ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [6]   Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   ānando   bhagavantaṃ  etadavoca  siyā  nu  kho  bhante
bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī
assa    na    āpasmiṃ   āposaññī   assa   na   tejasmiṃ   tejosaññī
assa    na    vāyasmiṃ    vāyosaññī   assa   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī         assa         na        idhaloke
idhalokasaññī      assa     na     paraloke     paralokasaññī     assa
saññī   ca   pana   assāti   .   siyā   ānanda   bhikkhuno   tathārūpo

--------------------------------------------------------------------------------------------- page9.

Samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. {6.1} Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. {6.2} Idhānanda bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na

--------------------------------------------------------------------------------------------- page10.

Vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. [7] Athakho āyasmā ānando yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sārīputtaṃ etadavoca siyā nu kho āvuso sārīputta bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. {7.1} Siyā āvuso ānanda bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. Na paraloke paralokasaññī assa

--------------------------------------------------------------------------------------------- page11.

Saññī ca pana assāti . yathākathaṃ panāvuso sārīputta siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa .pe. Na paraloke paralokasaññī assa saññī ca pana assāti . Ekamidāhaṃ āvuso ānanda samayaṃ idheva sāvatthiyaṃ viharāmi andhavanasmiṃ tatthāhaṃ tathārūpaṃ samādhiṃ samāpajjiṃ yathā neva paṭhaviyaṃ paṭhavīsaññī ahosiṃ na āpasmiṃ āposaññī ahosiṃ na tejasmiṃ tejosaññī ahosiṃ na vāyasmiṃ vāyosaññī ahosiṃ na ākāsānañcāyatane ākāsānañcāyatanasaññī ahosiṃ na viññāṇañcāyatane viññāṇañcāyatanasaññī ahosiṃ na ākiñcaññāyatane ākiñcaññāyatanasaññī ahosiṃ na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī ahosiṃ na idhaloke idhalokasaññī ahosiṃ na paraloke paralokasaññī ahosiṃ saññī ca pana ahosinti. {7.2} Kiṃsaññī panāyasmā sārīputto tasmiṃ samaye ahosīti . Bhavanirodho nibbānaṃ bhavanirodho nibbānanti kho me āvuso aññāva saññā uppajjati aññāva saññā nirujjhati seyyathāpi āvuso sakalikaggissa jhāyamānassa aññāva acci uppajjati aññāva acci nirujjhati evameva kho me āvuso bhavanirodho nibbānaṃ bhavanirodho nibbānanti aññāva saññā uppajjati aññāva saññā nirujjhati bhavanirodho nibbānanti 1- saññī ca panāhaṃ āvuso tasmiṃ samaye ahosinti. [8] Saddho bhikkhave bhikkhu hoti no ca sīlavā evaṃ so @Footnote: 1 Po. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page12.

Tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho assaṃ sīlavā cāti yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca evaṃ so tenaṅgena paripūro hoti saddho ca bhikkhave bhikkhu hoti sīlavā ca no ca bahussuto .pe. bahussuto ca no ca dhammakathiko dhammakathiko ca no ca parisāvacaro parisāvacaro ca no ca visārado parisāya dhammaṃ deseti visārado ca parisāya dhammaṃ deseti no ca vinayadharo vinayadharo ca no ca āraññako pantasenāsano āraññako ca pantasenāsano no ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī no ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca

--------------------------------------------------------------------------------------------- page13.

Bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca āraññako ca pantasenāsano catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tenaṅgena paripūro hoti imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.


             The Pali Tipitaka in Roman Character Volume 24 page 8-13. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=6&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=6&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=6&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=6&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=6              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7170              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7170              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :