ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [51]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ virahati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti. Bhadanteti
te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca no ce bhikkhave bhikkhu
paracittapariyāyakusalo   hoti   atha   sacittapariyāyakusalā  bhavissāmāti  1-
evañhi vo bhikkhave sikkhitabbaṃ.
     Kathañca   bhikkhave   bhikkhu   sacittapariyāyakusalo   hoti   seyyathāpi
bhikkhave  itthī  vā  puriso  vā  daharo  yuvā  maṇḍanakajātiko  ādāse
vā   parisuddhe   pariyodāte   acche   vā  udakapatte  sakaṃ  mukhanimittaṃ
paccavekkhamāno   sace   tattha   passati  rajaṃ  vā  aṅgaṇaṃ  vā  tasseva
rajassa   vā   aṅgaṇassa  vā  pahānāya  vāyamati  no  ca  tattha  passati
rajaṃ    vā    aṅgaṇaṃ    vā   tenevattamano   hoti   paripuṇṇasaṅkappo
lābhā   vata  me  parisuddhaṃ  vata  meti  evameva  kho  bhikkhave  bhikkhuno
paccavekkhaṇā   bahukārā   hoti   2-   kusalesu  dhammesu  abhijjhālu  nu
kho   bahulaṃ  viharāmi  anabhijjhālu  nu  kho  bahulaṃ  viharāmi  byāpannacitto
nu   kho   bahulaṃ   viharāmi   abyāpannacitto   nu   kho  bahulaṃ  viharāmi
thīnamiddhapariyuṭṭhito   nu  kho  bahulaṃ  viharāmi  vigatathīnamiddho  nu  kho  bahulaṃ
@Footnote: 1 Ma. Yu. sabbattha sacittapariyāyakusalo bhavissāmīti. 2 Po. bhikkhu paccavekkhamāno
@bahukāro hoti.

--------------------------------------------------------------------------------------------- page98.

Viharāmi uddhato nu kho bahulaṃ viharāmi anuddhato nu kho bahulaṃ viharāmi vicikiccho nu kho bahulaṃ viharāmi tiṇṇavicikiccho nu kho bahulaṃ viharāmi kodhano nu kho bahulaṃ viharāmi akkodhano nu kho bahulaṃ viharāmi saṅkiliṭṭhacitto nu kho bahulaṃ viharāmi asaṅkiliṭṭhacitto nu kho bahulaṃ viharāmi sāraddhakāyo nu kho bahulaṃ viharāmi asāraddhakāyo nu kho bahulaṃ viharāmi kusīto nu kho bahulaṃ viharāmi āraddhaviriyo nu kho bahulaṃ viharāmi asamāhito nu kho bahulaṃ viharāmi samāhito nu kho bahulaṃ viharāmīti. {51.1} Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti abhijjhālu bahulaṃ viharāmi byāpannacitto bahulaṃ viharāmi thīnamiddhapariyuṭṭhito bahulaṃ viharāmi uddhato bahulaṃ viharāmi vicikiccho bahulaṃ viharāmi kodhano bahulaṃ viharāmi saṅkiliṭṭhacitto bahulaṃ viharāmi sāraddhakāyo bahulaṃ viharāmi kusīto bahulaṃ viharāmi asamāhito bahulaṃ viharāmīti tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi 1- ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso 2- vā tasseva celassa vā sīsassa 3- vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva @Footnote: 1 Ma. assoḷhī. ito paraṃ īdisameva. 2 Po. ādittasiro . 3 Po. sirassa.

--------------------------------------------------------------------------------------------- page99.

Kho bhikkhave tena 1- bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ. {51.2} Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti anabhijjhālu bahulaṃ viharāmi abyāpannacitto bahulaṃ viharāmi vigatathīnamiddho bahulaṃ viharāmi anuddhato bahulaṃ viharāmi tiṇṇavicikiccho bahulaṃ viharāmi akkodhano bahulaṃ viharāmi asaṅkiliṭṭhacitto bahulaṃ viharāmi asāraddhakāyo bahulaṃ viharāmi āraddhaviriyo bahulaṃ viharāmi samāhito bahulaṃ viharāmīti tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ 2- āsavānaṃ khayāya yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 24 page 97-99. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=51&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=51&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=51&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=51&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7897              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7897              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :