ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                    Nāthakaraṇavaggo dutiyo
     [11]    Pañcaṅgasamannāgato   bhikkhave   bhikkhu   pañcaṅgasamannāgataṃ
senāsanaṃ   sevamāno   bhajamāno   nacirasseva  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyya   kathañca  bhikkhave  bhikkhu  pañcaṅgasamannāgato  hoti
idha   bhikkhave   bhikkhu   saddho   hoti  saddahati  tathāgatassa  bodhiṃ  itipi
so   bhagavā   arahaṃ  sammāsambuddho  vijjācaraṇasampanno  sugato  lokavidū
anuttaro    purisadammasārathi    satthā   devamanussānaṃ   buddho   bhagavāti
appābādho   hoti   appātaṅko   samavepākiniyā  gahaṇiyā  samannāgato
nātisītāya  nāccuṇhāya  majjhimāya  padhānakkhamāya  asaṭho  hoti  amāyāvī
yathābhūtaṃ   attānaṃ   āvikattā   satthari  vā  viññūsu  vā  sabrahmacārīsu
@Footnote: 1 Ma.    kimatthiyaṃ cetanā ca        tayo upanisāpi ca
@        samādhi sāriputto ca        jhānaṃ santena vijjayāti.
Āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ
upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu
paññavā  hoti  udayatthagāminiyā  paññāya  samannāgato ariyāya nibbedhikāya
sammādukkhakkhayagāminiyā   evaṃ   kho   bhikkhave  bhikkhu  pañcaṅgasamannāgato
hoti.
     {11.1}  Kathañca  bhikkhave  senāsanaṃ  pañcaṅgasamannāgataṃ  hoti  idha
bhikkhave   senāsanaṃ  nātidūraṃ  hoti  nāccāsannaṃ  gamanāgamanasampannaṃ  divā
appakiṇṇaṃ    rattiṃ   appasaddaṃ   appanigghosaṃ   appaḍaṃsamakasavātātapasiriṃsapa-
samphassaṃ  tasmiṃ  kho  pana  senāsane viharantassa appakasireneva uppajjanti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā     tasmiṃ    kho    pana
senāsane  therā  bhikkhū  viharanti bahussutā āgatāgamā dhammadharā vinayadharā
mātikādharā  te  kālena  kālaṃ  upasaṅkamitvā  paripucchati  paripañhati  idaṃ
bhante  kathaṃ  imassa  ko atthoti tassa te āyasmanto avivaṭañceva vivaranti
anuttānīkatañca  uttānīkaronti  anekavihitesu  ca  kaṅkhaṭṭhāniyesu  dhammesu
kaṅkhaṃ  paṭivinodenti  evaṃ  kho bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti.
Pañcaṅgasamannāgato   kho   bhikkhave   bhikkhu   pañcaṅgasamannāgataṃ  senāsanaṃ
sevamāno  bhajamāno nacirasseva āsavānaṃ khayā .pe. Sacchikatvā upasampajja
vihareyyāti.



             The Pali Tipitaka in Roman Character Volume 24 page 16-17. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=11&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=11&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=11&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=11&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=11              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7197              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7197              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :