ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [125]  35  Aṭṭhimā  bhikkhave  dānūpapattiyo  .  katamā aṭṭha idha
bhikkhave  ekacco  dānaṃ  deti  samaṇassa  vā  brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ  yānaṃ  mālāgandhavilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  so  yaṃ  deti  taṃ
paccāsiṃsati    so   passati   khattiyamahāsāle   vā   brāhmaṇamahāsāle
vā   gahapatimahāsāle   vā   pañcahi   kāmaguṇehi  samappite  samaṅgibhūte
paricārayamāne   tassa   evaṃ   hoti   aho   vatāhaṃ   kāyassa  bhedā
parammaraṇā     khattiyamahāsālānaṃ     vā    brāhmaṇamahāsālānaṃ    vā
gahapatimahāsālānaṃ   vā   sahabyataṃ  upapajjeyyanti  so  taṃ  cittaṃ  padahati
taṃ   cittaṃ   adhiṭṭhāti   taṃ   cittaṃ  bhāveti  tassa  taṃ  cittaṃ  hīnedhimuttaṃ
uttariṃ   abhāvitaṃ   [1]-  kāyassa  bhedā  parammaraṇā  khattiyamahāsālānaṃ
vā    brāhmaṇamahāsālānaṃ    vā    gahapatimahāsālānaṃ   vā   sahabyataṃ
upapajjati   tañca   kho  sīlavato  vadāmi  no  dussīlassa  ijjhati  bhikkhave
sīlavato   cetopaṇidhi   suddhattā   2-  .  idha  pana  bhikkhave  ekacco
@Footnote: 1 Ma. tatrūpapattiyā saṃvattati. evamīdisesu ṭhānesupi .  2 Ma. visuddhattā.
@evamuparipi.
Dānaṃ   deti   samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathaṃ  padīpeyyaṃ  so  yaṃ  deti  taṃ  paccāsiṃsati
tassa   sutaṃ   hoti   cātummahārājikā   devā   dīghāyukā   vaṇṇavanto
sukhabahulāti  tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  parammaraṇā
cātummahārājikānaṃ   devānaṃ   sahabyataṃ   upapajjeyyanti   so  taṃ  cittaṃ
padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ  cittaṃ  bhāveti  tassa  taṃ cittaṃ hīnedhimuttaṃ
uttariṃ    abhāvitaṃ    kāyassa   bhedā   parammaraṇā   cātummahārājikānaṃ
devānaṃ   sahabyataṃ  upapajjati  tañca  kho  sīlavato  vadāmi  no  dussīlassa
ijjhati bhikkhave sīlavato cetopaṇidhi suddhattā.
     {125.1}  Idha  pana  bhikkhave  ekacco  dānaṃ  deti  samaṇassa vā
brāhmaṇassa    vā    annaṃ    pānaṃ   vatthaṃ   yānaṃ   mālāgandhavilepanaṃ
seyyāvasathaṃ   padīpeyyaṃ  so  yaṃ  deti  taṃ  paccāsiṃsati  tassa  sutaṃ  hoti
tāvatiṃsā  devā  .pe.  yāmā  devā  tusitā  devā nimmānaratī devā
paranimmitavasavattī    devā    dīghāyukā   vaṇṇavanto   sukhabahulāti   tassa
evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  parammaraṇā  paranimmitavasavattīnaṃ
devānaṃ   sahabyataṃ   upapajjeyyanti   so   taṃ   cittaṃ  padahati  taṃ  cittaṃ
adhiṭṭhāti  taṃ  cittaṃ  bhāveti  tassa  taṃ  cittaṃ  hīnedhimuttaṃ  uttariṃ abhāvitaṃ
kāyassa    bhedā    parammaraṇā   paranimmitavasavattīnaṃ   devānaṃ   sahabyataṃ
upapajjati    tañca    kho   sīlavato   vadāmi   no   dussīlassa   ijjhati
bhikkhave    sīlavato   cetopaṇidhi   suddhattā   .   idha   pana   bhikkhave
Ekacco   dānaṃ   deti   samaṇassa   vā  brāhmaṇassa  vā  annaṃ  pānaṃ
vatthaṃ  yānaṃ  mālāgandhavilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  so  yaṃ  deti  taṃ
paccāsiṃsati    tassa    sutaṃ    hoti   brahmakāyikā   devā   dīghāyukā
vaṇṇavanto   sukhabahulāti   tassa   evaṃ   hoti   aho   vatāhaṃ  kāyassa
bhedā   parammaraṇā   brahmakāyikānaṃ   devānaṃ   sahabyataṃ  upapajjeyyanti
so   taṃ   cittaṃ   padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ  cittaṃ  bhāveti  tassa
taṃ   cittaṃ   hīnedhimuttaṃ   uttariṃ   abhāvitaṃ   kāyassa  bhedā  parammaraṇā
brahmakāyikānaṃ    devānaṃ   sahabyataṃ   upapajjati   tañca   kho   sīlavato
vadāmi   no   dussīlassa   vītarāgassa   no   sarāgassa  ijjhati  bhikkhave
sīlavato   cetopaṇidhi   vītarāgattā   .   imā   kho   bhikkhave   aṭṭha
dānūpapattiyoti



             The Pali Tipitaka in Roman Character Volume 23 page 243-245. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=125&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=125&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=125&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=125&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=125              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5740              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5740              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :