ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [169]  6  Evamme  sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāṭaligāmo  tadavasari  .  assosuṃ
kho   pāṭaligāmiyā   upāsakā   bhagavā   kira  magadhesu  cārikañcaramāno
mahatā   bhikkhusaṅghena   saddhiṃ   pāṭaligāmaṃ   anuppattoti   .   atha  kho
pāṭaligāmiyā   upāsakā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
pāṭaligāmiyā   upāsakā   bhagavantaṃ   etadavocuṃ  adhivāsetu  no  bhante
bhagavā āvasathāgāranti. Adhivāseti bhagavā tuṇhībhāvena.
     {169.1}  Atha  kho  pāṭaligāmiyā  upāsakā  bhagavato  adhivāsanaṃ
viditvā      uṭṭhāyāsanā      bhagavantaṃ     abhivādetvā     padakkhiṇaṃ
katvā      yena     āvasathāgāraṃ     tenupasaṅkamiṃsu     upasaṅkamitvā
sabbasanthariṃ     āvasathāgāraṃ    santharitvā    āsanāni    paññāpetvā
udakamaṇikaṃ     patiṭṭhāpetvā     telappadīpaṃ     āropetvā     yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā  kho  pāṭaligāmiyā  upāsakā
bhagavantaṃ    etadavocuṃ    sabbasanthariṃ    santhataṃ    bhante   āvasathāgāraṃ
@Footnote: 1 Yu. Ma. saṃyamato .  2 Po. na vijjati .  3 Ma. sanibbuto.
Āsanāni    paññattāni    udakamaṇikaṃ    1-    patiṭṭhāpitaṃ   telappadīpo
āropito   yassadāni  bhante  bhagavā  kālaṃ  maññatīti  2-  .  atha  kho
bhagavā      pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     saddhiṃ
bhikkhusaṅghena   yena   āvasathāgāraṃ   tenupasaṅkami   upasaṅkamitvā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    majjhimaṃ    thambhaṃ   nissāya
puratthābhimukho    nisīdi   .   bhikkhusaṅghopi   kho   pāde   pakkhāletvā
āvasathāgāraṃ   pavisitvā   pacchimaṃ   bhattiṃ   nissāya  puratthābhimukho  nisīdi
bhagavantaṃ   yeva   purakkhitvā   .  pāṭaligāmiyāpi  kho  upāsakā  pāde
pakkhāletvā    āvasathāgāraṃ    pavisitvā    puratthimaṃ   bhittiṃ   nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā.



             The Pali Tipitaka in Roman Character Volume 25 page 215-216. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=169&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=169&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=169&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=169&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :