ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page15.

Suttantapiṭake khuddakanikāyassa dhammapadagāthā --------- namo tassa bhagavato arahato sammāsambuddhassa. Dhammapadagāthāya paṭhamo yamakavaggo [11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā manoseṭṭhā manomayā manasā ce paduṭṭhena bhāsati vā karoti vā tato naṃ dukkhamanveti cakkaṃva vahato padaṃ. |11.2| Manopubbaṅgamā dhammā manoseṭṭhā manomayā manasā ce pasannena bhāsati vā karoti vā tato naṃ sukhamanveti chāyāva anupāyinī. |11.3| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ upanayhanti veraṃ tesaṃ na sammati. |11.4| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ nūpanayhanti veraṃ tesūpasammati. |11.5| Na hi verena verāni sammantīdha kudācanaṃ averena ca sammanti esa dhammo sanantano.

--------------------------------------------------------------------------------------------- page16.

|11.6| Pare ca na vijānanti mayamettha yamāmhase ye ca tattha vijānanti tato sammanti medhagā. |11.7| Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ bhojanamhi amattaññuṃ 1- kusītaṃ hīnavīriyaṃ taṃ ve pasahati māro vāto rukkhaṃva dubbalaṃ. |11.8| Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ bhojanamhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ taṃ ve nappasahati māro vāto selaṃva pabbataṃ. |11.9| Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati apeto damasaccena na so kāsāvamarahati. |11.10| Yo ca vantakasāvassa sīlesu susamāhito upeto damasaccena sa ve kāsāvamarahati. |11.11| Asāre sāramatino sāre cāsāradassino te sāraṃ nādhigacchanti micchāsaṅkappagocarā. |11.12| Sārañca sārato ñatvā asārañca asārato te sāraṃ adhigacchanti sammāsaṅkappagocarā. |11.13| Yathā agāraṃ ducchannaṃ vuṭṭhī samativijjhati evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. |11.14| Yathā agāraṃ succhannaṃ vuṭṭhī na samativijjhati evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. @Footnote: 1 Ma. cāmattaññuṃ.

--------------------------------------------------------------------------------------------- page17.

|11.15| Idha socati pecca socati pāpakārī ubhayattha socati so socati so vihaññati disvā kammakiliṭṭhamattano. |11.16| Idha modati pecca modati katapuñño ubhayattha modati so modati so pamodati disvā kammavisuddhimattano. |11.17| Idha tappati pecca tappati pāpakārī ubhayattha tappati pāpaṃ me katanti tappati bhiyyo tappati duggatiṃ gato. |11.18| Idha nandati pecca nandati katapuñño ubhayattha nandati puññaṃ me katanti nandati bhiyyo nandati sugatiṃ gato. |11.19| Bahumpi ce sahitaṃ 1- bhāsamāno na takkaro hoti naro pamatto gopova gāvo gaṇayaṃ paresaṃ na bhāgavā sāmaññassa hoti. |11.20| Appampi ce sahitaṃ bhāsamāno dhammassa hoti anudhammacārī rāgañca dosañca pahāya mohaṃ sammappajāno suvimuttacitto anupādiyāno idha vā huraṃ vā sa bhāgavā sāmaññassa hoti. Yamakavaggo paṭhamo. -------------- @Footnote: 1 Ma. saṃhita..


             The Pali Tipitaka in Roman Character Volume 25 page 15-17. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=11&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=11&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=11&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=11&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=18&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=18&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :