ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                      Udāne chaṭṭho jaccandhavaggo
     [127]   1   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ
viharati   mahāvane   kūṭāgārasālāyaṃ   .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi   .
Vesāliyaṃ     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto
āyasmantaṃ    ānandaṃ   āmantesi   gaṇhāhi   ānanda   nisīdanaṃ   yena
pāvālacetiyaṃ 1- tenupasaṅkamissāma 2- divāvihārāyāti.
     {127.1} Evaṃ bhanteti kho 3- āyasmā ānando bhagavato paṭissutvā
nisīdanaṃ  ādāya  bhagavantaṃ  piṭṭhito  piṭṭhito  anubandhi  .  atha  kho bhagavā
yena  pāvālacetiyaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte āsane nisīdi.
@Footnote: 1 Sī. sabbavāresu cāpālacetiyaṃ. Ma. Yu. cāpālaṃ cetiyaṃ.
@2 Yu. tenupasaṅkamissāmi. 3 Yu. pana.
Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi
     {127.2}  ramaṇīyā  ānanda  vesālī  ramaṇīyaṃ  udenaṃ  cetiyaṃ 1-
ramaṇīyaṃ   gotamakaṃ   cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ  bahuputtaṃ
cetiyaṃ   ramaṇīyaṃ   sārandaṃ   2-   cetiyaṃ   ramaṇīyaṃ   pāvālaṃ  cetiyaṃ .
Yassa    kassaci   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā
yānīkatā     vatthukatā     anuṭṭhitā    paricitā    susamāraddhā    so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vā  .  tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā   anuṭṭhitā   paricitā   susamāraddhā   so   3-  ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
     [128]  Evampi  kho āyasmā ānando bhagavatā oḷārike nimitte
kayiramāne   oḷārike   obhāse   kayiramāne   nāsakkhi  paṭivijjhituṃ  na
bhagavantaṃ   yāci   tiṭṭhatu   bhante   bhagavā   kappaṃ  tiṭṭhatu  sugato  kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya    devamanussānanti    yathātaṃ    mārena    pariyuṭṭhitacitto   .
Dutiyampi     kho     bhagavā     āyasmantaṃ     ānandaṃ     āmantesi
ramaṇīyā    ānanda    vesālī    ramaṇīyaṃ    udenaṃ    cetiyaṃ    ramaṇīyaṃ
gotamakaṃ    cetiyaṃ    ramaṇīyaṃ    sattambaṃ    cetiyaṃ    ramaṇīyaṃ    bahuputtaṃ
cetiyaṃ    ramaṇīyaṃ    sārandaṃ    cetiyaṃ    ramaṇīyaṃ   pāvālaṃ   .   yassa
@Footnote: 1 Ma. udenacetiyaṃ. pañcavāresu evaṃ .  2 Po. Ma. Yu. sārandadaṃ ānandacetiyaṃ.
@3 Ma. Yu. ayaṃ pāṭho na dissati.
Kassaci   ānanda   cattāro   iddhipādā   bhāvitā  bahulīkatā  yānīkatā
vatthukatā    anuṭṭhitā    paricitā    susamāraddhā    so   ākaṅkhamāno
kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ  vā  .  tathāgatassa  kho  ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā    susamāraddhā    so    ākaṅkhamāno    ānanda    tathāgato
kappaṃ   vā   tiṭṭheyya   kappāvasesaṃ  vāti  .  evampi  kho  āyasmā
ānando  bhagavatā  oḷārike  nimitte  kayiramāne  oḷārike  obhāse
kayiramāne   nāsakkhi   paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu  bhante
bhagavā    kappaṃ    tiṭṭhatu    sugato   kappaṃ   bahujanahitāya   bahujanasukhāya
lokānukampāya      atthāya     hitāya     sukhāya     devamanussānanti
yathātaṃ mārena pariyuṭṭhitacitto.
     {128.1}  Tatiyampi  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi
ramaṇīyā   ānanda   vesālī   ramaṇīyaṃ   udenaṃ   cetiyaṃ  ramaṇīyaṃ  gotamakaṃ
cetiyaṃ   ramaṇīyaṃ   sattambaṃ   cetiyaṃ   ramaṇīyaṃ   bahuputtaṃ   cetiyaṃ   ramaṇīyaṃ
sārandaṃ  cetiyaṃ  ramaṇīyaṃ  pāvālaṃ  cetiyaṃ . Yassa kassaci ānanda cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā   so   ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ
vā   .   tathāgatassa   kho   ānanda   cattāro   iddhipādā  bhāvitā
bahulīkatā    yānīkatā    vatthukatā    anuṭṭhitā   paricitā   susamāraddhā
so    ākaṅkhamāno    ānanda    tathāgato    kappaṃ   vā   tiṭṭheyya
Kappāvasesaṃ   vāti   .   evampi   kho   āyasmā  ānando  bhagavatā
oḷārike  nimitte  kayiramāne  oḷārike  obhāse  kayiramāne nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato    kappaṃ    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya
hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto.
     [129]   Atha  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  gaccha
tvaṃ  ānanda  yassadāni  kālaṃ  maññasīti  .  evaṃ  bhanteti  kho āyasmā
ānando  bhagavantaṃ  1-  paṭissutvā  uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [130]   Atha   kho   māro  pāpimā  acirapakkante  āyasmante
ānande    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   ekamantaṃ
aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca
     {130.1}   parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na  sāvakā  bhavissanti  viyattā  vinītā visāradappattā 2- yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ   uggahetvā  ācikkhissanti  desissanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
@Footnote: 1 Ma. Yu. bhagavato .  2 Po. visāradā pattayogakkhemā. Ma. visāradā
@yogakkhemakāmāti na dilsati .  3 Yu. yogakkhemā.
Uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ   dhammaṃ  desissantīti  etarahi  1-  kho  pana  bhante  bhikkhū
bhagavato   sāvakā   viyattā   vinītā   visāradappattā   yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti.
     {130.2}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni  bhante  bhagavato  bhāsitā  kho panesā 2- bhante 3-
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
bhikkhuniyo   na   4-  sāvikā  bhavissanti  viyattā  vinītā  visāradappattā
yogakkhemakāminiyo      bahussutā     dhammadharā     dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti    desissanti    paññapessanti   paṭṭhapessanti   vivarissanti
vibhajissanti     uttānīkarissanti     uppannaṃ    parappavādaṃ    sahadhammena
suniggahitaṃ    niggahetvā   sappāṭihāriyaṃ   dhammaṃ   desissantīti   etarahi
kho  pana  bhante  bhikkhuniyo  bhagavato sāvikā viyattā vinītā visāradappattā
yogakkhemakāminiyo      bahussutā     dhammadharā     dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhanti    desenti    paññapenti    paṭṭhapenti   vivaranti   vibhajanti
@Footnote: 1 Po. taṃ kho pana etarahi. Yu. santi kho pana bhante etarahi .  2 Po. ayaṃ
@pāṭho natthi .  3 Yu. ayaṃ pāṭho natthi .  4 Yu. nasaddo natthi.
Uttānīkaronti     uppannaṃ     parappavādaṃ     sahadhammena     suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.3}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā  vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva me upāsakā
na   sāvakā  bhavissanti  viyattā  vinītā  visāradappattā  yogakkhemakāmā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino   sakaṃ   ācariyakaṃ   uggahetvā  ācikkhissanti  desissanti
paññapessanti   paṭṭhapessanti   vivarissanti   vibhajissanti  uttānīkarissanti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ  desissantīti  etarahi  kho  pana  bhante  upāsakā  bhagavato sāvakā
viyattā   vinītā   visāradappattā   yogakkhemakāmā  bahussutā  dhammadharā
dhammānudhammapaṭipannā    sāmīcipaṭipannā   anudhammacārino   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhanti   desenti   paññapenti   paṭṭhapenti   vivaranti
vibhajanti   uttānīkaronti   uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.4}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni  bhante  bhagavato  bhāsitā  kho panesā bhante bhagavatā
vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi yāva me upāsikā na sāvikā
bhavissanti   viyattā  vinītā  visāradappattā  yogakkhemakāminiyo  dhammadharā
Bahussutā     dhammānudhammapaṭipannā     sāmīcipaṭipannā    anudhammacāriniyo
sakaṃ   ācariyakaṃ   uggahetvā   ācikkhissanti   desissanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ     sahadhammena     suniggahitaṃ    niggahetvā    sappāṭihāriyaṃ
dhammaṃ  desissantīti  etarahi  kho  pana  bhante  upāsikā  bhagavato sāvikā
viyattā     vinītā    visāradappattā    yogakkhemakāminiyo    dhammadharā
bahussutā     dhammānudhammapaṭipannā     sāmīcipaṭipannā    anudhammacāriniyo
sakaṃ    ācariyakaṃ    uggahetvā    ācikkhanti    desenti   paññapenti
paṭṭhapenti    vivaranti   vibhajanti   uttānīkaronti   uppannaṃ   parappavādaṃ
sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
     {130.5}   Parinibbātudāni   bhante   bhagavā  parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
idaṃ   brahmacariyaṃ   na   iddhañca   bhavissati   phītañca   vitthārikaṃ  bahujaññaṃ
puthubhūtaṃ   yāva   devamanussehi   suppakāsitanti  etarahi  kho  pana  bhante
bhagavato    brahmacariyaṃ   iddhañca   phītañca   vitthārikaṃ   bahujaññaṃ   puthubhūtaṃ
yāva   devamanussehi   suppakāsitaṃ   .   parinibbātudāni   bhante  bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.
     [131]   Evaṃ   vutte   bhagavā   māraṃ   pāpimantaṃ   etadavoca
Appossuko   tvaṃ   pāpima   hohi   na   ciraṃ   tathāgatassa   parinibbānaṃ
bhavissati   ito  tiṇṇaṃ  māsānaṃ  accayena  tathāgato  parinibbāyissatīti .
Atha    kho   bhagavā   pāvālacetiye   sato   sampajāno   āyusaṅkhāraṃ
ossajji   .   osaṭṭhe   ca   bhagavatā   āyusaṅkhāre   mahābhūmicālo
ahosi  bhiṃsanako  lomahaṃso  devadundubhiyo  ca  phaliṃsu  .  atha  kho  bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               tulamatulañca sambhavaṃ
               bhavasaṅkhāramavassajji muni
               ajjhattarato samāhito
               abhindi kavacamivattasambhavanti. Suttaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 169-176. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=127&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=127&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=127&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=127&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=127              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=7720              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=7720              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :