ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [146]  10  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  ānando bhagavantaṃ
etadavoca   yāvakīvañca   bhante  tathāgatā  loke  nuppajjanti  arahanto
@Footnote: 1 Ma. pajjotamivādhipākatā.

--------------------------------------------------------------------------------------------- page196.

Sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ yato ca kho bhante tathāgatā loke uppajjanti arahanto sammāsambuddhā atha kho aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ bhagavā cevadāni bhante sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti. {146.1} Evametaṃ ānanda evametaṃ 1- ānanda yāvakīvañca ānanda tathāgatā loke nuppajjanti arahanto sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ yato ca kho ānanda tathāgatā loke uppajjanti arahanto sammāsambuddhā atha kho aññatitthiyā paribbājakā asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tathāgato 2- cevadāni sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi @Footnote: 1 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ na dissati . 2 Po. tathāgato vadāni @bhante. Ma. Yu. tathāgato vadāni.

--------------------------------------------------------------------------------------------- page197.

Obhāsati 1- tāva so kimi yāva na uṇṇati 2- pabhaṅkaro virocanamhi 3- uggate hatappabho hoti na cāpi bhāsati. Evaṃ obhāsitameva titthiyānaṃ 4- yāva sammāsambuddhā loke nuppajjanti na takkikā sujjhanti na cāpi sāvakā duddiṭṭhī na dukkhā pamuñcareti 5-. Dasamaṃ. Jaccandhavaggo chaṭṭho. Tassuddānaṃ āyusamaossajjanaṃ paṭisallā āhu tañca kira titthā sattamamāhu subhūtiṃ gaṇikā upāti navamo uppajjanti ca te dasāti. ------------


             The Pali Tipitaka in Roman Character Volume 25 page 195-197. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=146&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=146&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=146&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=146&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=146              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8568              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8568              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :