ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                       Dhammapadagāthāya aṭṭhamo sahassavaggo
     [18] |18.100| 8 Sahassamapi ce vācā     anatthapadasañhitā
                            ekaṃ atthapadaṃ seyyo      yaṃ sutvā upasammati.
           |18.101| Sahassamapi ce gāthā       anatthapadasañhitā
                            ekaṃ gāthāpadaṃ seyyo    yaṃ sutvā upasammati.
           |18.102| Yo ca gāthāsataṃ bhāse     anatthapadasañhitā
                            ekaṃ dhammapadaṃ seyyo     yaṃ sutvā upasammati.
           |18.103| Yo sahassaṃ sahassena       saṅgāme mānuse jine
                            ekañca jeyyamattānaṃ    sa ve saṅgāmajuttamo.
           |18.104| Attā have jitaṃ seyyo    yā cāyaṃ itarā pajā
                            attadantassa posassa    niccaṃ saññatacārino
           |18.105| neva devo na gandhabbo    na māro saha brahmunā
                            jitaṃ apajitaṃ kayirā           tathārūpassa jantuno.
           |18.106| Māse māse sahassena     yo yajetha sataṃ samaṃ
                            ekañca bhāvitattānaṃ     muhuttamapi pūjaye
                            sā yeva pūjanā seyyo    yañce vassasataṃ hutaṃ.
           |18.107| Yo ca vassasataṃ jantu        aggiṃ paricare vane
                            ekañca bhāvitattānaṃ     muhuttamapi pūjaye
                            sā yeva pūjanā seyyo    yañce vassasataṃ hutaṃ.
             |18.108| Yaṅkiñci yiṭṭhaṃ va hutaṃ va loke
                              saṃvaccharaṃ yajetha puññapekkho
                              sabbaṃpi taṃ na catubhāgameti
                              abhivādanā ujugatesu seyyo.
           |18.109| Abhivādanasīlissa              niccaṃ vuḍḍhāpacāyino
                            cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ.
           |18.110| Yo ca vassasataṃ jīve            dussīlo asamāhito
                            ekāhaṃ jīvitaṃ seyyo         sīlavantassa jhāyino.
           |18.111| Yo ca vassasataṃ jīve            duppañño asamāhito
                            ekāhaṃ jīvitaṃ seyyo         paññavantassa jhāyino.
       |18.112| Yo ca vassasataṃ jīve                kusīto hīnavīriyo
                        ekāhaṃ jīvitaṃ seyyo             viriyaṃ ārabhato daḷhaṃ.
       |18.113| Yo ca vassasataṃ jīve                apassaṃ udayabbayaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato udayabbayaṃ.
       |18.114| Yo ca vassasataṃ jīve                apassaṃ amataṃ padaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato amataṃ padaṃ.
       |18.115| Yo ca vassasataṃ jīve                apassaṃ dhammamuttamaṃ
                        ekāhaṃ jīvitaṃ seyyo             passato dhammamuttamaṃ.
                               Sahassavaggo aṭṭhamo.
                                       ----------



             The Pali Tipitaka in Roman Character Volume 25 page 28-30. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=18&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=18&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=18&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=18&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=18              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=21&A=1780              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=21&A=1780              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :