ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [29]  Yāvatā  bhikkhave  kāsikosalā  yāvatā  rañño  pasenadissa
kosalassa    vijitaṃ    rājā   tattha   pasenadi   kosalo   aggamakkhāyati
@Footnote: 1 Ma. saṅkhittena bhāsitāsu mahāpañhāsu .  2 Ma. Yu. ayaṃ saddo natthi. 3 Ma. naṃ.
Raññopi   kho   bhikkhave  pasenadissa  kosalassa  attheva  aññathattaṃ  atthi
vipariṇāmo   evaṃ  passaṃ  bhikkhave  sutavā  ariyasāvako  tasmiṃpi  nibbindati
tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ
     {29.1}   yāvatā   bhikkhave  candimasuriyā  pariharanti  disā  bhanti
virocamānā    tāva    sahassadhāloko   tasmiṃ   sahassadhāloke   sahassaṃ
candānaṃ    sahassaṃ    suriyānaṃ    sahassaṃ    sinerupabbatarājānaṃ    sahassaṃ
jambūdīpānaṃ    sahassaṃ    amaragoyānānaṃ    sahassaṃ    uttarakurūnaṃ   sahassaṃ
pubbavidehānaṃ   cattāri   mahāsamuddasahassāni   cattāri  mahārājasahassāni
sahassaṃ    cātummahārājikānaṃ    sahassaṃ    tāvatiṃsānaṃ   sahassaṃ   yāmānaṃ
sahassaṃ    tusitānaṃ   [1]-   sahassaṃ   brahmalokānaṃ   yāvatā   bhikkhave
sahassalokadhātu   mahābrahmā   tattha   aggamakkhāyati  mahābrahmunopi  kho
bhikkhave  attheva  aññathattaṃ  atthi  vipariṇāmo  evaṃ  passaṃ bhikkhave sutavā
ariyasāvako   tasmiṃpi   nibbindati   tasmiṃ   nibbindanto   agge  virajjati
pageva hīnasmiṃ.
     {29.2}  Hoti so bhikkhave samayo yaṃ ayaṃ loko saṃvaṭṭati saṃvaṭṭamāne
bhikkhave  loke  yebhuyyena  sattā  ābhassaravattanikā  bhavanti  te  tattha
honti  manomayā  pītibhakkhā  sayaṃpabhā  antalikkhe  carā  subhaṭṭhāyino  ciraṃ
dīghamaddhānaṃ   tiṭṭhanti   saṃvaṭṭamāne   bhikkhave  loke  ābhassarā  devā
aggamakkhāyati   ābhassarānaṃpi  kho   bhikkhave  devānaṃ  attheva  aññathattaṃ
atthi   vipariṇāmo   evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  tasmiṃpi
@Footnote: 1 Po. sahassaṃ nimmānaratīnaṃ sahassaṃ paranimmitavasavattīnaṃ.
Nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasminti.
     {29.3}    Dasayimāni    bhikkhave   kasiṇāyatanāni   katamāni   dasa
paṭhavīkasiṇameko    sañjānāti   uddhaṃ   adho   tiriyaṃ   advayaṃ   appamāṇaṃ
āpokasiṇameko   sañjānāti   ...   tejokasiṇameko  sañjānāti  ...
Vāyokasiṇameko   sañjānāti   ...   nīlakasiṇameko   sañjānāti   ...
Pītakasiṇameko   sañjānāti   ...   lohitakasiṇameko   sañjānāti   ...
Odātakasiṇameko   sañjānāti  ...  ākāsakasiṇameko  sañjānāti  ...
Viññāṇakasiṇameko     sañjānāti     uddhaṃ     adho    tiriyaṃ    advayaṃ
appamāṇaṃ    imāni    kho    bhikkhave   dasa   kasiṇāyatanāni   etadaggaṃ
bhikkhave    imesaṃ    dasannaṃ    kasiṇāyatanānaṃ   yadidaṃ   viññāṇakasiṇameko
sañjānāti   uddhaṃ   adho   tiriyaṃ   advayaṃ  appamāṇaṃ  evaṃsaññinopi  kho
bhikkhave   santi   sattā   evaṃsaññīnaṃpi   kho  bhikkhave  sattānaṃ  attheva
aññathattaṃ   atthi   vipariṇāmo  evaṃ  passaṃ  bhikkhave  sutavā  ariyasāvako
tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ.
     {29.4}    Aṭṭhimāni   bhikkhave   abhibhāyatanāni   katamāni   aṭṭha
ajjhattaṃ    rūpasaññī    eko    bahiddhā    rūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti   idaṃ   paṭhamaṃ   abhibhāyatanaṃ   ajjhattaṃ    rūpasaññī   eko  bahiddhā
rūpāni    passati    appamāṇāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya
jānāmi   passāmīti   evaṃsaññī   hoti  idaṃ  dutiyaṃ  abhibhāyatanaṃ   ajjhattaṃ
arūpasaññī   eko   bahiddhā   rūpāni  passati  parittāni  suvaṇṇadubbaṇṇāni
Tāni  abhibhuyya  jānāmi  passāmīti  evaṃsaññī  hoti  idaṃ  tatiyaṃ abhibhāyatanaṃ
ajjhattaṃ    arūpasaññī   eko   bahiddhā   rūpāni   passati   appamāṇāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti   idaṃ   catutthaṃ   abhibhāyatanaṃ    ajjhattaṃ  arūpasaññī  eko  bahiddhā
rūpāni    passati    nīlāni    nīlavaṇṇāni    nīlanidassanāni   nīlanibhāsāni
seyyathāpi    nāma    ummārapupphaṃ    1-   nīlaṃ   nīlavaṇṇaṃ   nīlanidassanaṃ
nīlanibhāsaṃ   seyyathāpi  vāpana  taṃ  vatthaṃ  bārāṇaseyyakaṃ  ubhatobhāgavimaṭṭhaṃ
nīlaṃ    nīlavaṇṇaṃ    nīlanidassanaṃ    nīlanibhāsaṃ    evamevaṃ   2-   ajjhattaṃ
arūpasaññī    eko    bahiddhā    rūpāni   passati   nīlāni   nīlavaṇṇāni
nīlanidassanāni    nīlanibhāsāni    tāni    abhibhuyya    jānāmi   passāmīti
evaṃsaññī    hoti    idaṃ    pañcamaṃ   abhibhāyatanaṃ    ajjhattaṃ   arūpasaññī
eko   bahiddhā   rūpāni   passati   pītāni   pītavaṇṇāni   pītanidassanāni
pītanibhāsāni     seyyathāpi    nāma    kaṇṇikārapupphaṃ    pītaṃ    pītavaṇṇaṃ
pītanidassanaṃ   pītanibhāsaṃ   seyyathā   vāpana   taṃ   vatthaṃ   bārāṇaseyyakaṃ
ubhatobhāgavimaṭṭhaṃ    pītaṃ    pītavaṇṇaṃ    pītanidassanaṃ   pītanibhāsaṃ   evamevaṃ
ajjhattaṃ    arūpasaññī    eko    bahiddhā    rūpāni    passati   pītāni
pītavaṇṇāni      pītanidassanāni      pītanibhāsāni      tāni     abhibhuyya
jānāmi   passāmīti   evaṃsaññī   hoti   idaṃ  chaṭṭhaṃ  abhibhāyatanaṃ  ajjhattaṃ
arūpasaññī   eko   bahiddhā   rūpāni  passati  lohitakāni  lohitakavaṇṇāni
lohitakanidassanāni        lohitakanibhāsāni       seyyathāpi       nāma
@Footnote: 1 Po. Ma. Yu. ummāpupphaṃ .  2 Po. Ma. evameva.
Bandhajīvakapupphaṃ   1-   lohitakaṃ  lohitakavaṇṇaṃ  lohitakanidassanaṃ  lohitakanibhāsaṃ
seyyathā   vāpana   taṃ   vatthaṃ  bārāṇaseyyakaṃ  ubhatobhāgavimaṭṭhaṃ  lohitakaṃ
lohitakavaṇṇaṃ     lohitakanidassanaṃ    lohitakanibhāsaṃ    evamevaṃ    ajjhattaṃ
arūpasaññī   eko   bahiddhā   rūpāni  passati  lohitakāni  lohitakavaṇṇāni
lohitakanidassanāni   lohitakanibhāsāni   tāni   abhibhuyya  jānāmi  passāmīti
evaṃsaññī   hoti   idaṃ   sattamaṃ  abhibhāyatanaṃ   ajjhattaṃ  arūpasaññī  eko
bahiddhā   rūpāni   passati   odātāni  odātavaṇṇāni  odātanidassanāni
odātanibhāsāni  seyyathāpi  nāma  osadhitārakā  odātā  odātavaṇṇā
odātanidassanā  odātanibhāsā  seyyathā  vāpana  taṃ vatthaṃ bārāṇaseyyakaṃ
ubhatobhāgavimaṭṭhaṃ   odātaṃ   odātavaṇṇaṃ   odātanidassanaṃ   odātanibhāsaṃ
evamevaṃ  ajjhattaṃ  arūpasaññī  eko  bahiddhā  rūpāni  passati  odātāni
odātavaṇṇāni    odātanidassanāni    odātanibhāsāni   tāni   abhibhuyya
jānāmi    passāmīti    evaṃsaññī    hoti    idaṃ   aṭṭhamaṃ   abhibhāyatanaṃ
imāni   kho   bhikkhave  aṭṭha  abhibhāyatanāni  etadaggaṃ  bhikkhave  imesaṃ
aṭṭhannaṃ   abhibhāyatanānaṃ   yadidaṃ   ajjhattaṃ   arūpasaññī   eko   bahiddhā
rūpāni     passati     odātāni    odātavaṇṇāni    odātanidassanāni
odātanibhāsāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti   evaṃsaññinopi   kho   bhikkhave   santi   sattā  evaṃsaññīnaṃpi  kho
bhikkhave     sattānaṃ     attheva     aññathattaṃ     atthi    vipariṇāmo
@Footnote: 1 Ma. Yu. bandhujīvakapupphaṃ.
Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   tasmiṃpi  nibbindati  tasmiṃ
nibbindanto agge virajjati pageva hīnasmiṃ.
     {29.5}  Catasso  imā  bhikkhave  paṭipadā  katamā  catasso dukkhā
paṭipadā   dandhābhiññā   dukkhā   paṭipadā   khippābhiññā   sukhā  paṭipadā
dandhābhiññā   sukhā   paṭipadā  khippābhiññā  imā  kho  bhikkhave  catasso
paṭipadā  etadaggaṃ  bhikkhave  imāsaṃ  catunnaṃ  paṭipadānaṃ  yadidaṃ sukhā paṭipadā
khippābhiññā  evaṃpaṭipannāpi  kho  bhikkhave  santi  sattā  evaṃpaṭipannānaṃpi
kho  bhikkhave  sattānaṃ  attheva  aññathattaṃ  atthi  vipariṇāmo  evaṃ  passaṃ
bhikkhave   sutavā   ariyasāvako   tasmiṃpi   nibbindati   tasmiṃ  nibbindanto
agge virajjati pageva hīnasmiṃ.
     {29.6}  Catasso  imā  bhikkhave saññā katamā catasso parittameko
sañjānāti    mahaggatameko    sañjānāti    appamāṇameko   sañjānāti
natthi   kiñcīti   ākiñcaññāyatanameko   sañjānāti   imā  kho  bhikkhave
catasso  saññā   etadaggaṃ  bhikkhave  imāsaṃ  catunnaṃ  saññānaṃ  yadidaṃ natthi
kiñcīti   ākiñcaññāyatanameko   sañjānāti   evaṃsaññinopi  kho  bhikkhave
santi  sattā  evaṃsaññīnaṃpi  kho  bhikkhave  sattānaṃ  attheva aññathattaṃ atthi
vipariṇāmo  evaṃ  passaṃ  bhikkhave  sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ
nibbindanto agge virajjati pageva hīnasmiṃ.
     {29.7}   Etadaggaṃ   bhikkhave  bāhirakānaṃ  diṭṭhigatānaṃ  yadidaṃ  no
cassaṃ  no  ca  me  siyā  na  bhavissāmi  na  me  bhavissatīti  evaṃdiṭṭhino
Bhikkhave  etaṃ  pāṭikaṅkhaṃ  yā  cāyaṃ  tassa  1-  bhave  appaṭikulyatā sā
cassa   na  bhavissati  yā  cāyaṃ  tassa  bhavanirodhe  paṭikulyatā  sā  cassa
na  bhavissatīti  evaṃdiṭṭhinopi  kho  bhikkhave  santi  sattā evaṃ diṭṭhīnaṃpi kho
bhikkhave   sattānaṃ   attheva   aññathattaṃ   atthi  vipariṇāmo  evaṃ  passaṃ
bhikkhave   sutavā   ariyasāvako   tasmiṃpi   nibbindati   tasmiṃ  nibbindanto
agge virajjati pageva hīnasmiṃ.
     {29.8}  Santi  bhikkhave  eke  samaṇabrāhmaṇā paramayakkhavisuddhiṃ 2-
paññapenti   etadaggaṃ   bhikkhave   paramayakkhavisuddhiṃ   paññapentānaṃ   yadidaṃ
sabbaso      ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ
upasampajja   viharati  te  tadabhiññāya  tassa  sacchikiriyāya  dhammaṃ  desenti
evaṃvādinopi  kho  bhikkhave  santi  sattā evaṃvādīnaṃpi kho bhikkhave sattānaṃ
attheva  aññathattaṃ  atthi  vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako
tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ.
     {29.9}  Santi  bhikkhave  eke samaṇabrāhmaṇā paramadiṭṭhadhammanibbānaṃ
paññapenti   etadaggaṃ  bhikkhave  paramadiṭṭhadhammanibbānaṃ  paññapentānaṃ  yadidaṃ
channaṃ   phassāyatanānaṃ   samudayañca   aṭṭhaṅgamañca   assādañca   ādīnavañca
nissaraṇañca   yathābhūtaṃ   viditvā   anupādā  vimokkho  evaṃvādiṃ  kho  maṃ
bhikkhave  evamakkhāyiṃ  eke  samaṇabrāhmaṇā  asatā  tucchā musā abhūtena
abbhācikkhanti    na    samaṇo    gotamo   kāmānaṃ   pariññaṃ   paññapeti
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. paramatthavisuddhiṃ paññāpenti.
Na    rūpānaṃ   pariññaṃ   paññapeti   na   vedanānaṃ   pariññaṃ   paññapetīti
kāmānañcāhaṃ     bhikkhave    pariññaṃ    paññapemi    rūpānañca    pariññaṃ
paññapemi     vedanānañca     pariññaṃ    paññapemi    diṭṭheva    dhamme
nicchāto nibbuto sītibhūto anupādā parinibbānaṃ paññapemīti.



             The Pali Tipitaka in Roman Character Volume 24 page 62-69. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=29&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=29&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=29&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=29&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=29              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7604              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7604              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :