ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [132]   2   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
bhagavā     sāyaṇhasamayaṃ     paṭisallānā    vuṭṭhito    bahidvārakoṭṭhake
nisinno   hoti   .   atha  kho  rājā  pasenadi  kosalo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi  .  tena  kho  pana  samayena  satta  ca  jaṭilā  satta  ca  niganthā
satta   ca   acelā   1-  satta  ca  ekasāṭā  satta  ca  paribbājakā
parūḷhakacchanakhalomā  khārīvividhamādāya  bhagavato  avidūre  abhikkamanti  2-.
Addasā   kho   rājā   pasenadi  kosalo  te  satta  ca  jaṭile  satta
ca   niganthe   satta   ca   acele   satta   ca   ekasāṭe  satta  ca
@Footnote: 1 Ma. acelakā --- ekasāṭakā .  2 Ma. Yu. atikkamanti.

--------------------------------------------------------------------------------------------- page177.

Paribbājake parūḷhakacchanakhalome khārīvividhamādāya bhagavato avidūre abhikkamante disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ 1- paṭhaviyaṃ nihantvā yena te satta ca jaṭilā satta ca niganthā satta ca acelā satta ca ekasāṭā satta ca paribbājakā tenañjalimpaṇāmetvā tikkhattuṃ nāmaṃ sāvesi rājāhaṃ bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti. {132.1} Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca niganthesu sattasu ca acelesu sattasu ca ekasāṭesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca ye 2- ca te bhante loke arahanto vā arahattamaggaṃ vā samāpannā etesaṃ aññataroti. [133] Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā 3- puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannāti . 1 saṃvāsena kho mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na 4- ittarena manasikarotā no amanasikarotā 5- paññavatā no duppaññena . 2 Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho dīghena @Footnote: 1 Yu. dakkhiṇaṃ . 2 Ma. ye kho. Yu. ye nu keci kho . 3 Po. kāmagiddhā. @Yu. kāmabhojinā . 4 Po. Ma. Yu. na ittaraṃ . 5 Po. Yu. amanasikārā.

--------------------------------------------------------------------------------------------- page178.

Addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena . 3 āpadāsu kho mahārāja thāmo veditabbo so ca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena . 4 sākacchāya kho mahārāja paññā veditabbā sā ca kho dīghena addhunā na ittarena mamasikarotā no amanasikarotā paññavatā no duppaññenāti. [134] Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ [1]- Bhagavatā dujjānaṃ kho [2]- mahārāja tayā gihinā kāmabhoginā puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā arahanto ime vā arahattamaggaṃ samāpannāti . saṃvāsena kho mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena. {134.1} Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena . āpadāsu kho mahārāja thāmo veditabbo so ca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no duppaññena . sākacchāya kho mahārāja paññā veditabbā sā ca kho dīghena addhunā na ittarena manasikarotā @Footnote: 1 Ma. bhante . 2 Ma. etaṃ.

--------------------------------------------------------------------------------------------- page179.

No amanasikarotā paññavatā no duppaññenāti . ete bhante mama purisā corā ocarakā janapadaṃ otaritvā āgacchanti 1-. Tehi paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi 2- . idāni te bhante taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricāriyantīti 3- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi na vāyāmeyya sabbattha nāññassa puriso siyā nāññaṃ nissāya jīveyya dhammena na vaṇī 4- careti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 176-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=132&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=132&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=132&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=132&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=132              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7922              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7922              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :