ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [146]  10  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  ānando bhagavantaṃ
etadavoca   yāvakīvañca   bhante  tathāgatā  loke  nuppajjanti  arahanto
@Footnote: 1 Ma. pajjotamivādhipākatā.
Sammāsambuddhā    tāva    aññatitthiyā   paribbājakā   sakkatā   honti
garukatā   mānitā   pūjitā   apacitā   lābhino   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ   yato  ca  kho  bhante  tathāgatā  loke
uppajjanti    arahanto    sammāsambuddhā    atha    kho    aññatitthiyā
paribbājakā    asakkatā    honti    agarukatā    amānitā    apūjitā
anapacitā       na      lābhino      cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ   bhagavā   cevadāni  bhante  sakkato  hoti  garukato
mānito     pūjito     apacito    lābhī    cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti.
     {146.1}  Evametaṃ  ānanda  evametaṃ  1-  ānanda yāvakīvañca
ānanda    tathāgatā    loke   nuppajjanti   arahanto   sammāsambuddhā
tāva   aññatitthiyā   paribbājakā   sakkatā   honti   garukatā  mānitā
pūjitā      apacitā      lābhino     cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ  yato  ca  kho  ānanda  tathāgatā  loke uppajjanti
arahanto    sammāsambuddhā    atha    kho    aññatitthiyā   paribbājakā
asakkatā   honti   agarukatā  amānitā  apūjitā  anapacitā  na  lābhino
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ      tathāgato     2-
cevadāni   sakkato   hoti   garukato   mānito   pūjito  apacito  lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhikkhusaṅgho
cāti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ na dissati .  2 Po. tathāgato vadāni
@bhante. Ma. Yu. tathāgato vadāni.
          Obhāsati 1- tāva so kimi     yāva na uṇṇati 2- pabhaṅkaro
          virocanamhi 3- uggate         hatappabho hoti na cāpi bhāsati.
                Evaṃ obhāsitameva titthiyānaṃ 4-
               yāva sammāsambuddhā loke nuppajjanti
               na takkikā sujjhanti na cāpi sāvakā
               duddiṭṭhī na dukkhā pamuñcareti 5-. Dasamaṃ.
                        Jaccandhavaggo chaṭṭho.
                             Tassuddānaṃ
               āyusamaossajjanaṃ paṭisallā
               āhu tañca kira titthā
               sattamamāhu subhūtiṃ
               gaṇikā upāti navamo
               uppajjanti ca te dasāti.
                             ------------
                  Udāne sattamo cūḷavaggo



             The Pali Tipitaka in Roman Character Volume 25 page 195-197. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=146&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=146&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=146&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=146&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=146              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8568              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8568              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :