ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [162]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā mallesu cārikaṃ
caramāno   mahatā   bhikkhusaṅghena   saddhiṃ   yena   pāvā   tadavasari  .
Tatra    sudaṃ    bhagavā    pāvāyaṃ    viharati   cundassa   kammāraputtassa
ambavane   .  assosi  kho  cundo  kammāraputto  bhagavā  kira  mallesu
cārikañcaramāno  mahatā  bhikkhusaṅghena  saddhiṃ  pāvamanuppatto  5-  pāvāyaṃ
viharati   mayhaṃ   ambavaneti   .   atha  kho  cundo  kammāraputto  yena
bhagavā     tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ     abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  cundaṃ  kammāraputtaṃ  bhagavā
@Footnote: 1 Po. ceva. Yu. ca .  2 aṭṭhakathāyaṃ nati natiyā .  3 Ma. natiyā .  4 Ma. na
@ubhayamantarena .  5 Po. cetiyaṃ anuppatto. Yu. pāvāyaṃ.
Dhammiyā   kathāya   sandassesi   samādapesi   samuttejesi  sampahaṃsesi .
Atha   kho   cundo   kammāraputto  bhagavatā  dhammiyā  kathāya  sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
me   bhante   bhagavā   svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti  .
Adhivāseti   bhagavā   tuṇhībhāvena   .   atha  kho  cundo  kammāraputto
bhagavato    adhivāsanaṃ   viditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā
padakkhiṇaṃ   katvā   pakkāmi   .  atha  kho  cundo  kammāraputto  tassā
rattiyā    accayena    sake    nivesane    paṇītaṃ   khādanīyaṃ   bhojanīyaṃ
paṭiyādāpetvā  pahūtaṃ  ca  sūkaramaddavaṃ  bhagavato kālaṃ ārocesi 1- kālo
bhante niṭṭhitaṃ bhattanti.
     {162.1}  Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
bhikkhusaṅghena   saddhiṃ  yena  cundassa  kammāraputtassa  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  nisajja  kho  bhagavā  cundaṃ
kammāraputtaṃ   āmantesi   yante   cunda  sūkaramaddavaṃ  paṭiyattaṃ  tena  maṃ
parivīsi   2-   yaṃ   panaññaṃ   khādanīyaṃ  bhojanīyaṃ  paṭiyattaṃ  tena  bhikkhusaṅghaṃ
parivīsāti  .  evaṃ  bhanteti  kho  cundo kammāraputto bhagavato paṭissutvā
yaṃ  ahosi  sūkaramaddavaṃ  paṭiyattaṃ  tena  bhagavantaṃ  parivīsi  yaṃ panaññaṃ khādanīyaṃ
bhojanīyaṃ   paṭiyattaṃ   tena   bhikkhusaṅghaṃ   parivīsati   .   atha  kho  bhagavā
cundaṃ   kammāraputtaṃ   āmantesi   yante   cunda   sūkaramaddavaṃ   avasiṭṭhaṃ
taṃ   sobbhe   nikhaṇāhi   nāhantaṃ   cunda   passāmi   sadevake   loke
@Footnote: 1 Ma. Yu. ārocāpesi .  2 Po. Ma. Yu. parivisa.
Samārake    sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya
yassa  taṃ  paribhuttaṃ  sammā  pariṇāmaṃ  gaccheyya  aññatra  tathāgatassāti .
Evaṃ   bhanteti   kho   cundo   kammāraputto   bhagavato  paṭissutvā  yaṃ
ahosi   sūkaramaddavaṃ   avasiṭṭhaṃ   [1]-  sobbhe  nikhaṇitvā  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi    .    ekamantaṃ    nisinnaṃ   kho   cundaṃ   kammāraputtaṃ   bhagavā
dhammiyā     kathāya     sandassetvā    samādapetvā    samuttejetvā
sampahaṃsetvā uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 25 page 208-210. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=162&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=162&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=162&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=162&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=162              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9541              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9541              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :