ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [62]   Purimā   bhikkhave   koṭi  na  paññāyati  bhavataṇhāya  ito
pubbe   bhavataṇhā   nāhosi   atha  pacchā  sambhavīti  evañcetaṃ  bhikkhave
vuccati  atha  ca  pana  paññāyati  idappaccayā  bhavataṇhāti  bhavataṇhampahaṃ 2-
bhikkhave   sāhāraṃ   vadāmi   no   anāhāraṃ  ko  cāhāro  bhavataṇhāya
avijjātissa    vacanīyaṃ    avijjampahaṃ   bhikkhave   sāhāraṃ   vadāmi   no
anāhāraṃ   ko   cāhāro   avijjāya   pañcanīvaraṇātissa   vacanīyaṃ  pañca
nīvaraṇepahaṃ  bhikkhave  3-  sāhāre  vadāmi  no anāhāre ko cāhāro
pañcannaṃ     nīvaraṇānaṃ     tīṇi     duccaritānītissa     vacanīyaṃ    tīṇipahaṃ
@Footnote: 1 Ma. sāhāro .  2 Ma. bhavataṇhāmpāhaṃ. sabbattha īdisameva .  3 Yu. pañcapahaṃ
@bhikkhave nīvaraṇe.
Bhikkhave  duccaritāni  sāhārāni  vadāmi  no  anāhārāni  ko  cāhāro
tiṇṇaṃ    duccaritānaṃ    indriyāsaṃvarotissa    vacanīyaṃ    indriyāsaṃvarampahaṃ
bhikkhave  sāhāraṃ  vadāmi  no  anāhāraṃ  ko  cāhāro  indriyāsaṃvarassa
asatāsampajaññantissa    vacanīyaṃ    asatāsampajaññampahaṃ   bhikkhave   sāhāraṃ
vadāmi   no   anāhāraṃ   ko   cāhāro   asatāsampajaññassa  ayoniso
manasikārotissa    vacanīyaṃ   ayoniso   manasikārampahaṃ   bhikkhave   sāhāraṃ
vadāmi    no    anāhāraṃ    ko   cāhāro   ayoniso   manasikārassa
assaddhiyantissa   vacanīyaṃ   assaddhiyampahaṃ   bhikkhave   sāhāraṃ  vadāmi  no
anāhāraṃ   ko   cāhāro   assaddhiyassa   assaddhammassavanantissa  vacanīyaṃ
assaddhammassavanampahaṃ   bhikkhave   sāhāraṃ   vadāmi   no   anāhāraṃ  ko
cāhāro assaddhammassavanassa asappurisasaṃsevotissa vacanīyaṃ
     {62.1}  iti  kho bhikkhave asappurisasaṃsevo paripūro assaddhammassavanaṃ
paripūreti    assaddhammassavanaṃ   paripūraṃ   assaddhiyaṃ   paripūreti   assaddhiyaṃ
paripūraṃ   ayoniso   manasikāraṃ   paripūreti  ayoniso  manasikāro  paripūro
asatāsampajaññaṃ    paripūreti    asatāsampajaññaṃ    paripūraṃ    indriyāsaṃvaraṃ
paripūreti   indriyāsaṃvaro   paripūro   tīṇi   duccaritāni   paripūreti  tīṇi
duccaritāni  paripūrāni  pañca  nīvaraṇe  paripūrenti  pañca  nīvaraṇā  paripūrā
avijjaṃ   paripūrenti   avijjā  paripūrā  bhavataṇhaṃ  paripūreti  evametissā
bhavataṇhāya   āhāro   hoti   evañca   pāripūri   seyyathāpi  bhikkhave
uparipabbate  thullaphusitake  deve  vassante  deve  gaḷagaḷāyante taṃ udakaṃ
Yathāninnaṃ       pavattamānaṃ       pabbatakandarapadarasākhā       paripūreti
pabbatakandarapadarasākhā     paripūrā     kusubbhe    paripūrenti    kusubbhā
paripūrā   mahākusubbhe   1-  paripūrenti  mahākusubbhā  paripūrā  kunnadiyo
paripūrenti    kunnadiyo   paripūrā   mahānadiyo   paripūrenti   mahānadiyo
paripūrā   mahāsamuddaṃ   sāgaraṃ   paripūrenti   evametassa   mahāsamuddassa
sāgarassa āhāro hoti evañca pāripūri
     {62.2}   evameva   kho   bhikkhave   asappurisasaṃsevo   paripūro
assaddhammassavanaṃ     paripūreti    assaddhammassavanaṃ    paripūraṃ    assaddhiyaṃ
paripūreti   assaddhiyaṃ   paripūraṃ   ayoniso  manasikāraṃ  paripūreti  ayoniso
manasikāro     paripūro    asatāsampajaññaṃ    paripūreti    asatāsampajaññaṃ
paripūraṃ  indriyāsaṃvaraṃ  paripūreti  indriyāsaṃvaro  paripūro  tīṇi duccaritāni
paripūreti   tīṇi   duccaritāni  paripūrāni  pañca  nīvaraṇe  paripūrenti  pañca
nīvaraṇā  paripūrā  avijjaṃ  paripūrenti  avijjā  paripūrā  bhavataṇhaṃ paripūreti
evametissā bhavataṇhāya āhāro hoti evañca pāripūri.
     {62.3}  Vijjāvimuttimpahaṃ  bhikkhave  sāhāraṃ  vadāmi  no anāhāraṃ
ko   cāhāro   vijjāvimuttiyā   satta  bojjhaṅgātissa  vacanīyaṃ  sattapahaṃ
bhikkhave   bojjhaṅge   sāhāre  vadāmi  no  anāhāre  ko  cāhāro
sattannaṃ   bojjhaṅgānaṃ   cattāro   satipaṭṭhānātissa  vacanīyaṃ  cattāropahaṃ
bhikkhave   satipaṭṭhāne  sāhāre  vadāmi  no  anāhāre  ko  cāhāro
catunnaṃ   satipaṭṭhānānaṃ   tīṇi   sucaritānītissa   vacanīyaṃ   tīṇipahaṃ   bhikkhave
sucaritāni    sāhārāni    vadāmi   no   anāhārāni   ko   cāhāro
@Footnote: 1 Yu. mahāsobbhe.
Tiṇṇaṃ   sucaritānaṃ   indriyasaṃvarotissa   vacanīyaṃ   indriyasaṃvarampahaṃ  bhikkhave
sāhāraṃ    vadāmi    no   anāhāraṃ   ko   cāhāro   indriyasaṃvarassa
satisampajaññantissa     vacanīyaṃ     satisampajaññampahaṃ    bhikkhave    sāhāraṃ
vadāmi    no    anāhāraṃ   ko   cāhāro   satisampajaññassa   yoniso
manasikārotissa    vacanīyaṃ    yoniso   manasikārampahaṃ   bhikkhave   sāhāraṃ
vadāmi   no  anāhāraṃ  ko  cāhāro  yoniso  manasikārassa  saddhātissa
vacanīyaṃ  saddhampahaṃ  bhikkhave  sāhāraṃ  vadāmi  no  anāhāraṃ  ko cāhāro
saddhāya    saddhammassavanantissa    vacanīyaṃ    saddhammassavanampahaṃ    bhikkhave
sāhāraṃ    vadāmi   no   anāhāraṃ   ko   cāhāro   saddhammassavanassa
sappurisasaṃsevotissa vacanīyaṃ
     {62.4}  iti  kho  bhikkhave  sappurisasaṃsevo  paripūro saddhammassavanaṃ
paripūreti  saddhammassavanaṃ  paripūraṃ  saddhaṃ  paripūreti  saddhā  paripūrā yoniso
manasikāraṃ  paripūreti  yoniso  manasikāro  paripūro  satisampajaññaṃ  paripūreti
satisampajaññaṃ  paripūraṃ  indriyasaṃvaraṃ  paripūreti  indriyasaṃvaro  paripūro  tīṇi
sucaritāni   paripūreti   tīṇi   sucaritāni  paripūrāni  cattāro  satipaṭṭhāne
paripūrenti  cattāro  satipaṭṭhānā  paripūrā  satta  bojjhaṅge  paripūrenti
satta    bojjhaṅgā   paripūrā   vijjāvimuttiṃ   paripūrenti   evametissā
vijjāvimuttiyā āhāro hoti evañca pāripūri
     {62.5} seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante
deve  gaḷagaḷāyante  1-  taṃ  udakaṃ  yathāninnaṃ  pavattamānaṃ  pabbatakandara-
padarasākhā    paripūreti    pabbatakandarapadarasākhā    paripūrā    kusubbhe
@Footnote: 1 Ma. deve gaḷagaḷāyanteti ime pāṭhā natthi.
Paripūrenti   kusubbhā   paripūrā   mahākusubbhe   paripūrenti   mahākusubbhā
paripūrā  kunnadiyo  paripūrenti  kunnadiyo  paripūrā  mahānadiyo  paripūrenti
mahānadiyo    paripūrā    mahāsamuddaṃ   sāgaraṃ   paripūrenti   evametassa
mahāsamuddassa  sāgarassa  āhāro  hoti  evañca  pāripūri  evameva kho
bhikkhave   sappurisasaṃsevo  paripūro  saddhammassavanaṃ  paripūreti  saddhammassavanaṃ
paripūraṃ  saddhaṃ  paripūreti  saddhā paripūrā yoniso manasikāraṃ paripūreti yoniso
manasikāro    paripūro    satisampajaññaṃ   paripūreti   satisampajaññaṃ   paripūraṃ
indriyasaṃvaraṃ   paripūreti  indriyasaṃvaro  paripūro  tīṇi  sucaritāni  paripūreti
tīṇi   sucaritāni   paripūrāni  cattāro  satipaṭṭhāne  paripūrenti  cattāro
satipaṭṭhānā   paripūrā   satta   bojjhaṅge  paripūrenti  satta  bojjhaṅgā
paripūrā  vijjāvimuttiṃ  paripūrenti  evametissā  vijjāvimuttiyā  āhāro
hoti evañca pāripūrīti.



             The Pali Tipitaka in Roman Character Volume 24 page 124-128. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=62&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=62&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=62&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=62&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7936              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7936              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :