ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [12] |12.21| 2 Appamādo amataṃ padaṃ      pamādo maccuno padaṃ
                          appamattā na mīyanti         ye pamattā yathā matā
           |12.22| etaṃ 1- visesato ñatvā      appamādamhi paṇḍitā
                          appamāde pamodanti         ariyānaṃ gocare ratā
           |12.23| te jhāyino sātatikā          niccaṃ daḷhaparakkamā
                          phusanti dhīrā nibbānaṃ          yogakkhemaṃ anuttaraṃ.
           |12.24| Uṭṭhānavato satimato           sucikammassa nisammakārino
                          saññatassa ca dhammajīvino    appamattassa yasobhivaḍḍhati.
           |12.25| Uṭṭhānenappamādena          saññamena damena ca
                          dīpaṃ kayirātha medhāvī            yaṃ ogho nābhikīrati.
           |12.26| Pamādamanuyuñjanti             bālā dummedhino janā
                          appamādañca medhāvī         dhanaṃ seṭṭhaṃva rakkhati.
           |12.27| Mā pamādamanuyuñjetha          mā kāmaratisanthavaṃ
                          appamatto hi jhāyanto     pappoti vipulaṃ sukhaṃ.
           |12.28| Pamādaṃ appamādena            yadā nudati paṇḍito
                          paññāpāsādamāruyha      asoko sokiniṃ pajaṃ
                          pabbataṭṭhova bhummaṭṭhe        dhīro bāle avekkhati.
           |12.29| Appamatto pamattesu          suttesu bahujāgaro
@Footnote: 1 Ma. evaṃ.
                         Abalassaṃva sīghasso           hitvā yāti sumedhaso.
           |12.30| Appādena maghavā           devānaṃ seṭṭhataṃ gato
                          appamādaṃ pasaṃsanti         pamādo garahito sadā.
           |12.31| Appamādarato bhikkhu         pamāde bhayadassi vā
                         saññojanaṃ aṇuṃ thūlaṃ          ḍahaṃ aggīva gacchati.
           |12.32| Appamādarato bhikkhu         pamāde bhayadassi vā
                         abhabbo parihānāya          nibbānasseva santike.
                              Appamādavaggo dutiyo.
                                          --------
                        Dhammapadagāthāya tatiyo cittavaggo



             The Pali Tipitaka in Roman Character Volume 25 page 18-19. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=12&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=12&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=12&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=12&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=12              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=19&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=19&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :