ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [112]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā rājagahe viharati
@Footnote: 1 Po. Ma. evaṃ piyo .  2 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ natthi.
@3 Po. Ma. ye vāpi.
Veḷuvane   kalandakanivāpe   .   tena   kho   pana   samayena  rājagahe
suppabuddho     nāma    kuṭṭhī    manussadaliddo    ahosi    manussakapaṇo
manussavarāko   .   tena   kho  pana  samayena  bhagavā  mahatiyā  parisāya
parivuto   dhammaṃ  desento  nisinno  hoti  .  addasā  kho  suppabuddho
kuṭṭhī   [1]-  mahājanakāyaṃ  dūrato  va  sannipatitaṃ  disvānassa  etadahosi
nissaṃsayaṃ  kho  ettha  kiñci  khādanīyaṃ  vā  bhojanīyaṃ  vā bhājiyati yannūnāhaṃ
yena   so   mahājanakāyo   tenupasaṅkameyyaṃ   appeva  nāmettha  kiñci
khādanīyaṃ vā bhojanīyaṃ vā labheyyanti.
     {112.1}  Atha  kho  suppabuddho  kuṭṭhī  yena  so  mahājanakāyo
tenupasaṅkami  .  addasā  kho  suppabuddho  kuṭṭhī  bhagavantaṃ mahatiyā parisāya
parivutaṃ  dhammaṃ  desentaṃ  nisinnaṃ  disvānassa  etadahosi na kho ettha kiñci
khādanīyaṃ  vā  bhojanīyaṃ  vā bhājiyati samaṇo ayaṃ gotamo parisati dhammaṃ deseti
yannūnāhampi    dhammaṃ   suṇeyyanti   tattheva   ekamantaṃ   nisīdi   ahampi
dhammaṃ sossāmīti.
     {112.2}   Atha  kho  bhagavā  sabbāvantaṃ  parisaṃ  cetasā  ceto
paricca   manasākāsi   ko   nu   kho  idha  bhabbo  dhammaṃ  viññātunti .
Addasā    kho    bhagavā   suppabuddhaṃ   kuṭṭhiṃ   tassaṃ   parisāyaṃ   nisinnaṃ
disvānassa   etadahosi   ayaṃ   kho   idha  bhabbo  dhammaṃ  viññātunti .
Suppabuddhaṃ    kuṭṭhiṃ   ārabbha   anupubbikathaṃ   kathesi   seyyathīdaṃ   dānakathaṃ
sīlakathaṃ   saggakathaṃ   kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  2-
ca    ānisaṃsaṃ    pakāsesi    .   yadā   bhagavā   aññāsi   suppabuddhaṃ
@Footnote: 1 Ma. Yu. taṃ .  2 Po. Yu. nikkhame ca. Ma. casaddo natthi.
Kuṭṭhiṃ    kallacittaṃ    muducittaṃ   vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ
atha   yā   buddhānaṃ   sāmukaṃsikā   dhammadesanā   taṃ   pakāsesi   dukkhaṃ
samudayaṃ   nirodhaṃ   maggaṃ   .  seyyathāpi  nāma  suddhaṃ  vatthaṃ  apagatakāḷakaṃ
sammadeva    rajanaṃ    paṭiggaṇheyya    evameva   suppabuddhassa   kuṭṭhissa
tasmiṃ   yeva   āsane   virajaṃ   vītamalaṃ   dhammacakkhu   udapādi  yaṃ  kiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.



             The Pali Tipitaka in Roman Character Volume 25 page 145-147. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=112&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=112&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=112&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=112&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=6670              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=6670              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :