ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [20]   Ekaṃ   samayaṃ   bhagavā   kurūsu  viharati  kammāsadhammaṃ  nāma
kurūnaṃ   nigamo   tatra   kho   bhagavā   bhikkhū  āmantesi  .pe.  bhagavā
etadavoca   dasayime   bhikkhave   ariyavāsā   ye  ariyā  āvasiṃsu  vā
āvasanti   vā   āvasissanti   vā   katame   dasa  idha  bhikkhave  bhikkhu
pañcaṅgavippahīno   hoti   chaḷaṅgasamannāgato   ekārakkho  caturāpasseno
panuṇṇapaccekasacco          samavayasaṭṭhesano          anāvilasaṅkappo
passaddhakāyasaṅkhāro     suvimuttacitto    suvimuttapañño    .     kathañca
bhikkhave  bhikkhu  pañcaṅgavippahīno  hoti  idha  bhikkhave  bhikkhuno kāmacchando
Pahīno  hoti  byāpādo  pahīno  hoti  thīnamiddhaṃ pahīnaṃ hoti uddhaccakukkuccaṃ
pahīnaṃ  hoti  vicikicchā pahīnā hoti evaṃ  kho bhikkhave bhikkhu pañcaṅgavippahīno
hoti.
     {20.1}  Kathañca  bhikkhave  bhikkhu chaḷaṅgasamannāgato hoti idha bhikkhave
bhikkhu  cakkhunā  rūpaṃ  disvā  neva sumano hoti na dummano upekkhako viharati
sato  sampajāno  sotena  saddaṃ  sutvā  .pe.  ghānena  gandhaṃ ghāyitvā
jivhāya  rasaṃ  sāyitvā  kāyena  phoṭṭhabbaṃ  phusitvā  manasā dhammaṃ viññāya
neva  sumano  hoti  na  dummano  upekkhako  viharati sato sampajāno evaṃ
kho bhikkhave bhikkhu chaḷaṅgasamannāgato hoti.
     {20.2}  Kathañca  bhikkhave  bhikkhu ekārakkho hoti idha bhikkhave bhikkhu
satārakkhena  cetasā  samannāgato hoti evaṃ kho bhikkhave bhikkhu ekārakkho
hoti.
     {20.3}  Kathañca bhikkhave bhikkhu caturāpasseno hoti idha bhikkhave bhikkhu
saṅkhāyekaṃ  paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ
vinodeti evaṃ kho bhikkhave bhikkhu caturāpasseno hoti.
     {20.4}  Kathañca  bhikkhave bhikkhu panuṇṇapaccekasacco hoti idha bhikkhave
bhikkhuno   yāni   tāni   puthusamaṇabrāhmaṇānaṃ  puthupaccekasaccāni  seyyathīdaṃ
sassato   lokoti   vā  asassato  lokoti  vā  antavā  lokoti  vā
anantavā   lokoti   vā   taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ
sarīranti   vā   hoti   tathāgato  parammaraṇāti  vā  na  hoti  tathāgato
parammaraṇāti  vā  hoti  ca  na  ca  hoti  tathāgato parammaraṇāti vā neva
Hoti   na   na   hoti   tathāgato   parammaraṇāti   vā   sabbāni  tāni
nuṇṇāni    honti    panuṇṇāni   cattāni   vantāni   muttāni   pahīnāni
paṭinissaṭṭhāni evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti.
     {20.5}  Kathañca  bhikkhave  bhikkhu  samavayasaṭṭhesano hoti idha bhikkhave
bhikkhuno  kāmesanā  pahīnā  hoti  bhavesanā  pahīnā hoti brahmacariyesanā
paṭippassaddhā evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti.
     {20.6}  Kathañca  bhikkhave  bhikkhu  anāvilasaṅkappo hoti idha bhikkhave
bhikkhuno   kāmasaṅkappo   pahīno   hoti  byāpādasaṅkappo  pahīno  hoti
vihiṃsāsaṅkappo  pahīno  hoti  evaṃ  kho  bhikkhave  bhikkhu  anāvilasaṅkappo
hoti.
     {20.7}   Kathañca  bhikkhave  bhikkhu  passaddhakāyasaṅkhāro  hoti  idha
bhikkhave   bhikkhu   sukhassa   ca   pahānā   dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ  jhānaṃ  upasampajja viharati evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro
hoti.
     {20.8}  Kathañca  bhikkhave  bhikkhu  suvimuttacitto  hoti  idha bhikkhave
bhikkhuno  rāgā  cittaṃ  vimuttaṃ  hoti  dosā  cittaṃ  vimuttaṃ  hoti  mohā
cittaṃ vimuttaṃ hoti evaṃ kho bhikkhave bhikkhu suvimuttacitto hoti.
     {20.9}  Kathañca  bhikkhave  bhikkhu  suvimuttapañño  hoti  idha bhikkhave
bhikkhu   rāgo   me  pahīno  ucchinnamūlo  tālāvatthukato  anabhāvaṃ  gato
āyatiṃanuppādadhammoti  pajānāti  doso  me  pahīno  .pe.  moho  me
Pahīno  ucchinnamūlo  tālāvatthukato  anabhāvaṃ  gato  āyatiṃanuppādadhammoti
pajānāti evaṃ kho bhikkhave bhikkhu suvimuttapañño hoti.
     {20.10} Ye hi keci bhikkhave atītamaddhānaṃ ariyā ariyavāse āvasiṃsu
sabbe te imeva dasa ariyavāse āvasiṃsu ye hi keci bhikkhave anāgatamaddhānaṃ
ariyā  ariyavāse āvasissanti sabbe te imeva dasa ariyavāse āvasissanti
ye  hi  keci bhikkhave etarahi ariyā ariyavāse āvasanti sabbe te imeva
dasa ariyavāse āvasanti ime kho bhikkhave dasa ariyavāsā ye ariyā āvasiṃsu
vā āvasanti vā āvasissanti vāti.
                    Nāthakaraṇavaggo dutiyo.
                        Tassuddānaṃ
         senāsanā ca aṅgā ca        saṃyojanakhilena ca
         appamādo āhuneyyo     dve nāthā dvevasena cāti.
                      ----------



             The Pali Tipitaka in Roman Character Volume 24 page 31-34. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=20&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=20&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=20&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=20&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=20              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7268              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7268              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :