ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                        Dhammapadagāthāya catuttho pupphavaggo
     [14] |14.44| 4 Ko imaṃ paṭhaviṃ vijessati   yamalokañca imaṃ sadevakaṃ
                         ko dhammapadaṃ sudesitaṃ        kusalo pupphamiva pacessati.
           |14.45| Sekho paṭhaviṃ vijessati         yamalokañca imaṃ sadevakaṃ
                         sekho dhammapadaṃ sudesitaṃ     kusalo pupphamiva pacessati.
                |14.46| Pheṇūpamaṃ kāyamimaṃ viditvā
                               marīcidhammaṃ abhisambudhāno
                               chetvāna mārassa papupphakāni
                               adassanaṃ maccurājassa gacche.
           |14.47| Pupphāni heva pacinantaṃ     byāsattamanasaṃ naraṃ
                         suttaṃ gāmaṃ mahoghova        maccu ādāya gacchati.
           |14.48| Pupphāni heva pacinantaṃ     byāsattamanasaṃ naraṃ
                         atittaṃ yeva kāmesu          antako kurute vasaṃ.
           |14.49| Yathāpi bhamaro pupphaṃ          vaṇṇavantaṃ 1- aheṭhayaṃ
                         paleti rasamādāya            evaṃ gāme munī care.
           |14.50| Na paresaṃ vilomāni            na paresaṃ katākataṃ
                         attano va avekkheyya      katāni akatāni ca.
           |14.51| Yathāpi ruciraṃ pupphaṃ            vaṇṇavantaṃ agandhakaṃ
                         evaṃ subhāsitā vācā        aphalā hoti akubbato.
@Footnote: 1 Po. Ma. Yu. vaṇṇagandhaṃ.
           |14.52| Yathāpi ruciraṃ pupphaṃ            vaṇṇavantaṃ sagandhakaṃ 1-
                         evaṃ subhāsitā vācā        saphalā hoti sukubbato.
           |14.53| Yathāpi puppharāsimhā      kayirā mālāguḷe 2- bahū
                         evaṃ jātena maccena         kattabbaṃ kusalaṃ bahuṃ.
                |14.54| Na pupphagandho paṭivātameti
                               na candanaṃ tagaramallikā vā
                               satañca gandho paṭivātameti
                               sabbā disā sappuriso pavāyati.
           |14.55| Candanaṃ tagaraṃ vāpi             uppalaṃ atha vassikī
                         etesaṃ gandhajātānaṃ          sīlagandho anuttaro.
           |14.56| Appamatto ayaṃ gandho       yvāyaṃ tagaracandanī
                         yo ca sīlavataṃ gandho           vāti devesu uttamo.
           |14.57| Tesaṃ sampannasīlānaṃ         appamādavihārinaṃ
                         sammadaññā vimuttānaṃ     māro maggaṃ na vindati.
           |14.58| Yathā saṅkāradhānasmiṃ         ujjhitasmiṃ mahāpathe
                         padumaṃ tattha jāyetha           sucigandhaṃ manoramaṃ
           |14.59| evaṃ saṅkārabhūtesu             andhabhūte puthujjane
                         atirocati paññāya           sammāsambuddhasāvako.
                                Pupphavaggo catuttho.
@Footnote: 1 Po. Ma. sugandhakaṃ .     2 Po. Ma. Yu. mālāguṇe.



             The Pali Tipitaka in Roman Character Volume 25 page 21-22. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=14&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=14&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=14&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=14&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=14              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=20&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=20&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :