ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                 Suttantapiṭake aṅguttaranikāyassa
                      catuttho bhāgo
                       --------
                       sattakanipāto
            namo tassa bhagavato arahato sammāsambuddhassa.
                      Paṭhamapaṇṇāsako
                      dhanavaggo paṭhamo
     [1]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   sattahi   bhikkhave   dhammehi   samannāgato   bhikkhu
sabrahmacārīnaṃ   appiyo   ca   hoti  amanāpo  ca  agaru  ca  abhāvanīyo
ca   .   katamehi   sattahi   idha   bhikkhave  bhikkhu  lābhakāmo  ca  hoti
sakkārakāmo  ca  [1]-  anavaññattikāmo  ca  [1]-  ahiriko  ca [1]-
anottappī   ca   pāpiccho   ca   micchādiṭṭhi   ca  imehi  kho  bhikkhave
sattahi     dhammehi    samannāgato    bhikkhu    sabrahmacārīnaṃ    appiyo
ca   hoti  amanāpo  ca   agaru  ca  abhāvanīyo  ca  .  sattahi  bhikkhave
dhammehi   samannāgato   bhikkhu   sabrahmacārīnaṃ   piyo  ca  hoti  manāpo
@Footnote: 1 Ma. hoti. evamīdisesu ṭhānesupi.
Ca   garu  ca  bhāvanīyo  ca  .  katamehi  sattahi  idha  bhikkhave  bhikkhu  na
lābhakāmo  ca  hoti  na  sakkārakāmo   ca  [1]-  na  anavaññattikāmo
ca   hirīmā  ca  ottappī  ca  appiccho  ca  sammādiṭṭhi  ca  imehi  kho
bhikkhave   sattahi   dhammehi   samannāgato   bhikkhu   sabrahmacārīnaṃ   piyo
ca hoti manāpo ca garu ca bhāvanīyo cāti.
     [2]   Sattahi  bhikkhave  dhammehi  samannāgato  bhikkhu  sabrahmacārīnaṃ
appiyo   ca  hoti  amanāpo  ca  agaru  ca  abhāvanīyo  ca  .  katamehi
sattahi   idha   bhikkhave   bhikkhu   lābhakāmo  ca  hoti  sakkārakāmo  ca
anavaññattikāmo   ca  ahiriko  ca  anottappī  ca  issukī  ca  maccharī  ca
imehi   kho  bhikkhave  sattahi  dhammehi  samannāgato  bhikkhu  sabrahmacārīnaṃ
appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
     {2.1}  Sattahi  bhikkhave  dhammehi  samannāgato  bhikkhu sabrahmacārīnaṃ
piyo  ca  hoti manāpo ca garu ca bhāvanīyo ca. Katamehi sattahi idha bhikkhave
bhikkhu  na  lābhakāmo  ca  hoti  na  sakkārakāmo  ca  na anavaññattikāmo
ca  hirīmā  ca  ottappī  ca  anissukī  ca  amaccharī  ca imehi kho bhikkhave
sattahi  dhammehi  samannāgato  bhikkhu  sabrahmacārīnaṃ  piyo  ca hoti manāpo
ca garu ca bhāvanīyo cāti.
     [3]   Sattimāni   bhikkhave   balāni  .  katamāni  satta  saddhābalaṃ
viriyabalaṃ   hirībalaṃ   ottappabalaṃ   satibalaṃ   samādhibalaṃ   paññābalaṃ   imāni
kho bhikkhave satta balānīti.
@Footnote: 1 Ma. hoti. evamīdisesu ṭhānesupi.
         Saddhābalaṃ viriyabalaṃ 1-        hirī 2- ottappiyaṃ balaṃ
         satibalaṃ samādhibalaṃ 3-         paññā ve sattamaṃ balaṃ
         etehi balavā bhikkhu            sukhaṃ jīvati paṇḍito
         yoniso vicine dhammaṃ           paññāyatthaṃ vipassati
         pajjotasseva nibbānaṃ      vimokkho hoti cetasoti.
     [4]  Sattimāni  bhikkhave  balāni . Katamāni satta saddhābalaṃ viriyabalaṃ
hirībalaṃ    ottappabalaṃ    satibalaṃ    samādhibalaṃ   paññābalaṃ   .   katamañca
bhikkhave   saddhābalaṃ   idha   bhikkhave  ariyasāvako  saddho  hoti  saddahati
tathāgatassa   bodhiṃ   itipi   so   bhagavā   arahaṃ  sammāsambuddho  .pe.
Satthā devamanussānaṃ buddho bhagavāti idaṃ vuccati bhikkhave saddhābalaṃ.
     {4.1} Katamañca bhikkhave viriyabalaṃ idha bhikkhave ariyasāvako āraddhaviriyo
viharati   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu  idaṃ  vuccati
bhikkhave viriyabalaṃ.
     {4.2}  Katamañca bhikkhave hirībalaṃ idha bhikkhave ariyasāvako hirīmā hoti
hiriyati   kāyaduccaritena   vacīduccaritena  manoduccaritena  hiriyati  pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hirībalaṃ.
     {4.3}  Katamañca  bhikkhave  ottappabalaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā  idaṃ vuccati bhikkhave
ottappabalaṃ.
     {4.4}     Katamañca     bhikkhave     satibalaṃ     idha    bhikkhave
@Footnote: 1 Ma. vīriyañca. evamuparipi .  2 Sī. Yu. hiri .  3 Ma. samādhi ca. evamuparipi.
Ariyasāvako    satimā    hoti    paramena   satinepakkena   samannāgato
cirakatampi   cirabhāsitampi   saritā   anussaritā    idaṃ   vuccati   bhikkhave
satibalaṃ.
     {4.5}   Katamañca   bhikkhave  samādhibalaṃ  idha  bhikkhave  ariyasāvako
vivicceva   kāmehi   .pe.   catutthaṃ   jhānaṃ   upasampajja   viharati  idaṃ
vuccati bhikkhave samādhibalaṃ.
     {4.6}   Katamañca   bhikkhave  paññābalaṃ  idha  bhikkhave  ariyasāvako
paññavā    hoti    udayatthagāminiyā    paññāya   samannāgato   ariyāya
nibbedhikāya     sammādukkhakkhayagāminiyā     idaṃ     vuccati     bhikkhave
paññābalaṃ. Imāni kho bhikkhave satta balānīti.
         Saddhābalaṃ viriyabalaṃ           hirī ottappiyaṃ balaṃ
         satibalaṃ samādhibalaṃ             paññā ve sattamaṃ balaṃ
         etehi balavā bhikkhu          sukhaṃ jīvati paṇḍito
         yoniso vicine dhammaṃ         paññāyatthaṃ vipassati
         pajjotasseva nibbānaṃ    vimokkho hoti cetasoti.
     [5]   Sattimāni   bhikkhave   dhanāni  .  katamāni  satta  saddhādhanaṃ
sīladhanaṃ   hirīdhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ  paññādhanaṃ  imāni  kho
bhikkhave satta dhanānīti.
         Saddhādhanaṃ sīladhanaṃ             hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi       itthiyā purisassa vā
         adaḷiddoti taṃ āhu         amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca   pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī            saraṃ buddhānasāsananti.
     [6]   Sattimāni   bhikkhave   dhanāni  .  katamāni  satta  saddhādhanaṃ
sīladhanaṃ   hirīdhanaṃ   ottappadhanaṃ   sutadhanaṃ   cāgadhanaṃ  paññādhanaṃ  .  katamañca
bhikkhave   saddhādhanaṃ   idha   bhikkhave  ariyasāvako  saddho  hoti  saddahati
tathāgatassa   bodhiṃ   itipi   so   bhagavā   arahaṃ  sammāsambuddho  .pe.
Buddho bhagavāti idaṃ vuccati bhikkhave saddhādhanaṃ.
     {6.1}   Katamañca   bhikkhave   sīladhanaṃ   idha  bhikkhave  ariyasāvako
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti idaṃ vuccati bhikkhave sīladhanaṃ.
     {6.2}  Katamañca bhikkhave hirīdhanaṃ idha bhikkhave ariyasāvako hirīmā hoti
hiriyati   kāyaduccaritena   vacīduccaritena  manoduccaritena  hiriyati  pāpakānaṃ
akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati bhikkhave hirīdhanaṃ.
     {6.3}  Katamañca  bhikkhave  ottappadhanaṃ  idha  bhikkhave  ariyasāvako
ottappī  hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena
ottappati   pāpakānaṃ   akusalānaṃ   dhammānaṃ   samāpattiyā   idaṃ  vuccati
bhikkhave ottappadhanaṃ.
     {6.4}   Katamañca   bhikkhave   sutadhanaṃ   idha  bhikkhave  ariyasāvako
bahussuto   hoti   sutadharo  sutasannicayo  ye  te  dhammā  ādikalyāṇā
majjhekalyāṇā        pariyosānakalyāṇā       sātthaṃ       sabyañjanaṃ
kevalaparipuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ     abhivadanti     tathārūpāssa
dhammā   bahussutā   honti   dhatā   vacasā   paricitā   manasānupekkhitā
Diṭṭhiyā suppaṭividdhā idaṃ vuccati bhikkhave sutadhanaṃ.
     {6.5}   Katamañca   bhikkhave   cāgadhanaṃ  idha  bhikkhave  ariyasāvako
vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati   muttacāgo  payatapāṇi
vossaggarato yācayogo dānasaṃvibhāgarato idaṃ vuccati bhikkhave cāgadhanaṃ.
     {6.6}   Katamañca   bhikkhave  paññādhanaṃ  idha  bhikkhave  ariyasāvako
paññavā   hoti   .pe.   sammādukkhakkhayagāminiyā   idaṃ  vuccati  bhikkhave
paññādhanaṃ. Imāni kho bhikkhave satta dhanānīti.
         Saddhādhanaṃ sīladhanaṃ             hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi       itthiyā purisassa vā
         adaḷiddoti taṃ āhu         amoghaṃ tassa jīvitaṃ.
         Tasmā saddhañca sīlañca   pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī           saraṃ buddhānasāsananti.
     [7]  Atha  kho  uggo  rājamahāmatto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  uggo  rājamahāmatto  bhagavantaṃ  etadavoca  acchariyaṃ  bhante  abbhutaṃ
bhante   yāva  aḍḍhocāyaṃ  bhante  migāro  rohaṇeyyo  yāva  mahaddhano
yāva  mahābhogoti  .  kiñca  1-  aḍḍho panugga migāro rohaṇeyyo kiñca
mahaddhano  kiñca  mahābhogoti  .  sataṃ  bhante  sahassāni 2- hiraññassa ko
pana   vādo  rūpiyassāti  .  atthi  kho  etaṃ  ugga  dhanaṃ  netaṃ  natthīti
@Footnote: 1 Ma. kīva .   2 Sī. sahassānaṃ. Ma. satasahassānaṃ.
Vadāmi  tañca  kho  etaṃ  ugga  dhanaṃ  sādhāraṇaṃ  agginā  udakena  rājūhi
corehi   appiyehi   dāyādehi   .   satta  kho  imāni  ugga  dhanāni
asādhāraṇāni  agginā  udakena  rājūhi  corehi  appiyehi  dāyādehi.
Katamāni   satta   saddhādhanaṃ  sīladhanaṃ  hirīdhanaṃ  ottappadhanaṃ  sutadhanaṃ  cāgadhanaṃ
paññādhanaṃ   imāni   kho   ugga   satta   dhanāni  asādhāraṇāni  agginā
udakena rājūhi corehi appiyehi dāyādehīti.
         Saddhādhanaṃ sīladhanaṃ              hirī ottappiyaṃ dhanaṃ
         sutadhanañca cāgo ca          paññā ve sattamaṃ dhanaṃ
         yassa etā dhanā atthi      itthiyā purisassa vā
         sa ve mahaddhano loke        ajeyyo devamānuse.
         Tasmā saddhañca sīlañca   pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī           saraṃ buddhānasāsananti.
     [8]    Sattimāni   bhikkhave   saññojanāni   .   katamāni   satta
anunayasaññojanaṃ paṭighasaññojanaṃ diṭṭhisaññojanaṃ
vicikicchāsaññojanaṃ            mānasaññojanaṃ           bhavarāgasaññojanaṃ
avijjāsaññojanaṃ imāni kho bhikkhave satta saññojanānīti.
     [9]   Sattannaṃ   bhikkhave   saññojanānaṃ   pahānāya   samucchedāya
brahmacariyaṃ   vussati   .   katamesaṃ  sattannaṃ  anunayasaññojanassa  pahānāya
samucchedāya  brahmacariyaṃ  vussati  paṭighasaññojanassa  .pe.  diṭṭhisaññojanassa
vicikicchāsaññojanassa         mānasaññojanassa        bhavarāgasaññojanassa
Avijjāsaññojanassa     pahānāya    samucchedāya    brahmacariyaṃ    vussati
imesaṃ   kho   bhikkhave   sattannaṃ   saññojanānaṃ   pahānāya  samucchedāya
brahmacariyaṃ   vussati   .   yato   kho  bhikkhave  bhikkhuno  anunayasaññojanaṃ
pahīnaṃ  hoti  ucchinnamūlaṃ  tālāvatthukataṃ  anabhāvaṃ  kataṃ  āyatiṃ anuppādadhammaṃ
paṭighasaññojanaṃ       .pe.       diṭṭhisaññojanaṃ       vicikicchāsaññojanaṃ
mānasaññojanaṃ     bhavarāgasaññojanaṃ     avijjāsaññojanaṃ    pahīnaṃ    hoti
ucchinnamūlaṃ   tālāvatthukataṃ   anabhāvaṃ   kataṃ   āyatiṃ   anuppādadhammaṃ  ayaṃ
vuccati   bhikkhave   bhikkhu   acchejji   1-   taṇhaṃ   vivattayi   saññojanaṃ
sammāmānābhisamayā antamakāsi dukkhassāti.
     [10]   Sattimāni   bhikkhave   saññojanāni   .   katamāni   satta
anunayasaññojanaṃ     paṭighasaññojanaṃ     diṭṭhisaññojanaṃ     vicikicchāsaññojanaṃ
mānasaññojanaṃ     issāsaññojanaṃ     macchariyasaññojanaṃ     imāni    kho
bhikkhave satta saññojanānīti.
                       Dhanavaggo paṭhamo.
                         Tassuddānaṃ
         dvepiyañca 2- balaṃ dhanaṃ          (saṃkhittañceva vitthataṃ)
         uggasaññojanañceva 3-      pahānamacchariyena 4- cāti.
                      -------------
                      Anusayavaggo dutiyo
     [11]  Sattime  bhikkhave  anusayā  .  katame satta kāmarāgānusayo
@Footnote: 1 Ma. acchecchi. evamuparipi .   2 Ma. dve piyāni .   3 Ma. uggaṃ.
@4 Ma. pahānaṃ.
Paṭighānusayo   diṭṭhānusayo   vicikicchānusayo   mānānusayo  bhavarāgānusayo
avijjānusayo ime kho bhikkhave satta anusayāti.
     [12]  Sattannaṃ  bhikkhave  anusayānaṃ pahānāya samucchedāya brahmacariyaṃ
vussati   .   katamesaṃ  sattannaṃ  kāmarāgānusayassa  pahānāya  samucchedāya
brahmacariyaṃ   vussati  paṭighānusayassa  .pe.  diṭṭhānusayassa  vicikicchānusayassa
mānānusayassa       bhavarāgānusayassa      avijjānusayassa      pahānāya
samucchedāya  brahmacariyaṃ  vussati  imesaṃ  kho  bhikkhave  sattannaṃ  anusayānaṃ
pahānāya  samucchedāya  brahmacariyaṃ  vussati  .  yato  kho bhikkhave bhikkhuno
kāmarāgānusayo   pahīno   hoti   ucchinnamūlo   tālāvatthukato  anabhāvaṃ
kato    āyatiṃ    anuppādadhammo    paṭighānusayo   .pe.   diṭṭhānusayo
vicikicchānusayo   mānānusayo  bhavarāgānusayo  avijjānusayo  pahīno  hoti
ucchinnamūlo   tālāvatthukato  anabhāvaṃ  kato  āyatiṃ  anuppādadhammo  ayaṃ
vuccati    bhikkhave    bhikkhu    ajchejji    taṇhaṃ    vivattayi   saññojanaṃ
sammāmānābhisamayā antamakāsi dukkhassāti.
     [13]   Sattahi   bhikkhave   aṅgehi  samannāgataṃ  kulaṃ  anupagantvā
vā  nālaṃ  upagantuṃ  upagantvā  vā  nālaṃ  nisīdituṃ  1-. Katamehi sattahi
na  manāpena  paccuṭṭhenti  na  manāpena  abhivādenti  na manāpena āsanaṃ
denti  santamassa  parigūhanti  bahukamhi  2-  thokaṃ  denti  paṇītamhi 3- lūkhaṃ
denti   asakkaccaṃ   denti   no  sakkaccaṃ  imehi  kho  bhikkhave  sattahi
aṅgehi   samannāgataṃ   kulaṃ  anupagantvā  vā  nālaṃ  upagantuṃ  upagantvā
@Footnote: 1 Ma. upanisīdituṃ. evamuparipi .  2 Ma. bahukampi. evamuparipi.
@3 Ma. paṇītampi. evamuparipi.
Vā nālaṃ nisīdituṃ.
     {13.1}   Sattahi  bhikkhave  aṅgehi  samannāgataṃ  kulaṃ  anupagantvā
vā   alaṃ   upagantuṃ   upagantvā  vā  alaṃ  nisīdituṃ  .  katamehi  sattahi
manāpena   paccuṭṭhenti  manāpena  abhivādenti  manāpena  āsanaṃ  denti
santamassa    na   parigūhanti   bahukamhi   bahukaṃ   denti   paṇītamhi   paṇītaṃ
denti   sakkaccaṃ   denti   no  asakkaccaṃ  imehi  kho  bhikkhave  sattahi
aṅgehi   samannāgataṃ   kulaṃ   anupagantvā  vā  alaṃ  upagantuṃ  upagantvā
vā alaṃ nisīditunti.
     [14]   Sattime   bhikkhave   puggalā   āhuneyyā   pāhuneyyā
dakkhiṇeyyā    añjalikaraṇīyā    anuttaraṃ    puññakkhettaṃ    lokassa  .
Katame      satta     ubhatobhāgavimutto     paññāvimutto     kāyasakkhi
diṭṭhippatto  saddhāvimutto  dhammānusārī  saddhānusārī  ime  kho  bhikkhave
satta   puggalā   āhuneyyā   pāhuneyyā   dakkhiṇeyyā  añjalikaraṇīyā
anuttaraṃ puññakkhettaṃ lokassāti.
     [15]   Sattime  bhikkhave  udakūpamā  puggalā  santo  saṃvijjamānā
lokasmiṃ  .  katame  satta  idha  bhikkhave  ekacco  puggalo  sakiṃ nimuggo
nimuggo   va   hoti  idha  pana  bhikkhave  ekacco  puggalo  ummujjitvā
nimujjati   idha   pana   bhikkhave   ekacco   puggalo  ummujjitvā  ṭhito
hoti   idha   pana   bhikkhave   ekacco   puggalo  ummujjitvā  vipassati
viloketi   idha   pana   bhikkhave  ekacco  puggalo  ummujjitvā  patarati
idha  pana  bhikkhave  ekacco  puggalo  ummujjitvā  patigādhappatto  hoti
Idha  pana  bhikkhave  ekacco puggalo ummujjitvā tiṇṇo hoti pāragato 1-
thale tiṭṭhati brāhmaṇo.
     {15.1}  Kathañca  bhikkhave  puggalo  sakiṃ  nimuggo  nimuggo va hoti
idha   bhikkhave   ekacco   puggalo  samannāgato  hoti  ekantakāḷakehi
akusalehi dhammehi evaṃ kho bhikkhave puggalo sakiṃ nimuggo nimuggo va hoti.
     {15.2}   Kathañca   bhikkhave   puggalo  ummujjitvā  nimujjati  idha
bhikkhave   ekacco   puggalo  ummujjati  sādhu  saddhā  kusalesu  dhammesu
sādhu  hirī  sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā  kusalesu dhammesūti
tassa  sā  saddhā  neva  tiṭṭhati  no  vaḍḍhati  hāyatiyeva  tassa  sā hirī
tassa  taṃ  ottappaṃ  tassa  taṃ  viriyaṃ  tassa  sā  paññā  neva tiṭṭhati no
vaḍḍhati hāyatiyeva evaṃ kho bhikkhave puggalo ummujjitvā nimujjati.
     {15.3}  Kathañca  bhikkhave  puggalo  ummujjitvā  ṭhito  hoti  idha
bhikkhave   ekacco   puggalo  ummujjati  sādhu  saddhā  kusalesu  dhammesu
sādhu  hirī  sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā  kusalesu dhammesūti
tassa  sā  saddhā  neva  hāyati  no  vaḍḍhati  ṭhitā  hoti  tassa sā hirī
tassa  taṃ  ottappaṃ  tassa  taṃ  viriyaṃ  tassa  sā  paññā  neva hāyati no
vaḍḍhati ṭhitā hoti evaṃ kho bhikkhave puggalo ummujjitvā ṭhito hoti.
     {15.4}    Kathañca    bhikkhave   puggalo   ummujjitvā   vipassati
viloketi   idha   bhikkhave   ekacco   puggalo  ummujjati  sādhu  saddhā
kusalesu  dhammesu  sādhu  hirī  sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā
kusalesu     dhammesūti     so     tiṇṇaṃ     saññojanānaṃ     parikkhayā
@Footnote: 1 Ma. pāraṅgato. evamuparipi.
Sotāpanno     hoti     avinipātadhammo     niyato    sambodhiparāyano
evaṃ kho bhikkhave puggalo ummujjitvā vipassati viloketi.
     {15.5}  Kathañca  bhikkhave  puggalo  ummujjitvā patarati idha bhikkhave
ekacco  puggalo  ummujjati  sādhu  saddhā  kusalesu  dhammesu  sādhu  hirī
sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā  kusalesu  dhammesūti  so tiṇṇaṃ
saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī   hoti
sakideva   imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karoti  evaṃ  kho  bhikkhave
puggalo ummujjitvā patarati.
     {15.6}   Kathañca   bhikkhave  puggalo  ummujjitvā  patigādhappatto
hoti  idha  bhikkhave ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu
sādhu  hirī  sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā  kusalesu dhammesūti
so   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  opapātiko  hoti
tattha   parinibbāyī   anāvattidhammo   tasmā   lokā  ayaṃ  kho  bhikkhave
puggalo ummujjitvā patigādhappatto hoti.
     {15.7}   Kathañca   bhikkhave   puggalo  ummujjitvā  tiṇṇo  hoti
pāragato   thale   tiṭṭhati   brāhmaṇo  idha  bhikkhave  ekacco  puggalo
ummujjati  sādhu  saddhā  kusalesu  dhammesu  sādhu  hirī sādhu ottappaṃ sādhu
viriyaṃ   sādhu   paññā  kusalesu  dhammesūti  so  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  evaṃ  kho  bhikkhave  puggalo  ummujjitvā tiṇṇo hoti
pāragato  thale  tiṭṭhati  brāhmaṇo  .  ime  kho bhikkhave satta udakūpamā
puggalā santo saṃvijjamānā lokasminti.
     [16]   Sattime   bhikkhave   puggalā   āhuneyyā   pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ  lokassa  .  katame
satta   idha   bhikkhave   ekacco  puggalo  sabbasaṅkhāresu  aniccānupassī
viharati   aniccasaññī   aniccapaṭisaṃvedī   satataṃ   samitaṃ  abbokiṇṇaṃ  cetasā
adhimuccamāno   paññāya   pariyogāhamāno   so  āsavānaṃ  khayā  .pe.
Sacchikatvā  upasampajja  viharati  ayaṃ  bhikkhave  paṭhamo  puggalo āhuneyyo
pāhuneyyo     dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ    puññakkhettaṃ
lokassa.
     {16.1}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo  sabbasaṅkhāresu
aniccānupassī    viharati    aniccasaññī    aniccapaṭisaṃvedī    satataṃ   samitaṃ
abbokiṇṇaṃ   cetasā   adhimuccamāno   paññāya   pariyogāhamāno   tassa
apubbaṃ    acarimaṃ    āsavapariyādānañca   hoti   jīvitapariyādānañca   ayaṃ
bhikkhave   dutiyo   puggalo   āhuneyyo   .pe.  anuttaraṃ  puññakkhettaṃ
lokassa.
     {16.2}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo  sabbasaṅkhāresu
aniccānupassī    viharati    aniccasaññī    aniccapaṭisaṃvedī    satataṃ   samitaṃ
abbokiṇṇaṃ    cetasā   adhimuccamāno   paññāya   pariyogāhamāno   so
pañcannaṃ    orambhāgiyānaṃ    saññojanānaṃ   parikkhayā   antarāparinibbāyī
hoti    .pe.    upahaccaparinibbāyī   hoti   asaṅkhāraparinibbāyī   hoti
sasaṅkhāraparinibbāyī   hoti   uddhaṃsoto  hoti  akaniṭṭhagāmī  ayaṃ  bhikkhave
sattamo   puggalo   āhuneyyo  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo
anuttaraṃ   puññakkhettaṃ   lokassa  .  ime  kho  bhikkhave  satta  puggalā
Āhuneyyā     pāhuneyyā    dakkhiṇeyyā    añjalikaraṇīyā    anuttaraṃ
puññakkhettaṃ lokassāti
     [17]   Sattime   bhikkhave  puggalā  āhuneyyā  .pe.  anuttaraṃ
puññakkhettaṃ  lokassa  .  katame  satta  idha  bhikkhave  ekacco  puggalo
sabbasaṅkhāresu  dukkhānupassī  viharati  .pe.  sabbesu dhammesu anattānupassī
viharati   nibbāne   sukhānupassī   viharati   sukhasaññī   sukhapaṭisaṃvedī   satataṃ
samitaṃ   abbokiṇṇaṃ   cetasā   adhimuccamāno   paññāya   pariyogāhamāno
so  āsavānaṃ  khayā  .pe.  sacchikatvā  upasampajja  viharati  ayaṃ bhikkhave
paṭhamo puggalo āhuneyyo .pe. Anuttaraṃ puññakkhettaṃ lokassa.
     {17.1}  Puna  caparaṃ bhikkhave idhekacco puggalo nibbāne sukhānupassī
viharati    sukhasaññī    sukhapaṭisaṃvedī   satataṃ   samitaṃ   abbokiṇṇaṃ   cetasā
adhimuccamāno    paññāya    pariyogāhamāno    tassa    apubbaṃ   acarimaṃ
āsavapariyādānañca    hoti   jīvitapariyādānañca   ayaṃ   bhikkhave   dutiyo
puggalo āhuneyyo .pe. Anuttaraṃ puññakkhettaṃ lokassa.
     {17.2}   Puna   caparaṃ   bhikkhave   idhekacco  puggalo  nibbāne
sukhānupassī   viharati   sukhasaññī   sukhapaṭisaṃvedī   satataṃ   samitaṃ   abbokiṇṇaṃ
cetasā    adhimuccamāno    paññāya    pariyogāhamāno   so   pañcannaṃ
orambhāgiyānaṃ       saññojanānaṃ      parikkhayā      antarāparinibbāyī
hoti    .pe.    upahaccaparinibbāyī   hoti   asaṅkhāraparinibbāyī   hoti
sasaṅkhāraparinibbāyī    hoti    uddhaṃsoto    hoti    akaniṭṭhagāmī   ayaṃ
bhikkhave   sattamo   puggalo   āhuneyyo  .pe.  anuttaraṃ  puññakkhettaṃ
Lokassa   .   ime   kho  bhikkhave  satta  puggalā  āhuneyyā  .pe.
Anuttaraṃ puññakkhettaṃ lokassāti.
     [18]   Sattimāni   bhikkhave  niddasavatthūni  .  katamāni  satta  idha
bhikkhave    bhikkhu    sikkhāsamādāne   tibbacchando   hoti   āyatiṃ   ca
sikkhāsamādāne   adhigatapemo   1-   dhammanisantiyā   tibbacchando  hoti
āyatiṃ   ca   dhammanisantiyā  adhigatapemo  icchāvinaye  tibbacchando  hoti
āyatiṃ   ca   icchāvinaye   adhigatapemo  paṭisallāne  tibbacchando  hoti
āyatiṃ   ca   paṭisallāne   adhigatapemo  viriyārambhe  tibbacchando  hoti
āyatiṃ   ca   viriyārambhe   adhigatapemo  satinepakke  tibbacchando  hoti
āyatiṃ   ca   satinepakke  adhigatapemo  diṭṭhipaṭivedhe  tibbacchando  hoti
āyatiṃ   ca   diṭṭhipaṭivedhe  adhigatapemo  .  imāni  kho  bhikkhave  satta
niddasavatthūnīti.
                    Anusayavaggo dutiyo.
                        Tassuddānaṃ
         dve anusayā kulaṃ                      puggalaṃ udakūpamaṃ
         aniccā dukkhā 2- anattā ca   nibbānaṃ niddasavatthūnīti 3-.
                   ----------------
                   Vajjīvaggo 4- tatiyo
     [19]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati sārandade cetiye.
Athakho   sambahulā   licchavī   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinne  kho  te
@Footnote: 1 Ma. avigatapemo. evamuparipi .   2 Ma. aniccaṃ dukkhaṃ .  3 Ma. niddasavatthu cāti.
@4 Ma. vajjīsattakavaggo.
Licchavī   bhagavā   etadavoca   satta   vo   licchavī  aparihāniye  dhamme
desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evaṃ bhanteti
kho  te  licchavī  bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katame  ca
licchavī    satta    aparihāniyā    dhammā    yāvakīvañca   licchavī   vajjī
abhiṇhasannipātā     1-     bhavissanti     sannipātabahulā     vuḍḍhiyeva
licchavī vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.1}  Yāvakīvañca  licchavī  vajjī  samaggā  sannipatissanti samaggā
vuṭṭhahissanti    samaggā    vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   licchavī
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.2}  Yāvakīvañca  licchavī  vajjī  appaññattaṃ  na  paññāpessanti
paññattaṃ    na    samucchindissanti   yathāpaññatte   porāṇe   vajjidhamme
samādāya vattissanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.3}  Yāvakīvañca  licchavī  vajjī ye te vajjīnaṃ vajjimahallakā te
sakkarissanti   garukarissanti   mānessanti   pūjessanti   tesañca  sotabbaṃ
maññissanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.4}  Yāvakīvañca  licchavī vajjī yā tā kulitthiyo kulakumāriyo tā
na   okkassa  pasayha  vāsessanti  vuḍḍhiyeva  licchavī  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {19.5}  Yāvakīvañca  licchavī  vajjī  yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni   ceva   bāhirāni   ca   tāni   sakkarissanti   garukarissanti
mānessanti    pūjessanti    tesañca    dinnapubbaṃ    katapubbaṃ    dhammikaṃ
baliṃ    no    parihāpessanti   vuḍḍhiyeva   licchavī   vajjīnaṃ   pāṭikaṅkhā
no parihāni.
     {19.6}      Yāvakīvañca      licchavī     vajjīnaṃ     arahantesu
@Footnote: 1 Ma. abhiṇhaṃ sannipātā. evamuparipi.
Dhammikārakkhāvaraṇagutti         susaṃvihitā         bhavissati        kinti
anāgatā     ca    arahanto    vijitaṃ    āgaccheyyuṃ    āgatā    ca
arahanto     vijite     phāsuṃ     vihareyyunti     vuḍḍhiyeva    licchavī
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {19.7}    Yāvakīvañca    licchavī    ime    satta   aparihāniyā
dhammā    vajjīsu    ṭhassanti    imesu    ca    sattasu    aparihāniyesu
dhammesu     vajjī     sandississanti     vuḍḍhiyeva     licchavī    vajjīnaṃ
paṭikaṅkhā no parihānīti.
     [20]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tena  kho  pana  samayena  rājā  māgadho  ajātasattu  vedehiputto vajjī
abhiyātukāmo   hoti   so   evamāha   ahaṃ  ime  vajjī  evaṃmahiddhike
evaṃmahānubhāve    ucchejjissāmi    1-   vajjī   vināsessāmi   vajjī
anayabyasanaṃ    āpādessāmīti    athakho   rājā   māgadho   ajātasattu
vedehiputto     vassakāraṃ     brāhmaṇaṃ    magadhamahāmattaṃ    āmantesi
ehi    tvaṃ    brāhmaṇa   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
mama   vacanena   bhagavato   pāde   sirasā  vanda  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha  rājā  bhante  māgadho  ajātasattu
vedehiputto   bhagavato   pāde   sirasā  vandati  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchatīti   evañca  vadehi  rājā  bhante
māgadho   ajātasattu   vedehiputto  vajjī  abhiyātukāmo  so  evamāha
ahaṃ    ime    vajjī   evaṃmahiddhike   evaṃmahānubhāve   ujchejjissāmi
vajjī      vināsessāmi      vajjī     anayabyasanaṃ     āpādessāmīti
@Footnote: 1 Ma. ucchecchāmi. evamuparipi.
Yathā   bhagavā   byākaroti  taṃ  sādhukaṃ  uggahetvā  mama  āroceyyāsi
na hi tathāgatā vitathaṃ bhaṇantīti.
     {20.1}  Evaṃ  bhoti  kho  vassakāro  brāhmaṇo  magadhamahāmatto
rañño     māgadhassa     ajātasattussa    vedehiputtassa    paṭissuṇitvā
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno    kho    vassakāro    brāhmaṇo    magadhamahāmatto   bhagavantaṃ
etadavoca  rājā  bho  gotama  māgadho  ajātasattu  vedehiputto bhoto
gotamassa   pāde  sirasā  vandati  appābādhaṃ  appātaṅkaṃ  lahuṭṭhānaṃ  balaṃ
phāsuvihāraṃ  pucchati  rājā  bho  gotama  māgadho  ajātasattu vedehiputto
vajjī   abhiyātukāmo   so   evamāha   ahaṃ  ime  vajjī  evaṃmahiddhike
evaṃmahānubhāve ucchejjissāmi vajjī anayabyasanaṃ āpādessāmīti.
     {20.2}  Tena  kho pana samayena āyasmā ānando bhagavato piṭṭhito
ṭhito  hoti  bhagavantaṃ  vījamāno  1-  .  athakho bhagavā āyasmantaṃ ānandaṃ
āmantesi    kinti    te    ānanda    sutaṃ   vajjī   abhiṇhasannipātā
sannipātabahulāti   .   sutaṃ   me   taṃ   bhante   vajjī  abhiṇhasannipātā
sannipātabahulāti    .    yāvakīvañca   ānanda   vajjī   abhiṇhasannipātā
bhavissanti    sannipātabahulā    vuḍḍhiyeva   ānanda   vajjīnaṃ   pāṭikaṅkhā
no parihāni.
     {20.3}  Kinti  te  ānanda  sutaṃ vajjī samaggā sannipatanti samaggā
vuṭṭhahanti   samaggā   vajjikaraṇīyāni   karontīti  .  sutaṃ  me  taṃ  bhante
vajjī   samaggā   sannipatanti   samaggā  vuṭṭhahanti  samaggā  vajjikaraṇīyāni
@Footnote: 1 Ma. bījamāno. evamuparipi.
Karontīti  .  yāvakīvañca  ānanda  vajjī  samaggā  sannipatissanti  samaggā
vuṭṭhahissanti    samaggā   vajjikaraṇīyāni   karissanti   vuḍḍhiyeva   ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {20.4}  Kinti  te  ānanda  sutaṃ  vajjī appaññattaṃ na paññāpenti
paññattaṃ   na  samucchindanti  yathāpaññatte  porāṇe  vajjidhamme  samādāya
vattantīti  .  sutaṃ  me  taṃ  bhante vajjī appaññattaṃ na paññāpenti paññattaṃ
na  samucchindanti  yathāpaññatte  porāṇe  vajjidhamme samādāya vattantīti.
Yāvakīvañca   ānanda   vajjī   appaññattaṃ   na   paññāpessanti  paññattaṃ
na    samucchindissanti   yathāpaññatte   porāṇe   vajjidhamme   samādāya
vattissanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni.
     {20.5}  Kinti  te  ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā
te  sakkaronti  garukaronti  mānenti pūjenti tesañca sotabbaṃ maññantīti.
Sutaṃ me taṃ bhante vajjī ye te vajjīnaṃ vajjimahallakā te sakkaronti garukaronti
mānenti   pūjenti  tesañca  sotabbaṃ  maññantīti  .  yāvakīvañca  ānanda
vajjī  ye te vajjīnaṃ vajjimahallakā te sakkarissanti garukarissanti mānessanti
pūjessanti   tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva  ānanda  vajjīnaṃ
pāṭikaṅkhā no parihāni.
     {20.6}  Kinti  te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo
tā  na  okkassa  pasayha  vāsentīti  .  sutaṃ  me  taṃ  bhante vajjī yā
tā   kulitthiyo   kulakumāriyo  tā  na  okkassa  pasayha  vāsentīti .
Yāvakīvañca   ānanda   vajjī   yā  tā  kulitthiyo  kulakumāriyo  tā  na
okkassa   pasayha   vāsessanti   vuḍḍhiyeva  ānanda  vajjīnaṃ  pāṭikaṅkhā
no parihāni.
     {20.7}  Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni
abbhantarāni  ceva  bāhirāni  ca  tāni  sakkaronti  garukaronti  mānenti
pūjenti  tesañca  dinnapubbaṃ  katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpentīti .
Sutaṃ  me  taṃ  bhante  vajjī  yāni  tāni  vajjīnaṃ vajjicetiyāni abbhantarāni
ceva  bāhirāni  ca  tāni  sakkaronti garukaronti mānenti pūjenti tesañca
dinnapubbaṃ   katapubbaṃ   dhammikaṃ   baliṃ   no   parihāpentīti  .  yāvakīvañca
ānanda  vajjī  yāni  tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni
ca   tāni   sakkarissanti   garukarissanti  mānessanti  pūjessanti  tesañca
dinnapubbaṃ   katapubbaṃ  dhammikaṃ  baliṃ  no  parihāpessanti  vuḍḍhiyeva  ānanda
vajjīnaṃ pāṭikaṅkhā no parihāni.
     {20.8}  Kinti te ānanda sutaṃ vajjīnaṃ arahantesu dhammikārakkhāvaraṇa-
gutti  susaṃvihitā  [1]-  kinti  anāgatā  ca  arahanto vijitaṃ āgaccheyyuṃ
āgatā  ca  arahanto  vijite phāsuṃ vihareyyunti. Sutaṃ me taṃ bhante vajjīnaṃ
arahantesu   dhammikārakkhāvaraṇagutti  susaṃvihitā  [1]-  kinti  anāgatā  ca
arahanto  vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyunti.
Yāvakīvañca     ānanda    vajjīnaṃ    arahantesu    dhammikārakkhāvaraṇagutti
susaṃvihitā   bhavissati   kinti   anāgatā  ca  arahanto  vijitaṃ  āgaccheyyuṃ
āgatā    ca    arahanto    vijite    phāsuṃ   vihareyyunti   vuḍḍhiyeva
@Footnote: 1 Ma. bhavissati.
Ānanda vajjīnaṃ pāṭikaṅkhā no parihānīti.
     {20.9}   Atha   kho   bhagavā  vassakāraṃ  brāhmaṇaṃ  magadhamahāmattaṃ
āmantesi   ekamidāhaṃ   brāhmaṇa  samayaṃ  vesāliyaṃ  viharāmi  sārandade
cetiye  tatrāhaṃ  [1]-  vajjīnaṃ ime satta aparihāniye dhamme desemi 2-
yāvakīvañca   brāhmaṇa  ime  satta  aparihāniyā  dhammā  vajjīsu  ṭhassanti
imesu  ca  sattasu  aparihāniyesu  dhammesu  vajjī  sandississanti  vuḍḍhiyeva
brāhmaṇa  vajjīnaṃ  pāṭikaṅkhā  no  parihānīti  .  ekamekenapi bho gotama
aparihāniyena   dhammena  samannāgatānaṃ  vajjīnaṃ  vuḍḍhiyeva  pāṭikaṅkhā  no
parihāni   ko   pana   vādo   sattahi  aparihāniyehi  dhammehi  akaraṇīyā
ca   bho   gotama  vajjī  raññā  māgadhena  ajātasattunā  vedehiputtena
yadidaṃ    yuddhassa    aññatra   upalāpanāya   aññatra   mithubhedā   handa
ca   dāni   mayaṃ   bho  gotama  gacchāma  bahukiccā  mayaṃ  bahukaraṇīyāti .
Yassadāni   tvaṃ   brāhmaṇa   kālaṃ   maññasīti   .   athakho   vassakāro
brāhmaṇo      magadhamahāmatto     bhagavato     bhāsitaṃ     abhinanditvā
anumoditvā uṭṭhāyāsanā pakkāmīti.
     [21]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tatra   kho   bhagavā  bhikkhū  āmantesi  satta  vo  bhikkhave  aparihāniye
dhamme   desessāmi   taṃ   suṇātha   sādhukaṃ  manasikarotha  bhāsissāmīti .
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
katame   ca   bhikkhave   satta   aparihāniyā  dhammā  yāvakīvañca  bhikkhave
@Footnote: 1 Ma. brāhmaṇa .   2 Ma. desesiṃ.
Bhikkhū     abhiṇhasannipātā     bhavissanti     sannipātabahulā    vuḍḍhiyeva
bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no   parihāni   .  yāvakīvañca  bhikkhave
bhikkhū    samaggā    sannipatissanti    samaggā    vuṭṭhahissanti    samaggā
saṅghakaraṇīyāni    karissanti    vuḍḍhiyeva    bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā
no parihāni.
     {21.1}  Yāvakīvañca  bhikkhave  bhikkhū  appaññattaṃ  na paññāpessanti
paññattaṃ   na   samucchindissanti   yathāpaññattesu   sikkhāpadesu   samādāya
vattissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {21.2}  Yāvakīvañca  bhikkhave  bhikkhū  ye  te bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā  te  sakkarissanti  garukarissanti
mānessanti    pūjessanti    tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva
bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {21.3}    Yāvakīvañca    bhikkhave   bhikkhū   uppannāya   taṇhāya
ponobbhavikāya   no   1-   vasaṃ  gacchissanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {21.4}   Yāvakīvañca   bhikkhave   bhikkhū  āraññakesu  senāsanesu
sāpekkhā bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {21.5}    Yāvakīvañca    bhikkhave    bhikkhū   paccattaññeva   satiṃ
upaṭṭhapessanti     kinti     anāgatā    ca    pesalā    sabrahmacārī
āgaccheyyuṃ   āgatā   ca   pesalā   sabrahmacārī   phāsuṃ  vihareyyunti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {21.6}    Yāvakīvañca    bhikkhave    ime   satta   aparihāniyā
dhammā    bhikkhūsu    ṭhassanti    imesu    ca    sattasu    aparihāniyesu
dhammesu       bhikkhū       sandississanti       vuḍḍhiyeva      bhikkhave
@Footnote: 1 Ma. na.
Bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
     [22]  Satta  vo  bhikkhave  aparihāniye  dhamme desessāmi .pe.
Katame   ca   bhikkhave   satta   aparihāniyā  dhammā  yāvakīvañca  bhikkhave
bhikkhū   na   kammārāmā   bhavissanti   [1]-  na  kammārāmataṃ  anuyuttā
vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā  no  parihāni. Yāvakīvañca bhikkhave
bhikkhū   na   bhassārāmā   bhavissanti   .pe.  na  niddārāmā  bhavissanti
na   saṅgaṇikārāmā   bhavissanti   na   pāpicchā  bhavissanti  na  pāpikānaṃ
icchānaṃ    vasaṃ   gatā   na   pāpamittā   bhavissanti   na   pāpasahāyā
na   pāpasampavaṅkā   na  oramattakena  visesādhigamena  antarā  vosānaṃ
āpajjissanti   vuḍḍhiyeva   bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā  no  parihāni .
Yāvakīvañca   bhikkhave   ime  satta  aparihāniyā  dhammā  bhikkhūsu  ṭhassanti
imesu    ca    sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
     [23]  Satta  vo  bhikkhave  aparihāniye  dhamme desessāmi .pe.
Katame  ca  bhikkhave  satta  ca  parihāniyā  dhammā  yāva  kīvañca  bhikkhave
bhikkhū   saddhā   bhavissanti   vuḍḍhiyeva   bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā  no
parihāni   .   yāvakīvañca   bhikkhave   bhikkhū  hirimanto  bhavissanti  .pe.
Ottappino   bhavissanti   bahussutā   bhavissanti   āraddhaviriyā  bhavissanti
satimanto    bhavissanti    paññavanto    bhavissanti    vuḍḍhiyeva   bhikkhave
bhikkhūnaṃ   pāṭikaṅkhā   no  parihāni  .  yāvakīvañca  bhikkhave  ime  satta
@Footnote: 1 Ma. na kammaratā.
Aparihāniyā   dhammā   bhikkhūsu  ṭhassanti  imesu  ca  sattasu  aparihāniyesu
dhammesu   bhikkhū   sandississanti   vuḍḍhiyeva   bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihānīti.
     [24]  Satta  vo  bhikkhave  aparihāniye  dhamme  desessāmi .p.
Katame   ca   bhikkhave   satta   aparihāniyā  dhammā  yāvakīvañca  bhikkhave
bhikkhū  satisambojjhaṅgaṃ  bhāvessanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no   parihāni   .   yāvakīvañca   bhikkhave   bhikkhū   dhammavicayasambojjhaṅgaṃ
bhāvessanti    .pe.    viriyasambojjhaṅgaṃ   bhāvessanti   pītisambojjhaṅgaṃ
bhāvessanti     passaddhisambojjhaṅgaṃ     bhāvessanti    samādhisambojjhaṅgaṃ
bhāvessanti    upekkhāsambojjhaṅgaṃ    bhāvessanti   vuḍḍhiyeva   bhikkhave
bhikkhūnaṃ   pāṭikaṅkhā   no  parihāni  .  yāvakīvañca  bhikkhave  ime  satta
aparihāniyā   dhammā   bhikkhūsu  ṭhassanti  imesu  ca  sattasu  aparihāniyesu
dhammesu   bhikkhū   sandississanti   vuḍḍhiyeva   bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no parihānīti.
     [25]  Satta  vo  bhikkhave  aparihāniye  dhamme desessāmi .pe.
Katame   ca   bhikkhave   satta   aparihāniyā  dhammā  yāvakīvañca  bhikkhave
bhikkhū   aniccasaññaṃ   bhāvessanti   vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ  pāṭikaṅkhā
no   parihāni   .   yāvakīvañca  bhikkhave  bhikkhū  anattasaññaṃ  bhāvessanti
.pe.      asubhasaññaṃ     bhāvessanti     ādīnavasaññaṃ     bhāvessanti
pahānasaññaṃ     bhāvessanti     virāgasaññaṃ    bhāvessanti    nirodhasaññaṃ
Bhāsessanti   vuḍḍhiyeva   bhikkhave   bhikkhūnaṃ  pāṭikaṅkhā  no  parihāni .
Yāvakīvañca   bhikkhave   ime  satta  aparihāniyā  dhammā  bhikkhūsu  ṭhassanti
imesu    ca    sattasu   aparihāniyesu   dhammesu   bhikkhū   sandississanti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihānīti.
     [26]   Sattime   bhikkhave   dhammā  sekhassa  bhikkhuno  parihānāya
saṃvattanti   katame   satta   kammārāmatā   bhassārāmatā   niddārāmatā
saṅgaṇikārāmatā    indriyesu    aguttadvāratā   bhojane   amattaññutā
santi   kho   pana   saṅghe   saṅghakaraṇīyāni  tatra  [1]-  bhikkhu  na  iti
paṭisañcikkhati   santi   kho   pana   saṅghe   therā  rattaññū  cirapabbajitā
bhāravāhino  [2]-  te  tena  paññāyissantīti  attanā  vo  3-  yogaṃ
āpajjati  ime  kho  bhikkhave  satta  dhammā  sekhassa  bhikkhuno parihānāya
saṃvattantīti   4-   .   sattime   bhikkhave   dhammā   sekhassa   bhikkhuno
aparihānāya    saṃvattanti    katame    satta    na    kammārāmatā   na
bhassārāmatā    na    niddārāmatā   na   saṅgaṇikārāmatā   indriyesu
guttadvāratā    bhojane    mattaññutā    santi    kho    pana   saṅghe
saṅghakaraṇīyāni   tatra   [5]-   bhikkhu   iti   paṭisañcikkhati   santi   kho
pana   saṅghe   therā   rattaññū   cirapabbajitā   bhāravāhino  te  tena
paññāyissantīti   attanā   na   vo   6-   yogaṃ  āpajjati  ime  kho
bhikkhave satta dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti.
     [27]    Sattime    bhikkhave    dhammā   upāsakassa   parihānāya
@Footnote: 1-5 Ma. sekho .   2 Ma. na .  3-6 Ma. tesu .   4 Ma. itisaddo natthi.
Saṃvattanti     katame    satta    bhikkhudassanaṃ    hāpeti    saddhammassavanaṃ
pamajjati    adhisīle    na    sikkhati    appasādabahulo    hoti   bhikkhūsu
theresu   ceva   navesu  ca  majjhimesu  ca  upārambhacitto  dhammaṃ  suṇāti
randhagavesī   ito   bahiddhā   dakkhiṇeyyaṃ   gavesati  tattha  ca  pubbakāraṃ
karoti   ime   kho   bhikkhave   satta   dhammā   upāsakassa  parihānāya
saṃvattanti    .   sattime   bhikkhave   dhammā   upāsakassa   aparihānāya
saṃvattanti    katame    satta   bhikkhudassanaṃ   na   hāpeti   saddhammassavanaṃ
nappamajjati    adhisīle   sikkhati   pasādabahulo   hoti   bhikkhūsu   theresu
ceva   navesu   ca   majjhimesu   ca   anupārambhacitto  dhammaṃ  suṇāti  na
randhagavesī    na    ito    bahiddhā   dakkhiṇeyyaṃ   gavesati   idha   ca
pubbakāraṃ   karoti   ime   kho   bhikkhave   satta   dhammā   upāsakassa
aparihānāya saṃvattantīti.
         Dassanaṃ bhāvitattānaṃ         yo hāpeti upāsako
         savanañca ariyadhammānaṃ       adhisīle na sikkhati
         appasādo ca bhikkhūsu        bhiyyo bhiyyo pavaḍḍhati
         upārambhakacitto ca          saddhammaṃ sotumicchati
         ito ca bahiddhā aññaṃ      dakkhiṇeyyaṃ gavesati
         tattheva ca pubbakāraṃ         yo karoti upāsako
         ete kho parihānīye 1-      satta dhamme sudesite
         upāsako sevamāno         saddhammā parihāyati.
@Footnote: 1 Ma. parihāniye. evamuparipi.
         Dassanaṃ bhāvitattānaṃ         yo na hāpeti upāsako
         savanañca ariyadhammānaṃ       adhisīle ca sikkhati
         pasādo cassa bhikkhūsu        bhiyyo bhiyyo pavaḍḍhati
         anupārambhacitto ca          saddhammaṃ sotumicchati
         na ito bahiddhā aññaṃ     dakkhiṇeyyaṃ gavesati
         idheva ca pubbakāraṃ            yo karoti upāsako
         ete kho aparihānīye        satta dhamme sudesite
         upāsako sevamāno         saddhammā na ca hāyatīti 1-.
     [28]    Sattimā    bhikkhave    upāsakassa   vipattiyo   sattimā
bhikkhave  upāsakassa  sampadā  sattime  bhikkhave  upāsakassa  asambhavā 2-
sattime    bhikkhave   upāsakassa   sambhavā   katame   satta   bhikkhudassanaṃ
na   hāpeti   saddhammassavanaṃ   nappamajjati   adhisīle  sikkhati  pasādabahulo
hoti   bhikkhūsu  theresu  ceva  navesu  ca  majjhimesu  ca  anupārambhacitto
dhammaṃ      suṇāti     na     randhagavesī     na     ito     bahiddhā
dakkhiṇeyyaṃ   gavesati   idha   ca   pubbakāraṃ  karoti  ime  kho  bhikkhave
satta upāsakassa sambhavāti.
         Dassanaṃ bhāvitattānaṃ        yo hāpeti upāsako
         savanañca ariyadhammānaṃ      adhisīle na sikkhati
         appasādo ca bhikkhūsu       bhiyyo bhiyyo pavaḍḍhati
         upārambhakacitto ca         saddhammaṃ sotumicchati
@Footnote: 1 Ma. saddhammā na parihāyatīti. evamuparipi .   2 Ma. parābhavā.
         Ito ca bahiddhā aññaṃ     dakkhiṇeyyaṃ gavesati
         tattheva ca pubbakāraṃ         yo karoti upāsako
         ete kho parihānīye          satta dhamme sudesite
         upāsako sevamāno         saddhammā parihāyati.
         Dassanaṃ bhāvitattānaṃ        yo na hāpeti upāsako
         savanañca ariyadhammānaṃ      adhisīle ca sikkhati
         pasādo cassa bhikkhūsu       bhiyyo bhiyyo pavaḍḍhati
         anupārambhacitto ca         saddhammaṃ sotumicchati
         na ito bahiddhā aññaṃ     dakkhiṇeyyaṃ gavesati
         idheva ca pubbakāraṃ            yo karoti upāsako
         ete kho aparihānīye        satta dhamme sudesite
         upāsako sevamāno         saddhammā na ca hāyatīti.
                     Vajjīvaggo tatiyo.
                        Tassuddānaṃ
         sārandado 1- vassakāro   bhikkhu kammañca saddhiyaṃ
         bodhiyasaññaṃ sekho ca          hāni vipattayasambhavoti 2-.
                     ------------
                    Devatāvaggo catuttho
     [29]    Athakho    aññatarā    devatā   abhikkantāya   rattiyā
abhikkantavaṇṇā    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
@Footnote: 1-2 Ma.  sārandavassakāro ca       tisattakāni bhikkhukā
@        bodhisaññā dve ca hāni      vipatti ca parābhavoti.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca  sattime  bhante
dhammā bhikkhuno aparihānāya saṃvattanti
     {29.1}  katame  satta  satthugāravatā  dhammagāravatā  saṅghagāravatā
sikkhāgāravatā    samādhigāravatā   appamādagāravatā   paṭisanthāragāravatā
ime  kho  bhante  satta  dhammā  bhikkhuno aparihānāya saṃvattantīti idamavoca
sā  devatā  samanuñño  satthā  ahosi. Athakho sā devatā samanuñño me
satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
     {29.2}  Athakho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ
bhikkhave   rattiṃ  aññatarā  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā
kevalakappaṃ   jetavanaṃ   obhāsetvā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi  ekamantaṃ  ṭhitā  kho  bhikkhave  sā
devatā   maṃ   etadavoca  sattime  bhante  dhammā  bhikkhuno  aparihānāya
saṃvattanti   katame   satta   satthugāravatā   dhammagāravatā   saṅghagāravatā
sikkhāgāravatā    samādhigāravatā   appamādagāravatā   paṭisanthāragāravatā
ime   kho   bhante   satta   dhammā   bhikkhuno  aparihānāya  saṃvattantīti
idamavoca  bhikkhave  sā  devatā  idaṃ  vatvā  maṃ  abhivādetvā  padakkhiṇaṃ
katvā tatthevantaradhāyīti.
         Satthugaru dhammagaru             saṃghe ca tibbagāravo
         samādhigaru ātāpī            sikkhāya tibbagāravo
         Appamādagaru bhikkhu         paṭisanthāragāravo
         abhabbo parihānāya        nibbānasseva santiketi.
     [30]   Imaṃ   bhikkhave   rattiṃ   aññatarā   devatā  abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ   jetavanaṃ   obhāsetvā  yenāhaṃ
tenupasaṅkami    upasaṅkamitvā    maṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi
ekamantaṃ   ṭhitā   kho   bhikkhave  sā  devatā  maṃ  etadavoca  sattime
bhante    dhammā    bhikkhuno    aparihānāya   saṃvattanti   katame   satta
satthugāravatā  dhammagāravatā  saṅghagāravatā  sikkhāgāravatā  samādhigāravatā
hirigāravatā    ottappagāravatā   ime   kho   bhante   satta   dhammā
bhikkhuno   aparihānāya   saṃvattantīti   idamavoca   bhikkhave   sā  devatā
idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
         Satthugaru dhammagaru                saṅghe ca tibbagāravo
         samādhigaru ātāpī               sikkhāya tibbagāravo
         hirīotappasampanno        sappatisso sagāravo
         abhabbo parihānāya           nibbānasseva santiketi.
     [31]   Imaṃ   bhikkhave   rattiṃ   aññatarā   devatā   .pe.  maṃ
etadavoca   sattime   bhante   dhammā   bhikkhuno  aparihānāya  saṃvattanti
katame   satta  satthugāravatā  dhammagāravatā  saṅghagāravatā  sikkhāgāravatā
samādhigāravatā    sovacassatā    kalyāṇamittatā    ime   kho   bhante
satta     dhammā     bhikkhuno    aparihānāya    saṃvattantīti    idamavoca
Bhikkhave   sā   devatā  idaṃ  vatvā  maṃ  abhivādetvā  padakkhiṇaṃ  katvā
tatthevantaradhāyīti.
         Satthugaru dhammagaru                saṅghe ca tibbagāravo
         samādhigaru ātāpī               sikkhāya tibbagāravo
         kalyāṇamitto suvaco         sappatisso sagāravo
         abhabbo parihānāya           nibbānasseva santiketi.
     [32]  Imaṃ  bhikkhave  rattiṃ  aññatarā  .pe. Maṃ etadavoca sattime
bhante    dhammā    bhikkhuno    aparihānāya   saṃvattanti   katame   satta
satthugāravatā      dhammagāravatā      saṅghagāravatā      sikkhāgāravatā
samādhigāravatā   sovacassatā   kalyāṇamittatā   ime  kho  bhante  satta
dhammā  bhikkhuno  aparihānāya  saṃvattantīti  idamavoca  bhikkhave  sā devatā
idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     {32.1}  Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca imassa
kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ  vitthārena  atthaṃ
ājānāmi    idha   bhante   bhikkhu   attanā   ca   satthugāravo   hoti
satthugāravatāya   ca   vaṇṇavādī   ye   caññe   bhikkhū   na  satthugāravā
te   ca   satthugāravatāya   samādapeti   ye  caññe  bhikkhū  satthugāravā
tesañca   vaṇṇaṃ   bhaṇati   bhūtaṃ   tacchaṃ  kālena  attanā  ca  dhammagāravo
hoti   .pe.   saṅghagāravo   hoti   sikkhāgāravo  hoti  samādhigāravo
hoti     suvaco     hoti    kalyāṇamitto    hoti    kalyāṇamittatāya
Ca    vaṇṇavādī    ye   caññe   bhikkhū   na   kalyāṇamittā   te   ca
kalyāṇamittatāya    samādapeti    ye    caññe    bhikkhū   kalyāṇamittā
tesañca  vaṇṇaṃ  bhaṇati  bhūtaṃ  tacchaṃ  kālena  1-  imassa  kho  ahaṃ  bhante
bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
     {32.2}  Sādhu  sādhu  sārīputta  sādhu  kho  tvaṃ  sārīputta imassa
mayā   saṅkhittena   bhāsitassa   evaṃ  vitthārena  atthaṃ  ājānāsi  idha
sārīputta   bhikkhu   attanā   ca   satthugāravo  hoti  satthugāravatāya  ca
vaṇṇavādī   ye   caññe  bhikkhū  na  satthugāravā  te  ca  satthugāravatāya
samādapeti    ye    caññe    bhikkhū    satthugāravā    tesañca   vaṇṇaṃ
bhaṇati   bhūtaṃ   tacchaṃ   kālena   attanā   ca  dhammagāravo  hoti  .pe.
Saṅghagāravo  hoti  sikkhāgāravo  hoti  samādhigāravo  hoti  suvaco hoti
kalyāṇamitto    hoti   kalyāṇamittatāya   ca   vaṇṇavādī   ye   caññe
bhikkhū   na   kalyāṇamittā   te   ca   kalyāṇamittatāya  samādapeti  ye
caññe    bhikkhū    kalyāṇamittā   tesañca   vaṇṇaṃ   bhaṇati   bhūtaṃ   tacchaṃ
kālena   2-  imassa  kho  sārīputta  mayā  saṅkhittena  bhāsitassa  evaṃ
vitthārena attho daṭṭhabboti.
     [33]  Sattahi  bhikkhave  aṅgehi  samannāgato  mitto sevitabbo.
Katamehi  sattahi  duddadaṃ  dadāti  dukkaraṃ  karoti  dukkhamaṃ khamati guyhamassa 3-
āvikaroti  guyhamassa  parigūhati  āpadāsu  na  jahati  khīṇena  nātimaññati.
Imehi     kho     bhikkhave     sattahaṅgehi     samannāgato    mitto
@Footnote: 1-2 Ma. kālenāti .    3 Ma. guyhassa.
Sevitabboti.
         Duddadaṃ dadati cittaṃ             dukkarañcāpi kubbati
         athopissa duruttāni            khamati dukkhamānipi 1-
         guyhamassa ca 2- akkhāti     guyhassa parigūhati
         āpadāsu na jahāti             khīṇena nātimaññati
         yasmiṃ etāni ṭhānāni          saṃvijjantīdha puggale
         so mitto mittakāmena       bhajitabbo tathāvidhoti.
     [34]   Sattahi   bhikkhave   dhammehi   samannāgato   bhikkhu  mitto
sevitabbo    bhajitabbo    payirupāsitabbo    api    panujjamānenapi  .
Katamehi  sattahi  piyo  ca  hoti  manāpo  ca  garu  ca bhāvanīyo ca vattā
ca   vacanakkhamo   ca   gambhīrañca   kathaṃ  kattā  hoti  no  ca  aṭṭhāne
niyojeti   .  imehi  kho  bhikkhave  sattahi  dhammehi  samannāgato  bhikkhu
mitto sevitabbo bhajitabbo payirupāsitabbo api panujjamānenapīti.
         Piyo ca 3- garu bhāvanīyo     vattā ca vacanakkhamo
         gambhīrañca kathaṃ kattā         no caṭṭhāne niyojaye 4-
         yasmiṃ etāni ṭhānāni         saṃvijjantīdha puggale
         so mitto mittakāmena      atthakāmānukampako 5-
         api nāsiyamānena              bhajitabbo tathāvidhoti.
     [35]   Sattahi   bhikkhave  dhammehi  samannāgato  bhikkhu  nacirasseva
@Footnote: 1 Ma. ... ca .   2 Ma. guyhañca tassa .   3 Ma. casaddo natthi .  4 Ma. niyojako.
@5 Ma. ...kampato.
Catasso   paṭisambhidā  sayaṃ  abhiññā  sacchikatvā  upasampajja  vihareyya .
Katamehi   sattahi   idha   bhikkhave   bhikkhu   idamme   cetaso  līnattanti
yathābhūtaṃ    pajānāti   ajjhattaṃ   saṅkhittaṃ   vā   cittaṃ   ajjhattaṃ   me
saṅkhittaṃ   cittanti   yathābhūtaṃ   pājānāti   bahiddhā  vikkhittaṃ  vā  cittaṃ
bahiddhā   me   vikkhittaṃ   cittanti   yathābhūtaṃ   pajānāti   tassa  viditā
vedanā   uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti
viditā    saññā    uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ
gacchanti    viditā   vitakkā   uppajjanti   viditā   upaṭṭhahanti   viditā
abbhatthaṃ     gacchanti    sappāyāsappāyesu    kho    panassa    dhammesu
hīnappaṇītesu     kaṇhasukkasappaṭibhāgesu     nimittaṃ     suggahitaṃ     hoti
sumanasikataṃ   sūpadhāritaṃ   suppaṭividdhaṃ   paññāya   .   imehi  kho  bhikkhave
sattahi   dhammehi   samannāgato   bhikkhu   nacirasseva  catasso  paṭisambhidā
sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti.
     [36]  Sattahi  bhikkhave  dhammehi  samannāgato  sārīputto  catasso
paṭisambhidā   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  katamehi
sattahi    idha    bhikkhave    sārīputto   idamme   cetaso   līnattanti
yathābhūtaṃ    pajānāti   ajjhattaṃ   saṅkhittaṃ   vā   cittaṃ   ajjhattaṃ   me
saṅkhittaṃ   cittanti   yathābhūtaṃ   pajānāti   bahiddhā   vā  vikkhittaṃ  cittaṃ
bahiddhā   me   vikkhittaṃ   cittanti   yathābhūtaṃ   pajānāti   tassa  viditā
vedanā   uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti
Viditā    saññā    uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ
gacchanti    viditā   vitakkā   uppajjanti   viditā   upaṭṭhahanti   viditā
abbhatthaṃ     gacchanti    sappāyāsappāyesu    kho    panassa    dhammesu
hīnappaṇītesu    kaṇhasukkasappaṭibhāgesu   cittaṃ   1-   suggahitaṃ   sumanasikataṃ
sūpadhāritaṃ  suppaṭividdhaṃ  paññāya  .  imehi  kho  bhikkhave  sattahi  dhammehi
samannāgato   sārīputto   catasso  paṭisambhidā  sayaṃ  abhiññā  sacchikatvā
upasampajja viharatīti.
     [37]   Sattahi  bhikkhave  dhammehi  samannāgato  bhikkhu  cittaṃ  vase
vatteti   no   ca   bhikkhu  cittassa  vasena  vattati  .  katamehi  sattahi
idha   bhikkhave   bhikkhu   samādhikusalo   hoti   samādhissa   samāpattikusalo
hoti     samādhissa     ṭhitikusalo    hoti    samādhissa    vuṭṭhānakusalo
hoti    samādhissa   kallitakusalo   2-   hoti   samādhissa   gocarakusalo
hoti   samādhissa   abhinihārakusalo   hoti   .   imehi   kho   bhikkhave
sattahi   dhammehi   samannāgato   bhikkhu   cittaṃ   vase  vatteti  no  ca
bhikkhu cittassa vasena vattatīti.
     [38]  Sattahi  bhikkhave  dhammehi  samannāgato sārīputto cittaṃ vase
vatteti  no  ca  sārīputto  cittassa  vasena  vattati  .  katamehi sattahi
idha   bhikkhave  sārīputto  samādhikusalo  [3]-  samādhissa  samāpattikusalo
samādhissa  ṭhitikusalo  samādhissa  vuṭṭhānakusalo  samādhissa  kallitakusalo  2-
samādhissa   gocarakusalo   samādhissa   abhinihārakusalo  [3]-  imehi  kho
@Footnote: 1 Ma. nimittaṃ .   2 Ma. kalyāṇakusalo .   3 Ma. hoti.
Bhikkhave   sattahi  dhammehi  samannāgato  sārīputto  cittaṃ  vase  vatteti
no ca sārīputto cittassa vasena vattatīti.
     [39]   Athakho   āyasmā   sārīputto  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisi   .   athakho   āyasmato
sārīputtassa   etadahosi   atippago   kho   tāva   sāvatthiyaṃ   piṇḍāya
carituṃ    yannūnāhaṃ    yena    aññatitthiyānaṃ    paribbājakānaṃ   ārāmo
tenupasaṅkameyyanti     .    athakho    āyasmā    sārīputto    yena
aññatitthiyānaṃ        paribbājakānaṃ        ārāmo       tenupasaṅkami
upasaṅkamitvā      tehi      aññatitthiyehi     paribbājakehi     saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
nisīdi    .    tena    kho    pana    samayena    tesaṃ   aññatitthiyānaṃ
paribbājakānaṃ       sannisinnānaṃ       sannipatitānaṃ      ayamantarākathā
udapādi    yo    hi    koci   āvuso   dvādasa   vassāni   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ   vacanāyāti  .
Athakho    āyasmā    sārīputto   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ
bhāsitaṃ   neva   abhinandi   nappaṭikkosi   anabhinanditvā   appaṭikkositvā
uṭṭhāyāsanā   pakkāmi   bhagavato   santike   etassa   bhāsitassa  atthaṃ
ājānissāmīti.
     {39.1}  Athakho  āyasmā  sārīputto  sāvatthiyaṃ  piṇḍāya caritvā
pacchābhattaṃ   piṇḍapātapaṭikkanto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho āyasmā
sārīputto    bhagavantaṃ    etadavoca    idhāhaṃ    bhante    pubbaṇhasamayaṃ
Nivāsetvā      pattacīvaramādāya      sāvatthiṃ     piṇḍāya     pāvisiṃ
tassa   mayhaṃ   bhante   etadahosi   atippago   kho   tāva   sāvatthiyaṃ
piṇḍāya    carituṃ    yannūnāhaṃ    yena    aññatitthiyānaṃ    paribbājakānaṃ
ārāmo   tenupasaṅkameyyanti   athakhvāhaṃ   bhante   yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo     tenupasaṅkamiṃ     upasaṅkamitvā     tehi
aññatitthiyehi    paribbājakehi    saddhiṃ    sammodiṃ    sammodanīyaṃ    kathaṃ
sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃ  tena  kho  pana  bhante samayena
tesaṃ     aññatitthiyānaṃ     paribbājakānaṃ    sannisinnānaṃ    sannipatitānaṃ
ayamantarākathā   udapādi   yo   hi   koci   āvuso  dvādasa  vassāni
paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carati  niddaso  bhikkhūti  alaṃ  vacanāyāti
athakhvāhaṃ   bhante   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   bhāsitaṃ  neva
abhinandiṃ        nappaṭikkosiṃ       anabhinanditvā       appaṭikkositvā
uṭṭhāyāsanā   pakkāmiṃ   1-  bhagavato  santike  etassa  bhāsitassa  2-
atthaṃ   ājānissāmīti   sakkā   nu   kho   bhante   imasmiṃ  dhammavinaye
kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetunti.
     {39.2}   Na   kho  sārīputta  sakkā  imasmiṃ  dhammavinaye  kevalaṃ
vassagaṇanamattena     niddaso     bhikkhu     paññāpetuṃ     satta    kho
imāni      sārīputta      niddasavatthūni     mayā     sayaṃ     abhiññā
sacchikatvā    paveditāni    katamāni    satta    idha   sārīputta   bhikkhu
sikkhāsamādāne    tibbacchando     hoti    āyatiñca   sikkhāsamādāne
adhigatapemo    3-    dhammanisantiyā     tibbacchando   hoti   āyatiñca
@Footnote: 1 Ma. pakkamiṃ .  2 Ma. ayaṃ pāṭho natthi .   3 Ma. avigatapemo. evamuparipi.
Dhammanisantiyā     adhigatapemo     icchāvinaye     tibbacchando    hoti
āyatiñca     icchāvinaye    adhigatapemo    paṭisallāne    tibbacchando
hoti   āyatiñca   paṭisallāne   adhigatapemo   viriyārambhe  tibbacchando
hoti   āyatiñca   viriyārambhe   adhigatapemo   satinepakke  tibbacchando
hoti   āyatiñca   satinepakke   adhigatapemo  diṭṭhipaṭivedhe  tibbacchando
hoti   āyatiñca   diṭṭhipaṭivedhe   adhigatapemo   imāni   kho  sārīputta
satta    niddasavatthūni    mayā   sayaṃ   abhiññā   sacchikatvā   paveditāni
imehi    kho    sārīputta   sattahi   niddasavatthūhi   samannāgato   bhikkhu
dvādasa    [1]-    vassāni    paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carati
niddaso   bhikkhūti   alaṃ   vacanāya   catuvīsati   cepi   vassāni   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ  vacanāya  chattiṃsati
cepi    vassāni    paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   carati   niddaso
bhikkhūti     alaṃ    vacanāya    aṭṭhacattāḷīsañcepi    vassāni    paripuṇṇaṃ
parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāyāti.
     [40]  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme. Athakho
āyasmā    ānando    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
kosambiṃ   piṇḍāya  pāvisi  .  athakho  āyasmato  ānandassa  etadahosi
atippago   kho   tāva   kosambiyaṃ   piṇḍāya   carituṃ   yannūnāhaṃ   yena
aññatitthiyānaṃ   paribbājakānaṃ   ārāmo   tenupasaṅkameyyanti  .  athakho
āyasmā    ānando   yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo
@Footnote: 1 Ma. cepi.
Tenupasaṅkami     upasaṅkamitvā    tehi    aññatitthiyehi    paribbājakehi
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   tena  kho  pana  samayena  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi   yo   hi   koci
āvuso    dvādasa    vassāni   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carati
niddaso bhikkhūti alaṃ vacanāyāti.
     {40.1}    Athakho   āyasmā   ānando   tesaṃ   aññatitthiyānaṃ
paribbājakānaṃ    bhāsitaṃ    neva   abhinandi   nappaṭikkosi   anabhinanditvā
appaṭikkositvā   uṭṭhāyāsanā   pakkāmi   bhagavato   santike   etassa
bhāsitassa   atthaṃ   ājānissāmīti  athakho  āyasmā  ānando  kosambiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca
     {40.2}  idhāhaṃ  bhante  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
kosambiṃ   piṇḍāya   pāvisiṃ   tassa   mayhaṃ  bhante  etadahosi  atippago
kho   tāva   kosambiyaṃ   piṇḍāya   carituṃ  yannūnāhaṃ  yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo    tenupasaṅkameyyanti    athakhvāhaṃ    bhante
yena     aññatitthiyānaṃ     paribbājakānaṃ     ārāmo     tenupasaṅkamiṃ
upasaṅkamitvā    tehi    aññatitthiyehi   paribbājakehi   saddhiṃ   sammodiṃ
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃ   tena
kho    pana    bhante    samayena   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ
Sannisinnānaṃ      sannipatitānaṃ      ayamantarākathā     udapādi     yo
hi   koci   āvuso   dvādasa   vassāni   paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati   niddaso   bhikkhūti   alaṃ   vacanāyāti   athakhvāhaṃ   bhante   tesaṃ
aññatitthiyānaṃ    paribbājakānaṃ    bhāsitaṃ   neva   abhinandiṃ   nappaṭikkosiṃ
anabhinanditvā     appakositvā     uṭṭhāyāsanā    pakkāmiṃ    bhagavato
santike    etassa    bhāsitassa    atthaṃ   ājānissāmīti   sakkā   nu
kho   bhante   imasmiṃ   dhammavinaye   kevalaṃ   vassagaṇanamattena   niddaso
bhikkhu paññāpetunti.
     {40.3}   Na   kho   ānanda  sakkā  imasmiṃ  dhammavinaye  kevalaṃ
vassagaṇanamattena    niddaso    bhikkhu   paññāpetuṃ   satta   kho   imāni
ānanda niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni
     {40.4}  katamāni  satta  idhānanda  bhikkhu  saddho hoti hirimā hoti
ottappī   hoti   bahussuto   hoti   āraddhaviriyo  hoti  satimā  hoti
paññavā    hoti   imāni   kho   ānanda   satta   niddasavatthūni   mayā
sayaṃ   abhiññā   sacchikatvā   paveditāni   imehi   kho  ānanda  sattahi
niddasavatthūhi   samannāgato   bhikkhu   dvādasa   cepi   vassāni   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ  vacanāya  catuvīsati
cepi   vassāni   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ  carati  niddaso  bhikkhūti
alaṃ     vacanāya    chattiṃsati    cepi    vassāni    paripuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ  vacanāya  aṭṭhacattāḷīsañcepi
vassāni        paripuṇṇaṃ        parisuddhaṃ       brahmacariyaṃ       carati
Niddaso bhikkhūti alaṃ vacanāyāti.
                    Devatāvaggo catuttho.
                        Tassuddānaṃ
        appamādo hirimā 1- ca        dve suvacā duve sakhā 2-
        dvepaṭisambhidā dve vasā     niddasavatthupare dveti 3-.
                    ---------------
                    Mahāyaññavaggo pañcamo
     [41]   Sattimā   bhikkhave   viññāṇaṭṭhitiyo   .   katamā   satta
santi    bhikkhave    sattā   nānattakāyā   nānattasaññino   seyyathāpi
manussā   ekacce   ca   devā  ekacce  ca  vinipātikā  ayaṃ  paṭhamā
viññāṇaṭṭhiti     .     santi     bhikkhave     sattā     nānattakāyā
ekattasaññino    seyyathāpi    devā   brahmakāyikā   paṭhamābhinibbattā
ayaṃ   dutiyā   viññāṇaṭṭhiti   .   santi   bhikkhave  sattā  ekattakāyā
nānattasaññino     seyyathāpi    devā    ābhassarā    ayaṃ    tatiyā
viññāṇaṭṭhiti   .   santi   bhikkhave  sattā  ekattakāyā  ekattasaññino
seyyathāpi    devā    subhakiṇhā    ayaṃ    catutthā   viññāṇaṭṭhiti  .
Santi     bhikkhave     sattā     sabbaso     rūpasaññānaṃ    samatikkamā
paṭighasaññānaṃ       atthaṅgamā        nānattasaññānaṃ       amanasikārā
ananto     ākāsoti     ākāsānañcāyatanūpagā      ayaṃ    pañcamā
viññāṇaṭṭhiti   .   santi   bhikkhave   sattā  sabbaso  ākāsānañcāyatanaṃ
samatikkamma        anantaṃ        viññāṇanti       viññāṇañcāyatanūpagā
@Footnote: 1 Ma. hirī ceva .   2 Ma. mittā .   3 Ma. duve nidudasavatthunāti.
Ayaṃ    chaṭṭhā    viññāṇaṭṭhiti   .   santi   bhikkhave   sattā   sabbaso
viññāṇañcāyatanaṃ    samatikkamma    natthi    kiñcīti    ākiñcaññāyatanūpagā
ayaṃ sattamā viññāṇaṭṭhiti. Imā kho bhikkhave satta viññāṇaṭṭhitiyoti.
     [42]  Sattime  bhikkhave  samādhiparikkhārā. Katame satta sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   yā   kho   bhikkhave   imehi   sattahaṅgehi
cittassekaggatā   parikkhatā   ayaṃ   vuccati  bhikkhave  ariyo  samādhi  1-
saupaniso itipi saparikkhāro itipīti.
     [43]  Sattime  bhikkhave  aggī  .  katame  satta  rāgaggi dosaggi
mohaggi    āhuneyyaggi    gahapataggi    dakkhiṇeyyaggi   kaṭṭhaggi   ime
kho bhikkhave satta aggīti.
     [44]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana   samayena  uggatasarīrassa  brāhmaṇassa
mahāyañño     upakkhaṭo     hoti    pañca    usabhasatāni    thūṇūpanītāni
honti       yaññatthāya      pañca      vacchatarasatāni      thūṇūpanītāni
honti     yaññatthāya    pañca    vacchatarisatāni    thūṇūpanītāni    honti
yaññatthāya     pañca    ajasatāni    thūṇūpanītāni    honti    yaññatthāya
pañca     urabbhasatāni     thūṇūpanītāni    honti    yaññatthāya    athakho
uggatasarīro    brāhmaṇo   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
@Footnote: 1 Ma. sammāsamādhi.
Bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   uggatasarīro   brāhmaṇo
bhagavantaṃ etadavoca
     {44.1}   sutaṃ  metaṃ  bho  gotama  aggissa  ādhānaṃ  1-  yūpassa
ussāpanaṃ    mahapphalaṃ    hoti   mahānisaṃsanti   .   mayāpi   kho   etaṃ
brāhmaṇa   sutaṃ   aggissa   ādhānaṃ   yūpassa   ussāpanaṃ  mahapphalaṃ  hoti
mahānisaṃsanti   .   dutiyampi   kho   .pe.   tatiyampi   kho  uggatasarīro
brāhmaṇo   bhagavantaṃ   etadavoca   sutaṃ   metaṃ   bho   gotama  aggissa
ādhānaṃ    yūpassa    ussāpanaṃ    mahapphalaṃ    hoti    mahānisaṃsanti  .
Mayāpi    kho    etaṃ    brāhmaṇa   sutaṃ   aggissa   ādhānaṃ   yūpassa
ussāpanaṃ    mahapphalaṃ    hoti   mahānisaṃsanti   .   tayidaṃ   bho   gotama
sameti bhotoceva gotamassa amhākañca yadidaṃ sabbena sabbanti 2-.
     {44.2}  Evaṃ  vutte  āyasmā  ānando  uggatasarīraṃ  brāhmaṇaṃ
etadavoca  na  kho  brāhmaṇa  tathāgatā  evaṃ  pucchitabbā  sutaṃ metaṃ bho
gotama   aggissa  ādhānaṃ  yūpassa  ussāpanaṃ  mahapphalaṃ  hoti  mahānisaṃsanti
evañca  3-  kho  brāhmaṇa  tathāgatā  pucchitabbā  ahañhi  bhante  aggiṃ
ādhātukāmo   4-   yūpaṃ   ussāpetukāmo  ovadatu  maṃ  bhante  bhagavā
anusāsatu maṃ bhante bhagavā yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.
     {44.3}   Athakho   uggatasarīro   brāhmaṇo  bhagavantaṃ  etadavoca
ahañhi    bho    gotama   aggiṃ   ādhātukāmo   yūpaṃ   ussāpetukāmo
ovadatu   maṃ   bhavaṃ  gotamo  anusāsatu  maṃ  bhavaṃ  gotamo  yaṃ  mama  assa
dīgharattaṃ   hitāya   sukhāyāti   .   aggiṃ   brāhmaṇa   ādhento   5-
@Footnote: 1 Ma. ādānaṃ. evamuparipi .  2 Ma. itisaddo natthi .   3 Ma. casaddo natthi.
@4 Ma. ādātukāmo. evamuparipi .   5 Ma. ādento. evamuparipi.
Yūpaṃ   ussāpento   pubbeva   yaññe   1-   tīṇi  satthāni  ussāpeti
akusalāni   dukkhudrayāni   dukkhavipākāni   .   katamāni   tīṇi   kāyasatthaṃ
vacīsatthaṃ   manosatthaṃ   aggiṃ   brāhmaṇa   ādhento   yūpaṃ  ussāpento
pubbeva   yaññe   evaṃ   cittaṃ   uppādeti  ettakā  usabhā  haññantu
yaññatthāya    ettakā    vacchatarā    haññantu   yaññatthāya   ettakā
vacchatariyo     haññantu     yaññatthāya    ettakā    ajā    haññantu
yaññatthāya     ettakā    urabbhā    haññantu    yaññatthāyāti    so
puññaṃ   karomīti   apuññaṃ  karoti  kusalaṃ  karomīti  akusalaṃ  karoti  sugatiyā
maggaṃ    pariyesāmīti    duggatiyā   maggaṃ   pariyesati   aggiṃ   brāhmaṇa
ādhento   yūpaṃ   ussāpento   pubbeva  yaññe  idaṃ  paṭhamaṃ  manosatthaṃ
ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.
     {44.4}  Puna  caparaṃ  brāhmaṇa  aggiṃ  ādhento yūpaṃ ussāpento
pubbeva   yaññe   evaṃ   vācaṃ   bhāsati   ettakā   usabhā   haññantu
yaññatthāya    ettakā    vacchatarā    haññantu   yaññatthāya   ettakā
vacchatariyo     haññantu     yaññatthāya    ettakā    ajā    haññantu
yaññatthāya     ettakā    urabbhā    haññantu    yaññatthāyāti    so
puññaṃ   karomīti   apuññaṃ  karoti  kusalaṃ  karomīti  akusalaṃ  karoti  sugatiyā
maggaṃ    pariyesāmīti    duggatiyā   maggaṃ   pariyesati   aggiṃ   brāhmaṇa
ādhento   yūpaṃ   ussāpento   pubbeva   yaññe  idaṃ  dutiyaṃ  vacīsatthaṃ
ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.
     {44.5}    Puna    caparaṃ    brāhmaṇa   aggiṃ   ādhento   yūpaṃ
ussāpento    pubbeva    yaññe    sayaṃ    paṭhamaṃ    samārabhati    2-
@Footnote: 1 Ma. yaññā. evamuparipi .   2 Sī. samārabbhati. Ma. samārambhati. evamuparipi.
Usabhā    haññantu    yaññatthāya    sayaṃ    paṭhamaṃ   samārabhati   vacchatarā
haññantu    yaññatthāya    sayaṃ   paṭhamaṃ   samārabhati   vacchatariyo   haññantu
yaññatthāya   sayaṃ   paṭhamaṃ   samārabhati   ajā   haññantu   haññatthāya  sayaṃ
paṭhamaṃ    samārabhati    urabbhā    haññantu    yaññatthāyāti   so   puññaṃ
karomīti   apuññaṃ   karoti   kusalaṃ   karomīti   akusalaṃ   karoti   sugatiyā
maggaṃ    pariyesāmīti    duggatiyā   maggaṃ   pariyesati   aggiṃ   brāhmaṇa
ādhento   yūpaṃ   ussāpento   pubbeva  yaññe  idaṃ  tatiyaṃ  kāyasatthaṃ
ussāpeti   akusalaṃ   dukkhudrayaṃ   dukkhavipākaṃ  aggiṃ  brāhmaṇa  ādhento
yūpaṃ   ussāpento   pubbeva   yaññe  imāni  tīṇi  satthāni  ussāpeti
akusalāni dukkhudrayāni dukkhavipākāni.
     {44.6}   Tayome   brāhmaṇa   aggī  pahātabbā  parivajjetabbā
na sevitabbā. Katame tayo rāgaggi dosaggi mohaggi.
     {44.7}  Kasmā  cāyaṃ  brāhmaṇa rāgaggi pahātabbo parivajjetabbo
na  sevitabbo  ratto  kho  brāhmaṇa  rāgena  abhibhūto  pariyādinnacitto
kāyena  duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā duccaritaṃ carati so
kāyena  duccaritaṃ  caritvā  vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
tasmā cāyaṃ 1- rāgaggi pahātabbo parivajjetabbo na sevitabbo.
     {44.8}    Kasmā    cāyaṃ    brāhmaṇa    dosaggi   pahātabbo
parivajjetabbo    na    sevitabbo   duṭṭho   kho   brāhmaṇa   dosena
abhibhūto     pariyādinnacitto    kāyena    duccaritaṃ    carati    vācāya
@Footnote: 1 Ma. tasmāyaṃ. evamuparipi.
Duccaritaṃ   carati   manasā  duccaritaṃ  carati  so  kāyena  duccaritaṃ  caritvā
vācāya   duccaritaṃ   caritvā   manasā  duccaritaṃ  caritvā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati  tasmā  cāyaṃ
dosaggi pahātabbo parivajjetabbo na sevitabbo.
     {44.9}  Kasmā  cāyaṃ  brāhmaṇa mohaggi pahātabbo parivajjetabbo
na  sevitabbo  mūḷho  kho  brāhmaṇa  mohena  abhibhūto  pariyādinnacitto
kāyena  duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā duccaritaṃ carati so
kāyena  duccaritaṃ  caritvā  vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
tasmā  cāyaṃ  mohaggi  pahātabbo  parivajjetabbo  na  sevitabbo. Ime
kho brāhmaṇa tayo aggī pahātabbā parijjetabbā na sevitabbā.
     {44.10}  Tayome  brāhmaṇa  aggī  sakkatvā garukatvā mānetvā
pūjetvā   sammā   sukhaṃ   parihātabbā   .  katame  tayo  āhuneyyaggi
gahapataggi dakkhiṇeyyaggi.
     {44.11}  Katamo  ca  brāhmaṇa  āhuneyyaggi  idha brāhmaṇa yassa
te  honti  mātāti  vā  pitāti  vā  ayaṃ vuccati brāhmaṇa āhuneyyaggi
taṃ  kissa  hetu  atohāyaṃ  1-  brāhmaṇa  āhuto  sambhūto  tasmā cāyaṃ
āhuneyyaggi   sakkatvā   garukatvā   mānetvā  pūjetvā  sammā  sukhaṃ
parihātabbo.
     {44.12}  Katamo  ca  brāhmaṇa  gahapataggi  idha brāhmaṇa yassa te
honti  puttāti vā dārāti vā dāsāti vā pessāti vā [2]- ayaṃ vuccati
@Footnote: 1 Ma. atohayaṃ .   2 Ma. kammakarāti vā.
Brāhmaṇa   gahapataggi   tasmā   cāyaṃ   gahapataggi   sakkatvā   garukatvā
mānetvā pūjetvā sammā sukhaṃ parihātabbo.
     {44.13}  Katamo  ca  brāhmaṇa  dakkhiṇeyyaggi  idha  brāhmaṇa ye
te   samaṇabrāhmaṇā  madappamādā  1-  paṭiviratā  khantisoracce  niviṭṭhā
ekamattānaṃ   damenti  ekamattānaṃ  samenti  ekamattānaṃ  parinibbāpenti
ayaṃ  vuccati  brāhmaṇa  dakkhiṇeyyaggi  tasmā  cāyaṃ dakkhiṇeyyaggi sakkatvā
garukatvā  mānetvā pūjetvā sammā sukhaṃ parihātabbo. Ime kho brāhmaṇa
tayo aggī sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā.
     {44.14}  Ayaṃ kho pana brāhmaṇa kaṭṭhaggi kālena kālaṃ ujjaletabbo
kālena    kālaṃ    ajjhupekkhitabbo    kālena   kālaṃ   nibbāpetabbo
kālena   kālaṃ  nikkhipitabboti  .  evaṃ  vutte  uggatasarīro  brāhmaṇo
bhagavantaṃ   etadavoca   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ   maṃ
bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṃ  gataṃ  2- esāhaṃ bho
gotamo   pañca   usabhasatāni   muñcāmi  jīvitaṃ  demi  pañca  vacchatarasatāni
muñcāmi   jīvitaṃ   demi  pañca  vacchatarisatāni  muñcāmi  jīvitaṃ  demi  pañca
ajasatāni   muñcāmi   jīvitaṃ   demi   pañca   urabbhasatāni  muñcāmi  jīvitaṃ
demi  haritāni  ceva  tiṇāni  khādantu  sītāni  ca  pāniyāni  pivantu sīto
ca nesaṃ vāto upavāyatūti 3-.
     [45]  Sattimā  bhikkhave  saññā  bhāvitā bahulīkatā mahapphalā honti
mahānisaṃsā   amatogadhā   amatapariyosānā   .  katamā  satta  asubhasaññā
@Footnote: 1 Ma. parappavādā .  2 Ma. gatanti .  3 Ma. upavāyatanti.
Maraṇasaññā     āhāre    paṭikkūlasaññā    sabbaloke    anabhiratasaññā
aniccasaññā   anicce   dukkhasaññā   dukkhe   anattasaññā   imā   kho
bhikkhave   satta  saññā  bhāvitā  bahulīkatā  mahapphalā  honti  mahānisaṃsā
amatogadhā amatapariyosānāti.
     [46]   Sattimā   bhikkhave   saññā  bhāvitā  bahulīkatā  mahapphalā
honti   mahānisaṃsā   amatogadhā   amatapariyosānā   .   katamā   satta
asubhasaññā     maraṇasaññā     āhāre     paṭikkūlasaññā    sabbaloke
anabhiratasaññā  aniccasaññā  anicce  dukkhasaññā  dukkhe anattasaññā [1]-
asubhasaññā   bhikkhave   bhāvitā   bahulīkatā   mahapphalā  hoti  mahānisaṃsā
amatogadhā   amatapariyosānāti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca
vuttaṃ   asubhasaññāparicitena   bhikkhave   bhikkhuno   cetasā  bahulaṃ  viharato
methunadhammasamāpattiyā   cittaṃ   paṭilīyati   paṭikujjati   2-   paṭivattati  na
sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā saṇṭhāti seyyathāpi bhikkhave
kukkuṭapattaṃ  vā  nhārudaddulaṃ  vā  aggimhi  pakkhittaṃ  paṭilīyati  paṭikujjati
paṭivattati  na  sampasārīyati evameva kho bhikkhave bhikkhuno asubhasaññāparicitena
cetasā   bahulaṃ  viharato  methunadhammasamāpattiyā  cittaṃ  paṭilīyati  paṭikujjati
paṭivattati na sampasārīyati upekkhā vā paṭikkūlyatā vā saṇṭhāti
     {46.1}   sace   bhikkhave   bhikkhuno  asubhasaññāparicitena  cetasā
bahulaṃ     viharato    methunadhammasamāpattiyā    cittaṃ    anusandati    3-
@Footnote: 1 Ma. imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā
@amatogadhā amatapariyosānāti .   2 Ma. patikuṭati. evamuparipi .  3 Ma. anusandahati.
@evamuparipi.
Appāṭikkūlyatā    vā    saṇṭhāti    veditabbametaṃ   bhikkhave   bhikkhunā
abhāvitā   me   asubhasaññā   natthi  me  pubbenāparaṃ  viseso  appattaṃ
me   bhāvanāphalanti   itiha  tattha  sampajāno  hoti  sace  pana  bhikkhave
bhikkhuno  asubhasaññāparicitena  cetasā  bahulaṃ  viharato methunadhammasamāpattiyā
cittaṃ   paṭilīyati   paṭikujjati   paṭivattati   na  sampasārīyati  upekkhā  vā
pāṭikkūlyatā   vā   saṇṭhāti   veditabbametaṃ  bhikkhave  bhikkhunā  bhāvitā
me  asubhasaññā  atthi  me  pubbenāparaṃ  viseso  pattaṃ me bhāvanāphalanti
itiha   tattha  sampajāno  hoti  asubhasaññā  bhikkhave   bhāvitā  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   amatogadhā  amatapariyosānāti  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.2}  Maraṇasaññā  bhikkhave  bhāvitā  bahulīkatā  mahapphalā  hoti
mahānisaṃsā  amadhogadhā  amatapariyosānāti  iti  kho  panetaṃ  vuttaṃ kiñcetaṃ
paṭicca   vuttaṃ   maraṇasaññāparicitena   bhikkhave   bhikkhuno   cetasā  bahulaṃ
viharato  jīvitanikantiyā  cittaṃ  paṭilīyati  paṭikujjati  paṭivattati na sampasārīyati
upekkhā  vā  pāṭikkūlyatā  vā  saṇṭhāti  seyyathāpi bhikkhave kukkuṭapattaṃ
vā   nhārudaddulaṃ   vā  aggimhi  pakkhittaṃ  paṭilīyati  paṭikujjati  paṭivattati
na   sampasārīyati   evameva   kho  bhikkhave  bhikkhuno  maraṇasaññāparicitena
cetasā  bahulaṃ  viharato  jīvitanikantiyā  cittaṃ  paṭilīyati  paṭikujjati paṭivattati
na sampasārīyati upekkhā vā pāṭikkūlyatā vā saṇṭhāti
     {46.3} sace bhikkhave bhikkhuno maraṇasaññāparicitena cetasā bahulaṃ viharato
Jīvitanikantiyā    cittaṃ    anusandati    appāṭikkūlyatā    vā   saṇṭhāti
veditabbametaṃ   bhikkhave   bhikkhunā   abhāvitā   me   maraṇasaññā   natthi
me   pubbenāparaṃ   viseso   appattaṃ   me  bhāvanāphalanti  itiha  tattha
sampajāno   hoti   sace   pana   bhikkhave   bhikkhuno  maraṇasaññāparicitena
cetasā  bahulaṃ  viharato  jīvitanikantiyā  cittaṃ  paṭilīyati  paṭikujjati paṭivattati
na    sampasārīyati    upekkhā    vā    pāṭikkūlyatā   vā   saṇṭhāti
veditabbametaṃ    bhikkhave   bhikkhunā   bhāvitā   me   maraṇasaññā   atthi
me   pubbenāparaṃ   viseso   pattaṃ   me   bhāvanāphalanti   itiha  tattha
sampajāno   hoti   maraṇasaññā   bhikkhave   bhāvitā  bahulīkatā  mahapphalā
hoti   mahānisaṃsā   amatogadhā   amatapariyosānāti   iti   yantaṃ   vuttaṃ
idametaṃ paṭicca vuttaṃ.
     {46.4}   Āhāre   paṭikkūlasaññā   bhikkhave  bhāvitā  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānāti  iti  kho
panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca  vuttaṃ  āhāre  paṭikkūlasaññāparicitena
bhikkhave   bhikkhuno   cetasā   bahulaṃ  viharato  rasataṇhāya  cittaṃ  paṭilīyati
paṭikujjati   paṭivattati   na   sampasārīyati   upekkhā   vā  pāṭikkūlyatā
vā   saṇṭhāti   seyyathāpi   bhikkhave  kukkuṭapattaṃ  vā  nhārudaddulaṃ  vā
aggimhi    pakkhittaṃ   paṭilīyati   paṭikujjati   paṭivattati   na   sampasārīyati
evameva    kho   bhikkhave   bhikkhuno   āhāre   paṭikkūlasaññāparicitena
cetasā    bahulaṃ    viharato    rasataṇhāya   cittaṃ   paṭilīyati   paṭikujjati
paṭivattati    na    sampasārīyati    upekkhā   vā   pāṭikkūlyatā   vā
Saṇṭhāti    sace   bhikkhave   bhikkhuno   āhāre   paṭikkūlasaññāparicitena
cetasā   bahulaṃ   viharato   rasataṇhāya  cittaṃ  anusandati  appāṭikkūlyatā
vā    saṇṭhāti    veditabbametaṃ    bhikkhave   bhikkhunā   abhāvitā   me
āhāre   paṭikkūlasaññā  natthi  me  pubbenāparaṃ  viseso  appattaṃ  me
bhāvanāphalanti   itiha   tattha   sampajāno   hoti   sace   pana  bhikkhave
bhikkhuno    āhāre   paṭikkūlasaññāparicitena   cetasā   bahulaṃ   viharato
rasataṇhāya   cittaṃ   paṭilīyati   .pe.  upekkhā  vā  pāṭikkūlyatā  vā
saṇṭhāti   veditabbametaṃ   bhikkhave   bhikkhunā   bhāvitā   me   āhāre
paṭikkūlasaññā  atthi  me  pubbenāparaṃ  viseso  pattaṃ  me  bhāvanāphalanti
itiha    tattha   sampajāno   hoti   āhāre   paṭikkūlasaññā   bhikkhave
bhāvitā     bahulīkatā    mahapphalā    hoti    mahānisaṃsā    amatogadhā
amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.5}   Sabbaloke   anabhiratasaññā  bhikkhave  bhāvitā  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānāti  iti  kho
panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ  sabbaloke  anabhiratasaññāparicitena
bhikkhave  bhikkhuno  cetasā bahulaṃ viharato lokacittesu cittaṃ paṭilīyati paṭikujjati
paṭivattati   na   sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā  saṇṭhāti
seyyathāpi  bhikkhave  kukkuṭapattaṃ  vā  nhārudaddulaṃ  vā  aggimhi  pakkhittaṃ
paṭilīyati   paṭikujjati   paṭivattati  na  sampasārīyati  evameva  kho  bhikkhave
bhikkhuno   sabbaloke   anabhiratasaññāparicitena   cetasā   bahulaṃ   viharato
Lokacittesu   cittaṃ   paṭilīyati   paṭikujjati   paṭivattati   na   sampasārīyati
upekkhā vā pāṭikkūlyatā vā saṇṭhāti
     {46.6}  sace  bhikkhave  bhikkhuno  sabbaloke anabhiratasaññāparicitena
cetasā   bahulaṃ   viharato  lokacittesu  cittaṃ  anusandati  appāṭikkūlyatā
vā  saṇṭhāti  veditabbametaṃ  bhikkhave  bhikkhunā  abhāvitā  me  sabbaloke
anabhiratasaññā  natthi  me  pubbenāparaṃ  viseso  appattaṃ me bhāvanāphalanti
itiha   tattha  sampajāno  hoti  sace  pana  bhikkhave  bhikkhuno  sabbaloke
anabhiratasaññāparicitena  cetasā  bahulaṃ  viharato  lokacittesu  cittaṃ paṭilīyati
paṭikujjati   paṭivattati  na  sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā
saṇṭhāti   veditabbametaṃ   bhikkhave   bhikkhunā   bhāvitā   me  sabbaloke
anabhiratasaññā  atthi  me  pubbenāparaṃ  viseso  pattaṃ  me  bhāvanāphalanti
itiha  tattha  sampajāno  hoti  sabbaloke  anabhiratasaññā  bhikkhave bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā  amatapariyosānāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.7}  Aniccasaññā  bhikkhave  bhāvitā  bahulīkatā  mahapphalā hoti
mahānisaṃsā   amatogadhā   amatapariyosānāti   iti   kho   panetaṃ   vuttaṃ
kiñcetaṃ    paṭicca    vuttaṃ    aniccasaññāparicitena    bhikkhave   bhikkhuno
cetasā   bahulaṃ   viharato   lābhasakkārasiloke  cittaṃ  paṭilīyati  paṭikujjati
paṭivattati   na   sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā  saṇṭhāti
seyyathāpi  bhikkhave  kukkuṭapattaṃ  vā  nhārudaddulaṃ  vā  aggimhi  pakkhittaṃ
Paṭilīyati    paṭikujjati    paṭivattati    na   sampasārīyati   evameva   kho
bhikkhave    bhikkhuno    aniccasaññāparicitena    cetasā   bahulaṃ   viharato
lābhasakkārasiloke   cittaṃ  paṭilīyati  paṭikujjati  na  sampasārīyati  upekkhā
vā pāṭikkūlyatā vā saṇṭhāti
     {46.8}   sace   bhikkhave  bhikkhuno  aniccasaññāparicitena  cetasā
bahulaṃ   viharato   lābhasakkārasiloke   cittaṃ   anusandati  appāṭikkūlyatā
vā  saṇṭhāti  veditabbametaṃ  bhikkhave  bhikkhunā  abhāvitā  me aniccasaññā
natthi  me  pubbenāparaṃ  viseso  appattaṃ  me  bhāvanāphalanti  itiha tattha
sampajāno   hoti   sace   pana   bhikkhave  bhikkhuno  aniccasaññāparicitena
cetasā   bahulaṃ   viharato   lābhasakkārasiloke  cittaṃ  paṭilīyati  paṭikujjati
paṭivattati   na   sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā  saṇṭhāti
veditabbametaṃ   bhikkhave   bhikkhunā  bhāvitā  me  aniccasaññā  atthi  me
pubbenāparaṃ  viseso  pattaṃ  me  bhāvanāphalanti itiha tattha sampajāno hoti
aniccasaññā   bhikkhave   bhāvitā   bahulīkatā  mahapphalā  hoti  mahānisaṃsā
amatogadhā amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.9}  Anicce  dukkhasaññā  bhikkhave  bhāvitā bahulīkatā mahapphalā
hoti   mahānisaṃsā  amatogadhā  amatapariyosānāti  iti  kho  panetaṃ  vuttaṃ
kiñcetaṃ   paṭicca   vuttaṃ   anicce  dukkhasaññāparicitena  bhikkhave  bhikkhuno
cetasā  bahulaṃ viharato ālasse 1- kosajje vissaṭṭhiye pamāde ananuyoge
appaccavekkhaṇāya  tibbā  bhayasaññā  paccupaṭṭhitā  hoti  seyyathāpi [2]-
@Footnote: 1 Ma. ālasye. evamuparipi .   2 Ma. bhikkhave. evamīdisesu ṭhānesupi.
Ukkhittāsike vadhake
     {46.10}   sace   bhikkhave  bhikkhuno  anicce  dukkhasaññāparicitena
cetasā   bahulaṃ   viharato   ālasse   kosajje   vissaṭṭhiye   pamāde
ananuyoge   appaccavekkhaṇāya   tibbā  bhayasaññā  na  paccupaṭṭhitā  hoti
seyyathāpi    ukkhittāsike   vadhake   veditabbametaṃ   bhikkhave   bhikkhunā
abhāvitā   me   anicce   dukkhasaññā  natthi  me  pubbenāparaṃ  viseso
appattaṃ   me   bhāvanāphalanti   itiha   tattha   sampajāno   hoti  sace
pana  bhikkhave  bhikkhuno  anicce  dukkhasaññāparicitena  cetasā bahulaṃ viharato
ālasse   kosajje   vissaṭṭhiye  pamāde  ananuyoge  appaccavekkhaṇāya
tibbā    bhayasaññā    paccupaṭṭhitā    hoti   seyyathāpi   ukkhittāsike
vadhake    veditabbametaṃ    bhikkhave   bhikkhunā   bhāvitā   me   anicce
dukkhasaññā   atthi   me  pubbenāparaṃ  viseso  pattaṃ  me  bhāvanāphalanti
itiha   tattha   sampajāno   hoti  anicce  dukkhasaññā  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā  amatapariyosānāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.11}   Dukkhe   anattasaññā   bhikkhave   bhāvitā   bahulīkatā
mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānāti  iti  kho
panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ   dukkhe   anattasaññāparicitena
bhikkhave   bhikkhuno   cetasā   bahulaṃ   viharato   imasmiñca   saviññāṇake
kāye   bahiddhā   ca   sabbanimittesu   ahaṃkāramamaṃkāramānāpagataṃ   mānasaṃ
hoti    vidhāsamatikkantaṃ    santaṃ    suvimuttaṃ   sace   bhikkhave   bhikkhuno
dukkhe      anattasaññāparicitena      cetasā      bahulaṃ      viharato
Imasmiñca     saviññāṇake     kāye    bahiddhā    ca    sabbanimittesu
ahaṃkāramamaṃkāramānāpagataṃ    mānasaṃ    na   hoti   vidhāsamatikkantaṃ   santaṃ
suvimuttaṃ    veditabbametaṃ   bhikkhave   bhikkhunā   abhāvitā   me   dukkhe
anattasaññā  natthi  me  pubbenāparaṃ  viseso  appattaṃ  me bhāvanāphalanti
itiha   tattha   sampajāno   hoti   sace  pana  bhikkhave  bhikkhuno  dukkhe
anattasaññāparicitena   cetasā   bahulaṃ   viharato   imasmiñca  saviññāṇake
kāye  bahiddhā  ca  sabbanimittesu  ahaṃkāramamaṃkāramānāpagataṃ  mānasaṃ  hoti
vidhāsamatikkantaṃ    santaṃ    suvimuttaṃ    veditabbametaṃ   bhikkhave   bhikkhunā
bhāvitā   me   dukkhe   anattasaññā   atthi  me  pubbenāparaṃ  viseso
pattaṃ   me   bhāvanāphalanti   itiha   tattha   sampajāno   hoti   dukkhe
anattasaññā   bhikkhave   bhāvitā   bahulīkatā  mahapphalā  hoti  mahānisaṃsā
amatogadhā amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.12}   Imā  kho  bhikkhave  satta  saññā  bhāvitā  bahulīkatā
mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.
     [47]  Athakho  jānussoṇī  1-  brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  jānussoṇī
brāhmaṇo   bhagavantaṃ   etadavoca   bhavampi   no   gotamo   brahmacārī
paṭijānātīti   .  yañhi  taṃ  brāhmaṇa  sammā  vadamāno  vadeyya  akhaṇḍaṃ
acchiddaṃ    asabalaṃ   akammāsaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   caratīti
@Footnote: 1 Ma. jāṇussoṇi. evamuparipi.
Mameva   taṃ   brāhmaṇa   sammā   vadamāno   vadeyya  ahañhi  brāhmaṇa
akhaṇḍaṃ    acchiddaṃ   asabalaṃ   akammāsaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ
carāmīti   .   kiṃ   pana   bho   gotama  brahmacariyassa  khaṇḍampi  chiddampi
sabalampi kammāsampīti.
     {47.1}   Idha  brāhmaṇa  ekacco  samaṇo  vā  brāhmaṇo  vā
sammā   brahmacārī   paṭijānamāno   naheva   kho   mātugāmena   saddhiṃ
dvayandvayasamāpattiṃ      samāpajjati      apica     kho     mātugāmassa
ucchādanaṃ   parimaddanaṃ   nhāpanaṃ   sambāhanaṃ  sādiyati  so  taṃ  assādeti
taṃ   nikāmeti   tena   ca   vittiṃ   āpajjati   idampi   kho  brāhmaṇa
brahmacariyassa     khaṇḍampi     chiddampi    sabalampi    kammāsampi    ayaṃ
vuccati   brāhmaṇa   aparisuddhaṃ   brahmacariyaṃ   carati   saññutto  methunena
saññogena  na  parimuccati  jātiyā  jarāmaraṇena  1-  sokehi  paridevehi
dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.
     {47.2}  Puna  caparaṃ  brāhmaṇa  idhekacco  samaṇo  vā brāhmaṇo
vā   sammā   brahmacārī  paṭijānamāno  naheva  kho  mātugāmena  saddhiṃ
dvayandvayasamāpattiṃ     samāpajjati     napi     mātugāmassa    ucchādanaṃ
parimaddanaṃ    nhāpanaṃ    sambāhanaṃ   sādiyati   apica   kho   mātugāmena
saddhiṃ    sañjagghati    saṃkīḷati    saṃkeḷāyati   .pe.   napi   mātugāmena
saddhiṃ    sañjagghati    saṃkīḷati    saṃkeḷāyati    apica   kho   mātugāmassa
cakkhunā    cakkhuṃ   upanijjhāyati   pekkhati   napi   mātugāmassa   cakkhunā
cakkhuṃ    upanijjhāyati    pekkhati    apica    kho    mātugāmassa   saddaṃ
@Footnote: 1 Ma. jarāya maraṇena. evamuparipi.
Suṇāti   tirokuḍḍaṃ  vā  tiropākāraṃ  vā  hasantiyā  vā  bhaṇantiyā  vā
gāyantiyā   vā   rodantiyā   vā   napi   mātugāmassa   saddaṃ  suṇāti
tirokuḍḍaṃ   vā   tiropākāraṃ   vā   hasantiyā   vā   bhaṇantiyā   vā
gāyantiyā   vā   rodantiyā   vā   apica  kho  yānissa  tāni  pubbe
mātugāmena   saddhiṃ   hasitalapitakīḷitāni   tāni   anussarati   napi  yānissa
tāni   pubbe   mātugāmena   saddhiṃ   hasitalapitakīḷitāni   tāni  anussarati
apica   kho   passati   gahapatiṃ   vā  gahapatiputtaṃ  vā  pañcahi  kāmaguṇehi
samappitaṃ    samaṅgībhūtaṃ    paricārayamānaṃ    napi    passati    gahapatiṃ   vā
gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ
     {47.3}  apica  kho  aññataraṃ  devanikāyaṃ  paṇidhāya brahmacariyaṃ carati
imināhaṃ  sīlena  vā  vatena  vā  tapena  vā  brahmacariyena  vā devo
vā   bhavissāmi   devaññataro   vāti  so  taṃ  assādeti  taṃ  nikāmeti
tena   ca   vittiṃ   āpajjati   idampi   kho   brāhmaṇa   brahmacariyassa
khaṇḍampi    chiddampi    sabalampi    kammāsampi   ayaṃ   vuccati   brāhmaṇa
aparisuddhaṃ    brahmacariyaṃ   carati   saññutto   methunena   saññogena   na
parimuccati    jātiyā    jarāmaraṇena    sokehi    paridevehi   dukkhehi
domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.
     {47.4}     Yāvakīvañcāhaṃ     brāhmaṇa     imesaṃ     sattannaṃ
methunasaññogānaṃ      aññataraṃ     methunasaññogaṃ     attani     appahīnaṃ
samanupassiṃ    neva   tāvāhaṃ   brāhmaṇa   sadevake   loke   samārake
sabrahmake       sassamaṇabrāhmaṇiyā       pajāya       sadevamanussāya
Anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ
     {47.5}  yato  ca kho ahaṃ brāhmaṇa imesaṃ sattannaṃ methunasaññogānaṃ
aññataraṃ    methunasaññogaṃ    attani    appahīnaṃ   na   samanupassiṃ   athāhaṃ
brāhmaṇa   sadevake   loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   anuttaraṃ  sammāsambodhiṃ  abhisambuddho  paccaññāsiṃ
ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti   natthidāni   punabbhavoti   .  evaṃ  vutte  jānussoṇī  brāhmaṇo
bhagavantaṃ   etadavoca   abhikkantaṃ   bho  gotama  .pe.  upāsakaṃ  maṃ  bhavaṃ
gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [48]   Saññogavisaññogaṃ   vo  bhikkhave  dhammapariyāyaṃ  desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te    bhikkhū   bhagavato   paccassosuṃ   .   bhagavā   etadavoca   katamo
ca bhikkhave saññogavisaññogo 2- dhammapariyāyo
     {48.1}    itthī    bhikkhave   ajjhattaṃ   itthindriyaṃ   manasikaroti
itthīkuttaṃ      itthākappaṃ      itthīvidhaṃ     itthicchandaṃ     itthissaraṃ
itthālaṅkāraṃ   sā   tattha   rajjati   tatrābhiramati   sā   tattha  rattā
tatrābhiratā      bahiddhā      purisindriyaṃ     manasikaroti     purisakuttaṃ
purisākappaṃ      purisavidhaṃ     purisacchandaṃ     purisassaraṃ     purisālaṅkāraṃ
sā  tattha  rajjati  tatrābhiramati  sā  tattha  rattā  tatrābhiratā  bahiddhā
saññogaṃ    ākaṅkhati    yañcassā    saññogapaccayā    uppajjati    sukhaṃ
@Footnote: 1 Ma. abhisambuddhoti. evamuparipi .   2 Ma. saṃyogo visaṃyogo. evamuparipi.
Somanassaṃ   tañca  ākaṅkhati  itthatte  bhikkhave  abhiratā  sattā  purisesu
saññogaṃ gatā evaṃ kho bhikkhave itthī itthattaṃ nātivattati.
     {48.2}  Puriso  bhikkhave  ajjhattaṃ  purisindriyaṃ manasikaroti purisakuttaṃ
purisākappaṃ   purisavidhaṃ   purisacchandaṃ   purisassaraṃ   purisālaṅkāraṃ  so  tattha
rajjati  tatrābhiramati  so  tattha  ratto  tatrābhirato  bahiddhā  itthindriyaṃ
manasikaroti   itthīkuttaṃ   itthākappaṃ   itthīvidhaṃ  itthicchandaṃ  itthissaraṃ
itthālaṅkāraṃ  so  tattha  rajjati  tatrābhiramati so tattha ratto tatrābhirato
bahiddhā    saññogaṃ    ākaṅkhati    yañcassa   saññogapaccayā   uppajjati
sukhaṃ   somanassaṃ   tañca   ākaṅkhati   purisatte  bhikkhave  abhiratā  sattā
itthīsu  saññogaṃ  gatā  evaṃ  kho  bhikkhave  puriso  purisattaṃ nātivattati.
Evaṃ kho bhikkhave saññogo hoti.
     {48.3}  Kathañca  bhikkhave  visaññogo  hoti  itthī bhikkhave ajjhattaṃ
itthindriyaṃ  na  manasikaroti  itthīkuttaṃ itthākappaṃ itthīvidhaṃ itthicchandaṃ
itthissaraṃ  itthālaṅkāraṃ  sā  tattha  na  rajjati  tatra  nābhiramati sā tattha
arattā   tatra  anabhiratā  bahiddhā  purisindriyaṃ  na  manasikaroti  purisakuttaṃ
purisākappaṃ   purisavidhaṃ   purisacchandaṃ   purisassaraṃ   purisālaṅkāraṃ  sā  tattha
na   rajjati   tatra   nābhiramati   sā   tattha   arattā  tatra  anabhiratā
bahiddhā    saññogaṃ    nākaṅkhati   yañcassā   saññogapaccayā   uppajjati
sukhaṃ   somanassaṃ   tañca   nākaṅkhati   itthatte   kho  bhikkhave  anabhiratā
sattā    purisesu    visaññogaṃ    gatā   evaṃ   kho   bhikkhave   itthī
Itthattaṃ ativattati.
     {48.4}   Puriso   bhikkhave   ajjhattaṃ  purisindriyaṃ  na  manasikaroti
purisakuttaṃ   purisākappaṃ   purisavidhaṃ   purisacchandaṃ  purisassaraṃ  purisālaṅkāraṃ
so  tattha  na  rajjati  tatra  nābhiramati  so  tattha aratto tatra anabhirato
bahiddhā     itthīndriyaṃ     na    manasikaroti    itthīkuttaṃ    itthākappaṃ
itthīvidhaṃ   itthicchandaṃ   itthissaraṃ   itthālaṅkāraṃ   so  tattha  na  rajjati
tatra    nābhiramati   so   tattha   aratto   tatra   anabhirato   bahiddhā
saññogaṃ   nākaṅkhati   yañcassa   saññogapaccayā  uppajjati  sukhaṃ  somanassaṃ
tañca    nākaṅkhati    purisatte    bhikkhave   anabhiratā   sattā   itthīsu
visaññogaṃ   gatā   evaṃ   kho   bhikkhave  puriso  purisattaṃ  ativattati .
Evaṃ  kho  bhikkhave  visaññogo  hoti. Ayaṃ kho bhikkhave saññogavisaññogo
dhammapariyāyoti.
     [49]  Ekaṃ  samayaṃ  bhagavā  campāyaṃ  viharati  gaggarāya pokkharaṇiyā
tīre  .  athakho  sambahulā  campeyyakā  upāsakā yenāyasmā sārīputto
tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho   campeyyakā   upāsakā
āyasmantaṃ   sārīputtaṃ   etadavocuṃ   cirassutā   no   bhante   bhagavato
sammukhā  dhammī  kathā  sādhu  mayaṃ bhante labheyyāma bhagavato [1]- dhammiṃ kathaṃ
savanāyāti   .   tenahāvuso   tadahuposathe  āgaccheyyātha  appevanāma
labheyyātha  bhagavato  santike  2- dhammiṃ kathaṃ savanāyāti. Evaṃ bhanteti kho
campeyyakā     upāsakā     āyasmato    sārīputtassa    paṭissuṇitvā
@Footnote: 1 Ma. sammukhā .   2 Ma. sammukhā.
Uṭṭhāyāsanā     āyasmantaṃ     sārīputtaṃ     abhivādetvā    padakkhiṇaṃ
katvā pakkamiṃsu.
     {49.1}  Athakho  campeyyakā  upāsakā  tadahuposathe  yenāyasmā
sārīputto     tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ
abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  athakho  āyasmā  sārīputto  tehi
campeyyakehi  upāsakehi  saddhiṃ  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho āyasmā
sārīputto bhagavantaṃ etadavoca
     {49.2}  siyā  nu  kho  bhante  idhekaccassa tādisaṃyeva dānaṃ dinnaṃ
mahapphalaṃ   1-  na  mahānisaṃsaṃ  siyā  pana  bhante  idhekaccassa  tādisaṃyeva
dānaṃ  dinnaṃ  mahapphalaṃ  [2]-  mahānisaṃsanti  .  siyā sārīputta idhekaccassa
tādisaṃyeva   dānaṃ   dinnaṃ   mahapphalaṃ  na  mahānisaṃsaṃ  siyā  pana  sārīputta
idhekaccassa  tādisaṃyeva  dānaṃ  dinnaṃ  mahapphalaṃ  mahānisaṃsanti . Ko nu kho
bhante  hetu  ko  paccayo  yenapi  idhekaccassa 3- tādisaṃyeva dānaṃ dinnaṃ
mahapphalaṃ  na  mahānisaṃsaṃ  ko  nu  kho  bhante  hetu  ko  paccayo  yenapi
idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ mahānisaṃsanti.
     {49.3}  Idha sārīputta ekacco sāpekkho dānaṃ deti paṭibaddhacitto
dānaṃ  deti  sannidhipekkho  dānaṃ  deti  imaṃ  pecca  paribhuñjissāmīti dānaṃ
deti  so  taṃ  dānaṃ  deti  samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ
vatthaṃ   yānaṃ   mālāgandhavilepanaṃ   seyyāvasathapadīpeyyaṃ   taṃ   kiṃ  maññasi
sārīputta dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante.
     {49.4}      Tatra      sārīputta      yvāyaṃ      sāpekkho
@Footnote: 1 Ma. na mahapphalaṃ hoti. evamīdisesu ṭhānesupi .   2 Ma. hoti. evamuparipi.
@3 Ma. yena midhekaccassa. evamuparipi.
Dānaṃ     deti     paṭibaddhacitto     dānaṃ     deti     sannidhipekkho
dānaṃ    deti    imaṃ    pecca    paribhuñjissāmīti   dānaṃ   deti   so
taṃ   dānaṃ   datvā   kāyassa   bhedā   parammaraṇā   cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapajjati   so   taṃ   kammaṃ   khepetvā  taṃ  iddhiṃ
taṃ yasaṃ taṃ ādhipateyyaṃ 1- āgāmī hoti āgantā itthattaṃ
     {49.5}  idha  pana  sārīputta  ekacco naheva kho sāpekkho dānaṃ
deti   na  paṭibaddhacitto  dānaṃ  deti  na  sannidhipekkho  dānaṃ  deti  na
imaṃ   pecca   paribhuñjissāmīti   dānaṃ   deti  apica  kho  sāhu  dānanti
dānaṃ  deti  .pe.  napi  sāhu  dānanti  dānaṃ  deti  apica kho dinnapubbaṃ
katapubbaṃ   pitupitāmahehi   na  arahāmi  porāṇaṃ  kulavaṃsaṃ  hāpetunti  dānaṃ
deti   napi   dinnapubbaṃ   katapubbaṃ   pitupitāmahehi   na  arahāmi  porāṇaṃ
kulavaṃsaṃ  hāpetunti  dānaṃ  deti  apica  kho  ahaṃ  pacāmi  ime  na pacanti
na  arahāmi  pacanto  apacantānaṃ  dānaṃ  adātunti  dānaṃ  deti  napi  ahaṃ
pacāmi  ime  na  pacanti  na  arahāmi  pacanto  apacantānaṃ dānaṃ adātunti
dānaṃ  deti  apica  kho  yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ
seyyathīdaṃ   aṭṭhakassa   vāmakassa  vāmadevassa  vessāmittassa  yamadaggino
aṅgīrasassa   bhāradvājassa   vāseṭṭhassa   kassapassa   bhaguno  evaṃ  me
ayaṃ   dānasaṃvibhāgo   bhavissatīti  dānaṃ  deti  napi  yathā  tesaṃ  pubbakānaṃ
isīnaṃ    tāni   mahāyaññāni   ahesuṃ   seyyathīdaṃ   aṭṭhakassa   vāmakassa
vāmadevassa    vessāmittassa    yamadaggino   aṅgīrasassa   bhāradvājassa
@Footnote: 1 Ma. ādhipaccaṃ. evamuparipi.
Vāseṭṭhassa    kassapassa    bhaguno    evaṃ   me   ayaṃ   dānasaṃvibhāgo
bhavissatīti  dānaṃ  deti  apica  kho  imaṃ  me  dānaṃ  dadato  cittaṃ  pasīdati
attamanatāsomanassaṃ   upajāyatīti   dānaṃ   deti   napi   imaṃ   me  dānaṃ
dadato   cittaṃ   pasīdati   attamanatāsomanassaṃ   upajāyatīti   dānaṃ   deti
apica  kho  cittālaṅkāraṃ  cittaparikkhāraṃ  dānaṃ  deti  so  taṃ  dānaṃ deti
samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ yānaṃ mālāgandhavilepanaṃ
seyyāvasathapadīpeyyaṃ    taṃ   kimmaññasi   sārīputta   dadeyya   idhekacco
evarūpaṃ dānanti. Evaṃ bhante.
     {49.6}  Tatra  sārīputta  yvāyaṃ  naheva  kho 1- sāpekkho dānaṃ
deti  na  paṭibaddhacitto  dānaṃ  deti  na  sannidhipekkho  dānaṃ deti na imaṃ
pecca  paribhuñjissāmīti  dānaṃ  deti  napi  sāhu  dānanti  dānaṃ  deti napi
dinnapubbaṃ    katapubbaṃ    pitupitāmahehi   na   arahāmi   porāṇaṃ   kulavaṃsaṃ
hāpetunti  dānaṃ  deti  napi  ahaṃ  pacāmi  ime  na  pacanti  na  arahāmi
pacanto   apacantānaṃ   dānaṃ   adātunti   dānaṃ  deti  napi  yathā  tesaṃ
pubbakānaṃ    isīnaṃ   tāni   mahāyaññāni   ahesuṃ   seyyathīdaṃ   aṭṭhakassa
vāmakassa     vāmadevassa    vessāmittassa    yamadaggino    aṅgīrasassa
bhāradvājassa    vāseṭṭhassa    kassapassa    bhaguno   evaṃ   me   ayaṃ
dānasaṃvibhāgo   bhavissatīti   dānaṃ   deti   napi   imaṃ  me  dānaṃ  dadato
cittaṃ     pasīdati     attamanatāsomanassaṃ    upajāyatīti    dānaṃ    deti
apica   kho   cittālaṅkāraṃ   cittaparikkhāraṃ   dānaṃ  deti  so  taṃ  dānaṃ
datvā    kāyassa    bhedā    parammaraṇā    brahmakāyikānaṃ    devānaṃ
@Footnote: 1 Ma. khosaddo natthi.
Sahabyataṃ   upapajjati   so   taṃ   kammaṃ   khepetvā   taṃ  iddhiṃ  taṃ  yasaṃ
taṃ   ādhipateyyaṃ   anāgāmī   hoti   anāgantā   itthattaṃ   ayaṃ   kho
sārīputta   hetu   ayaṃ   paccayo  yenapi  idhekaccassa  tādisaṃyeva  dānaṃ
dinnaṃ   mahapphalaṃ   na  mahānisaṃsaṃ  ayaṃ  pana  sārīputta  hetu  ayaṃ  paccayo
yenapi idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ mahānisaṃsanti.
     [50]   Ekaṃ   samayaṃ  bhagavā  āyasmā  ca  sārīputto  āyasmā
ca   mahāmoggallāno  dakkhiṇāgirismiṃ  cārikaṃ  caranti  mahatā  bhikkhusaṅghena
saddhiṃ  .  tena  kho  pana  samayena  veḷukaṇṭakī  1-  nandamātā upāsikā
rattiyā  paccūsasamayaṃ  paccuṭṭhāya  pārāyanaṃ  sarena  bhāsati  .  tena  kho
pana  samayena  vessavaṇṇo  2-  mahārājā  uttarāya  disāya  dakkhiṇaṃ disaṃ
gacchati   kenacideva   karaṇīyena   assosi   kho  vessavaṇṇo  mahārājā
nandamātāya    upāsikāya    pārāyanaṃ    sarena    bhāsantiyā   sutvā
kathāpariyosānaṃ   āgamayamāno  aṭṭhāsi  .  athakho  nandamātā  upāsikā
pārāyanaṃ  sarena  bhāsitvā  tuṇhī  ahosi. Athakho vessavaṇṇo mahārājā
nandamātāya     upāsikāya    kathāpariyosānaṃ    viditvā    abbhānumodi
sādhu   bhagini   sādhu   bhaginīti  .  ko  paneso  bhadramukhāti  .  ahante
bhagini   bhātā  vessavaṇṇo  mahārājāti  .  sādhu  bhadramukha  tena  hīyo
me  ayaṃ  dhammapariyāyo  bhaṇito  idaṃ  te  hotu  ātitheyyanti  .  sādhu
bhagini  etañceva  me  hotu  ātitheyyaṃ  sveva sārīputtamogallānappamukho
@Footnote: 1 Ma. veḷukaṇḍakī. evamuparipi .   2 vessavaṇotipi.
Bhikkhusaṅgho   akatapātarāso   veḷukaṇṭakaṃ   āgamissati   tañca   bhikkhusaṅghaṃ
parivisitvā   mama   dakkhiṇaṃ   ādiseyyāsi   evañca   1-  me  bhavissati
ātitheyyanti.
     {50.1}  Athakho  nandamātā  upāsikā  aññataraṃ  purisaṃ  2- tassā
rattiyā  accayena  sake  nivesane  paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi.
Athakho   sārīputtamoggallānappamukho   bhikkhusaṅgho   akatapātarāso   yena
veḷukaṇṭakaṃ   tadavasari   .   athakho  nandamātā  upāsikā  aññataraṃ  purisaṃ
āmantesi   ehi   tvaṃ   ambho   purisa  ārāmaṃ  gantvā  bhikkhusaṅghassa
kālaṃ  ārocehi  kālo  bhante  ayyāya nandamātāya 3- nivesane niṭṭhitaṃ
bhattanti   .   evaṃ  ayyeti  kho  so  puriso  nandamātāya  upāsikāya
paṭissuṇitvā   ārāmaṃ   gantvā   bhikkhusaṅghassa  kālaṃ  ārocesi  kālo
bhante  ayyāya  nandamātāya  3-  nivesane  niṭṭhitaṃ  bhattanti  .  athakho
sārīputtamoggallānappamukho     bhikkhusaṅgho    pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   yena   nandamātāya   upāsikāya  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi.
     {50.2}   Athakho  nandamātā  upāsikā  sārīputtamoggallānappamukhaṃ
bhikkhusaṅghaṃ  paṇītena  khādanīyena  bhojanīyena  sahatthā santappesi sampavāresi
athakho  nandamātā  upāsikā  āyasmantaṃ  sārīputtaṃ bhuttāviṃ onītapattapāṇiṃ
ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandamātaraṃ upāsikaṃ āyasmā sārīputto
etadavoca ko pana te nandamāte bhikkhusaṅghassa abbhāgamanaṃ ārocesīti. Idhāhaṃ
@Footnote: 1 Ma. etañceva. evamuparipi .  2 idaṃ pāṭhadvayaṃ natthi .   3 Ma. nandamātuyā.
Bhante   rattiyā   paccūsasamayaṃ   paccuṭṭhāya   pārāyanaṃ  sarena  bhāsitvā
tuṇhī  ahosiṃ  athakho  bhante  vessavaṇṇo  mahārājā  mama kathāpariyosānaṃ
viditvā  abbhānumodi  sādhu  bhagini  sādhu  bhaginīti  ko  paneso bhadramukhāti
ahante   bhagini   bhātā  vessavaṇṇo  mahārājāti  sādhu  bhadramukha  tena
hīyo  me  ayaṃ  dhammapariyāyo  bhaṇito  idante  hotu  ātitheyyanti sādhu
bhagini  etañceva  me  hotu  ātitheyyaṃ sveva sārīputtamoggallānappamukho
bhikkhusaṅgho   akatapātarāso   veḷukaṇṭakaṃ   āgamissati   tañca   bhikkhusaṅghaṃ
parivisitvā  mama  dakkhiṇaṃ  ādiseyyāsi  evañca  me bhavissati ātitheyyanti
yadidaṃ   bhante   dāne  puññaṃ  puññamahitaṃ  1-  vessavaṇṇassa  mahārājassa
sukhāya hotūti.
     {50.3}  Acchariyaṃ  nandamāte  abbhutaṃ  nandamāte  yatra  hi  nāma
vessavaṇṇena   mahārājena  evaṃmahiddhikena  evaṃmahesakkhena  devaputtena
sammukhā  sallapissasīti  .  na  kho  me  bhante  eseva acchariyo abbhuto
dhammo  atthi  me  aññopi  acchariyo  abbhuto  dhammo  idha  me  bhante
nando   nāma   ekaputtako   piyo  manāpo  taṃ  rājāno  kismiñcideva
kāraṇe   2-   okkassa  pasayha  jīvitā  voropesuṃ  tasmiṃ  kho  panāhaṃ
bhante  dārake  gahite  vā  gayhamāne  vā  vadhe  vā  vajjhamāne vā
hate vā haññamāne vā nābhijānāmi cittassa aññathattanti.
     {50.4}  Acchariyaṃ  nandamāte  abbhutaṃ  nandamāte  yatra  hi  nāma
cittuppādamattampi  3- parisodhessasīti. Na kho me bhante eseva acchariyo
@Footnote: 1 Sī. puññaṃ hi taṃ. Ma. puññañca puññamahīca taṃ. Yu. puññaṃ vā puññamahaṃ vā.
@2 Ma. pakaraṇe .  3 Ma. cittuppādampi. evamuparipi.
Abbhuto   dhammo   atthi   me  aññopi  acchariyo  abbhuto  dhammo  idha
me   bhante  sāmiko  kālakato  aññataraṃ  yakkhayoniṃ  upapanno  so  me
teneva   purimena   attabhāvena   uddassesi   na   kho  panāhaṃ  bhante
abhijānāmi tato nidānaṃ cittassa aññathattanti.
     {50.5}  Acchariyaṃ  nandamāte  abbhutaṃ  nandamāte  yatra  hi  nāma
cittuppādamattampi  parisodhessasīti  .  na  kho me bhante eseva acchariyo
abbhuto  dhammo  atthi  me  aññopi acchariyo abbhuto dhammo yatohaṃ bhante
sāmikassa  daharasseva daharā ānītā nābhijānāmi [1]- manasāpi aticarituṃ 2-
kuto  pana  kāyenāti  .  acchariyaṃ  nandamāte  abbhutaṃ nandamāte yatra hi
nāma cittuppādamattampi parisodhessasīti.
     {50.6} Na kho me bhante eseva acchariyo abbhuto dhammo atthi me
aññopi  acchariyo  abbhuto  dhammo  yadāhaṃ  bhante  upāsikā  paṭidesitā
nābhijānāmi    kiñci   sikkhāpadaṃ   sañcicca   vītikkamitāti   .   acchariyaṃ
nandamāte abbhutaṃ nandamāteti.
     {50.7}  Na  kho  me  bhante  eseva  acchariyo  abbhuto dhammo
atthi    me   aññopi   acchariyo   abbhuto   dhammo   idhāhaṃ   bhante
yāvadeva   ākaṅkhāmi   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ  jhānaṃ  upasampajja  viharāmi
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ  avicāraṃ  samādhijaṃ  3-  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  viharāmi
pītiyā   ca   virāgā   upekkhikā   ca   viharāmi  satā  ca  sampajānā
@Footnote: 1 Ma. sāmikaṃ .  2 Ma. aticaritā .   3 Ma. vivekajaṃ.
Sukhañca   kāyena   paṭisaṃvedemi   yantaṃ   ariyā   ācikkhanti  upekkhako
satimā   sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharāmi   sukhassa   ca
pahānā   dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ  atthaṅgamā
adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ  catutthaṃ  jhānaṃ  upasampajja  viharāmīti .
Acchariyaṃ nandamāte abbhutaṃ nandamāteti.
     {50.8} Na kho me bhante eseva acchariyo abbhuto dhammo atthi me
aññopi  acchariyo  abbhuto  dhammo  yānīmāni  bhante  bhagavatā  desitāni
pañcorambhāgiyāni    saññojanāni   nāhantesaṃ   kiñci   attani   appahīnaṃ
samanupassāmīti   .   acchariyaṃ  nandamāte  abbhutaṃ  nandamāteti  .  athakho
āyasmā  sārīputto  nandamātaraṃ  upāsikaṃ  dhammiyā  kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
                   Mahāyaññavaggo pañcamo.
                        Tassuddānaṃ
         cittaparikkhāraṃ dveaggi     saññā aparā duve
         methunā ca saññogo         dānaṃ mātāya te dasāti.
                    Paṇṇāsako samatto.
                     -------------
                   Paṇṇāsakasaṅgahitā vaggā
                    abyākatavaggo paṭhamo
     [51]  Athakho  aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho so bhikkhu
bhagavantaṃ  etadavoca  ko  nu  kho  bhante  hetu ko paccayo yena sutavato
ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsūti.
     {51.1}  Diṭṭhinirodhā  kho  bhikkhu  sutavato  ariyasāvakassa vicikicchā
nuppajjati   abyākatavatthūsu   .  hoti  tathāgato  parammaraṇāti  kho  bhikkhu
diṭṭhigatametaṃ   na   hoti  tathāgato  parammaraṇāti  kho  bhikkhu  diṭṭhigatametaṃ
hoti  ca  na  ca  hoti  tathāgato  parammaraṇāti kho bhikkhu diṭṭhigatametaṃ neva
hoti   na  na  hoti  tathāgato  parammaraṇāti  kho  bhikkhu  diṭṭhigatametaṃ .
Assutavā   bhikkhu   puthujjano  diṭṭhiṃ  nappajānāti  diṭṭhisamudayaṃ  nappajānāti
diṭṭhinirodhaṃ     nappajānāti    diṭṭhinirodhagāminiṃ    paṭipadaṃ    nappajānāti
tassa   sā  diṭṭhi  pavaḍḍhati  so  na  parimuccati  jātiyā  jarāya  maraṇena
sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi  na  parimuccati
dukkhasmāti vadāmi.
     {51.2}  Sutavā  ca kho bhikkhu ariyasāvako diṭṭhiṃ pajānāti diṭṭhisamudayaṃ
pajānāti  diṭṭhinirodhaṃ  pajānāti  diṭṭhinirodhagāminiṃ  paṭipadaṃ  pajānāti  tassa
sā  diṭṭhi  nirujjhati so parimuccati jātiyā jarāya maraṇena sokehi paridevehi
Dukkhehi   domanassehi   upāyāsehi   parimuccati   dukkhasmāti  vadāmi .
Evaṃ  jānaṃ  kho  bhikkhu  sutavā  ariyasāvako  evaṃ  passaṃ  hoti tathāgato
parammaraṇātipi   na   byākaroti   na   hoti  tathāgato  parammaraṇātipi  na
byākaroti   hoti   ca   na   ca   hoti   tathāgato   parammaraṇātipi  na
byākaroti  neva  hoti  na  na  hoti  tathāgato parammaraṇāti na byākaroti
evaṃ  jānaṃ  kho  bhikkhu sutavā ariyasāvako evaṃ passaṃ evaṃ abyākaraṇadhammo
hoti  abyākatavatthūsu  evaṃ  jānaṃ  kho  bhikkhu  sutavā  ariyasāvako  evaṃ
passaṃ   nacchambhati   na   kampati   na   vedhati   na   santāsaṃ   āpajjati
abyākatavatthūsu.
     {51.3}   Hoti  tathāgato  parammaraṇāti  kho  bhikkhu  taṇhāgatametaṃ
saññāgatametaṃ       maññitametaṃ       papañcitametaṃ      upādānagatametaṃ
vippaṭisāro   eso   na   hoti   tathāgato   parammaraṇāti   kho  bhikkhu
vippaṭisāro   eso   hoti   ca   na  ca  hoti  tathāgato  parammaraṇāti
kho   bhikkhu   vippaṭisāro   eso  neva  hoti  na  na  hoti  tathāgato
parammaraṇāti  kho  bhikkhu  vippaṭisāro  eso  .  assutavā bhikkhu puthujjano
vippaṭisāraṃ       nappajānāti       vippaṭisārasamudayaṃ       nappajānāti
vippaṭisāranirodhaṃ      nappajānāti      vippaṭisāranirodhagāminiṃ     paṭipadaṃ
nappajānāti  tassa  so  vippaṭisāro  pavaḍḍhati  so  na  parimuccati jātiyā
jarāya  maraṇena  sokehi  paridevehi  dukkhehi  domanassehi upāyāsehi na
parimuccati dukkhasmāti vadāmi.
     {51.4}    Sutavā   ca   kho   bhikkhu   ariyasāvako   vippaṭisāraṃ
pajānāti       vippaṭisārasamudayaṃ       pajānāti       vippaṭisāranirodhaṃ
Pajānāti  vippaṭisāranirodhagāminiṃ  paṭipadaṃ  pajānāti  tassa  so vippaṭisāro
nirujjhati  .pe.  evaṃ  jānaṃ  kho  bhikkhu  sutavā  ariyasāvako  evaṃ passaṃ
nacchambhati  na  kampati  na  vedhati  na  santāsaṃ  āpajjati abyākatavatthūsu.
Ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo  yena sutavato ariyasāvakassa vicikicchā
nuppajjati abyākatavatthūsūti.
     [52]   Satta  ca  bhikkhave  purisagatiyo  desessāmi  anupādā  ca
parinibbānaṃ   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
katamā   ca   bhikkhave   satta   purisagatiyo   idha   bhikkhave  bhikkhu  evaṃ
paṭipanno   hoti   no  cassa  no  ca  me  siyā  na  bhavissati  na  me
bhavissati   yadatthi   yaṃ   bhūtaṃ   taṃ   pajahāmīti   upekkhaṃ   paṭilabhati   so
bhave   na   rajjati   sambhave   na   sajjati   1-  atthuttari  padaṃ  santaṃ
sammappaññāya    passati    tañca    khvassa   padaṃ   na   sabbena   sabbaṃ
sacchikataṃ   hoti   tassa   na   sabbena  sabbaṃ  mānānusayo  pahīno  hoti
na   sabbena   sabbaṃ   bhavarāgānusayo   pahīno  hoti  na  sabbena  sabbaṃ
avijjānusayo     pahīno     hoti    so    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ     parikkhayā     antarāparinibbāyī     hoti    seyyathāpi
bhikkhave      divasasantatte      2-      ayokapāle      haññamāne
pappaṭikā    nibbattitvā    nibbāyeyya    evameva    kho    bhikkhave
bhikkhu  evaṃ  paṭipanno  hoti  no  cassa  no  ca  me  siyā  na bhavissati
na   me  bhavissati  yadatthi  yaṃ  bhūtaṃ  taṃ  pajahāmīti  upekkhaṃ  paṭilabhati  so
@Footnote: 1 Ma. rajjati. evamuparipi .   2 Ma. divasaṃsantatte. evamuparipi.
Bhave  na  rajjati  sambhave  na  sajjati  atthuttari  padaṃ  santaṃ sammappaññāya
passati   tañca  khvassa  padaṃ  na  sabbena  sabbaṃ  sacchikataṃ  hoti  tassa  na
sabbena    sabbaṃ    mānānusayo   pahīno   hoti   na   sabbena   sabbaṃ
bhavarāgānusayo    pahīno    hoti   na   sabbena   sabbaṃ   avijjānusayo
pahīno   hoti   so   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā
antarāparinibbāyī hoti.
     {52.1}  Idha  pana  bhikkhave  bhikkhu  evaṃ  paṭipanno hoti no cassa
no  ca  me  siyā  na  bhavissati  na me bhavissati yadatthi yaṃ bhūtaṃ taṃ pajahāmīti
upekkhaṃ  paṭilabhati  so  bhave  na  rajjati  sambhave  na sajjati atthuttari padaṃ
santaṃ   sammappaññāya   passati   tañca   khvassa   padaṃ  na  sabbena  sabbaṃ
sacchikataṃ   hoti  tassa  na  sabbena  sabbaṃ  mānānusayo  pahīno  hoti  na
sabbena  sabbaṃ  bhavarāgānusayo  pahīno  hoti na sabbena sabbaṃ avijjānusayo
pahīno   hoti   so   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā
antarāparinibbāyī   hoti  seyyathāpi  bhikkhave  divasasantatte  ayokapāle
haññamāne   pappaṭikā   nibbattitvā   uppatitvā  nibbāyeyya  evameva
kho  bhikkhave  bhikkhu  evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā antarāparinibbāyī hoti.
     {52.2}  Idha  pana  bhikkhave  bhikkhu  evaṃ  paṭipanno  hoti  .pe.
So      pañcannaṃ      orambhāgiyānaṃ      saññojanānaṃ      parikkhayā
antarāparinibbāyī     hoti     seyyathāpi     bhikkhave    divasasantatte
ayokapāle         haññamāne         pappaṭikā        nibbattitvā
Uppatitvā    anupahaccatalaṃ    nibbāyeyya    evameva    kho   bhikkhave
bhikkhu   evaṃ   paṭipanno   hoti   .pe.   so  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ parikkhayā antarāparinibbāyī hoti.
     {52.3}  Idha  pana  bhikkhave  bhikkhu  evaṃ paṭipanno hoti .pe. So
pañcannaṃ    orambhāgiyānaṃ    saññojanānaṃ   parikkhayā   upahaccaparinibbāyī
hoti    seyyathāpi   bhikkhave   divasasantatte   ayokapāle   haññamāne
pappaṭikā     nibbattitvā     uppatitvā     upahaccatalaṃ    nibbāyeyya
evameva  kho  bhikkhave  bhikkhu  evaṃ  paṭipanno  hoti  .pe. So pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti.
     {52.4} Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ
orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  asaṅkhāraparinibbāyī hoti seyyathāpi
bhikkhave   divasasantatte   ayokapāle  haññamāne  pappaṭikā  nibbattitvā
uppatitvā  paritte  tiṇapuñje  vā  kaṭṭhapuñje  vā  nipateyya  sā tattha
aggimpi  janeyya  dhūmampi  janeyya aggimpi janetvā dhūmampi janetvā tameva
parittaṃ  tiṇapuñjaṃ  vā  kaṭṭhapuñjaṃ  vā  pariyādiyitvā anāhārā nibbāyeyya
evameva  kho  bhikkhave  bhikkhu  evaṃ  paṭipanno  hoti  .pe. So pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
     {52.5}   Idha   pana   bhikkhave   bhikkhu   evaṃ   paṭipanno  hoti
.pe.       so       pañcannaṃ      orambhāgiyānaṃ      saññojanānaṃ
parikkhayā     sasaṅkhāraparinibbāyī     hoti      seyyathāpi     bhikkhave
divasasantatte     ayokapāle    haññamāne    pappaṭikā    nibbattitvā
Uppatitvā   vipule   tiṇapuñje   vā   kaṭṭhapuñje   vā  nipateyya  sā
tattha   aggimpi   janeyya   dhūmampi   janeyya  aggimpi  janetvā  dhūmampi
janetvā   tameva   vipulaṃ   tiṇapuñjaṃ   vā  kaṭṭhapuñjaṃ  vā  pariyādiyitvā
anāhārā   nibbāyeyya  evameva  kho  bhikkhave  bhikkhu  evaṃ  paṭipanno
hoti   .pe.   so   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā
sasaṅkhāraparinibbāyī hoti.
     {52.6}  Idha  pana  bhikkhave  bhikkhu  evaṃ paṭipanno hoti .pe. So
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   uddhaṃsoto   hoti
akaniṭṭhagāmī   seyyathāpi  bhikkhave  divasasantatte  ayokapāle  haññamāne
pappaṭikā     nibbattitvā    uppatitvā    mahante    tiṇapuñje    vā
kaṭṭhapuñje   vā   nipateyya   sā   tattha   aggimpi   janeyya   dhūmampi
janeyya    aggimpi    janetvā    dhūmampi    janetvā   tiṇapuñjaṃ   vā
kaṭṭhapuñjaṃ   vā   pariyādiyitvā   gacchampi   daheyya   dāyampi   daheyya
gacchampi  dahitvā  dāyampi  dahitvā haritantaṃ vā [1]- selantaṃ vā udakantaṃ
vā   ramaṇīyaṃ   vā  bhūmibhāgaṃ  āgamma  anāhārā  nibbāyeyya  evameva
kho  bhikkhave  bhikkhu  evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ  parikkhayā  uddhaṃsoto  hoti  akaniṭṭhagāmī  .  imā  bhikkhave
satta purisagatiyo.
     {52.7}   Kathañca   2-   bhikkhave   anupādā   parinibbānaṃ   idha
bhikkhave   bhikkhu   evaṃ  paṭipanno  hoti  no  cassa  no  ca  me  siyā
na   bhavissati   na   me   bhavissati   yadatthi   yaṃ   bhūtaṃ   taṃ   pajahāmīti
upekkhaṃ    paṭilabhati   so   bhave   na   rajjati   sambhave   na   sajjati
@Footnote: 1 Ma. pathanataṃ vā .  2 Ma. katamañca.
Atthuttari    padaṃ   santaṃ   sammappaññāya   passati   tañca   khvassa   padaṃ
sabbena  sabbaṃ  sacchikataṃ  hoti  tassa  sabbena  sabbaṃ  mānānusayo  pahīno
hoti   sabbena   sabbaṃ   bhavarāgānusayo   pahīno   hoti  sabbena  sabbaṃ
avijjānusayo   pahīno   hoti   so  āsavānaṃ  khayā  .pe.  sacchikatvā
upasampajja   viharati   idaṃ   vuccati   bhikkhave   anupādā  parinibbānaṃ .
Imā kho bhikkhave satta purisagatiyo anupādā ca parinibbānanti.
     [53]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Athakho   dve  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā  kevalakappaṃ
gijjhakūṭaṃ    obhāsetvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ     abhivādetvā     ekamantaṃ    aṭṭhaṃsu    ekamantaṃ    ṭhitā
kho   ekā   devatā   bhagavantaṃ   etadavoca  etā  bhante  bhikkhuniyo
vimuttāti   aparā   devatā  bhagavantaṃ  etadavoca  etā  [1]-  bhante
anupādisesā   suvimuttāti   idamavocuṃ   tā   devatā  samanuñño  satthā
ahosi    athakho    tā    devatā    samanuñño    satthāti    bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.
     {53.1}  Athakho  bhagavā  tassā  rattiyā accayena bhikkhū āmantesi
imaṃ  bhikkhave  rattiṃ  dve  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā
kevalakappaṃ   gijjhakūṭaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkamiṃsu  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhaṃsu  ekamantaṃ  ṭhitā  kho  bhikkhave ekā
devatā  maṃ  etadavoca  etā bhante bhikkhuniyo vimuttāti aparā devatā maṃ
@Footnote: 1 Ma. bhikkhuniyo.
Etadavoca   etā   bhante  [1]-  anupādisesā  suvimuttāti  idamavocuṃ
bhikkhave   tā   devatā  idaṃ  vatvā  maṃ  abhivādetvā  padakkhiṇaṃ  katvā
tatthevantaradhāyiṃsūti.
     {53.2}   Tena   kho  pana  samayena  āyasmā  mahāmoggallāno
bhagavato   avidūre  nisinno  hoti  athakho  āyasmato  mahāmoggallānassa
etadahosi  katamesānaṃ  kho  devānaṃ  evaṃ  ñāṇaṃ  hoti saupādisese vā
saupādisesoti   anupādisese   vā  anupādisesoti  .  tena  kho  pana
samayena   tisso   nāma   bhikkhu   adhunā  kālakato  aññataraṃ  brahmalokaṃ
upapanno   hoti  tatrāpi  naṃ  evaṃ  jānanti  tisso  brahmā  mahiddhiko
mahānubhāvoti.
     {53.3}   Athakho   āyasmā  mahāmoggallāno  seyyathāpi  nāma
balavā  puriso  sammiñjitaṃ  2-  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ
sammiñjeyya   3-   evameva   gijjhakūṭe   pabbate   antarahito   tasmiṃ
brahmaloke   pāturahosi   .  addasā  kho  tisso  brahmā  āyasmantaṃ
mahāmoggallānaṃ      dūratova     āgacchantaṃ     disvā     āyasmantaṃ
mahāmoggallānaṃ    etadavoca    ehi    kho    mārisa    moggallāna
svāgataṃ    mārisa    moggallāna   cirassaṃ   kho   mārisa   moggallāna
imaṃ   pariyāyamakāsi   yadidaṃ   idhāgamanāya   nisīda   mārisa   moggallāna
idamāsanaṃ   paññattanti   .   nisīdi   kho   āyasmā   mahāmoggallāno
paññatte  āsane  .  tissopi  kho  brahmā  āyasmantaṃ mahāmoggallānaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   tissaṃ
brahmānaṃ   āyasmā   mahāmoggallāno   etadavoca   katamesānaṃ   kho
@Footnote: 1 Ma. bhikkhuniyo .   2 Ma. samiñjitaṃ. evamuparipi .   3 Ma. samiñjeyya.
@evamuparipi.
Tissa   devānaṃ   evaṃ   ñāṇaṃ  hoti  saupādisese  vā  saupādisesoti
anupādisese   vā   anupādisesoti   .   brahmakāyikānaṃ   kho  mārisa
moggallāna  devānaṃ  evaṃ  ñāṇaṃ  hoti  saupādisese vā saupādisesoti
anupādisese vā anupādisesoti.
     {53.4}  Sabbesaññeva  kho  tissa  brahmakāyikānaṃ  devānaṃ  evaṃ
ñāṇaṃ   hoti   saupādisese   vā   saupādisesoti   anupādisese  vā
anupādisesoti  .  na  kho  mārisa  moggallāna  sabbesaṃ  brahmakāyikānaṃ
devānaṃ  evaṃ  ñāṇaṃ  hoti  saupādisese vā saupādisesoti anupādisese
vā anupādisesoti
     {53.5} ye kho te mārisa moggallāna brahmakāyikā devā brahmena
āyunā  santuṭṭhā  brahmena  vaṇṇena  brahmena  sukhena  brahmena yasena
brahmena  ādhipateyyena  santuṭṭhā  tassa  ca  uttariṃ 1- nissaraṇaṃ yathābhūtaṃ
nappajānanti  tesaṃ  na  evaṃ  ñāṇaṃ  hoti saupādisese vā saupādisesoti
anupādisese  vā  anupādisesoti  ye  ca  kho  te  mārisa moggallāna
brahmakāyikā   devā  brahmena  āyunā  asantuṭṭhā  brahmena  vaṇṇena
brahmena  sukhena  brahmena  yasena  brahmena  ādhipateyyena  asantuṭṭhā
tassa  ca  uttariṃ   1-  nissaraṇaṃ  yathābhūtaṃ  pajānanti tesaṃ evaṃ ñāṇaṃ hoti
saupādisese  vā  saupādisesoti  anupādisese  vā  anupādisesoti idha
mārisa   moggallāna  bhikkhu  ubhatobhāgavimutto  hoti  tamenaṃ  te  devā
evaṃ    jānanti    ayaṃ   kho   āyasmā   ubhatobhāgavimutto   yāvassa
kāyo   ṭhassati  tāva  naṃ  dakkhanti  devamanussā  kāyassa  bhedā  na  naṃ
@Footnote: 1 Ma. te ca uttari.
Dakkhanti    devamanussāti   evampi   kho   mārisa   moggallāna   tesaṃ
devānaṃ ñāṇaṃ hoti [1]- anupādisese vā anupādisesoti
     {53.6}  idha  pana  mārisa  moggallāna  bhikkhu  paññāvimutto hoti
tamenaṃ  te  devā  evaṃ  jānanti ayaṃ kho āyasmā paññāvimutto yāvassa
kāyo   ṭhassati  tāva  naṃ  dakkhanti  devamanussā  kāyassa  bhedā  na  naṃ
dakkhanti    devamanussāti   evampi   kho   mārisa   moggallāna   tesaṃ
devānaṃ ñāṇaṃ hoti [1]- anupādisese vā anupādisesoti
     {53.7}  idha  pana  mārisa  moggallāna bhikkhu kāyasakkhi hoti tamenaṃ
te  2-  devā  evaṃ  jānanti  ayaṃ  kho āyasmā kāyasakkhi appevanāma
ayamāyasmā    anulomikāni   senāsanāni   paṭisevamāno   kalyāṇamitte
bhajamāno   indriyāni   samannānayamāno  yassatthāya  kulaputtā  sammadeva
agārasmā   anagāriyaṃ  pabbajanti  tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva
dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  vihareyyāti  evampi  kho
mārisa   moggallāna   tesaṃ   devānaṃ   ñāṇaṃ  hoti  saupādisese  vā
saupādisesoti [3]-
     {53.8}   idha   pana   mārisa   moggallāna   bhikkhu  diṭṭhippatto
hoti   .pe.   saddhāvimutto   hoti   dhammānusārī   hoti  tamenaṃ  te
devā   evaṃ   jānanti   ayaṃ  kho  āyasmā  dhammānusārī  appevanāma
ayamāyasmā    anulomikāni   senāsanāni   paṭisevamāno   kalyāṇamitte
bhajamāno   indriyāni   samannānayamāno  yassatthāya  kulaputtā  sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
@Footnote: 1 Ma. saupādisese vā saupādisesoti .   2 Ma. ayaṃ pāṭho natthi.
@3 Ma. anupādisese vā anupādisesoti.
Diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyāti
evampi  kho  mārisa  moggallāna  tesaṃ  devānaṃ ñāṇaṃ hoti saupādisese
vā saupādisesoti [1]-.
     {53.9}  Atha  kho  āyasmā  mahāmoggallāno  tissassa brahmuno
bhāsitaṃ   abhinanditvā   anumoditvā   seyyathāpi   nāma   balavā  puriso
sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā bāhaṃ sammiñjeyya evameva
brahmaloke  antarahito  gijjhakūṭe  pabbate  pāturahosi  athakho  āyasmā
mahāmoggallāno   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
mahāmoggallāno    yāvattako    ahosi    tissena   brahmunā   saddhiṃ
kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     {53.10}  Na  hi  pana  te  moggallāna  tisso  brahmā  sattamaṃ
animittavihāriṃ  puggalaṃ  desesīti  2-. Etassa bhagavā kālo etassa sugata
kālo  yaṃ  bhagavā  sattamaṃ  animittavihāriṃ  puggalaṃ  deseyya bhagavato sutvā
bhikkhū   dhāressantīti  .  tenahi  moggallāna  suṇāhi  sādhukaṃ  manasikarohi
bhāsissāmīti  .  evaṃ  bhanteti  kho  āyasmā  mahāmoggallāno bhagavato
paccassosi  .  bhagavā  etadavoca  idha  moggallāna  bhikkhu  sabbanimittānaṃ
amanasikārā    animittaṃ    cetosamādhiṃ    upasampajja    viharati   tamenaṃ
te    devā   evaṃ   jānanti   ayaṃ   kho   āyasmā   sabbanimittānaṃ
amanasikārā   animittaṃ   cetosamādhiṃ   upasampajja   viharati   appevanāma
ayamāyasmā    anulomikāni   senāsanāni   paṭisevamāno   kalyāṇamitte
@Footnote: 1 Ma. anupādisese vā anupādisesoti .   2 Ma. deseti.
Bhajamāno   indriyāni   samannānayamāno  yassatthāya  kulaputtā  sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyāti
evaṃ   kho  moggallāna  tesaṃ  devānaṃ  ñāṇaṃ  hoti  saupādisese  vā
saupādisesoti [1]-.
     [54] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho   sīho   senāpati   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ    nisinno
kho   sīho   senāpati   bhagavantaṃ   etadavoca   sakkā  nu  kho  bhante
sandiṭṭhikaṃ dānaphalaṃ paññāpetunti.
     {54.1}  Tenahi  sīha  taññevettha  paṭipucchissāmi yathā te khameyya
tathā  naṃ  byākareyyāsi  taṃ kiṃ maññasi sīha idhassa dve purisā eko puriso
assaddho   maccharī   kadariyo  paribhāsako  eko  puriso  saddho  dānapati
anuppadānarato  taṃ  kiṃ  maññasi  sīha  kaṃ  nu kho arahanto paṭhamaṃ anukampantā
anukampeyyuṃ  yo  vā  so  puriso assaddho maccharī kadariyo paribhāsako yo
vā  so  puriso  saddho  dānapati anuppadānaratoti. Yo so bhante puriso
assaddho  maccharī  kadariyo  paribhāsako  kintaṃ  arahanto  paṭhamaṃ anukampantā
anukampissanti  yo  ca  kho so bhante puriso saddho dānapati anuppadānarato
taññeva  arahanto  paṭhamaṃ  anukampantā anukampeyyuṃ. Taṃ kiṃ maññasi sīha kaṃ nu
@Footnote: 1 Ma. anupādisese vā anupādisesoti.
Kho   arahanto   paṭhamaṃ   upasaṅkamantā   upasaṅkameyyuṃ   yo   vā  so
puriso   assaddho   maccharī   kadariyo  paribhāsako  yo  vā  so  puriso
saddho  dānapati  anuppadānaratoti  .  yo  so  bhante  puriso  assaddho
maccharī   kadariyo   paribhāsako   kintaṃ   arahanto   paṭhamaṃ   upasaṅkamantā
upasaṅkamissanti   yo   ca   kho   so   bhante  puriso  saddho  dānapati
anuppadānarato taññeva arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ.
     {54.2}   Taṃ   kiṃ   maññasi  sīha  kassa  nu  kho  arahanto  paṭhamaṃ
paṭiggaṇhantā   paṭiggaṇheyyuṃ   yo  vā  so  puriso  assaddho  maccharī
kadariyo  paribhāsako  yo vā so puriso saddho dānapati anuppadānaratoti.
Yo  so  bhante  puriso  assaddho  maccharī  kadariyo  paribhāsako  kiṃ  1-
tassa    arahanto    paṭhamaṃ    paṭiggaṇhantā   paṭiggaṇhissanti   yo   ca
kho   so   bhante   puriso   saddho   dānapati  anuppadānarato  taññeva
arahanto paṭhamaṃ paṭiggaṇhantā paṭiggaṇheyyuṃ.
     {54.3}  Taṃ  kiṃ  maññasi  sīha  kassa  nu  kho  arahanto paṭhamaṃ dhammaṃ
desento   deseyyuṃ  yo  vā  so  puriso  assaddho  maccharī  kadariyo
paribhāsako  yo  vā  so  puriso  saddho  dānapati anuppadānaratoti. Yo
so  bhante  puriso  assaddho  maccharī kadariyo paribhāsako kiṃ tassa arahanto
paṭhamaṃ  dhammaṃ  desentā  desessanti  yo  ca kho so bhante puriso saddho
dānapati   anuppadānarato   tasseva   arahanto   paṭhamaṃ  dhammaṃ  desentā
@Footnote: 1 Ma. kintaṃ tassa. evamuparipi.
Deseyyuṃ.
     {54.4}  Taṃ  kiṃ  maññasi  sīha  kassa  nu  kho  kalyāṇo kittisaddo
abbhuggaccheyya  yo  vā  so  puriso  assaddho maccharī kadariyo paribhāsako
yo  vā  so  puriso  saddho  dānapati  anuppadānaratoti. Yo so bhante
puriso   assaddho   maccharī   kadariyo   paribhāsako   kiṃ  tassa  kalyāṇo
kittisaddo   abbhuggacchissati   yo   ca  kho  so  bhante  puriso  saddho
dānapati      anuppadānarato      tasseva     kalyāṇo     kittisaddo
abbhuggaccheyya.
     {54.5}  Taṃ  kiṃ  maññasi sīha ko nu kho yaññadeva parisaṃ upasaṅkameyya
yadi   khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi  gahapatiparisaṃ  yadi  samaṇaparisaṃ
visārado  upasaṅkameyya  amaṅkubhūto  yo  vā  so puriso assaddho maccharī
kadariyo  paribhāsako  yo  vā so puriso saddho dānapati anuppadānaratoti.
Yo  so  bhante puriso assaddho maccharī kadariyo paribhāsako kiṃ so yaññadeva
parisaṃ  upasaṅkamissati  yadi  khattiyaparisaṃ  yadi  brāhmaṇaparisaṃ  yadi  gahapatiparisaṃ
yadi   samaṇaparisaṃ   visārado   upasaṅkamissati   amaṅkubhūto   yo   ca  kho
so   bhante   puriso   saddho   dānapati  anuppadānarato  so  yaññadeva
parisaṃ    upasaṅkameyya    yadi    khattiyaparisaṃ   yadi   brāhmaṇaparisaṃ   yadi
gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkameyya amaṅkubhūto.
     {54.6}  Taṃ  kiṃ  maññasi  sīha  ko nu kho kāyassa bhedā parammaraṇā
sugatiṃ  saggaṃ  lokaṃ  upapajjeyya  yo  vā  so  puriso  assaddho  maccharī
kadariyo    paribhāsako    yo    vā   so   puriso   saddho   dānapati
Anuppadānaratoti   .   yo   so   bhante   puriso   assaddho   maccharī
kadariyo   paribhāsako   kiṃ   so   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ   lokaṃ   upapajjissati   yo   ca  kho  so  bhante  puriso  saddho
dānapati    anuppadānarato   so   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ lokaṃ upapajjeyya
     {54.7}  yānīmāni  bhante  bhagavatā  cha 1- sandiṭṭhikāni dānaphalāni
akkhātāni   nāhaṃ   ettha   bhagavato   saddhāya  gacchāmi  ahaṃpi  etāni
jānāmi    ahaṃ    bhante    dāyako   dānapati   maṃ   arahanto   paṭhamaṃ
anukampantā   anukampanti   ahaṃ   bhante  dāyako  dānapati  maṃ  arahanto
paṭhamaṃ    upasaṅkamantā   upasaṅkamanti   ahaṃ   bhante   dāyako   dānapati
mayhaṃ    arahanto    paṭhamaṃ   paṭiggaṇhantā   paṭiggaṇhanti   ahaṃ   bhante
dāyako   dānapati   mayhaṃ   arahanto  paṭhamaṃ  dhammaṃ  desentā  desenti
ahaṃ   bhante   dāyako  dānapati  mayhaṃ  kalyāṇo  kittisaddo  abbhuggato
sīho   senāpati  dāyako  kārako  saṅghupaṭṭhākoti  ahaṃ  bhante  dāyako
dānapati    yaññadeva    parisaṃ    upasaṅkamāmi    yadi   khattiyaparisaṃ   yadi
brāhmaṇaparisaṃ   yadi   gahapatiparisaṃ   yadi  samaṇaparisaṃ  visārado  upasaṅkamāmi
amaṅkubhūto   yānīmāni  bhante  bhagavatā  cha  1-  sandiṭṭhikāni  dānaphalāni
akkhātāni   nāhaṃ   ettha   bhagavato   saddhāya  gacchāmi  ahaṃpi  etāni
jānāmi   yañca   kho   maṃ   bhagavā   evamāha   dāyako  sīha  dānapati
kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjatīti  etāhaṃ  na
jānāmi   ettha   ca  panāhaṃ  bhagavato  saddhāya  gacchāmīti  .  evametaṃ
@Footnote: 1 Ma. chasaddo natthi.
Sīha   evametaṃ  sīha  dāyako  sīha  dānapati  kāyassa  bhedā  parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjatīti.
     [55]   Cattārīmāni   bhikkhave  tathāgatassa  arakkheyyāni  tīhi  ca
anupavajjo     .    katamāni    cattāri    tathāgatassa    arakkheyyāni
parisuddhakāyasamācāro     bhikkhave     tathāgato     natthi    tathāgatassa
kāyaduccaritaṃ   yaṃ   tathāgato   rakkheyya  mā  me  idaṃ  paro  aññāsīti
parisuddhavacīsamācāro  bhikkhave  tathāgato  natthi  tathāgatassa  vacīduccaritaṃ  yaṃ
tathāgato  rakkheyya  mā  me  idaṃ  paro  aññāsīti parisuddhamanosamācāro
bhikkhave    tathāgato   natthi   tathāgatassa   manoduccaritaṃ   yaṃ   tathāgato
rakkheyya   mā   me   idaṃ   paro   aññāsīti   parisuddhājīvo  bhikkhave
tathāgato   natthi   tathāgatassa   micchāājīvo   yaṃ   tathāgato  rakkheyya
mā me idaṃ paro aññāsīti imāni cattāri tathāgatassa arakkheyyāni.
     {55.1}   Katamehi   tīhi   anupavajjo   svākkhātadhammo  bhikkhave
tathāgato   tatra   vata   maṃ   samaṇo  vā  brāhmaṇo  vā  devo  vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessati
itipi    tvaṃ   *-   na   svākkhātadhammoti   nimittametaṃ   bhikkhave   na
samanupassāmi     etaṃpahaṃ    1-    bhikkhave    nimittaṃ    asamanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi
     {55.2}    supaññattā    kho   pana   me   bhikkhave   sāvakānaṃ
nibbānagāminī     paṭipadā     yathā     paṭipannā     mama     sāvakā
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
@Footnote: 1 Ma. etamahaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   tatra  vata
maṃ  samaṇo  vā  brāhmaṇo  vā  devo  vā māro vā brahmā vā koci
vā   lokasmiṃ   sahadhammena   paṭicodessati   itipi   te  na  supaññattā
sāvakānaṃ    nibbānagāminī   paṭipadā   yathā   paṭipannā   tava   sāvakā
āsavānaṃ   khayā   .pe.   sacchikatvā  upasampajja  viharantīti  nimittametaṃ
bhikkhave   na   samanupassāmi   etaṃpahaṃ   bhikkhave   nimittaṃ  asamanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi
     {55.3}  anekasatā  kho  pana  me  bhikkhave sāvakaparisā āsavānaṃ
khayā  .pe.  sacchikatvā  upasampajja  viharanti  tatra  vata  maṃ  samaṇo vā
brāhmaṇo  vā  devo  vā  māro  vā  brahmā  vā koci vā lokasmiṃ
sahadhammena   paṭicodessati   itipi   te   na   anekasatā   sāvakaparisā
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ     abhiññā    sacchikatvā    upasampajja    viharantīti    nimittametaṃ
bhikkhave   na   samanupassati   etaṃpahaṃ   bhikkhave   nimittaṃ   asamanupassanto
khemappatto    abhayappatto   vesārajjappatto   viharāmi   imehi   tīhi
anupavajjo   imāni   kho   bhikkhave   cattāri  tathāgatassa  arakkheyyāni
imehi ca tīhi anupavajjoti.
     [56]  Ekaṃ  samayaṃ bhagavā kimilāyaṃ 1- viharati veḷuvane 2-. Athakho
āyasmā  kimilo  3-  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
@Footnote: 1 Yu. kimbilāyaṃ .  2 Ma. niculavane .    3 Yu. kimbilo.
Abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
kimilo   bhagavantaṃ   etadavoca  ko  nu  kho  bhante  hetu  ko  paccayo
yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti.
     {56.1}  Idha  kimila  tathāgate  parinibbute bhikkhū bhikkhuniyo upāsakā
upāsikāyo   satthari   agāravā   viharanti  appatissā  dhamme  agāravā
viharanti   appatissā   saṅghe   agāravā   viharanti  appatissā  sikkhāya
agāravā   viharanti  appatissā  samādhismiṃ  agāravā  viharanti  appatissā
appamāde    agāravā   viharanti   appatissā   paṭisanthāre   agāravā
viharanti  appatissā  ayaṃ  kho  kimila  hetu  ayaṃ  paccayo  yena tathāgate
parinibbute saddhammo na ciraṭṭhitiko hotīti.
     {56.2}  Ko pana bhante hetu ko paccayo yena tathāgate parinibbute
saddhammo  ciraṭṭhitiko  hotīti  .  idha  kimila  tathāgate  parinibbute  bhikkhū
bhikkhuniyo   upāsakā  upāsikāyo  satthari  sagāravā  viharanti  sappatissā
dhamme  sagāravā  viharanti  sappatissā  saṅghe sagāravā viharanti sappatissā
sikkhāya   sagāravā   viharanti   sappatissā  samādhismiṃ  sagāravā  viharanti
sappatissā   appamāde   sagāravā   viharanti   sappatissā   paṭisanthāre
sagāravā  viharanti  sappatissā  ayaṃ  kho  kimila  hetu  ayaṃ  paccayo yena
tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.
     [57]   Sattahi   bhikkhave  dhammehi  samannāgato  bhikkhu  nacirasseva
āsavānaṃ   khayā   .pe.  sacchikatvā  upasampajja  vihareyya  .  katamehi
Sattahi   idha   bhikkhave   bhikkhu   saddho   hoti  sīlavā  hoti  bahussuto
hoti   paṭisallīno   hoti   āraddhaviriyo   hoti  satimā  hoti  paññavā
hoti   imehi   kho   bhikkhave   sattahi   dhammehi   samannāgato   bhikkhu
nacirasseva āsavānaṃ khayā .pe. Sacchikatvā upasampajja vihareyyāti.
     [58]  Ekaṃ  samayaṃ  bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane
migadāye   .   tena   kho   pana  samayena  āyasmā  mahāmoggallāno
magadhesu   kallavālamuttagāme   capalāyamāno  nisinno  hoti  .  addasā
kho   bhagavā  dibbena  cakkhunā  visuddhena  atikkantamānusakena  āyasmantaṃ
mahāmoggallānaṃ  magadhesu  kallavālamuttagāme  capalāyamānaṃ  nisinnaṃ  disvā
seyyathāpi  nāma  balavā  puriso  sammiñjitaṃ  vā  bāhaṃ pasāreyya pasāritaṃ
vā   bāhaṃ   sammiñjeyya  evameva  bhaggesu  suṃsumāragire  bhesakalāvane
migadāye     antarahito    magadhesu    kallavālamuttagāme    āyasmato
mahāmoggallānassa    pamukhe    pāturahosi    nisīdi   bhagavā   paññatte
āsane nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca
     {58.1}   capalāyasi   no  tvaṃ  moggallāna  capalāyasi  no  tvaṃ
moggallānāti  .  evaṃ  bhante  .  tasmātiha  moggallāna  yathāsaññissa
te  viharato  taṃ  middhaṃ  okkamati taṃ saññaṃ manasikareyyāsi 1- taṃ saññaṃ bahulaṃ
kareyyāsi 2- ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.2} no ce te evaṃ viharato taṃ middhaṃ pahīyetha tato tvaṃ moggallāna
yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  cetasā  anuvitakkeyyāsi  anuvicāreyyāsi
@Footnote: 1 Ma. mā manasākāsi. evamuparipi .  2 Ma. mā bahulamakāsi.
Manasānupekkheyyāsi   ṭhānaṃ   kho  panetaṃ  vijjati  yante  evaṃ  viharato
taṃ middhaṃ pahīyetha
     {58.3}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    yathāsutaṃ    yathāpariyattaṃ    dhammaṃ    vitthārena   sajjhāyaṃ
kareyyāsi ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.4}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna   ubho   kaṇṇasotāni   āvijeyyāsi  1-  pāṇinā  gattāni
anumajjeyyāsi ṭhānaṃ kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.5}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    uṭṭhāyāsanā    udakena    akkhīni   anumajjitvā   disā
anuvilokeyyāsi    nakkhattāni    tārakarūpāni    ullokeyyāsi    ṭhānaṃ
kho panetaṃ vijjati yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.6}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    ālokasaññaṃ   manasikareyyāsi   divāsaññaṃ   adhiṭṭhaheyyāsi
yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā divā iti vivaṭena 2- cetasā
apariyonaddhena   sappabhāsaṃ  cittaṃ  bhāveyyāsi  ṭhānaṃ  kho  panetaṃ  vijjati
yante evaṃ viharato taṃ middhaṃ pahīyetha
     {58.7}  no  ce  te  evaṃ  viharato  taṃ middhaṃ pahīyetha tato tvaṃ
moggallāna    pacchāpuresaññī    caṅkamaṃ    adhiṭṭhaheyyāsi   antogatehi
indriyehi  abahigatena  mānasena  ṭhānaṃ  kho  panetaṃ  vijjati  yante evaṃ
viharato taṃ middhaṃ pahīyetha
     {58.8} no ce te evaṃ viharato taṃ middhaṃ pahīyetha tato tvaṃ moggallāna
@Footnote: 1 Ma. āviñcheyyāsi.
Dakkhiṇena  passena  sīhaseyyaṃ  kappeyyāsi  pādena  1-  pādaṃ accādhāya
sato   sampajāno   uṭṭhānasaññaṃ   manasikaritvā   paṭibuddheneva  2-  te
moggallāna   khippaññeva   paccuṭṭhātabbaṃ   na  seyyasukhaṃ  na  passasukhaṃ  na
middhasukhaṃ anuyutto viharissāmīti evañhi te moggallāna sikkhitabbaṃ.
     {58.9}  Tasmātiha  moggallāna  evaṃ  sikkhitabbaṃ  na  uccāsoṇḍaṃ
paggahetvā    kulāni    upasaṅkamissāmīti   evañhi   te   moggallāna
sikkhitabbaṃ   sace   moggallāna   bhikkhu  uccāsoṇḍaṃ  paggahetvā  kulāni
upasaṅkamati   santi  hi  moggallāna  kulesu  kiccakaraṇīyāni  yena  manussā
āgataṃ  bhikkhuṃ  na  manasikaronti  tatra  bhikkhussa evaṃ hoti ko su nāma dāni
maṃ   imasmiṃ   kule   paribhindi   virattarūpādānīme  mayi  manussāti  itissa
alābhena   maṅkubhāvo  maṅkubhūtassa  uddhaccaṃ  uddhatassa  asaṃvaro  asaṃvutassa
ārā cittaṃ samādhimhā
     {58.10}  tasmātiha  moggallāna  evaṃ  sikkhitabbaṃ  na viggāhikakathaṃ
kathessāmīti  evañhi  te  moggallāna  sikkhitabbaṃ viggāhikāya moggallāna
kathāya  sati  kathābāhullaṃ  pāṭikaṅkhaṃ  kathābāhulle  sati  uddhaccaṃ uddhatassa
asaṃvaro  asaṃvutassa  ārā  cittaṃ  samādhimhā  nāhaṃ moggallāna sabbeheva
saṃsaggaṃ   vaṇṇayāmi   na   panāhaṃ   moggallāna   sabbeheva   saṃsaggaṃ  na
vaṇṇayāmi    sagahaṭṭhapabbajitehi    kho   ahaṃ   moggallāna   saṃsaggaṃ   na
vaṇṇayāmi  yāni  ca  kho  tāni  senāsanāni  appasaddāni  appanigghosāni
vijanavātāni      manussarāhaseyyakāni      3-     paṭisallānasāruppāni
@Footnote: 1 Ma. pāde. evamuparipi .   2 Ma. paṭibuddhena ca .   3 Ma. manussarāhasseyyakāni.
@evamuparipi.
Tathārūpehi senāsanehi saṃsaggaṃ vaṇṇayāmīti.
     {58.11}   Evaṃ   vutte   āyasmā  mahāmoggallāno  bhagavantaṃ
etadavoca  kittāvatā  nu  kho  bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto
hoti       accantaniṭṭho      accantayogakkhemī      accantabrahmacārī
accantapariyosāno seṭṭho devamanussānanti.
     {58.12}   Idha  moggallāna  bhikkhuno  sutaṃ  hoti  sabbe  dhammā
nālaṃ   abhinivesāyāti   evañcetaṃ   moggallāna   bhikkhuno   sutaṃ  hoti
sabbe  dhammā  nālaṃ  abhinivesāyāti  so  sabbaṃ  dhammaṃ  abhijānāti  sabbaṃ
dhammaṃ   abhiññāya   sabbaṃ   dhammaṃ   parijānāti   sabbaṃ   dhammaṃ   pariññāya
yaṅkiñci  vedanaṃ  vediyati  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā so tāsu
vedanāsu   aniccānupassī   viharati   virāgānupassī   viharati  nirodhānupassī
viharati   paṭinissaggānupassī   viharati   so  tāsu  vedanāsu  aniccānupassī
viharanto     virāgānupassī     viharanto     nirodhānupassī    viharanto
paṭinissaggānupassī   viharanto   na   ca   1-   kiñci   loke  upādiyati
anupādiyaṃ    na    paritassati    aparitassaṃ    paccattaññeva   parinibbāyati
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti     ettāvatā    kho    moggallāna    bhikkhu    saṅkhittena
taṇhāsaṅkhayavimutto      hoti      accantaniṭṭho      accantayogakkhemī
accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.
     [59]  Mā  bhikkhave  puññānaṃ  bhāyittha  sukhassetaṃ  bhikkhave adhivacanaṃ
yadidaṃ  puññānanti  2-  abhijānāmi  kho  panāhaṃ  bhikkhave  dīgharattaṃ  [3]-
iṭṭhaṃ   kantaṃ   manāpaṃ   vipākaṃ   paccanubhūtaṃ   satta   vassāni  mettacittaṃ
@Footnote: 1 Ma. casaddo natthi .  2 Sī. puññanti .  3 Ma. katānaṃ puññānaṃ dīgharattaṃ.
Bhāvesiṃ   satta  vassāni  mettacittaṃ  bhāvetvā  satta  saṃvaṭṭavivaṭṭakappe
na   yimaṃ   lokaṃ   punāgamāsiṃ   saṃvaṭṭamāne   sudāhaṃ   bhikkhave   loke
ābhassarūpago homi vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi
     {59.1}  tatra sudaṃ bhikkhave brahmā homi mahābrahmā abhibhū anabhibhūto
aññadatthudaso  vasavattī  chattiṃsakkhattuṃ  kho  panāhaṃ  bhikkhave  sakko  ahosiṃ
devānamindo  anekasatakkhattuṃ  rājā  ahosiṃ  cakkavattī dhammiko dhammarājā
cāturanto     vijitāvī     janapadatthāvariyappatto    sattaratanasamannāgato
tassa  mayhaṃ  bhikkhave  imāni  satta  ratanāni  ahesuṃ  seyyathīdaṃ  cakkaratanaṃ
hatthiratanaṃ   assaratanaṃ   maṇiratanaṃ   itthīratanaṃ  gahapatiratanaṃ  parināyakaratanameva
sattamaṃ  parosahassaṃ  kho  pana  me  bhikkhave  puttā ahesuṃ sūrā vīraṅgarūpā
parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ  adaṇḍena  asatthena
dhammena abhivijiya ajjhāvasinti.
         Passa puññānaṃ vipākaṃ          kusalānaṃ sukhesinaṃ
         mettacittaṃ vibhāvetvā          satta vassāni bhikkhavo
         satta saṃvaṭṭavivaṭṭakappe      na yimaṃ lokaṃ punāgamiṃ
         saṃvaṭṭamāne lokamhi            homi ābhassarūpago
         vivaṭṭamāne lokamhi            suññabrahmūpago ahuṃ
         sattakkhattuṃ mahābrahmā     vasavattī tadā ahuṃ
         chattiṃsakkhattuṃ devindo        devarajjamakārayiṃ
         cakkavattī ahuṃ rājā             jambūsaṇḍassa issaro.
         Muddhābhisitto 1- khattiyo    manussādhipatī ahuṃ
         adaṇḍena asatthena            vijeyya paṭhaviṃ imaṃ
         asāhasena dhammena               samena manusāsi taṃ
         dhammena rajjaṃ kāretvā         asmiṃ paṭhavimaṇḍale
         mahaddhane mahābhoge             aḍḍhe ajāyisaṃ 2- kule
         sabbakāmehi sampanne         ratanehi ca sattahi
         buddhā saṅgāhakā loke       tehi etaṃ sudesitaṃ
         esa hetu mahantassa             puthabyo yena vuccati 3-
         pahutavittūpakaraṇo              rājā homi patāpavā
         iddhimā yasavā homi             jambūsaṇḍassa issaro.
         Ko sutvā nappasīdeyya         api kaṇhābhijātiyo
         tasmā hi attakāmena           mahattamabhikaṅkhatā
         saddhammo garukātabbo         saraṃ buddhānasāsananti.
     [60]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena   anāthapiṇḍikassa   gahapatissa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā
paññatte   āsane   nisīdi  .  tena  kho  pana  samayena  anāthapiṇḍikassa
gahapatissa   nivesane   manussā   uccāsaddā   mahāsaddā   honti  .
Athakho     anāthapiṇḍiko     gahapati     yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 Sī. muddhāvasitto .  2 Ma. ajāyihaṃ .   3 Ma. pathabyo me na vipajjati.
Nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca   kiṃ  nu  te
gahapati  nivesane  manussā  uccāsaddā  mahāsaddā  kevaṭṭo  1- maññe
macche  vilopetīti  2-  .  ayaṃ  bhante  sujātā  gharasuṇhā  aḍḍhā kulā
ānītā   sā   neva   sassuṃ   ādiyati  na  sassuraṃ  ādiyati  na  sāmikaṃ
ādiyati  bhagavantampi  na  sakkaroti  na  garukaroti  na māneti na pūjetīti.
Athakho   bhagavā   sujātaṃ  gharasuṇhaṃ  āmantesi  ehi  sujāteti  .  evaṃ
bhanteti   kho   sujātā   gharasuṇhā  bhagavato  paṭissuṇitvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {60.1}  Ekamantaṃ  nisinnaṃ  kho  sujātaṃ  gharasuṇhaṃ bhagavā etadavoca
satta  kho  imā  sujāte purisassa bhariyā katamā satta vadhasamā corasamā 3-
ayyasamā  mātusamā  4-  bhaginisamā  sakhīsamā  dāsīsamā  imā kho sujāte
satta   purisassa   bhariyā   tāsaṃ  tvaṃ  katamāti  .  nāhaṃ  bhante  imassa
bhagavatā   saṅkhittena  bhāsitassa  vitthārena  atthaṃ  ājānāmi  sādhu  me
bhante  bhagavā  tathā  dhammaṃ  desetu  yathāhaṃ  imassa  bhagavatā  saṅkhittena
bhāsitassa   vitthārena  atthaṃ  ājāneyyanti  .  tenahi  sujāte  suṇāhi
sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhanteti  kho sujātā gharasuṇhā
bhagavato paccassosi. Bhagavā etadavoca
               paduṭṭhacittā ahitānukampinī
               aññesu rattā atimaññate patiṃ
               dhanena kītassa vadhāya ussukā
@Footnote: 1 kevaṭṭā .   2 Ma. macchavilopeti .   3 vadhakasamā corīsamā .  4 Ma. mātāsamā.
               Yā evarūpā purisassa bhariyā
               vadhakā 1- ca bhariyāti ca sā pavuccati.
               Yaṃ itthiyā vindati sāmiko dhanaṃ
               sippaṃ vaṇijjañca kasimadhiṭṭhahi 2-
               appampi tasmā 3- apahātumicchati
               yā evarūpā purisassa bhariyā
               corā 4- ca bhariyāti ca sā pavuccati.
               Akammakāmā alasā mahagghasā
               pharusā ca caṇḍī ca 5- duruttavādinī
               uṭṭhāyakānaṃ abhibhuyya vattati
               yā evarūpā purisassa bhariyā
               ayyā ca bhariyāti ca sā pavuccati.
               Yā sabbadā hoti hitānukampinī
               mātāva puttaṃ anurakkhate patiṃ
               tato dhanaṃ sambhatamassa rakkhati
               yā evarūpā purisassa bhariyā
               mātā ca bhariyāti ca sā pavuccati.
               Yathāpi jeṭṭhā bhaginī kaniṭṭhā 6-
               sagāravā hoti sakamhi sāmike
               hirīmanā bhattuvasānuvattinī
@Footnote: 1 Ma. vadhā. 2 Ma. kasiṃ adhiṭṭhahaṃ. 3 Ma. tassa. 4 Ma. corī. 5 Ma. casaddo natthi.
@6 Ma. kaniṭṭhakā.
               Yā evarūpā purisassa bhariyā
               bhaginī ca bhariyāti ca sā pavuccati.
               Yācīdha disvāna patiṃ pamodati
               sakhī sakhāraṃva cirassamāgataṃ
               koleyyakā sīlavatī patibbatā
               yā evarūpā purisassa bhariyā
               sakhī ca bhariyāti ca sā pavuccati.
               Akkuddhasantā vadhadaṇḍatajjitā
               aruddhacittā patino titikkhati
               akkodhanā bhattuvasānuvattinī
               yā evarūpā purisassa bhariyā
               dāsī ca bhariyāti ca sā pavuccati.
               Yācīdha bhariyā vadhakāti vuccati
               corī ca ayyāti ca sā pavuccati
               dussīlarūpā pharusā anādarā
               kāyassa bhedā nirayaṃ vajanti tā.
               Yācīdha mātā bhaginī sakhī 1- ca
               dāsī ca bhariyāti ca sā pavuccati
               sīle ṭhitattā cirarattasaṃvutā
               kāyassa bhedā sugatiṃ vajanti tāti.
@Footnote: 1 Ma. sakhīti ca.
     Imāni  kho  sujāte  satta  purisassa  bhariyā  tāsaṃ  tvaṃ katamāti.
Ajjatagge maṃ bhante bhagavā dāsīsamaṃ sāmikassa bhariyaṃ dhāretūti.
     [61]  Sattime  bhikkhave  dhammā  sapattakantā  sapattakāraṇā kodhanaṃ
āgacchanti  itthiṃ  vā  purisaṃ  vā  .  katame  satta  idha bhikkhave sapatto
sapattassa   evaṃ   icchati   aho   vatāyaṃ  dubbaṇṇo  assāti  taṃ  kissa
hetu   na   bhikkhave   sapatto   sapattassa  vaṇṇavatāya  nandati  kodhanoyaṃ
bhikkhave   purisapuggalo   kodhābhibhūto   kodhapareto  kiñcāpi  so  hoti
sunhāto    suvilitto    kappitakesamassu    odātavatthavāsano   athakho
so   dubbaṇṇo   ca   hoti  kodhābhibhūto  ayaṃ  bhikkhave  paṭhamo  dhammo
sapattakanto sapattakāraṇo 1- kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.1}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ  dukkhaṃ  sayeyyāti  taṃ  kissa  hetu  na  bhikkhave  sapatto sapattassa
sukhaseyyāya    nandati   kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   kiñcāpi   so   pallaṅke   seti  gonakatthate  paṭikatthate
paṭalikatthate           kadalimigapavarapaccattharaṇe           sauttaracchade
ubhatolohitakūpadhāne    athakho    so   dukkhaññeva   seti   kodhābhibhūto
ayaṃ    bhikkhave   dutiyo   dhammo   sapattakanto   sapattakāraṇo   kodhanaṃ
āgacchati itthiṃ vā purisaṃ vā.
     {61.2}    Puna    caparaṃ   bhikkhave   sapatto   sapattassa   evaṃ
icchati    aho   vatāyaṃ   na   pacurattho   assāti   taṃ   kissa   hetu
na      bhikkhave     sapatto     sapattassa     pacuratthatāya     nandati
@Footnote: 1 Ma. sapattakaraṇo. evamuparipi.
Kodhanoyaṃ     bhikkhave     purisapuggalo     kodhābhibhūto     kodhapareto
anatthaṃpi     gahetvā    attho    me    gahitoti    maññati    atthaṃpi
gahetvā    anattho    me    gahitoti    maññati    tassime    dhammā
aññamaññavipaccanīkā      gahitā      dīgharattaṃ      ahitāya     dukkhāya
saṃvattanti   kodhābhibhūtassa   ayaṃ   bhikkhave   tatiyo   dhammo  sapattakanto
sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.3}   Puna   caparaṃ  bhikkhave  sapatto  sapattassa  evaṃ  icchati
aho  vatāyaṃ  na  bhogavā  assāti  taṃ  kissa  hetu  na  bhikkhave sapatto
sapattassa    bhogavatāya    nandati    kodhanassa   bhikkhave   purisapuggalassa
kodhābhibhūtassa  kodhaparetassa  yepissa  te honti bhogā uṭṭhānaviriyādhigatā
bāhābalaparicitā   sedāvakkhittā   dhammikā   dhammaladdhā  tepi  rājāno
rājakosaṃ   pavesenti   kodhābhibhūtassa   ayaṃ   bhikkhave   catuttho  dhammo
sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.4}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ  na  yasavā  assāti  taṃ  kissa  hetu  na bhikkhave sapatto sapattassa
yasavatāya    nandati    kodhanoyaṃ    bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   yopissa   hoti   yaso   appamādādhigato   tamhāpi  dhaṃsati
kodhābhibhūto   ayaṃ   bhikkhave  pañcamo  dhammo  sapattakanto  sapattakāraṇo
kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.5} Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati aho vatāyaṃ
Na   mittavā   assāti  taṃ  kissa  hetu  na  bhikkhave  sapatto  sapattassa
mittavatāya    nandati    kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto    yepissa    te    honti   mittāmaccā   ñātisālohitā
tepi  ārakā  taṃ  parivajjenti  kodhābhibhūtaṃ  ayaṃ  bhikkhave  chaṭṭho  dhammo
sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.6}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjeyyāti   taṃ   kissa   hetu   na   bhikkhave   sapatto   sapattassa
sugatigamanena    nandati   kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati  manasā
duccaritaṃ   carati   so   kāyena   duccaritaṃ   caritvā   vācāya  duccaritaṃ
caritvā   manasā   duccaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ    vinipātaṃ    nirayaṃ    upapajjati    kodhābhibhūto   ayaṃ   bhikkhave
sattamo   dhammo   sapattakanto   sapattakāraṇo   kodhanaṃ  āgacchati  itthiṃ
vā  purisaṃ  vāti  1-  .  ime  kho  bhikkhave  satta  dhammā sapattakantā
sapattakāraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vāti.
         Kodhano dubbaṇṇo hoti     atho dukkhampi seti so
         atho atthaṃ gahetvāna           anatthaṃ paṭipajjati 2-
         tato kāyena vācāya             vadhaṃ katvāna kodhano
         kodhābhibhūto puriso              dhanajāniṃ nigacchati
@Footnote: 1 Ma. itisaddo natthi .   2 Ma. adhipajjati.
         Kodhasammadasammatto           āyasakkhaṃ 1- nigacchati
         ñātimittā suhajjā ca         parivajjenti kodhanaṃ.
         Anatthajanano kodho            kodho cittappakopano
         bhayamantarato jātaṃ                taṃ jano nāvabujjhati.
         Kuddho atthaṃ na jānāti         kuddho dhammaṃ na passati
         andhatamaṃ tadā hoti              yaṃ kodho sahate naraṃ.
         Yaṃ kuddho uparodheti              sukaraṃ viya dukkaraṃ
         pacchā so vigate kodhe          aggidaḍḍhova tappati.
         Dummaṅkuyaṃ paṭhamaṃ dasseti 2-  dhūmaggimiva 3- pāvako
         yato patāyatī kodho              yena kujjhanti māṇavā.
         Nāssa hirī na ottappaṃ        na vāco hoti gāravo
         kodhena abhibhūtassa                na dīpaṃ hoti kiñcinaṃ.
         Tapanīyāni kammāni               yāni dhammehi ārakā
         tāni ārocayissāmi             taṃ suṇātha yathākathaṃ.
         Kuddho hi pitaraṃ hanti            hanti kuddho samātaraṃ
         kuddho hi brāhmaṇaṃ hanti    hanti kuddho puthujjanaṃ.
         Yāya mātu bhato poso          imaṃ lokaṃ avekkhati
         tampi pāṇadadiṃ santiṃ           hanti kuddho puthujjano.
         Attūpamā hi te sattā          attā hi paramaṃ 4- piyo
@Footnote: 1 Ma. Yu. āyasakyaṃ .   2 Ma. padasseti .   3 Ma. dhūmaṃ dhūmīva .  4 Ma. paramo.
         Hanti kuddho puthuttānaṃ        nānārūpesu mucchito
         asinā hanti attānaṃ           visaṃ khādanti mucchitā
         rajjuyā baddhā miyyanti 1-    pabbatāmapi kandare.
         Bhūtahaccāni 2- kammāni        attamāraṇiyāni ca
         karontā nāvabujjhanti        kodhajāto parābhavo.
         Itāyaṃ kodharūpena                  maccupāso guhāsayo
         taṃ damena samucchinde             paññāviriyena diṭṭhiyā
         ekamekaṃ 3- akusalaṃ               samucchindetha paṇḍito.
         Tatheva dhamme sikkhetha             mā no dummaṅkuyaṃ ahu.
         Vītakodhā anāyāsā              vītalobhā anussukā
         dantā kodhaṃ pahatvāna          parinibbassathanāsavāti  4-.
                   Abyākatavaggo paṭhamo.
                              Tassuddānaṃ
         abyākato purisagati              tissasīharakkhitapañcamaṃ 5-
         tatravatamaṃ kimmilo 6-           sattabhariyāya kodhanā 7-.
                    ------------
                    Mahāvaggo dutiyo
     [62]   Hirottappe  bhikkhave  asati  hirottappavipannassa  hatūpaniso
hoti     indriyasaṃvaro    indriyasaṃvare    asati    indriyasaṃvaravipannassa
@Footnote: 1 Ma. bajjha mīyanti .   2 Ma. bhūnahaccāni .   3 Ma. yathā metaṃ .  4 Ma. parinibbanti
@anāsavāti. Yu. parinibbiṃsu anāsavā .   5 Ma. tissa sīha arakkhiyaṃ.
@6 Ma. kimilaṃ satta pacālā .   7 Ma. mettā bhariyā kodhekādasāti.
Hatūpanisaṃ    hoti   sīlaṃ   sīle   asati   sīlavipannassa   hatūpaniso   hoti
sammāsamādhi       sammāsamādhismiṃ       asati      sammāsamādhivipannassa
hatūpanisaṃ        hoti       yathābhūtañāṇadassanaṃ       yathābhūtañāṇadassane
asati    yathābhūtañāṇadassanavipannassa    hatūpaniso    hoti   nibbidāvirāgo
nibbidāvirāge     asati     nibbidāvirāgavipannassa     hatūpanisaṃ    hoti
vimuttiñāṇadassanaṃ    seyyathāpi    bhikkhave    rukkho   sākhāpalāsavipanno
tassa   pappaṭikāpi   pāripūriṃ   na   gacchati   tacopi   pheggupi   sāropi
na   pāripūriṃ   gacchati   evameva   kho   bhikkhave   hirottappe   asati
hirottappavipannassa     hatūpaniso     hoti     indriyasaṃvaro     .pe.
Vimuttiñāṇadassanaṃ.
     {62.1}    Hirottappe    bhikkhave    sati   hirottappasampannassa
upanisasampanno      hoti      indriyasaṃvaro     indriyasaṃvare     sati
indriyasaṃvarasampannassa     upanisasampannaṃ    hoti    sīlaṃ    sīle    sati
sīlasampannassa         upanisasampanno        hoti        sammāsamādhi
sammāsamādhismiṃ       sati      sammāsamādhisampannassa      upanisasampannaṃ
hoti         yathābhūtañāṇadassanaṃ        yathābhūtañāṇadassane        sati
yathābhūtañāṇadassanasampannassa            upanisasampanno           hoti
nibbidāvirāgo      nibbidāvirāge      sati     nibbidāvirāgasampannassa
upanisasampannaṃ    hoti   vimuttiñāṇadassanaṃ   seyyathāpi   bhikkhave   rukkho
sākhāpalāsasampanno    tassa    pappaṭikāpi    pāripūriṃ   gacchati   tacopi
pheggupi   sāropi  pāripūriṃ  gacchati  evameva  kho  bhikkhave  hirottappe
sati     hirottappasampannassa    upanisasampanno    hoti    indriyasaṃvaro
.pe. Vimuttiñāṇadassananti.
     [63]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati ambapālīvane. Tatra
kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te bhikkhū bhagavato
paccassosuṃ   .   bhagavā  etadavoca  aniccā  bhikkhave  saṅkhārā  adhuvā
bhikkhave   saṅkhārā   anassāsikā  bhikkhave  saṅkhārā  yāvañcidaṃ  bhikkhave
alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {63.1}   sineru   bhikkhave   pabbatarājā  caturāsītiyojanasahassāni
āyāmena   caturāsītiyojanasahassāni   vitthārena   caturāsītiyojanasahassāni
mahāsamudde     ajjhogāḷho     caturāsītiyojanasahassāni    mahāsamuddā
accuggato  hoti  kho  so  bhikkhave  samayo  yaṃ [1]- bahūni vassāni bahūni
vassasatāni   bahūni   vassasahassāni   bahūni   vassasatasahassāni   devo  na
vassati  deve  kho  pana  bhikkhave  avassante  yekecime vījagāmabhūtagāma-
osadhītiṇavanappatayo  te  ussussanti  vissussanti  na  bhavanti evaṃ aniccā
bhikkhave   saṅkhārā  evaṃ  adhuvā  bhikkhave  saṅkhārā  evaṃ  anassāsikā
bhikkhave    saṅkhārā    yāvañcidaṃ    bhikkhave   alameva   sabbasaṅkhāresu
nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {63.2}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena  dutiyo  suriyo  pātubhavati  dutiyassa  bhikkhave  suriyassa
pātubhāvā   yākāci  kunnadiyo  kussobbhā  2-  sabbā  tā  ussussanti
vissussanti na bhavanti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ
     {63.3}    hoti    kho   so   bhikkhave   samayo   yaṃ   kadāci
karahaci        dīghassa        addhuno        accayena        tatiyo
@Footnote: 1 Ma. kadāci karahaci dīghassa addhuno accayena .  2 Sī. kussubbhā. Ma. kusobbhā.
@evamuparipi.
Suriyo   pātubhavati   tatiyassa   bhikkhave   suriyassa   pātubhāvā  yā  tā
mahānadiyo   seyyathīdaṃ   gaṅgā   yamunā   aciravatī   sarabhū   mahī  sabbā
tā   ussussanti   vissussanti   na   bhavanti   evaṃ   aniccā   bhikkhave
saṅkhārā ... Alaṃ vimuccituṃ
     {63.4}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena   catuttho   suriyo   pātubhavati   catutthassa   bhikkhave
suriyassa  pātubhāvā  ye  te mahāsarā yato imā mahānadiyo sambhavanti 1-
seyyathīdaṃ  gaṅgā  yamunā  aciravatī  sarabhū  mahī  2-  sabbe te ussussanti
vissussanti na bhavanti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ
     {63.5}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena   pañcamo   suriyo   pātubhavati   pañcamassa   bhikkhave
suriyassa     pātubhāvā     yojanasatikānipi     mahāsamudde     udakāni
ogacchanti     dviyojanasatikānipi    tiyojanasatikānipi    catuyojanasatikānipi
pañcayojanasatikānipi         chayojanasatikānipi         sattayojanasatikānipi
mahāsamudde     udakāni     ogacchanti     sattatālampi    mahāsamudde
udakaṃ    saṇṭhāti    chatālampi    pañcatālampi    catutālampi    titālampi
dvitālampi      tālamattampi      mahāsamudde      udakaṃ      saṇṭhāti
sattaporisampi      mahāsamudde      udakaṃ      saṇṭhāti     chaporisampi
pañcaporisampi        catuporisampi        tiporisampi       dviporisampi
porisamattampi     3-     aḍḍhaporisampi     kaṭimattampi    jannukamattampi
goppakamattampi    mahāsamudde    udakaṃ   saṇṭhāti   seyyathāpi   bhikkhave
saradasamaye  thullaphusitake  deve  vassante  tattha  tattha  gopadesu udakāni
@Footnote: 1 Ma. pavattanti .   2 Ma. anotattā sīhapapātā rathakārā kaṇṇamuṇḍā kuṇālā
@chaddantā mandākiniyā .   3 Ma. porisampi.
Ṭhitāni   honti  evameva  kho  bhikkhave  tattha  tattha  gopadamattāni  1-
mahāsamudde   udakāni   ṭhitāni   honti   pañcamassa   bhikkhave   suriyassa
pātubhāvā   aṅgulipabbamattampi   mahāsamudde   udakaṃ   na   hoti   evaṃ
aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ
     {63.6}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena  chaṭṭho  suriyo  pātubhavati  chaṭṭhassa  bhikkhave  suriyassa
pātubhāvā    ayañca   mahāpaṭhavī   sineru   ca   pabbatarājā   dhūpāyanti
sandhūpāyanti   sampadhūpāyanti   2-   seyyathāpi   bhikkhave  kumbhakārapāko
ālimpito   dhūpeti   sandhūpeti   sampadhūpeti   evameva   kho   bhikkhave
chaṭṭhassa   suriyassa  pātubhāvā  ayañca  mahāpaṭhavī  sineru  ca  pabbatarājā
dhūpāyanti    sandhūpāyanti   evaṃ   aniccā   bhikkhave   saṅkhārā   ...
Alaṃ vimuccituṃ
     {63.7}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena   sattamo   suriyo   pātubhavati   sattamassa   bhikkhave
suriyassa    pātubhāvā    ayañca   mahāpaṭhavī   sineru   ca   pabbatarājā
ādippanti    pajjalanti    ekajālā   bhavanti   imassā   ca   bhikkhave
mahāpaṭhaviyā      sinerussa      ca      pabbatarājassa     jhāyamānānaṃ
dayhamānānaṃ     acci     vātena     khittā    yāva    brahmalokāpi
gacchati      sinerussa      bhikkhave      pabbatarājassa     jhāyamānassa
dayhamānassa     vinassamānassa     mahatā     tejokhandhena    abhibhūtassa
yojanasatakānipi   kūṭāni   palujjanti   dviyojanasatikānipi   tiyojanasatikānipi
catuyojanasatikānipi       pañcayojanasatikānipi       kūṭāni      palujjanti
imassā    ca    bhikkhave   mahāpaṭhaviyā   sinerussa   ca   pabbatarājassa
@Footnote: 1 Ma. gopphakamattāni .  2 Ma. dhūmāyanti saṃdhūmāyanti sampadhūmāyanti. evamuparipi.
Jhāyamānānaṃ    dayhamānānaṃ    neva    chārikā    paññāyati   na   masi
seyyathāpi    bhikkhave    sappissa    vā   telassa   vā   jhāyamānassa
dayhamānassa    neva   chārikā   paññāyati   na   masi   evameva   kho
bhikkhave    imassā    ca   mahāpaṭhaviyā   sinerussa   ca   pabbatarājassa
jhāyamānānaṃ    dayhamānānaṃ    neva    chārikā    paññāyati   na   masi
evaṃ  aniccā  bhikkhave  saṅkhārā  evaṃ  adhuvā  bhikkhave  saṅkhārā evaṃ
anassāsikā    bhikkhave    saṅkhārā    yāvañcidaṃ    bhikkhave    alameva
sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {63.8}  tatra  bhikkhave  ko  mantā  ko  saddhātā  ayañca paṭhavī
sineru    ca   pabbatarājā   dayhissanti   vinassissanti   na   bhavissantīti
aññatra diṭṭhapadehi.
     Bhūtapubbaṃ  bhikkhave  sunetto  nāma  satthā  ahosi titthakaro kāmesu
vītarāgo  sunettassa  kho  pana  bhikkhave  satthuno  anekāni  sāvakasatāni
ahesuṃ   sunetto   [1]-  satthā  sāvakānaṃ  brahmalokasahabyatāya  dhammaṃ
deseti  ye  kho  pana  bhikkhave  sunettassa  satthuno brahmalokasahabyatāya
dhammaṃ   desentassa   sabbena   sabbaṃ   sāsanaṃ   ājāniṃsu  te  kāyassa
bhedā   parammaraṇā   sugatiṃ   brahmalokaṃ   upapajjiṃsu   ye   na  sabbena
sabbaṃ   sāsanaṃ   ājāniṃsu  te  kāyassa  bhedā  parammaraṇā  appekacce
paranimmitavasavattīnaṃ     devānaṃ     sahabyataṃ     upapajjiṃsu    appekacce
nimmānaratīnaṃ    devānaṃ    sahabyataṃ    upapajjiṃsu   appekacce   tusitānaṃ
devānaṃ   sahabyataṃ   upapajjiṃsu   appekacce   yāmānaṃ  devānaṃ  sahabyataṃ
@Footnote: 1 Ma. bhikkhave.
Upapajjiṃsu    appekacce    tāvatiṃsānaṃ    devānaṃ   sahabyataṃ   upapajjiṃsu
appekacce     cātummahārājikānaṃ     devānaṃ    sahabyataṃ    upapajjiṃsu
appekacce    khattiyamahāsālānaṃ    sahabyataṃ    upapajjiṃsu    appekacce
brāhmaṇamahāsālānaṃ        sahabyataṃ       upapajjiṃsu       appekacce
gahapatimahāsālānaṃ sahabyataṃ upapajjiṃsu.
     Athakho   bhikkhave   sunettassa  satthuno  etadahosi  na  kho  metaṃ
paṭirūpaṃ   yohaṃ   sāvakānaṃ   samasamagatiyo   assaṃ   abhisamparāyaṃ  yannūnāhaṃ
uttariṃ   mettaṃ   bhāveyyanti   athakho  bhikkhave  sunetto  satthā  satta
vassāni  mettacittaṃ  bhāvesi  satta  vassāni  mettacittaṃ  bhāvetvā satta
saṃvaṭṭavivaṭṭakappe  na  yimaṃ  lokaṃ  punāgamāsi  1- saṃvaṭṭamāne sudaṃ bhikkhave
loke   ābhassarūpago   hoti   vivaṭṭamāne   loke  suññaṃ  brahmavimānaṃ
upapajjati   tatra   sudaṃ   bhikkhave   brahmā   hoti   mahābrahmā  abhibhū
anabhibhūto   aññadatthudaso   vasavattī   chattiṃsakkhattuṃ   kho   pana   bhikkhave
sakko   ahosi   devānamindo  anekasatakkhattuṃ  rājā  ahosi  cakkavattī
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadatthāvariyappatto
sattaratanasamannāgato    parosahassaṃ    kho    panassa    puttā    ahesuṃ
sūrā   vīraṅgarūpā   parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena    asatthena    dhammena    abhivijiya    ajjhāvasi    so    hi
nāma     bhikkhave     sunetto     satthā    evaṃdīghāyuko    samāno
evaṃciraṭṭhitiko    aparimutto    ahosi    jātiyā    jarāya    maraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   aparimutto
@Footnote: 1 Ma. punarāgamāsi.
Mutto dukkhasmāti vadāmi
     {63.9}  taṃ  kissa  hetu  catunnaṃ  dhammānaṃ  ananubodhā appaṭivedhā
katamesaṃ   catunnaṃ   ariyassa   sīlassa   ananubodhā   appaṭivedhā  ariyassa
samādhissa    ananubodhā    appaṭivedhā   ariyāya   paññāya   ananubodhā
appaṭivedhā   ariyāya  vimuttiyā  ananubodhā  appaṭivedhā  tayidaṃ  bhikkhave
ariyaṃ  sīlaṃ  anubuddhaṃ  paṭividdhaṃ  ariyo  samādhi  anubuddho  paṭividdho  ariyā
paññā    anubuddhā   paṭividdhā   ariyā   vimutti   anubuddhā   paṭividdhā
ucchinnā    bhavataṇhā    khīṇā   bhavanetti   natthidāni   punabbhavoti  .
Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā
         sīlaṃ samādhi paññā ca         vimutti ca anuttarā
         anubuddhā ime dhammā        gotamena yasassinā
         iti buddho abhiññāya        dhammamakkhāsi bhikkhunaṃ
         dukkhassantakaro satthā     cakkhumā parinibbutoti.
     [64]   Yato   kho   bhikkhave   rañño   paccantimaṃ  nagaraṃ  sattahi
nagaraparikkhārehi   suparikkhataṃ   hoti   catunnañca   āhārānaṃ   nikāmalābhī
hoti   akicchalābhī   akasiralābhī   idaṃ  vuccati  bhikkhave  rañño  paccantimaṃ
nagaraṃ   akaraṇīyaṃ   bāhirehi   paccatthikehi  paccāmittehi  katamehi  sattahi
nagaraparikkhārehi   suparikkhataṃ   hoti   idha   bhikkhave   rañño  paccantime
nagare  esikā  hoti  gambhīranemā  sunikhātā  acalā  asampavedhī  iminā
paṭhamena   nagaraparikkhārena   suparikkhataṃ   hoti   rañño   paccantimaṃ  nagaraṃ
Abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
     {64.1}  Puna  caparaṃ  bhikkhave  rañño  paccantime  nagare  parikkhā
hoti   gambhīrā   ceva   vitthatā   ca  iminā  dutiyena  nagaraparikkhārena
suparikkhataṃ    hoti    rañño   paccantimaṃ   nagaraṃ   abbhantarānaṃ   guttiyā
bāhirānaṃ paṭighātāya.
     {64.2}  Puna  caparaṃ bhikkhave rañño paccantime nagare anupariyāyapatho
hoti   ucco   ceva   vitthato   ca   iminā  tatiyena  nagaraparikkhārena
suparikkhataṃ    hoti    rañño   paccantimaṃ   nagaraṃ   abbhantarānaṃ   guttiyā
bāhirānaṃ paṭighātāya.
     {64.3}   Puna   caparaṃ   bhikkhave  rañño  paccantime  nagare  bahuṃ
āvudhaṃ   sannicitaṃ   hoti   salākañceva   jevanikañca   iminā   catutthena
nagaraparikkhārena   suparikkhataṃ   hoti  rañño  paccantimaṃ  nagaraṃ  abbhantarānaṃ
guttiyā bāhirānaṃ paṭighātāya.
     {64.4}  Puna  caparaṃ  bhikkhave rañño paccantime nagare bahu balakāyo
paṭivasati   seyyathīdaṃ  hatthārohā  assārohā  rathikā  dhanuggahā  celakā
calakā    piṇḍadāyakā    uggā    rājaputtā   pakkhandino   mahānāgā
sūrā   papphālikā   1-   cammayodhino   dāsakaputtā   iminā  pañcamena
nagaraparikkhārena   suparikkhataṃ   hoti  rañño  paccantimaṃ  nagaraṃ  abbhantarānaṃ
guttiyā bāhirānaṃ paṭighātāya.
     {64.5}  Puna  caparaṃ  bhikkhave  rañño  paccantime nagare dovāriko
hoti   paṇḍito   byatto   medhāvī   aññātānaṃ   nivāretā   ñātānaṃ
pavesetā   iminā   chaṭṭhena   nagaraparikkhārena  suparikkhataṃ  hoti  rañño
paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.
     {64.6} Puna caparaṃ bhikkhave rañño paccantime nagare pākāro hoti ucco ceva
@Footnote: 1 Ma. ayaṃ pāṭho natthi. evamuparipi.
Vitthato   ca  vāsanalepanasampanno  ca  iminā  sattamena  nagaraparikkhārena
suparikkhataṃ    hoti    rañño   paccantimaṃ   nagaraṃ   abbhantarānaṃ   guttiyā
bāhirānaṃ paṭighātāya. Imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti.
     {64.7}  Katamesaṃ  catunnaṃ  āhārānaṃ  nikāmalābhī  hoti akicchalābhī
akasiralābhī   idha   bhikkhave  rañño  paccantime  nagare  bahu  tiṇakaṭṭhodakaṃ
sannicitaṃ  hoti  abbhantarānaṃ  ratiyā  aparitassāya  phāsuvihārāya  bāhirānaṃ
paṭighātāya  .  puna  caparaṃ  bhikkhave  rañño paccantime nagare bahuṃ sāliyavakaṃ
sannicitaṃ  hoti  abbhantarānaṃ  ratiyā  aparitassāya  phāsuvihārāya  bāhirānaṃ
paṭighātāya   .   puna   caparaṃ   bhikkhave  rañño  paccantime  nagare  bahuṃ
tilamuggamāsāparaṇṇaṃ   sannicitaṃ   hoti   abbhantarānaṃ   ratiyā  aparitassāya
phāsuvihārāya   bāhirānaṃ   paṭighātāya   .   puna  caparaṃ  bhikkhave  rañño
paccantime   nagare   bahuṃ   bhesajjaṃ   sannicitaṃ   hoti   seyyathīdaṃ  sappi
navanītaṃ   telaṃ   madhu   phāṇitaṃ    loṇaṃ  abbhantarānaṃ  ratiyā  aparitassāya
phāsuvihārāya   bāhirānaṃ   paṭighātāya   .   imesaṃ   catunnaṃ  āhārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī  yato  kho  bhikkhave  rañño
paccantimaṃ   nagaraṃ   sattahi   nagaraparikkhārehi   suparikkhataṃ  hoti  catunnañca
āhārānaṃ     nikāmalābhī     hoti    akicchalābhī    akasiralābhī    idaṃ
vuccati    bhikkhave    rañño    paccantimaṃ    nagaraṃ   akaraṇīyaṃ   bāhirehi
paccatthikehi    paccāmittehi    .    evameva   kho   bhikkhave   yato
ariyasāvako    sattahi    saddhammehi    samannāgato    hoti   catunnañca
jhānānaṃ       ābhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ      nikāmalābhī
Hoti    akicchalābhī   akasiralābhī   ayaṃ   vuccati   bhikkhave   ariyasāvako
akaraṇīyo mārassa akaraṇīyo pāpimato.
     {64.8}  Katamehi  sattahi  saddhammehi  samannāgato hoti seyyathāpi
bhikkhave  rañño  paccantime  nagare  esikā  hoti  gambhīranemā sunikhātā
acalā  asampavedhī  abbhantarānaṃ  guttiyā  bāhirānaṃ  paṭighātāya  evameva
kho  bhikkhave  ariyasāvako  saddho  hoti  saddahati  tathāgatassa  bodhiṃ itipi
so  bhagavā  .pe.  buddho  bhagavāti saddhesiko bhikkhave ariyasāvako akusalaṃ
pajahati  kusalaṃ  bhāveti  sāvajjaṃ  pajahati  anavajjaṃ  bhāveti  suddhaṃ  attānaṃ
pariharati iminā paṭhamena saddhammena samannāgato hoti.
     {64.9}  Seyyathāpi  bhikkhave  rañño  paccantime  nagare  parikkhā
hoti   gambhīrā   ceva   vitthatā   ca   abbhantarānaṃ  guttiyā  bāhirānaṃ
paṭighātāya   evameva   kho  bhikkhave  ariyasāvako  hirimā  hoti  hiriyati
kāyaduccaritena    vacīduccaritena    manoduccaritena    hiriyati    pāpakānaṃ
akusalānaṃ    dhammānaṃ    samāpattiyā    hirīparikkho    [1]-    bhikkhave
ariyasāvako   akusalaṃ   pajahati   kusalaṃ  bhāveti  sāvajjaṃ  pajahati  anavajjaṃ
bhāveti    suddhaṃ    attānaṃ    pariharati   iminā   dutiyena   saddhammena
samannāgato hoti.
     {64.10}    Seyyathāpi   bhikkhave   rañño   paccantime   nagare
anupariyāyapatho   hoti   ucco  ceva  vitthato  ca  abbhantarānaṃ  guttiyā
bāhirānaṃ   paṭighātāya   evameva   kho  bhikkhave  ariyasāvako  ottappī
hoti  ottappati  kāyaduccaritena  vacīduccaritena  manoduccaritena ottappati
pāpakānaṃ    akusalānaṃ    dhammānaṃ    samāpattiyā    ottappapariyāyapatho
@Footnote: 1 Ma. kho.
Bhikkhave   ariyasāvako   akusalaṃ   pajahati  kusalaṃ  bhāveti  sāvajjaṃ  pajahati
anavajjaṃ   bhāveti   suddhaṃ  attānaṃ  pariharati  iminā  tatiyena  saddhammena
samannāgato hoti.
     {64.11}  Seyyathāpi  bhikkhave  rañño paccantime nagare bahuṃ āvudhaṃ
sannicitaṃ   hoti  salākañceva  jevanikañca  abbhantarānaṃ  guttiyā  bāhirānaṃ
paṭighātāya  evameva kho bhikkhave ariyasāvako bahussuto hoti .pe. Diṭṭhiyā
suppaṭividdhā  sutāvudho  bhikkhave  ariyasāvako  akusalaṃ  pajahati kusalaṃ bhāveti
sāvajjaṃ  pajahati  anavajjaṃ  bhāveti  suddhaṃ  attānaṃ pariharati iminā catutthena
saddhammena samannāgato hoti.
     {64.12}   Seyyathāpi   bhikkhave  rañño  paccantime  nagare  bahu
balakāyo  paṭivasati  seyyathīdaṃ  hatthārohā  assārohā  rathikā  dhanuggahā
celakā   calakā  piṇḍadāyakā  uggā  rājaputtā  pakkhandino  mahānāgā
sūrā    papphālikā   cammayodhino   dāsakaputtā   abbhantarānaṃ   guttiyā
bāhirānaṃ  paṭighātāya  evameva  kho  bhikkhave  ariyasāvako  āraddhaviriyo
viharati   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu  viriyabalakāyo
bhikkhave   ariyasāvako   akusalaṃ   pajahati  kusalaṃ  bhāveti  sāvajjaṃ  pajahati
anavajjaṃ   bhāveti  suddhaṃ  attānaṃ  pariharati  iminā  pañcamena  saddhammena
samannāgato hoti.
     {64.13}    Seyyathāpi   bhikkhave   rañño   paccantime   nagare
dovāriko     hoti     paṇḍito     byatto    medhāvī    aññātānaṃ
nivāretā    ñātānaṃ    pavesetā   abbhantarānaṃ   guttiyā   bāhirānaṃ
Paṭighātāya   evameva  kho  bhikkhave  ariyasāvako  satimā  hoti  paramena
satinepakkena   samannāgato   cirakatampi   cirabhāsitampi  saritā  anussaritā
satidovāriko  bhikkhave  ariyasāvako  akusalaṃ  pajahati  kusalaṃ bhāveti sāvajjaṃ
pajahati   anavajjaṃ   bhāveti   suddhaṃ   attānaṃ   pariharati  iminā  chaṭṭhena
saddhammena samannāgato hoti.
     {64.14}  Seyyathāpi  bhikkhave  rañño  paccantime nagare pākāro
hoti  ucco  ceva  vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā
bāhirānaṃ  paṭighātāya  evameva  kho  bhikkhave  ariyasāvako  paññavā hoti
udayatthagāminiyā     paññāya     samannāgato    ariyāya    nibbedhikāya
sammādukkhakkhayagāminiyā        paññāvāsanalepanasampanno        bhikkhave
ariyasāvako   akusalaṃ   pajahati   kusalaṃ  bhāveti  sāvajjaṃ  pajahati  anavajjaṃ
bhāveti  suddhaṃ  attānaṃ  pariharati  iminā  sattamena saddhammena samannāgato
hoti. Imehi sattahi saddhammehi samannāgato hoti.
     {64.15}     Katamesaṃ     catunnaṃ     jhānānaṃ    ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
seyyathāpi   bhikkhave   rañño   paccantime   nagare   bahuṃ   tiṇakaṭṭhodakaṃ
sannicitaṃ    hoti    abbhantarānaṃ    ratiyā   aparitassāya   phāsuvihārāya
bāhirānaṃ   paṭighātāya   evameva   kho  bhikkhave  ariyasāvako  vivicceva
kāmehi   .pe.   paṭhamaṃ   jhānaṃ   upasampajja   viharati   attano  ratiyā
aparitassāya phāsuvihārāya okkamanāya nibbānassa.
     {64.16}   Seyyathāpi   bhikkhave  rañño  paccantime  nagare  bahuṃ
sāliyavakaṃ  sannicitaṃ  hoti  abbhantarānaṃ  ratiyā  aparitassāya  phāsuvihārāya
Bāhirānaṃ  paṭighātāya  evameva  kho  bhikkhave  ariyasāvako vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja   viharati   attano  ratiyā
aparitassāya phāsuvihārāya okkamanāya nibbānassa.
     {64.17}   Seyyathāpi   bhikkhave  rañño  paccantime  nagare  bahuṃ
tilamuggamāsāparaṇṇaṃ      sannicitaṃ      hoti     abbhantarānaṃ     ratiyā
aparitassāya    phāsuvihārāya    bāhirānaṃ   paṭighātāya   evameva   kho
bhikkhave  ariyasāvako  pītiyā  ca  virāgā  .pe.  tatiyaṃ  jhānaṃ upasampajja
viharati    attano    ratiyā   aparitassāya   phāsuvihārāya   okkamanāya
nibbānassa.
     {64.18}   Seyyathāpi   bhikkhave  rañño  paccantime  nagare  bahuṃ
bhesajjaṃ  sannicitaṃ  hoti  seyyathīdaṃ  sappi  navanītaṃ  telaṃ  madhu  phāṇitaṃ loṇaṃ
abbhantarānaṃ   ratiyā   aparitassāya   phāsuvihārāya  bāhirānaṃ  paṭighātāya
evameva  kho  bhikkhave  ariyasāvako  sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ
upasampajja  viharati  attano  ratiyā  aparitassāya phāsuvihārāya okkamanāya
nibbānassa  .  imesaṃ  catunnaṃ  jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī  hoti  akicchalābhī  akasiralābhī  yato  kho  bhikkhave ariyasāvako
imehi  sattahi  saddhammehi  samannāgato  hoti  imesañca  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī  ayaṃ  vuccati  bhikkhave  ariyasāvako  akaraṇīyo mārassa akaraṇīyo
pāpimatoti.
     [65]   Sattahi  bhikkhave  dhammehi  samannāgato  bhikkhu  āhuneyyo
Hoti   .pe.   anuttaraṃ   puññakkhettaṃ   lokassa   .   katamehi  sattahi
idha   bhikkhave   bhikkhu   dhammaññū   ca   hoti   atthaññū  ca  attaññū  ca
mattaññū ca kālaññū ca parisaññū ca puggalaparoparaññū ca.
     {65.1}  Kathañca  bhikkhave  bhikkhu  dhammaññū  hoti  idha bhikkhave bhikkhu
dhammaṃ  jānāti  suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ jātakaṃ
abbhutadhammaṃ   vedallaṃ   no   ce  bhikkhave  bhikkhu  dhammaṃ  jāneyya  suttaṃ
...  vedallaṃ  nayidha  dhammaññūti  vucceyya  yasmā  ca  kho  bhikkhave bhikkhu
dhammaṃ   jānāti   suttaṃ   ...   vedallaṃ  tasmā  dhammaññūti  vuccati  iti
dhammaññū.
     {65.2}  Atthaññū  ca  kathaṃ  hoti  idha  bhikkhave bhikkhu tassa tasseva
bhāsitassa   atthaṃ   jānāti   ayaṃ  imassa  bhāsitassa  attho  ayaṃ  imassa
bhāsitassa  atthoti  no  ce  bhikkhave  bhikkhu  tassa tasseva bhāsitassa atthaṃ
jāneyya  ayaṃ  imassa  bhāsitassa  attho  ayaṃ  imassa  bhāsitassa  atthoti
nayidha  atthaññūti  vucceyya  yasmā  ca  kho  bhikkhave  bhikkhu  tassa tasseva
bhāsitassa   atthaṃ   jānāti   ayaṃ  imassa  bhāsitassa  attho  ayaṃ  imassa
bhāsitassa atthoti tasmā atthaññūti vuccati iti dhammaññū atthaññū.
     {65.3}  Attaññū  ca  kathaṃ  hoti idha bhikkhave bhikkhu attānaṃ jānāti
ettakomhi  saddhāya  sīlena  sutena  cāgena  paññāya  paṭibhāṇenāti no
ce  bhikkhave  bhikkhu  attānaṃ  jāneyya  ettakomhi saddhāya sīlena sutena
cāgena   paññāya   paṭibhāṇenāti  nayidha  attaññūti  vucceyya  yasmā  ca
Kho   bhikkhave   bhikkhu   attānaṃ   jānāti  ettakomhi  saddhāya  sīlena
sutena   cāgena   paññāya   paṭibhāṇenāti   tasmā   attaññūti   vuccati
iti dhammaññū atthaññū attaññū.
     {65.4}  Mattaññū  ca  kathaṃ  hoti  idha  bhikkhave bhikkhu mattaṃ jānāti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya
no  ce  bhikkhave  bhikkhu  mattaṃ jāneyya cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ   paṭiggahaṇāya  nayidha  mattaññūti  vucceyya  yasmā  ca
kho   bhikkhave   bhikkhu   mattaṃ  jānāti  cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ    paṭiggahaṇāya    tasmā   mattaññūti   vuccati   iti
dhammaññū atthaññū attaññū mattaññū.
     {65.5}  Kālaññū  ca  kathaṃ hoti idha bhikkhave bhikkhu kālaṃ jānāti ayaṃ
kālo  uddesassa  ayaṃ  kālo  paripucchāya  ayaṃ kālo yogassa ayaṃ kālo
paṭisallānāyāti  1-  no  ce  bhikkhave  bhikkhu  kālaṃ jāneyya ayaṃ kālo
uddesassa   ayaṃ   kālo  paripucchāya  ayaṃ  kālo  yogassa  ayaṃ  kālo
paṭisallānāyāti   nayidha   kālaññūti   vucceyya  yasmā  ca  kho  bhikkhave
bhikkhu  kālaṃ  jānāti  ayaṃ  kālo  uddesassa  ayaṃ  kālo paripucchāya ayaṃ
kālo    yogassa   ayaṃ   kālo   paṭisallānāyāti   tasmā   kālaññūti
vuccati iti dhammaññū atthaññū attaññū mattaññū kālaññū.
     {65.6}   Parisaññū   ca   kathaṃ   hoti  idha  bhikkhave  bhikkhu  parisaṃ
jānāti      ayaṃ     khattiyaparisā     ayaṃ     brāhmaṇaparisā     ayaṃ
gahapatiparisā     ayaṃ     samaṇaparisā     tattha    evaṃ    upasaṅkamitabbaṃ
@Footnote: 1 Ma. paṭisallānassāti. evamuparipi.
Evaṃ   ṭhātabbaṃ   evaṃ  kattabbaṃ  evaṃ  nisīditabbaṃ  evaṃ  bhāsitabbaṃ  evaṃ
tuṇhībhavitabbanti    no   ce   bhikkhave   bhikkhu   parisaṃ   jāneyya   ayaṃ
khattiyaparisā   ...   evaṃ   tuṇhībhavitabbanti   nayidha  parisaññūti  vucceyya
yasmā  ca  kho  bhikkhave  bhikkhu  parisaṃ  jānāti ayaṃ khattiyaparisā ... Evaṃ
tuṇhībhavitabbanti     tasmā     parisaññūti     vuccati     iti    dhammaññū
atthaññū attaññū mattaññū kālaññū parisaññū.
     {65.7}   Puggalaparoparaññū  ca  kathaṃ  hoti  idha  bhikkhave  bhikkhuno
dvayena   puggalā   viditā   honti   dve   puggalā   eko  ariyānaṃ
dassanakāmo    eko    ariyānaṃ   na   dassanakāmo   yvāyaṃ   puggalo
ariyānaṃ  na  dassanakāmo  evaṃ  so  tena  tena  1-  gārayho  yvāyaṃ
puggalo ariyānaṃ dassanakāmo evaṃ so tena tena 2- pāsaṃso
     {65.8}   dve   puggalā  ariyānaṃ  dassanakāmā  eko  saddhammaṃ
sotukāmo  eko  saddhammaṃ  na  sotukāmo  yvāyaṃ  puggalo  saddhammaṃ  na
sotukāmo   evaṃ  so  tena  tena  gārayho  yvāyaṃ  puggalo  saddhammaṃ
sotukāmo evaṃ so tena tena pāsaṃso
     {65.9}  dve  puggalā  saddhammaṃ  sotukāmā  eko  ohitasoto
dhammaṃ   suṇāti   eko   anohitasoto   dhammaṃ   suṇāti  yvāyaṃ  puggalo
anohitasoto   dhammaṃ   suṇāti  evaṃ  so  tena  tena  gārayho  yvāyaṃ
puggalo ohitasoto dhammaṃ suṇāti evaṃ so tena tena pāsaṃso
     {65.10}  dve  puggalā  ohitasotā  dhammaṃ  suṇanti eko sutvā
dhammaṃ  dhāreti  eko  sutvā  dhammaṃ  na  dhāreti  yvāyaṃ  puggalo sutvā
@Footnote: 1 Ma. tenaṅgena gārayho. evamuparipi .   2 Ma. tenaṅgena pāsaṃso. evamuparipi.
Dhammaṃ   na   dhāreti  evaṃ  so  tena  tena  gārayho  yvāyaṃ  puggalo
sutvā dhammaṃ dhāreti evaṃ so tena tena pāsaṃso
     {65.11}  dve  puggalā  sutvā  dhammaṃ  dhārenti  eko  dhatānaṃ
dhammānaṃ  atthaṃ  upaparikkhati  eko  dhatānaṃ  dhammānaṃ  atthaṃ  na  upaparikkhati
yvāyaṃ  puggalo  dhatānaṃ  dhammānaṃ  atthaṃ  na  upaparikkhati  evaṃ  so  tena
tena   gārayho   yvāyaṃ   puggalo   dhatānaṃ  dhammānaṃ  atthaṃ  upaparikkhati
evaṃ so tena tena pāsaṃso
     {65.12}   dve   puggalā   dhatānaṃ  dhammānaṃ  atthaṃ  upaparikkhanti
eko    atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno   eko   na
atthamaññāya    dhammamaññāya    dhammānudhammapaṭipanno    yvāyaṃ    puggalo
na   atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno   evaṃ  so  tena
tena     gārayho    yvāyaṃ    puggalo    atthamaññāya    dhammamaññāya
dhammānudhammapaṭipanno evaṃ so tena tena pāsaṃso
     {65.13}     dve     puggalā     atthamaññāya    dhammamaññāya
dhammānudhammapaṭipannā    eko   attahitāya   paṭipanno   no   parahitāya
eko  attahitāya  ca  paṭipanno  parahitāya  ca  yvāyaṃ puggalo attahitāya
paṭipanno  no  parahitāya  evaṃ  so  tena  tena gārayho yvāyaṃ puggalo
attahitāya  ca  paṭipanno  parahitāya  ca  evaṃ so tena tena pāsaṃso evaṃ
kho  bhikkhave  bhikkhuno  dvayena puggalā viditā honti evaṃ kho 1- bhikkhave
bhikkhu   puggalaparoparaññū  hoti  .  imehi  kho  bhikkhave  sattahi  dhammehi
@Footnote: 1 Ma. khosaddo natthi.
Samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.
     [66]   Yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ  pāricchattako
kovilāro   paṇḍupalāso   hoti   attamanā   bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye    honti   paṇḍupalāsodāni   pāricchattako   kovilāro
nacirassevadāni sattapalāso 1- bhavissatīti
     {66.1}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro   sattapalāso   hoti   attamanā   bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye    honti   sattapalāsodāni   pāricchattako   kovilāro
nacirassevadāni jālakajāto bhavissatīti
     {66.2}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro  jālakajāto  hoti  attamanā  bhikkhave  devā  tāvatiṃsā tasmiṃ
samaye  honti  jālakajātodāni  pāricchattako  kovilāro  nacirassevadāni
khārakajāto bhavissatīti
     {66.3}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro  khārakajāto  hoti  attamanā  bhikkhave  devā  tāvatiṃsā tasmiṃ
samaye  honti  khārakajātodāni  pāricchattako  kovilāro  nacirassevadāni
kuḍumalakajāto 2- bhavissatīti
     {66.4}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro   kuḍumalakajāto   hoti   attamanā  bhikkhave  devā  tāvatiṃsā
tasmiṃ    samaye   honti   kuḍumalakajātodāni   pāricchattako   kovilāro
nacirassevadāni kokāsakajāto 3- bhavissatīti
     {66.5} yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
@Footnote: 1 Ma. pannapalāso. evamuparipi. 2 Ma. kuṭumalakajāto. evamuparipi.
@3 Ma. korakajāto. evamuparipi.
Kokāsakajāto  hoti  attamanā  bhikkhave  devā  tāvatiṃsā  tasmiṃ  samaye
honti   kokāsakajātodāni   pāricchattako   kovilāro   nacirassevadāni
sabbaphāliphullo bhavissatīti
     {66.6}  yasmiṃ  bhikkhave  samaye  devānaṃ  tāvatiṃsānaṃ pāricchattako
kovilāro   sabbaphāliphullo   hoti  attamanā  bhikkhave  devā  tāvatiṃsā
pāricchattakassa   kovilārassa   mūle   dibbe   cattāro  māse  pañcahi
kāmaguṇehi    samappitā    samaṅgibhūtā    paricārenti    sabbaphāliphullassa
kho  pana  bhikkhave  pāricchattakassa  kovilārassa  samantā  paññāsayojanāni
ābhāya   phuṭaṃ   hoti   anuvātaṃ  yojanasataṃ  gandho  gacchati  ayamānubhāvo
pāricchattakassa kovilārassa.
     {66.7}  Evameva  kho bhikkhave yasmiṃ samaye ariyasāvako agārasmā
anagāriyaṃ   pabbajjāya  ceteti  paṇḍupalāso  bhikkhave  ariyasāvako  tasmiṃ
samaye hoti devānaṃ 1- tāvatiṃsānaṃ pāricchattako kovilāro
     {66.8}  yasmiṃ  bhikkhave  samaye ariyasāvako kesamassuṃ ohāretvā
kāsāyāni   vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajito
hoti   sattapalāso   bhikkhave  ariyasāvako  tasmiṃ  samaye  hoti  devānaṃ
tāvatiṃsānaṃ pāricchattako kovilāro
     {66.9}  yasmiṃ  bhikkhave samaye ariyasāvako vivicceva kāmehi .pe.
Paṭhamaṃ   jhānaṃ   upasampajja   viharati   jālakajāto   bhikkhave  ariyasāvako
tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
     {66.10} yasmiṃ bhikkhave samaye ariyasāvako vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ  jhānaṃ  upasampajja viharati khārakajāto bhikkhave ariyasāvako tasmiṃ samaye
@Footnote: 1 Ma. devānaṃva. evamuparipi.
Hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
     {66.11}  yasmiṃ bhikkhave samaye ariyasāvako pītiyā ca virāgā .pe.
Tatiyaṃ   jhānaṃ   upasampajja   viharati   kuḍumalakajāto  bhikkhave  ariyasāvako
tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
     {66.12}  yasmiṃ bhikkhave samaye ariyasāvako sukhassa ca pahānā .pe.
Catutthaṃ   jhānaṃ   upasampajja  viharati  kokāsakajāto  bhikkhave  ariyasāvako
tasmiṃ samaye hoti devānaṃ tāvatiṃsānaṃ pāricchattako kovilāro
     {66.13}  yasmiṃ  bhikkhave  samaye ariyasāvako āsavānaṃ khayā .pe.
Sacchikatvā   upasampajja   viharati   sabbaphāliphullo   bhikkhave  ariyasāvako
tasmiṃ  samaye  hoti  devānaṃ  tāvatiṃsānaṃ  pāricchattako  kovilāro  tasmiṃ
bhikkhave   samaye   bhummā  devā  saddamanussāventi  eso  itthannāmo
āyasmā   itthannāmassa   āyasmato   saddhivihāriko   amukamhā  gāmā
vā  nigamā  vā  agārasmā  anagāriyaṃ  pabbajito  āsavānaṃ  khayā .pe.
Sacchikatvā    upasampajja    viharati   bhummānaṃ   devānaṃ   saddaṃ   sutvā
cātummahārājikā  devā  ...  tāvatiṃsā  devā ... Yāmā devā ...
Tusitā  devā  ...  nimmānaratī  devā ... Paranimmitavasavattī devā ...
Brahmakāyikā     devā     saddamanussāventi    eso    itthannāmo
āyasmā     itthannāmassa     āyasmato    saddhivihāriko    amukamhā
gāmā   vā   nigamā   vā   agārasmā  anagāriyaṃ  pabbajito  āsavānaṃ
khayā    .pe.    sacchikatvā    upasampajja    viharatīti    itiha   tena
khaṇena   tena   muhuttena   yāva  brahmalokā  saddo  1-  abbhuggacchati
@Footnote: 1 Sī. sādhukārasaddo.
Ayamānubhāvo khīṇāsavassa bhikkhunoti.
     [67]   Athakho   āyasmato  sārīputtassa  rahogatassa  paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   kinnu   no   bhikkhu   sakkatvā
garukatvā  upanissāya  viharanto  akusalaṃ  pajaheyya  kusalaṃ  bhāveyyāti .
Athakho  āyasmato  sārīputtassa  etadahosi  satthāraṃ  kho  bhikkhu sakkatvā
garukatvā   upanissāya   viharanto   akusalaṃ   pajaheyya   kusalaṃ  bhāveyya
dhammaṃ kho ... Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ...
Paṭisanthāraṃ  kho  bhikkhu  sakkatvā  garukatvā  upanissāya  viharanto  akusalaṃ
pajaheyya kusalaṃ bhāveyyāti.
     {67.1}  Athakho  āyasmato  sārīputtassa  etadahosi ime kho me
dhammā  parisuddhā  pariyodātā  yannūnāhaṃ  ime  dhamme  gantvā  bhagavato
āroceyyaṃ evaṃ me ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā
ca  seyyathāpi  nāma  puriso  suvaṇṇanikkhaṃ  adhigaccheyya  parisuddhaṃ pariyodātaṃ
tassa   evamassa   ayaṃ   kho   me  suvaṇṇanikkho  parisuddho  pariyodāto
yannūnāhaṃ    imaṃ   suvaṇṇanikkhaṃ   gantvā   kammārānaṃ   dasseyyaṃ   evaṃ
me    ayaṃ    suvaṇṇanikkho   sakammāragato   parisuddho   ceva   bhavissati
parisuddhasaṅkhatataro   cāti   evameva  evaṃ  me  ime  dhammā  parisuddhā
pariyodātā   yannūnāhaṃ   ime   dhamme   gantvā  bhagavato  āroceyyaṃ
evaṃ   me   ime  dhammā  parisuddhā  ceva  bhavissanti  parisuddhasaṅkhatatarā
cāti  .  athakho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā vuṭṭhito
Yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi    ekamantaṃ   nisinno   kho   āyasmā   sārīputto
bhagavantaṃ    etadavoca   idha   mayhaṃ   bhante   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   kinnu   kho   bhikkhu   sakkatvā
garukatvā   upanissāya   viharanto   akusalaṃ  pajaheyya  kusalaṃ  bhāveyyāti
athakho   tassa   mayhaṃ  bhante  etadahosi  satthāraṃ  kho  bhikkhu  sakkatvā
garukatvā   upanissāya   viharanto   akusalaṃ   pajaheyya   kusalaṃ  bhāveyya
dhammaṃ kho ... Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ...
Paṭisanthāraṃ   kho   bhikkhu   sakkatvā   garukatvā   upanissāya   viharanto
akusalaṃ pajaheyya kusalaṃ bhāveyyāti
     {67.2}  athakho  tassa  mayhaṃ bhante etadahosi ime kho me dhammā
parisuddhā  pariyodātā  yannūnāhaṃ  ime dhamme gantvā bhagavato āroceyyaṃ
evaṃ  me  ime  dhammā  parisuddhā  ceva  bhavissanti  parisuddhasaṅkhatatarā ca
seyyathāpi   nāma   puriso  suvaṇṇanikkhaṃ  adhigaccheyya  parisuddhaṃ  pariyodātaṃ
tassa  evamassa  ayaṃ  kho  me suvaṇṇanikkho parisuddho pariyodāto yannūnāhaṃ
imaṃ  suvaṇṇanikkhaṃ  gantvā  kammārānaṃ  dasseyyaṃ  evaṃ me ayaṃ suvaṇṇanikkho
sakammāragato    parisuddho    ceva   bhavissati   parisuddhasaṅkhatataro   cāti
evameva   evaṃ   me   ime  dhammā  parisuddhā  pariyodātā  yannūnāhaṃ
ime   dhamme   gantvā  bhagavato  āroceyyaṃ  evaṃ  me  ime  dhammā
parisuddhā   ceva   bhavissanti   parisuddhasaṅkhatatarā   cāti  .  sādhu  sādhu
Sārīputta    satthāraṃ    kho    sārīputta   bhikkhu   sakkatvā   garukatvā
upanissāya  viharanto  akusalaṃ  pajaheyya  kusalaṃ  bhāveyya  dhammaṃ  kho ...
Saṅghaṃ kho ... Sikkhaṃ kho ... Samādhiṃ kho ... Appamādaṃ kho ... Paṭisanthāraṃ
kho    sārīputta   bhikkhu   sakkatvā   garukatvā   upanissāya   viharanto
akusalaṃ pajaheyya kusalaṃ bhāveyyāti.
     {67.3}  Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
imassa  kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ vitthārena
atthaṃ  ājānāmi  so  vata  bhante  bhikkhu satthari agāravo dhamme sagāravo
bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  bhante  bhikkhu  satthari  agāravo
dhammepi so agāravo
     {67.4}  so  vata  bhante  bhikkhu  satthari agāravo dhamme agāravo
saṅghe  sagāravo  bhavissatīti  netaṃ  ṭhānaṃ vijjati yo so bhante bhikkhu satthari
agāravo dhamme agāravo saṅghepi so agāravo
     {67.5}  so  vata  bhante  bhikkhu  satthari agāravo dhamme agāravo
saṅghe  agāravo  sikkhāya  sagāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo
so  bhante  bhikkhu  satthari  agāravo  dhamme  agāravo  saṅghe  agāravo
sikkhāyapi so agāravo
     {67.6}  so  vata  bhante  bhikkhu  satthari agāravo dhamme agāravo
saṅghe   agāravo   sikkhāya   agāravo   samādhismiṃ  sagāravo  bhavissatīti
netaṃ   ṭhānaṃ   vijjati  yo  so  bhante  bhikkhu  satthari  agāravo  dhamme
agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo
     {67.7} so vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe
Agāravo   sikkhāya  agāravo  samādhismiṃ  agāravo  appamāde  sagāravo
bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  bhante  bhikkhu  satthari  agāravo
dhamme   agāravo   saṅghe   agāravo   sikkhāya   agāravo   samādhismiṃ
agāravo appamādepi so agāravo
     {67.8}  so  vata  bhante  bhikkhu  satthari agāravo dhamme agāravo
saṅghe   agāravo   sikkhāya   agāravo  samādhismiṃ  agāravo  appamāde
agāravo  paṭisanthāre  sagāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo so
bhante  bhikkhu  satthari  agāravo  dhamme  agāravo saṅghe agāravo sikkhāya
agāravo   samādhismiṃ  agāravo  appamāde  agāravo  paṭisanthārepi  so
agāravo.
     {67.9}  So  vata  bhante  bhikkhu  satthari sagāravo dhamme agāravo
bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  bhante  bhikkhu  satthari  sagāravo
dhammepi so sagāravo
     {67.10}  so  vata  bhante  bhikkhu satthari sagāravo dhamme sagāravo
saṅghe  agāravo  bhavissatīti  netaṃ  ṭhānaṃ vijjati yo so bhante bhikkhu satthari
sagāravo dhamme sagāravo saṅghepi so sagāravo
     {67.11}  so  vata  bhante  bhikkhu satthari sagāravo dhamme sagāravo
saṅghe  sagāravo  sikkhāya  agāravo  bhavissatīti  netaṃ ṭhānaṃ vijjati yo so
bhante  bhikkhu  satthari  sagāravo  dhamme sagāravo saṅghe sagāravo sikkhāyapi
so sagāravo
     {67.12}   so   vata   bhante   bhikkhu  satthari  sagāravo  dhamme
sagāravo     saṅghe     sagāravo    sikkhāya    sagāravo    samādhismiṃ
agāravo   bhavissatīti    netaṃ   ṭhānaṃ   vijjati   yo  so  bhante  bhikkhu
satthari    sagāravo    dhamme   sagāravo   saṅghe   sagāravo   sikkhāya
Sagāravo samādhismimpi so sagāravo
     {67.13}  so  vata  bhante  bhikkhu satthari sagāravo dhamme sagāravo
saṅghe   sagāravo   sikkhāya   sagāravo  samādhismiṃ  sagāravo  appamāde
agāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  bhante  bhikkhu  satthari
sagāravo   dhamme   sagāravo   saṅghe   sagāravo   sikkhāya   sagāravo
samādhismiṃ sagāravo appamādepi so sagāravo
     {67.14}  so  vata  bhante  bhikkhu satthari sagāravo dhamme sagāravo
saṅghe   sagāravo   sikkhāya   sagāravo  samādhismiṃ  sagāravo  appamāde
sagāravo  paṭisanthāre  agāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo so
bhante  bhikkhu  satthari  sagāravo  dhamme  sagāravo saṅghe sagāravo sikkhāya
sagāravo   samādhismiṃ  sagāravo  appamāde  sagāravo  paṭisanthārepi  so
sagāravo  1-  imassa  kho  ahaṃ  bhante bhagavatā saṅkhittena bhāsitassa evaṃ
vitthārena atthaṃ ājānāmīti.
     {67.15}  Sādhu  sādhu  sārīputta  sādhu  kho  tvaṃ sārīputta imassa
mayā  saṅkhittena  bhāsitassa  evaṃ  vitthārena  atthaṃ  ājānāsi  so vata
sārīputta  bhikkhu  satthari  agāravo  dhamme  sagāravo  bhavissatīti netaṃ ṭhānaṃ
vijjati  yo  so  sārīputta  bhikkhu  satthari  agāravo dhammepi so agāravo
.pe.  so  vata  sārīputta  bhikkhu  satthari agāravo dhamme agāravo saṅghe
agāravo   sikkhāya  agāravo  samādhismiṃ  agāravo  appamāde  agāravo
paṭisanthāre   sagāravo   bhavissatīti   netaṃ   ṭhānaṃ   vijjati   yo   so
sārīputta   bhikkhu   satthari  agāravo  dhamme  agāravo  saṅghe  agāravo
@Footnote: 1 Ma. sagāravoti.
Sikkhāya    agāravo    samādhismiṃ    agāravo    appamāde   agāravo
paṭisanthārepi  so  agāravo  so  vata  sārīputta  bhikkhu  satthari sagāravo
dhamme   agāravo   bhavissatīti   netaṃ  ṭhānaṃ  vijjati  yo  so  sārīputta
satthari   sagāravo   dhammepi  so  sagāravo  .pe.  so  vata  sārīputta
bhikkhu   satthari   sagāravo   dhamme  sagāravo  saṅghe  sagāravo  sikkhāya
sagāravo    samādhismiṃ   sagāravo   appamāde   sagāravo   paṭisanthāre
agāravo  bhavissatīti  netaṃ  ṭhānaṃ  vijjati  yo  so  sārīputta bhikkhu satthari
sagāravo  dhamme  sagāravo  saṅghe  sagāravo  sikkhāya sagāravo samādhismiṃ
sagāravo  appamāde  sagāravo  paṭisanthārepi  so  sagāravo  1- imassa
kho   sārīputta   mayā   saṅkhittena  bhāsitassa  evaṃ  vitthārena  attho
daṭṭhabboti.
     [68]   Bhāvanaṃ   ananuyuttassa  bhikkhave  bhikkhuno  viharato  kiñcāpi
evaṃ   icchā  uppajjeyya  aho  vata  me  anupādāya  āsavehi  cittaṃ
vimucceyyāti   athakhvassa   neva   anupādāya   āsavehi  cittaṃ  vimuccati
taṃ   kissa   hetu   abhāvitattātissa   vacanīyaṃ  kissa  abhāvitattā  catunnaṃ
satipaṭṭhānānaṃ     catunnaṃ     sammappadhānānaṃ     catunnaṃ     iddhipādānaṃ
pañcannaṃ   indriyānaṃ   pañcannaṃ   balānaṃ   sattannaṃ  bojjhaṅgānaṃ  ariyassa
aṭṭhaṅgikassa maggassa
     {68.1}   seyyathāpi   bhikkhave   kukkuṭiyā   aṇḍāni  aṭṭha  vā
dasa   vā   dvādasa   vā   tānassu   kukkuṭiyā   na   sammāadhisayitāni
na    sammāpariseditāni    na    sammāparibhāvitāni    kiñcāpi    tassā
@Footnote: 1 Ma. sagāravoti.
Kukkuṭiyā   evaṃ   icchā   uppajjeyya   aho  vata  me  kukkuṭapotakā
pādanakhasikhāya   vā   mukhatuṇḍakena  vā  aṇḍakosaṃ  padāletvā  sotthinā
abhinibbijjheyyunti   athakho   abhabbāva   te  kukkuṭapotakā  pādanakhasikhāya
vā   mukhatuṇḍakena   vā   aṇḍakosaṃ  padāletvā  sotthinā  abhinibbijjhituṃ
taṃ   kissa   hetu   tathāhamūni   1-   bhikkhave   kukkuṭiyā   aṇḍāni  na
sammāadhisayitāni     na     sammāpariseditāni    na    sammāparibhāvitāni
evameva   kho  bhikkhave  bhāvanaṃ  ananuyuttassa  bhikkhuno  viharato  kiñcāpi
evaṃ   icchā  uppajjeyya  aho  vata  me  anupādāya  āsavehi  cittaṃ
vimucceyyāti   athakhvassa   neva   anupādāya   āsavehi  cittaṃ  vimuccati
taṃ   kissa   hetu   abhāvitattātissa   vacanīyaṃ  kissa  abhāvitattā  catunnaṃ
satipaṭṭhānānaṃ   catunnaṃ   sammappadhānānaṃ   catunnaṃ   iddhipādānaṃ   pañcannaṃ
indriyānaṃ   pañcannaṃ  balānaṃ  sattannaṃ  bojjhaṅgānaṃ  ariyassa  aṭṭhaṅgikassa
maggassa.
     {68.2}   Bhāvanaṃ  anuyuttassa  bhikkhave  bhikkhuno  viharato  kiñcāpi
na  evaṃ  icchā  uppajjeyya  aho  vata  me  anupādāya āsavehi cittaṃ
vimucceyyāti   athakhvassa  anupādāya  āsavehi  cittaṃ  vimuccati  taṃ  kissa
hetu   bhāvitattātissa   vacanīyaṃ   kissa  bhāvitattā  catunnaṃ  satipaṭṭhānānaṃ
catunnaṃ    sammappadhānānaṃ    catunnaṃ   iddhipādānaṃ   pañcannaṃ   indriyānaṃ
pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa
     {68.3}    maggassa   seyyathāpi   bhikkhave   kukkuṭiyā   aṇḍāni
aṭṭha    vā    dasa    vā    dvādasa    vā    tānassu    kukkuṭiyā
sammāadhisayitāni          sammāpariseditāni          sammāparibhāvitāni
@Footnote: 1 tathā hi. evamuparipi.
Kiñcāpi   tassā   kukkuṭiyā   na  evaṃ  icchā  uppajjeyya  aho  vata
me   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā  aṇḍakosaṃ
padāletvā     sotthinā     abhinibbijjheyyunti     athakho     bhabbāva
te   kukkuṭapotakā   pādanakhasikhāya   vā   mukhatuṇḍakena   vā  aṇḍakosaṃ
padāletvā    sotthinā    abhinibbijjhituṃ   taṃ   kissa   hetu   tathāhamūni
bhikkhave    kukkuṭiyā    aṇḍāni    sammāadhisayitāni    sammāpariseditāni
sammāparibhāvitāni   evameva   kho  bhikkhave  bhāvanaṃ  anuyuttassa  bhikkhuno
viharato  kiñcāpi  na  evaṃ  icchā  uppajjeyya  aho vata me anupādāya
āsavehi   cittaṃ   vimucceyyāti   athakhvassa  anupādāya  āsavehi  cittaṃ
vimuccati   taṃ   kissa   hetu   bhāvitattātissa   vacanīyaṃ  kissa  bhāvitattā
catunnaṃ satipaṭṭhānānaṃ .pe. Ariyassa aṭṭhaṅgikassa maggassa
     {68.4}  seyyathāpi  bhikkhave  phalabhaṇḍassa  vā  phalabhaṇḍantevāsissa
vā  dissanteva  vāsijaṭe  aṅgulipadāni  dissati  aṅguṭṭhapadaṃ  no ca khvassa
evaṃ  ñāṇaṃ  hoti  ettakaṃ  vā me ajja tassa vāsijaṭassa khīṇaṃ ettakaṃ vā
hīyo   ettakaṃ   vā   pareti  athakhvassa  khīṇe  khīṇantveva  ñāṇaṃ  hoti
evameva  kho  bhikkhave  bhāvanaṃ  anuyuttassa  bhikkhuno  viharato  kiñcāpi na
evaṃ   ñāṇaṃ   hoti   ettakaṃ  vā  me  ajja  āsavānaṃ  khīṇaṃ  ettakaṃ
vā hīyo ettakaṃ vā pareti athakhvassa khīṇe khīṇantveva ñāṇaṃ hoti
     {68.5}  seyyathāpi bhikkhave sāmuddikāya nāvāya vettabandhanabaddhāya
chammāsāni    udake    pariyādāya    hemantikena    thale   ukkhittāya
Vātātapavātātapaparetāni  bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni
appakasireneva  paṭippassambhanti  1-  pūtikāni  bhavanti evameva kho bhikkhave
bhāvanaṃ    anuyuttassa   bhikkhuno   viharato   appakasireneva   saññojanāni
paṭippassambhantīti [2]-.
     [69]  Ekaṃ  samayaṃ  bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ    addasā    kho    bhagavā    addhānamaggapaṭipanno    aññatarasmiṃ
padese   mahantaṃ   aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   3-
disvā   maggā   okkamma   aññatarasmiṃ   rukkhamūle   paññatte  āsane
nisīdi  nisajja  kho  bhagavā  bhikkhū  āmantesi  passatha  no  tumhe bhikkhave
amuṃ    mahantaṃ    aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtanti  .
Evaṃ bhante.
     {69.1}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho varaṃ yaṃ amuṃ mahantaṃ
aggikkhandhaṃ    ādittaṃ    sampajjalitaṃ    sañjotibhūtaṃ    āliṅgitvā   4-
upanisīdeyya  vā  upanipajjeyya  vā  yaṃ  vā khattiyakaññaṃ vā brāhmaṇakaññaṃ
vā    gahapatikaññaṃ    vā   mudutalūnahatthapādaṃ   āliṅgitvā   upanisīdeyya
vā   upanipajjeyya   vāti   .   etadeva  bhante  varaṃ  yaṃ  khattiyakaññaṃ
vā   brāhmaṇakaññaṃ   vā  gahapatikaññaṃ  vā  mudutalūnahatthapādaṃ  āliṅgitvā
upanisīdeyya  vā  upanipajjeyya  vā  dukkhañhetaṃ  bhante  yaṃ  amuṃ  mahantaṃ
aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ  āliṅgitvā  upanisīdeyya
vā   upanipajjeyya   vāti   .  ārocayāmi  vo  bhikkhave  paṭivedayāmi
@Footnote: 1 Ma. parihāyanti .   2 Ma. pūtikāni bhavantīti .   3 Ma. sajotibhūtaṃ. evamuparipi.
@4 Ma. āliṅgetvā. evamuparipi.
Vo   bhikkhave   yathā   etadeva   tassa   varaṃ   dussīlassa  pāpadhammassa
asucisaṅkassarasamācārassa         paṭicchannakammantassa         assamaṇassa
samaṇapaṭiññassa     abrahmacārissa     brahmacāripaṭiññassa     antopūtissa
avassutassa    kasambujātassa    yaṃ   amuṃ   mahantaṃ   aggikkhandhaṃ   ādittaṃ
sampajjalitaṃ   sañjotibhūtaṃ   āliṅgitvā   upanisīdeyya   vā  upanipajjeyya
vā  taṃ  kissa  hetu  tatonidānañhi  so  bhikkhave  maraṇaṃ  vā  nigaccheyya
maraṇamattaṃ    vā    dukkhaṃ    natveva    tappaccayā    kāyassa   bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya
     {69.2}  yañca  kho  so bhikkhave dussīlo pāpadhammo asucisaṅkassara-
samācāro    paṭicchannakammanto   assamaṇo   samaṇapaṭiñño   abrahmacārī
brahmacāripaṭiñño    antopūti    avassuto    kasambujāto    khattiyakaññaṃ
vā     brāhmaṇakaññaṃ     vā    gahapatikaññaṃ    vā    mudutalūnahatthapādaṃ
āliṅgitvā   upanisīdati   vā   upanipajjati   vā   tañhi  tassa  bhikkhave
hoti   dīgharattaṃ   ahitāya   dukkhāya  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     {69.3}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ nu kho varaṃ yaṃ balavā puriso
daḷhāya  vālarajjuyā  ubho  jaṅghā  veṭhetvā  ghaṃseyya sā chaviṃ chindeyya
chaviṃ  chetvā  cammaṃ  chindeyya  cammaṃ  chetvā  maṃsaṃ  chindeyya maṃsaṃ chetvā
nhāruṃ  chindeyya  nhāruṃ  chetvā  aṭṭhiṃ  chindeyya aṭṭhiṃ chetvā aṭṭhimiñjaṃ
āhacca   tiṭṭheyya  yaṃ  vā  khattiyamahāsālānaṃ  vā  brāhmaṇamahāsālānaṃ
vā     gahapatimahāsālānaṃ     vā     abhivādanaṃ    sādiyeyyāti   .
Etadeva   bhante   varaṃ  yaṃ  khattiyamahāsālānaṃ  vā  brāhmaṇamahāsālānaṃ
vā   gahapatimahāsālānaṃ   vā   abhivādanaṃ  sādiyeyya  dukkhañhetaṃ  bhante
yaṃ  balavā  puriso  daḷhāya  vālarajjuyā  ubho  jaṅghā veṭhetvā ghaṃseyya
sā chaviṃ chindeyya .pe. Aṭṭhimiñjaṃ āhacca tiṭṭheyyāti.
     {69.4}  Ārocayāmi  vo  bhikkhave  paṭivedayāmi vo bhikkhave yathā
etadeva  tassa  varaṃ  dussīlassa  .pe.  kasambujātassa  yaṃ  balavā  puriso
daḷhāya  vālarajjuyā  ubho  jaṅghā  veṭhetvā  ghaṃseyya sā chaviṃ chindeyya
.pe.   aṭṭhimiñjaṃ   āhacca   tiṭṭheyya   taṃ  kissa  hetu  tatonidānañhi
so   bhikkhave   maraṇaṃ   vā   nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  natveva
tappaccayā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjeyya   yañca   kho   so   bhikkhave  dussīlo  .pe.  kasambujāto
khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
vā   abhivādanaṃ   sādiyati  tañhi  tassa  bhikkhave  hoti  dīgharattaṃ  ahitāya
dukkhāya   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati.
     {69.5}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ nu kho varaṃ yaṃ balavā puriso
tiṇhāya   sattiyā   teladhotāya  paccorasmiṃ  pahareyya  yaṃ  vā  khattiya-
mahāsālānaṃ    vā    brāhmaṇamahāsālānaṃ    vā    gahapatimahāsālānaṃ
vā  añjalikammaṃ  sādiyeyyāti . Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ
vā    brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ   vā   añjalikammaṃ
sādiyeyya    dukkhañhetaṃ    bhante    yaṃ    balavā    puriso   tiṇhāya
Sattiyā teladhotāya paccorasmiṃ pahareyyāti.
     {69.6}  Ārocayāmi  vo  bhikkhave  paṭivedayāmi vo bhikkhave yathā
etadeva  tassa  varaṃ  dussīlassa  .pe.  kasambujātassa  yaṃ  balavā  puriso
tiṇhāya   sattiyā   teladhotāya   paccorasmiṃ  pahareyya  taṃ  kissa  hetu
tatonidānañhi   so   bhikkhave   maraṇaṃ   vā   nigaccheyya  maraṇamattaṃ  vā
dukkhaṃ   natveva   tappaccayā  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya  yañca  kho  so  bhikkhave  dussīlo  .pe.
Kasambujāto     khattiyamahāsālānaṃ    vā    brāhmaṇamahāsālānaṃ    vā
gahapatimahāsālānaṃ   vā   añjalikammaṃ   sādiyati   tañhi   tassa   bhikkhave
hoti   dīgharattaṃ   ahitāya   dukkhāya  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     {69.7}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ nu kho varaṃ yaṃ balavā puriso
tattena   ayopaṭṭena   ādittena   sampajjalitena   sañjotibhūtena  kāyaṃ
sampaliveṭheyya   yaṃ   vā   khattiyamahāsālānaṃ   vā  brāhmaṇamahāsālānaṃ
vā   gahapatimahāsālānaṃ   vā   saddhādeyyaṃ   cīvaraṃ   paribhuñjeyyāti .
Etadeva   bhante   varaṃ  yaṃ  khattiyamahāsālānaṃ  vā  brāhmaṇamahāsālānaṃ
vā    gahapatimahāsālānaṃ    vā    saddhādeyyaṃ    cīvaraṃ    paribhuñjeyya
dukkhañhetaṃ   bhante  yaṃ  balavā  puriso  tattena  ayopaṭṭena  ādittena
sampajjalitena sañjotibhūtena kāyaṃ sampaliveṭheyyāti.
     {69.8}    Ārocayāmi    vo    bhikkhave    paṭivedayāmi   vo
bhikkhave     yathā     etadeva    tassa    varaṃ    dussīlassa    .pe.
Kasambujātassa     yaṃ     balavā     puriso     tattena    ayopaṭṭena
Ādittena    sampajjalitena   sañjotibhūtena   kāyaṃ   sampaliveṭheyya   taṃ
kissa  hetu  tatonidānañhi  so  bhikkhave  maraṇaṃ  vā  nigaccheyya maraṇamattaṃ
vā   dukkhaṃ   na  tveva  tappaccayā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ  upapajjeyya  yañca  kho  so  bhikkhave  dussīlo
.pe.    kasambujāto    khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ
vā    gahapatimahāsālānaṃ   vā   saddhādeyyaṃ   cīvaraṃ   paribhuñjati   tañhi
tassa   bhikkhave   hoti   dīgharattaṃ   ahitāya   dukkhāya   kāyassa  bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
     {69.9}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ nu kho varaṃ yaṃ balavā puriso
tattena   ayosaṅkunā  ādittena  1-  sampajjalitena  sañjotibhūtena  1-
mukhaṃ   vivaritvā   tattaṃ   lohagulaṃ  ādittaṃ  sampajjalitaṃ  sañjotibhūtaṃ  mukhe
pakkhipeyya  taṃ  tassa  oṭṭhampi  daheyya  mukhampi  daheyya jivhampi daheyya
kaṇṭhampi    daheyya   urampi   daheyya   antampi   antaguṇampi   ādāya
adhobhāgā  nikkhameyya  yaṃ  vā  khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ
vā   gahapatimahāsālānaṃ   vā  saddhādeyyaṃ  piṇḍapātaṃ  paribhuñjeyyāti .
Etadeva  bhante  varaṃ  yaṃ  khattiyamahāsālānaṃ  vā brāhmaṇamahāsālānaṃ vā
gahapatimahāsālānaṃ   vā   saddhādeyyaṃ  piṇḍapātaṃ  paribhuñjeyya  dukkhañhetaṃ
bhante  yaṃ  balavā  puriso  tattena  ayosaṅkunā  ādittena sampajjalitena
sañjotibhūtena   mukhaṃ   vivaritvā   tattaṃ   lohagulaṃ   ādittaṃ   sampajjalitaṃ
sañjotibhūtaṃ  mukhe  pakkhipeyya  taṃ  tassa  oṭṭhampi  daheyya mukhampi daheyya
@Footnote: 1 Ma. ime tayo pāṭhā natthi. evamuparipi.
Jivhampi    daheyya    kaṇṭhampi    daheyya   urampi   dadeyya   antampi
antaguṇampi ādāya adhobhāgā nikkhameyyāti.
     {69.10}  Ārocayāmi  vo  bhikkhave paṭivedayāmi vo bhikkhave yathā
etadeva  tassa  varaṃ  dussīlassa  .pe.  kasambujātassa  yaṃ  balavā  puriso
tattena     ayosaṅkunā    ādittena    sampajjalitena    sañjotibhūtena
mukhaṃ    vivaritvā    tattaṃ   lohagulaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ
mukhe  pakkhipeyya  taṃ  tassa  oṭṭhampi  daheyya  mukhampi  daheyya  jivhampi
daheyya    kaṇṭhampi   daheyya   urampi   daheyya   antampi   antaguṇampi
ādāya   adhobhāgā   nikkhameyya   taṃ   kissa  hetu  tatonidānañhi  so
bhikkhave  maraṇaṃ  vā  nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  natveva tappaccayā
kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya
yañca  kho  so  bhikkhave  dussīlo  .pe.  kasambujāto  khattiyamahāsālānaṃ
vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ   vā   saddhādeyyaṃ
piṇḍapātaṃ   paribhuñjati   tañhi   tassa   bhikkhave   hoti  dīgharattaṃ  ahitāya
dukkhāya   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjati.
     {69.11}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  varaṃ  yaṃ balavā
puriso   sīse   vā   gahetvā  khandhe  vā  gahetvā  tattaṃ  ayomañcaṃ
vā      ayopīṭhaṃ      vā     ādittaṃ     sampajjalitaṃ     sañjotibhūtaṃ
abhinisīdāpeyya   vā   abhinipajjāpeyya   vā  yaṃ  vā  khattiyamahāsālānaṃ
vā      brāhmaṇamahāsālānaṃ      vā      gahapatimahāsālānaṃ     vā
saddhādeyyaṃ   mañcapīṭhaṃ   paribhuñjeyyāti   .   etadeva  bhante  varaṃ  yaṃ
Khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
vā   saddhādeyyaṃ   mañcapīṭhaṃ  paribhuñjeyya  dukkhañhetaṃ  bhante  yaṃ  balavā
puriso  sīse  vā  gahetvā  khandhe  vā  gahetvā  tattaṃ  ayomañcaṃ vā
ayopīṭhaṃ   vā   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   abhinisīdāpeyya  vā
abhinipajjāpeyya vāti.
     {69.12}  Ārocayāmi  vo  bhikkhave paṭivedayāmi vo bhikkhave yathā
etadeva  tassa  varaṃ  dussīlassa  .pe. Kasambujātassa yaṃ balavā puriso sīse
vā  gahetvā  khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā ādittaṃ
sampajjalitaṃ   sañjotibhūtaṃ   abhinisīdāpeyya   vā  abhinipajjāpeyya  vā  taṃ
kissa  hetu  tatonidānañhi  so  bhikkhave  maraṇaṃ  vā  nigaccheyya maraṇamattaṃ
vā  dukkhaṃ  na  tveva  tappaccayā  kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ  nirayaṃ upapajjeyya yañca kho so bhikkhave dussīlo .pe. Kasambujāto
khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
vā  saddhādeyyaṃ  mañcapīṭhaṃ  paribhuñjati  tañhi  tassa  bhikkhave  hoti dīgharattaṃ
ahitāya   dukkhāya   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ upapajjati.
     {69.13}  Taṃ  kiṃ  maññatha  bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso
uddhaṃpādaṃ  adhosiraṃ  gahetvā  tattāya  lohakumbhiyā  pakkhipeyya ādittāya
sampajjalitāya   sañjotibhūtāya  so  tattha  pheṇuddehakaṃ  paccamāno  sakimpi
uddhaṃ  gaccheyya  sakimpi  adho  gaccheyya  sakimpi  tiriyaṃ  gaccheyya  yaṃ vā
khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
Vā   saddhādeyyaṃ  vihāraṃ  paribhuñjeyyāti  .  etadeva  bhante  varaṃ  yaṃ
khattiyamahāsālānaṃ    vā   brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ
vā   saddhādeyyaṃ   vihāraṃ   paribhuñjeyya  dukkhañhetaṃ  bhante  yaṃ  balavā
puriso   uddhaṃpādaṃ   adhosiraṃ  gahetvā  tattāya  lohakumbhiyā  pakkhipeyya
ādittāya    sampajjalitāya    sañjotibhūtāya   so   tattha   pheṇuddehakaṃ
paccamāno  sakimpi  uddhaṃ  gaccheyya  sakimpi  adho  gaccheyya  sakimpi tiriyaṃ
gaccheyyāti.
     {69.14}   Ārocayāmi  vo  bhikkhave  paṭivedayāmi  vo  bhikkhave
yathā   etadeva  tassa  varaṃ  dussīlassa  .pe.  kasambujātassa  yaṃ  balavā
puriso   uddhaṃpādaṃ   adhosiraṃ  gahetvā  tattāya  lohakumbhiyā  pakkhipeyya
ādittāya    sampajjalitāya    sañjotibhūtāya   so   tattha   pheṇuddehakaṃ
paccamāno  sakimpi  uddhaṃ  gaccheyya  sakimpi  adho  gaccheyya  sakimpi tiriyaṃ
gaccheyya   taṃ   kissa   hetu   tatonidānañhi   so  bhikkhave  maraṇaṃ  vā
nigaccheyya   maraṇamattaṃ   vā   dukkhaṃ   na   tveva   tappaccayā  kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya  yañca
kho   so  bhikkhave  dussīlo  .pe.  kasambujāto  khattiyamahāsālānaṃ  vā
brāhmaṇamahāsālānaṃ   vā   gahapatimahāsālānaṃ   vā  saddhādeyyaṃ  vihāraṃ
paribhuñjati  tañhi  tassa  bhikkhave  hoti  dīgharattaṃ  ahitāya  dukkhāya kāyassa
bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati  tasmātiha
bhikkhave   evaṃ   sikkhitabbaṃ   yesañca   mayaṃ   paribhuñjāma  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ    1-    tesaṃ    te    kārā
@Footnote: 1 Ma. -parikkhāraṃ.
Mahapphalā   bhavissanti   mahānisaṃsā   amhākañcevāyaṃ   pabbajjā  avañjhā
bhavissati   saphalā   saudrayāti  evañhi  vo  bhikkhave  sikkhitabbaṃ  attatthaṃ
vā   bhikkhave   sampassamānena  alameva  appamādena  sampādetuṃ  paratthaṃ
vā   bhikkhave  sampassamānena  alameva  appamādena  sampādetuṃ  ubhayatthaṃ
vā bhikkhave sampassamānena alameva appamādena sampādetunti.
     {69.15}   Idamavoca   bhagavā   imasmiñca   pana   veyyākaraṇasmiṃ
bhaññamāne    saṭṭhimattānaṃ    bhikkhūnaṃ   uṇhaṃ   lohitaṃ   mukhato   uggañchi
saṭṭhimattā   bhikkhū   sikkhaṃ   paccakkhāya   hīnāyāvattiṃsu   dukkaraṃ   bhagavā
sudukkaraṃ    bhagavāti   .   saṭṭhimattānaṃ   bhikkhūnaṃ   anupādāya   āsavehi
cittāni vimucciṃsūti.
     [70]  Bhūtapubbaṃ  bhikkhave  sunetto  nāma  satthā  ahosi titthakaro
kāmesu   vītarāgo   sunettassa   kho  pana  bhikkhave  satthuno  anekāni
sāvakasatāni   ahesuṃ   sunetto   satthā  sāvakānaṃ  brahmalokasahabyatāya
dhammaṃ   deseti   1-   ye   kho  [2]-  bhikkhave  sunettassa  satthuno
brahmalokasahabyatāya   dhammaṃ   desentassa   cittāni   nappasādesuṃ   te
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjiṃsu
ye   kho  pana  bhikkhave  sunettassa  satthuno  brahmalokasahabyatāya  dhammaṃ
desentassa   cittāni   pasādesuṃ   te   kāyassa   bhedā   parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
     {70.1}   Bhūtapubbaṃ   bhikkhave   mūgapakkho   nāma   satthā  ahosi
.pe.    aranemi    nāma    satthā   ahosi   kuddālo   3-   nāma
@Footnote: 1 Ma. desesi .   2 Ma. pana .   3 Ma. kuddālako.
Satthā  ahosi  hatthipālo  nāma  satthā  ahosi  jotipālo  nāma satthā
ahosi   arako   nāma  satthā  ahosi  titthakaro  kāmesu  vītarāgo .
Arakassa   kho   pana   bhikkhave   satthuno  anekāni  sāvakasatāni  ahesuṃ
arako  nāma  satthā  sāvakānaṃ  brahmalokasahabyatāya  dhammaṃ  deseti  1-
ye    kho   bhikkhave   arakassa   satthuno   brahmalokasahabyatāya   dhammaṃ
desentassa   cittāni   nappasādesuṃ   te   kāyassa  bhedā  parammaraṇā
apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjiṃsu  ye  kho  pana  bhikkhave arakassa
satthuno   brahmalokasahabyatāya   dhammaṃ   desentassa   cittāni  pasādesuṃ
te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
     {70.2}  Taṃ  kiṃ  maññatha  bhikkhave yo ime satta satthāre titthakare
kāmesu   vītarāge   anekasataparivāre   sasāvakasaṅghe   duṭṭhacitto  2-
akkoseyya  paribhāseyya  bahuṃ  so  apuññaṃ  pasaveyyāti. Evaṃ bhante.
Yo bhikkhave ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre
sasāvakasaṅghe  duṭṭhacitto  2-  akkoseyya  paribhāseyya  bahuṃ  so apuññaṃ
pasaveyya   yo   ekaṃ   diṭṭhisampannaṃ  puggalaṃ  duṭṭhacitto  2-  akkosati
paribhāsati  ayaṃ  tato  bahutaraṃ  apuññaṃ  pasavati  taṃ  kissa hetu nāhaṃ bhikkhave
ito   bahiddhā   evarūpiṃ  khantiṃ  vadāmi  yathāmaṃ  sabrahmacārīsu  tasmātiha
bhikkhave   evaṃ   sikkhitabbaṃ   natveva  amhaṃ  3-  sabrahmacārīsu  cittāni
paduṭṭhāni bhavissantīti evañhi vo bhikkhave sikkhitabbanti.
     [71]   Bhūtapubbaṃ  bhikkhave  arako  nāma  satthā  ahosi  titthakaro
@Footnote: 1 Ma. desesi .   2 Ma. paduṭṭhacitto .   3 Ma. na no.
Kāmesu   vītarāgo   arakassa   kho   pana   bhikkhave  satthuno  anekāni
sāvakasatāni   ahesuṃ   arako   satthā   sāvakānaṃ  evaṃ  dhammaṃ  deseti
appakaṃ   brāhmaṇa   jīvitaṃ   manussānaṃ  parittaṃ  lahukaṃ  bahudukkhaṃ  bahūpāyāsaṃ
mantāya   1-   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ  natthi
jātassa   amaraṇaṃ   seyyathāpi   brāhmaṇa   tiṇagge  ussāvabindu  suriye
uggacchante   khippaṃyeva   paṭivigacchati   na   ciraṭṭhitikaṃ   hoti   evameva
kho   brāhmaṇa   ussāvabindūpamaṃ  jīvitaṃ  manussānaṃ  parittaṃ  lahukaṃ  bahudukkhaṃ
bahūpāyāsaṃ   mantāya   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi jātassa amaraṇaṃ
     {71.1}   seyyathāpi   brāhmaṇa   thullaphusitake  deve  vassante
udakabubbulaṃ   khippaṃyeva   paṭivigacchati   na  ciraṭṭhitikaṃ  hoti  evameva  kho
brāhmaṇa    udakabubbulūpamaṃ   jīvitaṃ   manussānaṃ   parittaṃ   lahukaṃ   bahudukkhaṃ
bahūpāyāsaṃ   mantāya   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi  jātassa  amaraṇaṃ  seyyathāpi  brāhmaṇa  udake  daṇḍarāji  khippaṃyeva
paṭivigacchati   na   ciraṭṭhitikā   hoti   evameva   kho  brāhmaṇa  udake
daṇḍarājūpamaṃ  jīvitaṃ  manussānaṃ  parittaṃ  lahukaṃ  ...  natthi  jātassa  amaraṇaṃ
seyyathāpi    brāhmaṇa    nadī    pabbateyyā    dūraṅgamā    sīghasotā
hārahārinī  natthi  so  khaṇo  vā  layo  vā muhutto vā yaṃ sā dharati 2-
athakho  sā  gacchate  ca  3-  vattate ca 3- sandate ca 3- evameva kho
brāhmaṇa    nadīpabbateyyūpamaṃ   jīvitaṃ   manussānaṃ   parittaṃ   lahukaṃ   ...
Natthi      jātassa     amaraṇaṃ     seyyathāpi     brāhmaṇa     balavā
@Footnote: 1 Ma. mantāyaṃ. evamuparipi .   2 Sī. tharati .  Ma. āvattati .   3 Ma. va.
Puriso    jivhagge    kheḷapiṇḍaṃ   saññūhitvā   appakasireneva   vameyya
evameva    kho    brāhmaṇa   kheḷapiṇḍūpamaṃ   jīvitaṃ   manussānaṃ   parittaṃ
lahukaṃ   ...  natthi  jātassa  amaraṇaṃ  seyyathāpi  brāhmaṇa  divasasantatte
ayokaṭāhe    maṃsapesī    1-   pakkhittā   khippaṃyeva   paṭivigacchati   na
ciraṭṭhitikā   hoti   evameva   kho   brāhmaṇa   maṃsapesūpamaṃ   manussānaṃ
jīvitaṃ   parittaṃ  lahukaṃ  ...  natthi  jātassa  amaraṇaṃ  seyyathāpi  brāhmaṇa
gāvī   vajjhā   āghātanaṃ   nīyamānā   yaññadeva   2-   pādaṃ  uddharati
santike  3-  [4]-  vadhassa  santike  maraṇassa  evameva  kho  brāhmaṇa
gāvīvajjhūpamaṃ   5-   jīvitaṃ   manussānaṃ  parittaṃ  lahukaṃ  bahudukkhaṃ  bahūpāyāsaṃ
mantāya    phoṭṭhabbaṃ    kattabbaṃ    kusalaṃ   caritabbaṃ   brahmacariyaṃ   natthi
jātassa amaraṇanti.
     {71.2}  Tena  kho pana bhikkhave samayena manussānaṃ saṭṭhivassasahassāni
āyuppamāṇaṃ  ahosi  pañcavassasatikā  kumārikā  alaṃpateyyā  ahosi  tena
kho  pana  bhikkhave  samayena manussānaṃ chaḷevābādhā ahesuṃ sītaṃ uṇhaṃ jigacchā
pipāsā uccāro passāvo so hi nāma bhikkhave arako satthā evaṃdīghāyukesu
manussesu  evaṃciraṭṭhitikesu evaṃappābādhesu sāvakānaṃ evaṃ dhammaṃ desessati
appakaṃ   brāhmaṇa   jīvitaṃ   manussānaṃ  parittaṃ  lahukaṃ  bahudukkhaṃ  bahūpāyāsaṃ
mantāya   phoṭṭhabbaṃ   kattabbaṃ  kusalaṃ  caritabbaṃ  brahmacariyaṃ  natthi  jātassa
amaraṇanti
     {71.3} etarahi [6]- bhikkhave sammā vadamāno vadeyya appakaṃ jīvitaṃ
manussānaṃ    parittaṃ   lahukaṃ   bahudukkhaṃ   bahūpāyāsaṃ   mantāya   phoṭṭhabbaṃ
kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ  natthi  jātassa  amaraṇanti  etarahi
@Footnote: 1 Ma. maṃsapesi .   2 Ma. yaṃ yadeva .   3 Ma. santikeva .   4 Ma. hoti.
@5 Ma. govajjhūpamaṃ .    6 Ma. taṃ.
Bhikkhave  yo  ciraṃ  jīvati  so  vassasataṃ  appaṃ  vā  bhiyyo  vā  vassasataṃ
kho    pana    bhikkhave   jīvanto   tīṇiyeva   utusatāni   jīvati   utusataṃ
hemantānaṃ    utusataṃ    gimhānaṃ    utusataṃ   vassānaṃ   tīṇi   kho   pana
bhikkhave   utusatāni   jīvanto   dvādasayeva   māsasatāni  jīvati  cattāri
māsasatāni    hemantānaṃ    cattāri    māsasatāni    gimhānaṃ   cattāri
māsasatāni   vassānaṃ   dvādasa   kho  pana  bhikkhave  māsasatāni  jīvanto
catuvīsatiṃyeva    aḍḍhamāsasatāni    jīvati    aṭṭhaḍḍhamāsasatāni   hemantānaṃ
aṭṭhaḍḍhamāsasatāni    gimhānaṃ    aṭṭhaḍḍhamāsasatāni    vassānaṃ    catuvīsatiṃ
kho   pana   bhikkhave   aḍḍhamāsasatāni  jīvanto  chattiṃsaṃyeva  rattisahassāni
jīvati    dvādasa    rattisahassāni   hemantānaṃ   dvādasa   rattisahassāni
gimhānaṃ   dvādasa   rattisahassāni   vassānaṃ   chattiṃsaṃ  kho  pana  bhikkhave
rattisahassāni   jīvanto   dvesattatiññeva   1-   bhattasahassāni   bhuñjati
catuvīsatiṃ   bhattasahassāni   hemantānaṃ   catuvīsatiṃ   bhattasahassāni   gimhānaṃ
catuvīsatiṃ     bhattasahassāni     vassānaṃ    saddhiṃ    mātuthaññāya    saddhiṃ
bhattantarāyena
     {71.9}   tatrīme  bhattantarāyā  kupitopi  2-  bhattaṃ  na  bhuñjati
dukkhitopi   bhattaṃ   na  bhuñjati  byādhitopi  bhattaṃ  na  bhuñjati  uposathikopi
bhattaṃ  na  bhuñjati  alābhakenapi  bhattaṃ  na  bhuñjati  iti  kho  bhikkhave mayā
vassasatāyukassa   manussassa   āyupi   saṅkhāto   āyuppamāṇampi  saṅkhātaṃ
utūpi   saṅkhātā   saṃvaccharāpi  saṅkhātā  māsāpi  saṅkhātā  aḍḍhamāsāpi
saṅkhātā   rattīpi   saṅkhātā   divāpi   saṅkhātā   bhattāpi   saṅkhātā
@Footnote: 1 Ma. dvesattatiyeva. 2 Ma. kapimidudhopi.
Bhattantarāyāpi   saṅkhātā   yaṃ   bhikkhave   satthārā   karaṇīyaṃ  sāvakānaṃ
hitesinā   anukampakena  anukampaṃ  upādāya  kataṃ  vo  taṃ  mayā  etāni
bhikkhave  rukkhamūlāni  etāni  suññāgārāni  jhāyatha  bhikkhave mā pamādattha
mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti.
                     Mahāvaggo dutiyo.
                        Tassuddānaṃ
         hiripurisaṃ nāgaraṃ upamā 1-   dhammaññū pārichattakaṃ
         sakkaccaṃ bhāvanaṃ 2- aggi    sunettaarakenānusāsanīti 3-.
                     ------------
                     Vinayavaggo tatiyo
     [72]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
hoti   .   katamehi   sattahi   āpattiṃ   jānāti   anāpattiṃ   jānāti
lahukaṃ    āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   sīlavā   hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
     [73]  Sattahi  bhikkhave  dhammehi samannāgato bhikkhu vinayadharo hoti.
@Footnote: 1 Ma. hirī sūriyaṃ upamā .  2 Ma. bhāvanā .  3 Ma. sunettaarakena cāti.
Katamehi    sattahi    āpattiṃ    jānāti    anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   ubhayāni   kho   panassa
pātimokkhāni   vitthārena   svāgatāni   honti   suvibhattāni  suppavattīni
suvinicchitāni   suttaso   anubyañjanaso   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave
sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
     [74]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
hoti   .   katamehi   sattahi   āpattiṃ   jānāti   anāpattiṃ   jānāti
lahukaṃ  āpattiṃ  jānāti  garukaṃ  āpattiṃ  jānāti  vinaye  kho  pana  ṭhito
hoti   asaṃhīro   catunnaṃ   jhānānaṃ   ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  .  imehi  kho  bhikkhave  sattahi  dhammehi samannāgato
bhikkhu vinayadharo hotīti.
     [75]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
hoti   .   katamehi  sattahi  āpattiṃ  jānāti  anāpattiṃ  jānāti  lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   anekavihitaṃ  pubbenivāsaṃ
anussarati    seyyathīdaṃ    ekampi    jātiṃ    dvepi   jātiyo   .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ  anussarati  dibbena
cakkhunā   visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte
pajānāti   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
     [76]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
sobhati   .   katamehi   sattahi   āpattiṃ   jānāti   anāpattiṃ  jānāti
lahukaṃ   āpattiṃ   jānāti  garukaṃ  āpattiṃ  jānāti  sīlavā  hoti  .pe.
Samādāya   sikkhati   sikkhāpadesu   catunnaṃ   jhānānaṃ   .pe.  akasiralābhī
āsavānaṃ   khayā  .pe.  sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato bhikkhu 1- vinayadharo sobhatīti.
     [77]   Sattahi   bhikkhave  dhammehi  samannāgato  vinayadharo  sobhati
katamehi   sattahi   āpattiṃ   jānāti  anāpattiṃ  jānāti  lahukaṃ  āpattiṃ
jānāti   garukaṃ   āpattiṃ   jānāti  ubhayāni  kho  panassa  pātimokkhāni
vitthārena   svāgatāni   honti   suvibhattāni   suppavattīni   suvinicchitāni
suttaso   anubyañjanaso   catunnaṃ   jhānānaṃ  .pe.  akasiralābhī  āsavānaṃ
khayā   .pe.   sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave
sattahi dhammehi samannāgato vinayadharo sobhatīti.
     [78]  Sattahi  bhikkhave  dhammehi  samannāgato  vinayadharo  sobhati.
Katamehi   sattahi   āpattiṃ   jānāti  anāpattiṃ  jānāti  lahukaṃ  āpattiṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Jānāti  garukaṃ  āpattiṃ  jānāti  vinaye  kho  pana  ṭhito  hoti  asaṃhīro
catunnaṃ   jhānānaṃ  .pe.  akasiralābhī  āsavānaṃ  khayā  .pe.  sacchikatvā
upasampajja  viharati  .  imehi  kho  bhikkhave  sattahi  dhammehi samannāgato
vinayadharo sobhatīti.
     [79]  Sattahi  bhikkhave  dhammehi  samannāgato  vinayadharo  sobhati.
Katamehi    sattahi    āpattiṃ    jānāti    anāpattiṃ   jānāti   lahukaṃ
āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   anekavihitaṃ  pubbenivāsaṃ
anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo   .pe.  iti
sākāraṃ   sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati  dibbena  cakkhunā
visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte  pajānāti
āsavānaṃ   khayā  .pe.  sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatīti.
     [80]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho  āyasmā  upāli  bhagavantaṃ  etadavoca  sādhu  me  bhante
bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā
eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  vihareyyanti . Ye kho
tvaṃ   upāli   dhamme   jāneyyāsi   ime  dhammā  na  ekantanibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
Saṃvattantīti   ekaṃsena   upāli   dhāreyyāsi   neso   dhammo   neso
vinayo   netaṃ   satthusāsananti   ye   ca   kho   tvaṃ   upāli   dhamme
jāneyyāsi    ime    dhammā   ekantanibbidāya   virāgāya   nirodhāya
upasamāya    abhiññāya   sambodhāya   nibbānāya   saṃvattantīti   ekaṃsena
upāli dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti.
     [81]   Sattime   bhikkhave  adhikaraṇasamathā  dhammā  uppannuppannānaṃ
adhikaraṇānaṃ  samathāya  vūpasamāya  .  katame  satta  sammukhāvinayo  dātabbo
sativinayo    dātabbo   amūḷhavinayo   dātabbo   paṭiññātakaraṇaṃ   [1]-
yebhuyyasikā  [2]- tassa pāpiyasikā [3]- tiṇavatthārako [4]-. Ime kho
bhikkhave  satta  adhikaraṇasamathā  dhammā  uppannuppannānaṃ  adhikaraṇānaṃ samathāya
vūpasamāyāti.
                     Vinayavaggo tatiyo
                      -----------
                   vaggāsaṅgahitā suttantā
     [82]  Sattannaṃ  bhikkhave  dhammānaṃ  bhinnattā  bhikkhu hoti. Katamesaṃ
sattannaṃ    sakkāyadiṭṭhi    bhinnā    hoti    vicikicchā   bhinnā   hoti
sīlabbataparāmāso    bhinno    hoti    rāgo   bhinno   hoti   doso
bhinno    hoti   moho   bhinno   hoti   māno   bhinno   hoti  .
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ bhinnattā bhikkhu hotīti.
     [83]   Sattannaṃ   bhikkhave   dhammānaṃ   samitattā   samaṇo   hoti
bāhitattā    brāhmaṇo   hoti   nissuttattā   sottiko   5-   hoti
@Footnote:1-2-3-4 Ma. dātabbaṃ dātabbā dātabbo .   5 Ma. sotthiyo.
Nahātattā   nahātako  hoti  viditattā  vedagū  hoti  [1]-  ārakattā
arahā  hoti  .  katamesaṃ  sattannaṃ  sakkāyadiṭṭhi  ārakā  hoti vicikicchā
ārakā   hoti  sīlabbataparāmāso  ārako  hoti  rāgo  ārako  hoti
doso  ārako  hoti  moho  ārako  hoti  māno  ārako  hoti .
Imesaṃ kho bhikkhave sattannaṃ dhammānaṃ ārakattā arahā hotīti.
     [84]   Sattime  bhikkhave  asaddhammā  .  katame  satta  assaddho
hoti   ahiriko  hoti  anottappī  hoti  appassuto  hoti  kusīto  hoti
muṭṭhassati   hoti   duppañño   hoti   .   ime   kho   bhikkhave  satta
asaddhammā  .  sattime  bhikkhave  saddhammā  .  katame  satta saddho hoti
hirimā   hoti   ottappī   hoti   bahussuto  hoti  āraddhaviriyo  hoti
satimā hoti paññavā hoti. Ime kho bhikkhave satta saddhammāti.
     [85]   Sattime   bhikkhave   puggalā   āhuneyyā   pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ  lokassa  .  katame
satta   idha   bhikkhave  ekacco  puggalo  cakkhusmiṃ  aniccānupassī  viharati
aniccasaññī  aniccapaṭisaṃvedī  satataṃ  samitaṃ  abbokiṇṇaṃ  cetasā adhimuccamāno
paññāya   pariyogāhamāno   so   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati    ayaṃ   bhikkhave   paṭhamo   puggalo   āhuneyyo   pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
     {85.1} Puna caparaṃ bhikkhave idhekacco puggalo cakkhusmiṃ aniccānupassī viharati
@Footnote: 1 Ma. ārakattā ariyo hoti.
Aniccasaññī    aniccapaṭisaṃvedī    satataṃ    samitaṃ    abbokiṇṇaṃ    cetasā
adhimuccamāno    paññāya    pariyogāhamāno    tassa    apubbaṃ   acarimaṃ
āsavapariyādānañca    hoti   jīvitapariyādānañca   ayaṃ   bhikkhave   dutiyo
puggalo āhuneyyo ... Anuttaraṃ puññakkhettaṃ lokassa.
     {85.2}  Puna caparaṃ bhikkhave idhekacco puggalo cakkhusmiṃ aniccānupassī
viharati   aniccasaññī   aniccapaṭisaṃvedī   satataṃ   samitaṃ  abbokiṇṇaṃ  cetasā
adhimuccamāno   paññāya   pariyogāhamāno   so  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  antarāparinibbāyī  hoti  ...  upahaccaparinibbāyī
hoti  ...  asaṅkhāraparinibbāyī  hoti  ... Sasaṅkhāraparinibbāyī hoti ...
Uddhaṃsoto  hoti akaniṭṭhagāmī ayaṃ bhikkhave sattamo puggalo āhuneyyo ...
Anuttaraṃ   puññakkhettaṃ   lokassa  .  ime  kho  bhikkhave  satta  puggalā
āhuneyyā     pāhuneyyā    dakkhiṇeyyā    añjalikaraṇīyā    anuttaraṃ
puññakkhettaṃ lokassāti.
     [86]   Sattime   bhikkhave   puggalā  āhuneyyā  ...  anuttaraṃ
puññakkhettaṃ  lokassa  .  katame  satta  idha  bhikkhave  ekacco  puggalo
cakkhusmiṃ  dukkhānupassī  viharati  ...  cakkhusmiṃ  anattānupassī  viharati  ...
Cakkhusmiṃ  khayānupassī  viharati  ...  cakkhusmiṃ vayānupassī viharati ... Cakkhusmiṃ
virāgānupassī  viharati  ...  cakkhusmiṃ  nirodhānupassī  viharati  ... Cakkhusmiṃ
paṭinissaggānupassī   viharati   ...   sotasmiṃ   ghānasmiṃ  jivhāya  kāyasmiṃ
manasmiṃ    rūpesu    saddesu   gandhesu   rasesu   phoṭṭhabbesu   dhammesu
Cakkhuviññāṇe      sotaviññāṇe      ghānaviññāṇe      jivhāviññāṇe
kāyaviññāṇe       manoviññāṇe      cakkhusamphasse      sotasamphasse
ghānasamphasse      jivhāsamphasse      kāyasamphasse      manosamphasse
cakkhusamphassajāya   vedanāya   sotasamphassajāya  vedanāya  ghānasamphassajāya
vedanāya    jivhāsamphassajāya    vedanāya   kāyasamphassajāya   vedanāya
manosamphassajāya    vedanāya    rūpasaññāya    saddasaññāya   gandhasaññāya
rasasaññāya       phoṭṭhabbasaññāya      dhammasaññāya      rūpasañcetanāya
saddasañcetanāya      gandhasañcetanāya     rasasañcetanāya     phoṭṭhabba-
sañcetanāya   dhammasañcetanāya   rūpataṇhāya   saddataṇhāya   gandhataṇhāya
rasataṇhāya    phoṭṭhabbataṇhāya    dhammataṇhāya   rūpavitakke   saddavitakke
gandhavitakke  rasavitakke phoṭṭhabbavitakke dhammavitakke rūpavicāre saddavicāre
gandhavicāre  rasavicāre  phoṭṭhabbavicāre  dhammavicāre  [1]-  rūpakkhandhe
vedanākkhandhe      saññākkhandhe     saṅkhārakkhandhe     viññāṇakkhandhe
aniccānupassī    viharati    dukkhānupassī   viharati   anattānupassī   viharati
khayānupassī    viharati    vayānupassī    viharati    virāgānupassī    viharati
nirodhānupassī viharati paṭinissaggānupassī viharati. [2]- [3]-
     [87]  Rāgassa  bhikkhave  abhiññāya  satta  dhammā  bhāvetabbā .
Katame    satta    satisambojjhaṅgo   .pe.   upekkhāsambojjhaṅgo  .
Rāgassa bhikkhave abhiññāya ime satta dhammā bhāvetabbāti.
     [88]  Rāgassa  bhikkhave  abhiññāya  satta  dhammā  bhāvetabbā .
@Footnote: 1 Ma. pañcakkhandhe .pe.. 2 Ma. .pe. lokassāti. 3 Ma. chadvārārammaṇesvettha
@.pe. āhuneyye ca vaggike. āhuneyyavaggo dasamo.
Katame    satta   aniccasaññā   anattasaññā   asubhasaññā   ādīnavasaññā
pahānasaññā    virāgasaññā    nirodhasaññā    .    rāgassa    bhikkhave
abhiññāya ime satta dhammā bhāvetabbāti.
     [89]  Rāgassa  bhikkhave  abhiññāya  satta  dhammā  bhāvetabbā .
Katame    satta    asubhasaññā    maraṇasaññā    āhāre   paṭikkūlasaññā
sabbaloke   anabhiratasaññā   aniccasaññā   anicce   dukkhasaññā   dukkhe
anattasaññā   .   rāgassa   bhikkhave   abhiññāya   ime   satta  dhammā
bhāvetabbāti.
     [90]   Rāgassa  bhikkhave  pariññāya  .pe.  parikkhayāya  pahānāya
khayāya   vayāya  virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  satta
dhammā   bhāvetabbā  .  dosassa  mohassa  kodhassa  upanāhassa  makkhassa
palāsassa    issāya    macchariyassa    māyāya    sātheyyassa   thambhassa
sārambhassa    mānassa    atimānassa    madassa    pamādassa    abhiññāya
pariññāya    parikkhayāya    pahānāya    khayāya    virāgāya    nirodhāya
cāgāya paṭinissaggāya ime satta dhammā bhāvetabbāti. [1]-
                   Sattakanipāto niṭṭhito.
                    ---------------
@Footnote: 1 Ma. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                Suttantapiṭake aṅguttaranikāyassa
                       aṭṭhakanipāto
                      ----------
            namo tassa bhagavato arahato sammāsambuddhassa.
                        Paṇṇāsako
                    mettāvaggo paṭhamo
     [91]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   mettāya   bhikkhave   cetovimuttiyā   āsevitāya
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya   aṭṭhānisaṃsā   pāṭikaṅkhā   katame  aṭṭha  sukhaṃ  supati  sukhaṃ
paṭibujjhati    na    pāpakaṃ    supinaṃ    passati   manussānaṃ   piyo   hoti
amanussānaṃ   piyo  hoti  devatā  rakkhanti  nāssa  aggi  vā  visaṃ  vā
satthaṃ  vā  kamati  uttariṃ  appaṭivijjhanto  brahmalokūpago hoti. Mettāya
bhikkhave   cetovimuttiyā   āsevitāya  bhāvitāya  bahulīkatāya  yānīkatāya
vatthukatāya   anuṭṭhitāya   paricitāya   susamāraddhāya   ime   aṭṭhānisaṃsā
pāṭikaṅkhāti.
         Yo ca mettaṃ bhāvayati       appamāṇaṃ paṭissato
         tanū saṃyojanā honti       passato upadhikkhayaṃ
               ekampi ce pāṇamaduṭṭhacitto
               mettāyati kusalaṃ 1- tena hoti
               sabbeva pāṇe manasānukampi
               pahūtamariyo ca 2- karoti puññaṃ
               ye sattasaṇḍaṃ paṭhaviṃ jinitvā
               rājissayo yajamānānucariyagā
               sassamedhaṃ purisamedhaṃ
               sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ
               mettassa cittassa subhāvitassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva sabbe
                          (3)-
         yo na hanati na ghāteti      na jināti na jāpaye
         mettaso sabbabhūtānaṃ       verantassa na kenacīti.
     [92]  2  Aṭṭhime  bhikkhave  hetu aṭṭha paccayā ādibrahmacariyikāya
paññāya   appaṭiladdhāya  paṭilābhāya  paṭiladdhāya  bhiyyobhāvāya  vepullāya
bhāvanāya   pāripūriyā   saṃvattanti  .  katame  aṭṭha  idha  bhikkhave  bhikkhu
satthāraṃ   upanissāya   viharati   aññataraṃ   vā   garuṭṭhāniyaṃ  sabrahmacāriṃ
yatthassa   tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ   hoti   pemañca  gāravo  ca
@Footnote: 1 Ma. kasali .   2 Ma. pakaroti .  3 Ma. yathā na agghanti kalampi soḷasiṃ.
Ayaṃ  bhikkhave  paṭhamo  hetu  paṭhamo  paccayo  ādibrahmacariyikāya  paññāya
appaṭiladdhāya    paṭilābhāya    paṭiladdhāya    bhiyyobhāvāya    vepullāya
bhāvanāya pāripūriyā saṃvattati.
     {92.1}  So  taṃ  satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ
sabrahmacāriṃ   yatthassa   tibbaṃ   hirottappaṃ   paccupaṭṭhitaṃ   hoti  pemañca
gāravo  ca  so  1-  kālena  kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ
bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaṭanti 2-
anuttānīkatañca    uttānīkaronti    anekavihitesu    ca   kaṅkhaṭṭhāniyesu
dhammesu  kaṅkhaṃ  paṭivinodenti  ayaṃ  bhikkhave  dutiyo  hetu  dutiyo paccayo
ādibrahmacariyikāya    paññāya    appaṭiladdhāya   paṭilābhāya   paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
     {92.2}   So  taṃ  dhammaṃ  sutvā  dvayena  vūpakāsena  sampādeti
kāyavūpakāsena  ca  cittavūpakāsena  ca  ayaṃ  bhikkhave  tatiyo  hetu tatiyo
paccayo    ādibrahmacariyikāya    paññāya    appaṭiladdhāya    paṭilābhāya
paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
     {92.3} Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu   vajjesu   bhayadassāvī   samādāya   sikkhati  sikkhāpadesu  ayaṃ
bhikkhave   catuttho   hetu  catuttho  paccayo  ādibrahmacariyikāya  paññāya
appaṭiladdhāya  paṭilābhāya  paṭiladdhāya  bhiyyobhāvāya  vepullāya  bhāvanāya
pāripūriyā saṃvattati.
     {92.4}  Bahussuto  hoti  sutadharo  sutasannicayo  ye  te  dhammā
ādikalyāṇā       majjhekalyāṇā      pariyosānakalyāṇā      sātthaṃ
@Footnote: 1 Ma. te. 2 Ma. vivaranti. evamuparipi.
Sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   abhivadanti  tathārūpāssa
dhammā   bahussutā   honti   dhatā   vacasā   paricitā   manasānupekkhitā
diṭṭhiyā   suppaṭividdhā   ayaṃ   bhikkhave  pañcamo  hetu  pañcamo  paccayo
ādibrahmacariyikāya       paññāya       appaṭiladdhāya       paṭilābhāya
paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
     {92.5}  Āraddhaviriyo  viharati  akusalānaṃ dhammānaṃ pahānāya kusalānaṃ
dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro  kusalesu
dhammesu  ayaṃ  bhikkhave  chaṭṭho  hetu  chaṭṭho  paccayo  ādibrahmacariyikāya
paññāya     appaṭiladdhāya     paṭilābhāya    paṭiladdhāya    bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā saṃvattati.
     {92.6}  Saṅghagato  kho  pana  anānākathiko  hoti atiracchānakathiko
sāmaṃ  vā  dhammaṃ  bhāsati  paraṃ  vā ajjhesati ariyaṃ vā tuṇhībhāvaṃ nātimaññati
ayaṃ  bhikkhave  sattamo  hetu  sattamo  paccayo ādibrahmacariyikāya paññāya
appaṭiladdhāya    paṭilābhāya    paṭiladdhāya    bhiyyobhāvāya    vepullāya
bhāvanāya pāripūriyā saṃvattati.
     {92.7}   Pañcasu   kho   pana  upādānakkhandhesu  udayabbayānupassī
viharati  iti  rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā ...
Iti  saññā  ...  iti  saṅkhārā ... Iti viññāṇaṃ iti viññāṇassa samudayo
iti  viññāṇassa  atthaṅgamoti  ayaṃ  bhikkhave  aṭṭhamo hetu aṭṭhamo paccayo
ādibrahmacariyikāya    paññāya    appaṭiladdhāya   paṭilābhāya   paṭiladdhāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.
     Tamenaṃ  sabrahmacārī  evaṃ  sambhāventi  [1]-  āyasmā  satthāraṃ
upanissāya  viharati  aññataraṃ  vā  garuṭṭhāniyaṃ  sabrahmacāriṃ  yatthassa  tibbaṃ
hirottappaṃ   paccupaṭṭhitaṃ  hoti  pemañca  gāravo  ca  addhā  ayamāyasmā
jānaṃ    jānāti   passaṃ   passatīti   ayaṃpi   dhammo   piyatāya   garutāya
bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
     {92.8}   Taṃ   kho   panāyamāyasmā  satthāraṃ  upanissāya  viharati
aññataraṃ   vā   garuṭṭhāniyaṃ   sabrahmacāriṃ   yatthassa   tibbaṃ   hirottappaṃ
paccupaṭṭhitaṃ  hoti  pemañca  gāravo  ca so 2- kālena kālaṃ upasaṅkamitvā
paripucchati   paripañhati  idaṃ  bhante  kathaṃ  imassa  ko  atthoti  tassa  te
āyasmanto    avivaṭañceva    vivaṭanti   anuttānīkatañca   uttānīkaronti
anekavihitesu   ca   kaṅkhaṭṭhāniyesu  dhammesu  kaṅkhaṃ  paṭivinodenti  addhā
ayamāyasmā   jānaṃ   jānāti   passaṃ   passatīti   ayaṃpi  dhammo  piyatāya
garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
     {92.9}  Taṃ  kho  panāyamāyasmā  dhammaṃ  sutvā dvayena vūpakāsena
sampādeti   kāyavūpakāsena   ca  cittavūpakāsena  ca  addhā  ayamāyasmā
jānaṃ  jānāti  passaṃ  passatīti  ayaṃpi  dhammo  piyatāya  garutāya  bhāvanāya
sāmaññāya ekībhāvāya saṃvattati.
     {92.10}  Sīlavā  kho  panāyamāyasmā  pātimokkhasaṃvarasaṃvuto viharati
ācāragocarasampanno   aṇumattesu  vajjesu  bhayadassāvī  samādāya  sikkhati
sikkhāpadesu  addhā  ayamāyasmā  jānaṃ  jānāti passaṃ passatīti ayaṃpi dhammo
piyatāya  garutāya  bhāvanāya sāmaññāya ekībhāvāya saṃvattati. Bahussuto kho
@Footnote: 1 Ma. ayaṃ kho .   2 Ma. te.
Panāyamāyasmā   sutadharo   sutasannicayo   ye  te  dhammā  ādikalyāṇā
majjhekalyāṇā    pariyosānakalyāṇā   sātthaṃ   sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   abhivadanti   tathārūpāssa  dhammā  bahussutā  honti
dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā  suppaṭividdhā  addhā
ayamāyasmā   jānaṃ   jānāti   passaṃ   passatīti   ayaṃpi  dhammo  piyatāya
garutāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.
     {92.11}   Āraddhaviriyo   kho  panāyamāyasmā  viharati  akusalānaṃ
dhammānaṃ     pahānāya    kusalānaṃ    dhammānaṃ    upasampadāya    thāmavā
daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu   addhā   ayamāyasmā
jānaṃ  jānāti  passaṃ  passatīti  ayaṃpi  dhammo  piyatāya  garutāya  bhāvanāya
sāmaññāya ekībhāvāya saṃvattati.
     {92.12}   Saṅghagato   kho   panāyamāyasmā  anānākathiko  hoti
atiracchānakathiko  sāmaṃ  vā  dhammaṃ  bhāsati  paraṃ  vā  ajjhesati  ariyaṃ vā
tuṇhībhāvaṃ    nātimaññati   addhā   ayamāyasmā   jānaṃ   jānāti   passaṃ
passatīti    ayaṃpi    dhammo   piyatāya   garutāya   bhāvanāya   sāmaññāya
ekībhāvāya saṃvattati.
     {92.13}    Pañcasu    kho    panāyamāyasmā   upādānakkhandhesu
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo iti vedanā ... Iti saññā ... Iti saṅkhārā ... Iti viññāṇaṃ
iti    viññāṇassa    samudayo   iti   viññāṇassa   atthaṅgamoti   addhā
ayamāyasmā  jānaṃ  jānāti  passaṃ  passatīti  ayaṃpi  dhammo piyatāya garutāya
bhāvanāya sāmaññāya ekībhāvāya saṃvattati. Ime kho bhikkhave aṭṭha hetū aṭṭha
Paccayā    ādibrahmacariyikāya    paññāya    appaṭiladdhāya    paṭilābhāya
paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti.
     [93]  3  Aṭṭhahi  bhikkhave  dhammehi samannāgato bhikkhu sabrahmacārīnaṃ
appiyo   ca  hoti  amanāpo  ca  agaru  ca  abhāvanīyo  ca  .  katamehi
aṭṭhahi  idha  bhikkhave  bhikkhu  appiyapasaṃsī  ca  hoti  piyagarahī  ca lābhakāmo
ca  sakkārakāmo  ca  ahiriyo  1- ca anottappī ca pāpiccho ca micchādiṭṭhi
ca   .   imehi   kho   bhikkhave   aṭṭhahi   dhammehi  samannāgato  bhikkhu
sabrahmacārīnaṃ  appiyo  ca  hoti  amanāpo  ca  agaru  ca abhāvanīyo ca.
Aṭṭhahi   bhikkhave   dhammehi   samannāgato   bhikkhu   sabrahmacārīnaṃ   piyo
ca   hoti  manāpo  ca  garu  ca  bhāvanīyo  ca  .  katamehi  aṭṭhahi  idha
bhikkhave   bhikkhu   naappiyapasaṃsī   ca  hoti  napiyagarahī  ca  nalābhakāmo  ca
nasakkārakāmo  ca  hirimā  ca  [2]-  ottappī ca appiccho ca sammādiṭṭhi
ca  .  imehi  kho  bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ
piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.
     [94]  4  Aṭṭhahi  bhikkhave  dhammehi samannāgato bhikkhu sabrahmacārīnaṃ
appiyo   ca  hoti  amanāpo  ca  agaru  ca  abhāvanīyo  ca  .  katamehi
aṭṭhahi   idha   bhikkhave   bhikkhu   lābhakāmo  ca  hoti  sakkārakāmo  ca
anavaññattikāmo   ca   akālaññū   ca   amattaññū  ca  asuci  ca  bahubhāṇī
ca  akkosakaparibhāsako   ca  sabrahmacārīnaṃ  .  imehi  kho bhikkhave aṭṭhahi
dhammehi   samannāgato  bhikkhu  sabrahmacārīnaṃ  appiyo  ca  hoti  amanāpo
@Footnote: 1 Ma. ahiriko .   2 Ma. hoti.
Ca   agaru  ca  abhāvanīyo  ca  .  aṭṭhahi  bhikkhave  dhammehi  samannāgato
bhikkhu  sabrahmacārīnaṃ  piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi
aṭṭhahi   idha   bhikkhave  bhikkhu  nalābhakāmo  ca  hoti  nasakkārakāmo  ca
naanavaññattikāmo   ca   kālaññū   ca   mattaññū   ca  suci  ca  nabahubhāṇī
ca   anakkosakaparibhāsako   ca   sabrahmacārīnaṃ   .  imehi  kho  bhikkhave
aṭṭhahi  dhammehi  samannāgato  bhikkhu  sabrahmacārīnaṃ  piyo  ca hoti manāpo
ca garu ca bhāvanīyo cāti.
     [95]  5  Aṭṭhime  bhikkhave  lokadhammā  lokaṃ anuparivattanti loko
ca  aṭṭha  lokadhamme  anuparivattati  .  katame  aṭṭha  lābho  ca  alābho
ca  yaso  ca  ayaso  ca  nindā  ca  pasaṃsā  ca  sukhaṃ  ca dukkhaṃ ca. Ime
kho   bhikkhave   aṭṭha  lokadhammā  lokaṃ  anuparivattanti  loko  ca  ime
aṭṭha lokadhamme anuparivattatīti.
               Lābho alābho ca yasāyaso ca
               nindā pasaṃsā ca sukhaṃ dukkhañca
               ete aniccā manujesu dhammā
               asassatā vipariṇāmadhammā
               ete ca ñatvā satimā sumedho
               avekkhati vipariṇāmadhamme
               iṭṭhassa dhammā na mathenti cittaṃ
               aniṭṭhato no paṭighātameti
               Tassānurodhā atha vā virodhā
               vidhūpitā atthagatā 1- na santi
               padañca ñatvā virajaṃ asokaṃ
               sammappajānāti bhavassa pāragūti.
     [96]  6  Aṭṭhime  bhikkhave  lokadhammā  lokaṃ anuparivattanti loko
ca  aṭṭha  lokadhamme  anuparivattati  katame  aṭṭha lābho ca alābho ca yaso
ca  ayaso  ca  nindā  ca  pasaṃsā ca sukhaṃ ca dukkhaṃ ca ime kho bhikkhave aṭṭha
lokadhammā lokaṃ anuparivattanti loko ca ime aṭṭha lokadhamme anuparivattati
     {96.1}  assutavato  bhikkhave puthujjanassa uppajjati lābhopi alābhopi
yasopi   ayasopi   nindāpi   pasaṃsāpi   sukhaṃpi  dukkhaṃpi  sutavatopi  bhikkhave
ariyasāvakassa   uppajjati   lābhopi   alābhopi  yasopi  ayasopi  nindāpi
pasaṃsāpi  sukhaṃpi  dukkhaṃpi  tatra  bhikkhave  ko  viseso  ko adhippāyaso 2-
kiṃnānākaraṇaṃ    sutavato   ariyasāvakassa   assutavatā   puthujjanenāti  .
Bhagavaṃmūlakā   no   bhante   dhammā   bhagavaṃnettikā   bhagavaṃpaṭisaraṇā  sādhu
vata   bhante   bhagavantaṃyeva  paṭibhātu  etassa  bhāsitassa  attho  bhagavato
sutvā bhikkhū dhāressantīti.
     {96.2}  Tenahi  bhikkhave  suṇātha  sādhukaṃ manasikarotha bhāsissāmīti.
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
assutavato   bhikkhave   puthujjanassa   uppajjati   lābho   so   na   iti
paṭisañcikkhati  uppanno  kho  me  ayaṃ  lābho  so  ca kho anicco dukkho
@Footnote: 1 Ma. atthaṅgatā. evamuparipi .  2 Sī. adhippāyo. Ma. adhippayāso. evamuparipi.
Vipariṇāmadhammoti     yathābhūtaṃ     nappajānāti     uppajjati     alābho
uppajjati   yaso   uppajjati  ayaso  uppajjati  nindā  uppajjati  pasaṃsā
uppajjati   sukhaṃ   uppajjati   dukkhaṃ   so  na  iti  paṭisañcikkhati  uppannaṃ
kho   me   idaṃ   dukkhaṃ   tañca   kho   aniccaṃ   dukkhaṃ  vipariṇāmadhammanti
yathābhūtaṃ nappajānāti
     {96.3}  tassa  lābhopi  cittaṃ  pariyādāya  tiṭṭhati  alābhopi cittaṃ
pariyādāya   tiṭṭhati   yasopi   cittaṃ   pariyādāya  tiṭṭhati  ayasopi  cittaṃ
pariyādāya   tiṭṭhati   nindāpi   cittaṃ  pariyādāya  tiṭṭhati  pasaṃsāpi  cittaṃ
pariyādāya   tiṭṭhati   sukhaṃpi   cittaṃ   pariyādāya   tiṭṭhati   dukkhaṃpi  cittaṃ
pariyādāya   tiṭṭhati   so  uppannaṃ  lābhaṃ  anurujjhati  alābhe  paṭivirujjhati
uppannaṃ   yasaṃ   anurujjhati   ayase  paṭivirujjhati  uppannaṃ  pasaṃsaṃ  anurujjhati
nindāya   paṭivirujjhati   uppannaṃ   sukhaṃ  anurujjhati  dukkhe  paṭivirujjhati  so
evaṃ   anurodhavirodhasamāpanno   na   parimuccati  jātiyā  jarāya  maraṇena
sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi  na  parimuccati
dukkhasmāti vadāmi.
     Sutavato  ca  kho  bhikkhave  ariyasāvakassa  uppajjati  lābho so iti
paṭisañcikkhati   uppanno   kho   me  ayaṃ  lābho  so  ca  kho  anicco
dukkho    vipariṇāmadhammoti    yathābhūtaṃ    pajānāti   uppajjati   alābho
uppajjati   yaso   uppajjati  ayaso  uppajjati  nindā  uppajjati  pasaṃsā
uppajjati   sukhaṃ   uppajjati   dukkhaṃ   so   iti   paṭisañcikkhati   uppannaṃ
kho  me  idaṃ  dukkhaṃ  tañca  kho  aniccaṃ  dukkhaṃ  vipariṇāmadhammanti  yathābhūtaṃ
Idaṃ    dukkhaṃ   tañca   kho   aniccaṃ   dukkhaṃ   vipariṇāmadhammanti   yathābhūtaṃ
pajānāti
     {96.4}  tassa  lābhopi  cittaṃ  na pariyādāya tiṭṭhati alābhopi cittaṃ
na   pariyādāya   tiṭṭhati   yasopi  cittaṃ  na  pariyādāya  tiṭṭhati  ayasopi
cittaṃ   na   pariyādāya   tiṭṭhati   nindāpi  cittaṃ  na  pariyādāya  tiṭṭhati
pasaṃsāpi  cittaṃ  na  pariyādāya  tiṭṭhati  sukhaṃpi  cittaṃ  na  pariyādāya tiṭṭhati
dukkhaṃpi  cittaṃ  na  pariyādāya  tiṭṭhati  so  ca  uppannaṃ  lābhaṃ  nānurujjhati
alābhe     nappaṭivirujjhati     uppannaṃ     yasaṃ    nānurujjhati    ayase
nappaṭivirujjhati    uppannaṃ    pasaṃsaṃ   nānurujjhati   nindāya   nappaṭivirujjhati
uppannaṃ    sukhaṃ    nānurujjhati    dukkhe    nappaṭivirujjhati    so   evaṃ
anurodhavirodhavippahīno   parimuccati   jātiyā   jarāya   maraṇena   sokehi
paridevehi   dukkhehi   domanassehi   upāyāsehi   parimuccati  dukkhasmāti
vadāmi   ayaṃ   kho  bhikkhave  viseso  ayaṃ  adhippāyaso  idaṃ  nānākaraṇaṃ
sutavato ariyasāvakassa assutavatā puthujjanenāti.
               Lābho alābho ca yasāyaso ca
               nindā pasaṃsā ca sukhaṃ dukkhañca
               ete aniccā manujesu dhammā
               asassatā vipariṇāmadhammā
               ete ca ñatvā satimā sumedho
               avekkhati vipariṇāmadhamme
               Iṭṭhassa dhammā na mathenti cittaṃ
               aniṭṭhato no paṭighātameti
               tassānurodhā atha vā virodhā
               vidhūpitā atthagatā na santi
               padañca ñatvā virajaṃ asokaṃ
               sammappajānāti bhavassa pāragūti.
     [97]  7  Ekaṃ  samayaṃ  bhagavā rājagahe viharati gijjhakūṭe pabbate.
Acirapakkante   devadatte   tatra  kho  bhagavā  devadattaṃ  ārabbha  bhikkhū
āmantesi  sādhu  bhikkhave  bhikkhu  kālena  kālaṃ  attavipattiṃ paccavekkhitā
hoti   sādhu   bhikkhave   bhikkhu   kālena  kālaṃ  paravipattiṃ  paccavekkhitā
hoti   sādhu   bhikkhave  bhikkhu  kālena  kālaṃ  attasampattiṃ  paccavekkhitā
hoti  sādhu  bhikkhave  bhikkhu  kālena  kālaṃ  parasampattiṃ paccavekkhitā hoti
aṭṭhahi   bhikkhave   asaddhammehi   abhibhūto   pariyādinnacitto   devadatto
āpāyiko nerayiko kappaṭṭho atekiccho
     {97.1} katamehi aṭṭhahi lābhena [1]- bhikkhave abhibhūto pariyādinnacitto
devadatto  āpāyiko  nerayiko  kappaṭṭho  atekiccho  alābhena bhikkhave
yasena  bhikkhave  ayasena  bhikkhave  sakkārena bhikkhave asakkārena bhikkhave
pāpicchatāya   bhikkhave   pāpamittatāya  bhikkhave  abhibhūto  pariyādinnacitto
devadatto   āpāyiko   nerayiko   kappaṭṭho   atekiccho  imehi  kho
bhikkhave   aṭṭhahi   asaddhammehi   abhibhūto   pariyādinnacitto   devadatto
@Footnote: 1 Ma. hi.
Āpāyiko nerayiko kappaṭṭho atekiccho.
     Sādhu   bhikkhave  bhikkhu  uppannaṃ  lābhaṃ  abhibhuyya  abhibhuyya  vihareyya
uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ   uppannaṃ   sakkāraṃ
uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ  pāpamittataṃ  abhibhuyya
abhibhuyya   vihareyya   kiñca   bhikkhave   bhikkhu   atthavasaṃ  paṭicca  uppannaṃ
lābhaṃ   abhibhuyya   abhibhuyya   vihareyya  .pe.  yañhissa  bhikkhave  uppannaṃ
lābhaṃ   anabhibhuyya  viharato  uppajjeyyuṃ  āsavā  vighātapariḷāhā  uppannaṃ
lābhaṃ  abhibhuyya  viharato  evaṃsa  te  āsavā  vighātapariḷāhā  na  honti
yañhissa   bhikkhave   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ   anabhibhuyya   viharato   uppajjeyyuṃ   āsavā  vighātapariḷāhā
uppannaṃ  pāpamittataṃ  abhibhuyya  viharato  evaṃsa  te āsavā vighātapariḷāhā
na  honti  idaṃ  kho  bhikkhave  bhikkhu  atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya
abhibhuyya   vihareyya   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ  ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ abhibhuyya abhibhuyya vihareyya
     {97.2}  tasmā  tiha  bhikkhave evaṃ sikkhitabbaṃ uppannaṃ lābhaṃ abhibhuyya
abhibhuyya   viharissāma   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ  uppannaṃ  ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ   abhibhuyya   abhibhuyya   viharissāmāti   evañhi   vo  bhikkhave
sikkhitabbanti.
     [98]   8   Ekaṃ  samayaṃ  āyasmā  uttaro  mahisavatthusmiṃ  viharati
saṅkheyyake  pabbate  vaṭṭajālikāyaṃ  1-  .  tatra  kho āyasmā uttaro
bhikkhū    āmantesi    sādhāvuso   bhikkhu   kālena   kālaṃ   attavipattiṃ
paccavekkhitā    hoti   sādhāvuso   bhikkhu   kālena   kālaṃ   paravipattiṃ
paccavekkhitā   hoti   sādhāvuso   bhikkhu   kālena   kālaṃ  attasampattiṃ
paccavekkhitā   hoti   sādhāvuso   bhikkhu   kālena   kālaṃ   parasampattiṃ
paccavekkhitā hotīti.
     Tena  kho  pana  samayena  vessavaṇo  2-  mahārājā  uttaradisāya
dakkhiṇadisaṃ   gacchati   kenacideva   karaṇīyena   assosi   kho   vessavaṇo
mahārājā   āyasmato   uttarassa   mahisavatthusmiṃ   saṅkheyyake  pabbate
vaṭṭajālikāyaṃ   bhikkhūnaṃ   evaṃ   dhammaṃ   desentassa   sādhāvuso   bhikkhu
kālena  kālaṃ  attavipattiṃ  paccavekkhitā  hoti  sādhāvuso  bhikkhu kālena
kālaṃ   paravipattiṃ   paccavekkhitā  hoti  sādhāvuso  bhikkhu  kālena  kālaṃ
attasampattiṃ   paccavekkhitā   hoti   sādhāvuso   bhikkhu   kālena  kālaṃ
parasampattiṃ paccavekkhitā hotīti
     {98.1}  athakho  vessavaṇo  mahārājā  seyyathāpi  nāma  balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva     mahisavatthusmiṃ     saṅkheyyake     pabbate    vaṭṭajālikāyaṃ
antarahito    devesu    tāvatiṃsesu    pāturahosi   athakho   vessavaṇo
mahārājā   yena   sakko   devānamindo   tenupasaṅkami   upasaṅkamitvā
@Footnote: 1 Sī. dhavajālikāyaṃ. Ma. vaṭajālikāyaṃ. evamuparipi. 2 vessavaṇṇotipi.
Sakkaṃ   devānamindaṃ   etadavoca   yagghe   mārisa   jāneyyāsi  eso
āyasmā   uttaro   mahisavatthusmiṃ   saṅkheyyake   pabbate  vaṭṭajālikāyaṃ
bhikkhūnaṃ  evaṃ  dhammaṃ  deseti  sādhāvuso  bhikkhu  kālena  kālaṃ attavipattiṃ
.pe. Parasampattiṃ paccavekkhitā hotīti.
     Athakho   sakko   devānamindo   seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva   devesu   tāvatiṃsesu   antarahito   mahisavatthusmiṃ  saṅkheyyake
pabbate    vaṭṭajālikāyaṃ   āyasmato   uttarassa   sammukhe   pāturahosi
athakho    sakko    devānamindo   yenāyasmā   uttaro   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   uttaraṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi
ekamantaṃ ṭhito kho sakko devānamindo āyasmantaṃ uttaraṃ etadavoca
     {98.2}  saccaṃ  kira  bhante  āyasmā  uttaro  bhikkhūnaṃ evaṃ dhammaṃ
desesi  sādhāvuso  bhikkhu  kālena  kālaṃ  attavipattiṃ  .pe.  parasampattiṃ
paccavekkhitā  hotīti  .  evaṃ  devānamindāti  .  kiṃ  pana  1-  bhante
āyasmato   uttarassa   sakaṃ   paṭibhāṇaṃ   udāhu   tassa   bhagavato  vacanaṃ
arahato  sammāsambuddhassāti  .  tenahi  devānaminda  upamaṃ  te karissāmi
upamāyamidhekacce viññū purisā bhāsitassa atthaṃ ājānanti
     {98.3}    seyyathāpi    devānaminda   gāmassa   vā   nigamassa
vā     avidūre     mahādhaññarāsi     tato     mahājanakāyo    dhaññaṃ
āhareyya    kāyehipi    2-    sīsakehipi    3-   uccaṅkehipi   4-
@Footnote: 1 Ma. panidaṃ .   2 Ma. kājehipi. Yu. kācehipi .  3 Ma. Yu. piṭakehipi.
@4 Ma. Yu. ucchaṅgehipi.
Añjalīhipi   yo  nu  kho  devānaminda  [1]-  mahājanakāyaṃ  upasaṅkamitvā
evaṃ   puccheyya   kuto   imaṃ   dhaññaṃ   āharathāti   kathaṃ  byākaramāno
nu    kho    devānaminda   so   mahājanakāyo   sammā   byākaramāno
byākareyyāti     .     amumhā     mahādhaññarāsimhā    āharāmāti
kho  bhante  so  mahājanakāyo  sammā  byākaramāno  byākareyyāti .
Evameva    kho    devānaminda    yaṅkiñci   subhāsitaṃ   sabbantaṃ   tassa
bhagavato    vacanaṃ    arahato   sammāsambuddhassa   tato   upādāyupādāya
mayaṃ dhaññaṃ  2- ca bhaṇāmāti.
     {98.4}   Acchariyaṃ   bhante   abbhutaṃ   bhante  yāva  subhāsitañcidaṃ
āyasmatā    uttarena   yaṅkiñci   subhāsitaṃ   sabbantaṃ   tassa   bhagavato
vacanaṃ   arahato  sammāsambuddhassa  tato  upādāyupādāya  mayaṃ  dhaññaṃ  2-
ca  bhaṇāmāti  evamidaṃ  bhante  uttara  ekaṃ  samayaṃ bhagavā rājagahe viharati
gijjhakūṭe  pabbate  acirapakkante  devadatte  tatra  kho  bhagavā devadattaṃ
ārabbha bhikkhū āmantesi
     {98.5}  sādhu  bhikkhave bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā
hoti   sādhu   bhikkhave   bhikkhu   kālena   kālaṃ  paravipattiṃ  attasampattiṃ
parasampattiṃ   paccavekkhitā   hoti  aṭṭhahi  bhikkhave  asaddhammehi  abhibhūto
pariyādinnacitto   devadatto  āpāyiko  nerayiko  kappaṭṭho  atekiccho
katamehi   aṭṭhahi   lābhena   [3]-   bhikkhave  abhibhūto  pariyādinnacitto
devadatto  āpayiko  nerayiko  kappaṭṭho  atekiccho  alābhena  bhikkhave
yasena   bhikkhave   ayasena   bhikkhave   sakkārena  bhikkhave  asakkārena
@Footnote: 1 Ma. taṃ .   2 Ma. mayañcaññe ca. Yu. mayañca aññe ca .   3 Ma. hi.
Bhikkhave    pāpicchatāya    bhikkhave    pāpamittatāya   bhikkhave   abhibhūto
pariyādinnacitto   devadatto  āpāyiko  nerayiko  kappaṭṭho  atekiccho
imehi   kho   bhikkhave   aṭṭhahi   asaddhammehi  abhibhūto  pariyādinnacitto
devadatto āpāyiko nerayiko kappaṭṭho atekiccho
     {98.6}   sādhu  bhikkhave  bhikkhu  uppannaṃ  lābhaṃ  abhibhuyya  abhibhuyya
vihareyya   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ  uppannaṃ
sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ  uppannaṃ  pāpamittataṃ
abhibhuyya abhibhuyya vihareyya.
     Kiñca   bhikkhave   bhikkhu   atthavasaṃ  paṭicca  uppannaṃ  lābhaṃ  abhibhuyya
abhibhuyya   vihareyya   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ  ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ   abhibhuyya   abhibhuyya   vihareyya   yañhissa   bhikkhave  uppannaṃ
lābhaṃ   anabhibhuyya  viharato  uppajjeyyuṃ  āsavā  vighātapariḷāhā  uppannaṃ
lābhaṃ  abhibhuyya  viharato  evaṃsa  te  āsavā  vighātapariḷāhā  na  honti
yañhissa   bhikkhave   uppannaṃ   alābhaṃ   uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ
uppannaṃ   sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   uppannaṃ
pāpamittataṃ   anabhibhuyya   viharato   uppajjeyyuṃ   āsavā  vighātapariḷāhā
uppannaṃ    pāpamittataṃ    abhibhuyya    viharato    evaṃsa   te   āsavā
vighātapariḷāhā   na   honti   idaṃ  kho  bhikkhave  bhikkhu  atthavasaṃ  paṭicca
uppannaṃ   lābhaṃ   abhibhuyya   abhibhuyya  vihareyya  uppannaṃ  alābhaṃ  uppannaṃ
yasaṃ   uppannaṃ   ayasaṃ   uppannaṃ   sakkāraṃ   uppannaṃ  asakkāraṃ  uppannaṃ
Pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya
     {98.7}   tasmā   tiha  bhikkhave  evaṃ  sikkhitabbaṃ  uppannaṃ  lābhaṃ
abhibhuyya   abhibhuyya   viharissāma   uppannaṃ  alābhaṃ  uppannaṃ  yasaṃ  uppannaṃ
ayasaṃ   uppannaṃ  sakkāraṃ  uppannaṃ  asakkāraṃ  uppannaṃ  pāpicchataṃ  uppannaṃ
pāpamittataṃ   abhibhuyya   abhibhuyya   viharissāmāti   evañhi   vo  bhikkhave
sikkhitabbanti   .  ettāvatā  bhante  uttara  manussesu  catasso  parisā
bhikkhū   bhikkhuniyo   upāsakā   upāsikāyo  nāyaṃ  dhammapariyāyo  kismiñci
patiṭṭhito   1-  uggaṇhātu  bhante  āyasmā  uttaro  imaṃ  dhammapariyāyaṃ
pariyāpuṇātu   bhante   āyasmā   uttaro   imaṃ   dhammapariyāyaṃ  dhāretu
bhante    āyasmā    uttaro   imaṃ   dhammapariyāyaṃ   atthasañhito   ayaṃ
bhante dhammapariyāyo ādibrahmacariyakoti 2-.
     [99]   9  Kulaputtoti  bhikkhave  nandaṃ  sammā  vadamāno  vadeyya
balavāti    bhikkhave   nandaṃ   sammā   vadamāno   vadeyya   pāsādikoti
bhikkhave   nandaṃ   sammā   vadamāno   vadeyya   tibbarāgoti    bhikkhave
nandaṃ    sammā    vadamāno    vadeyya    kimaññattha   bhikkhave   nando
indriyesu     guttadvāro     bhojane     mattaññū    jāgariyamanuyutto
satisampajaññena    samannāgato    yehi    nando    sakkoti    paripuṇṇaṃ
parisuddhaṃ brahmacariyaṃ caritunti 3-.
     Tatrīdaṃ   bhikkhave  nandassa  indriyesu  guttadvāratāya  hoti  sace
bhikkhave  nandassa  puratthimā  disā  āloketabbā  hoti sabbañcetaso 4-
@Footnote: 1 Ma. upaṭṭhito .   2 Sī. ādibrahmacariyiko .  3 Ma. itisaddo natthi.
@4 Ma. sabbaṃ cetasā. evamuparipi.
Samannāharitvā  nando  puratthimaṃ  disaṃ  āloketi  evaṃ  me  puratthimaṃ disaṃ
ālokayato     nābhijjhādomanassā     pāpakā     akusalā     dhammā
anvāssavissantīti  itiha  tatra  sampajāno  hoti  sace  bhikkhave  nandassa
pacchimā    disā   āloketabbā   hoti  uttarā  disā  āloketabbā
hoti   dakkhiṇā   disā   āloketabbā   hoti   uddhaṃ   ulloketabbā
hoti   adho   oloketabbā   hoti   anudisā   anuviloketabbā  hoti
sabbañcetaso    samannāharitvā    nando   anudisaṃ   anuviloketi   evaṃ
me    anudisaṃ    anuvilokayato   nābhijjhādomanassā   pāpakā   akusalā
dhammā    anvāssavissantīti    itiha    tatra   sampajāno   hoti   idaṃ
kho bhikkhave nandassa indriyesu guttadvāratāya hoti.
     Tatrīdaṃ   bhikkhave   nandassa   bhojane   mattaññutāya   hoti   idha
bhikkhave   nando   paṭisaṅkhā  yoniso  āhāraṃ  āhāreti  neva  davāya
na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa  kāyassa
ṭhitiyā   yāpanāya   vihiṃsūparatiyā   brahmacariyānuggahāya   iti   purāṇañca
vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā  ca  me
bhavissati   anavajjatā  ca  phāsuvihāro  cāti  idaṃ  kho  bhikkhave  nandassa
bhojane mattaññutāya hoti.
     Tatrīdaṃ   bhikkhave   nandassa  jāgariyānuyogasmiṃ  hoti  idha  bhikkhave
nando  divasaṃ  caṅkamena  nisajjāya āvaraṇiyehi 1- dhammehi cittaṃ parisodheti
rattiyā   paṭhamaṃ   yāmaṃ   caṅkamena  nisajjāya  āvaṇiyehi  dhammehi  cittaṃ
@Footnote: 1 Ma. āvaraṇīyehi. evamuparipi.
Parisodheti    rattiyā   majjhimaṃ   yāmaṃ   dakkhiṇena   passena   sīhaseyyaṃ
kappeti   pādena   pādaṃ   accādhāya   sato   sampajāno  uṭṭhānasaññaṃ
manasikaritvā   rattiyā   pacchimaṃ   yāmaṃ   paccuṭṭhāya  caṅkamena  nisajjāya
āvaraṇiyehi   dhammehi   cittaṃ   parisodheti   idaṃ  kho  bhikkhave  nandassa
jāgariyānuyogasmiṃ hoti.
     Tatrīdaṃ   bhikkhave   nandassa   satisampajaññasmiṃ   hoti  idha  bhikkhave
nandassa    viditā   vedanā   uppajjanti   viditā   upaṭṭhahanti   viditā
abbhatthaṃ    gacchanti   viditā   saññā   uppajjanti   viditā   upaṭṭhahanti
viditā    abbhatthaṃ    gacchanti    viditā   vitakkā   uppajjanti   viditā
upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti   idaṃ   kho   bhikkhave  nandassa
satisampajaññasmiṃ   hotīti   .   kimaññattha   bhikkhave   nando   indriyesu
guttadvāro    bhojane    mattaññū    jāgariyamanuyutto    satisampajaññena
samannāgato   yehi   nando   sakkoti   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ
caritunti.
     [100]  10  Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā
tīre  .  tena  kho  pana samayena bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu
bhikkhūhi    āpattiyā    codiyamāno    aññenāññaṃ   paṭicarati   bahiddhā
kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti.
     {100.1}    Athakho    bhagavā    bhikkhū   āmantesi   niddhamathetaṃ
bhikkhave    puggalaṃ    niddhamathetaṃ    bhikkhave   puggalaṃ   apaneyyo   1-
bhikkhave      puggalo    kiṃ    [2]-    paraputto    viheṭheti    3-
@Footnote: 1 Sī. apaneyyo so. Ma. apaneyyaso .   2 Sī. Ma. Yu. vo.
@3 Sī. putto viheṭhiyati. Ma. tena paraputtena visodhitena. Yu. puttā viheṭheti.
Idha     bhikkhave     ekaccassa     puggalassa     tādisaṃyeva     hoti
abhikkantaṃ     paṭikkantaṃ    ālokitaṃ    vilokitaṃ    sammiñjitaṃ    pasāritaṃ
saṅghāṭipattacīvaradhāraṇaṃ        seyyathāpi       aññesaṃ       bhaddakānaṃ
bhikkhūnaṃ   yāvassa   bhikkhū   āpattiṃ   na   passanti   yato   ca   khvassa
bhikkhū    āpattiṃ    passanti    tamenaṃ    evaṃ   jānanti   samaṇadūsīvāyaṃ
samaṇapalāpo     samaṇakaraṇḍavoti    tamenaṃ    iti    viditvā    bahiddhā
nāsenti taṃ kissa hetu mā aññe bhaddake bhikkhū dūsesīti.
     {100.2}   Seyyathāpi   bhikkhave   sampanne   yavakaraṇe   yavadūsī
jāyetha    yavapalāpo    yavakaraṇḍavo   tassa   tādisaṃyeva   mūlaṃ   hoti
seyyathāpi    aññesaṃ    bhaddakānaṃ   yavānaṃ   tādisaṃyeva   nālaṃ   hoti
seyyathāpi   aññesaṃ   bhaddakānaṃ   yavānaṃ  tādisaṃyeva  palāsaṃ  1-  hoti
seyyathāpi   aññesaṃ   bhaddakānaṃ   yavānaṃ   yāvassa   sīsaṃ  na  nibbattati
yato   ca   khvassa   sīsaṃ   nibbattati  tamenaṃ  evaṃ  jānanti  yavadūsīvāyaṃ
yavapalāpo   yavakaraṇḍavoti   tamenaṃ   iti   viditvā  samūlaṃ  uppāṭetvā
bahiddhā    yavakaraṇassa    chaḍḍenti    taṃ   kissa   hetu   mā   aññe
bhaddakeyeva   dūsesīti   evameva   kho  bhikkhave  idhekaccassa  puggalassa
tādisaṃyeva    hoti   abhikkantaṃ   paṭikkantaṃ  ālokitaṃ  vilokitaṃ  sammiñjitaṃ
pasāritaṃ     saṅghāṭipattacīvaradhāraṇaṃ    seyyathāpi    aññesaṃ    bhaddakānaṃ
bhikkhūnaṃ   yāvassa   bhikkhū   āpattiṃ  na  passanti  yato  ca  khvassa  bhikkhū
āpattiṃ   passanti   tamenaṃ   evaṃ   jānanti   samaṇadūsīvāyaṃ  samaṇapalāpo
samaṇakaraṇḍavoti    tamenaṃ    iti    viditvā    bahiddhā   nāsenti   taṃ
@Footnote: 1 Ma. pattaṃ.
Kissa hetu mā aññe bhaddake bhikkhū dūsesīti.
     {100.3}  Seyyathāpi  bhikkhave  mahato dhaññarāsissa phusayamānassa 1-
tattha   yāni   tāni   dhaññāni   daḷhāni   sāravantāni  tāni  ekamantaṃ
puñjaṃ   hoti   yāni   pana   tāni   dhaññāni  dubbalāni  palāpāni  tāni
vāto  ekamantaṃ  apavahati  tamenaṃ  sāmikā  sammajjaniṃ  gahetvā bhiyyoso
mattāya   apasammajjanti   taṃ   kissa  hetu  mā  aññe  bhaddake  dhaññe
dūsesīti  evameva  kho  bhikkhave  idhekaccassa  puggalassa  tādisaṃyeva hoti
abhikkantaṃ     paṭikkantaṃ    ālokitaṃ    vilokitaṃ    sammiñjitaṃ    pasāritaṃ
saṅghāṭipattacīvaradhāraṇaṃ     seyyathāpi     aññesaṃ    bhaddakānaṃ    bhikkhūnaṃ
yāvassa   bhikkhū   āpattiṃ  na  passanti  yato  ca  khvassa  bhikkhū  āpattiṃ
passanti     tamenaṃ     evaṃ    jānanti    samaṇadūsīvāyaṃ    samaṇapalāpo
samaṇakaraṇḍavoti    tamenaṃ    iti    viditvā    bahiddhā   nāsenti   taṃ
kissa hetu mā aññe bhaddake bhikkhū dūsesīti.
     {100.4}   Seyyathāpi   bhikkhave  puriso  udapānanāḷiyatthiko  2-
tiṇhaṃ   kudhāriṃ   3-  ādāya  vanaṃ  paviseyya  so  tantadeva  4-  rukkhaṃ
kudhāripāsena    ākoṭeti    tattha   yāni   tāni   rukkhāni   daḷhāni
sāravantāni    tāni    kudhāripāsena   ākoṭitāni   kakkhaḷaṃ   paṭinadanti
yāni    pana   tāni   rukkhāni   antopūtīni   avassutāni   kasambujātāni
tāni  kudhāripāsena  ākoṭitāni  daddaraṃ  paṭinadanti  tamenaṃ  mūle  chindati
mūle  chinditvā  agge  chindati  agge chinditvā anto suvisodhitaṃ visodheti
anto  suvisodhitaṃ  visodhetvā  udapānanāḷiṃ  5-  yojeti  evameva  kho
@Footnote: 1 Sī. Yu. vuyhamānassa. Ma. phuṇamānassa .  2 Ma. udapānapanāḷiyatthiko.
@3 Ma. kuṭhāriṃ. evamuparipi .  4 Ma. yaṃ yadeva .   5 Ma. udapānapanāḷiṃ.
Bhikkhave   idhekaccassa   puggalassa  tādisaṃyeva  hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ     vilokitaṃ     sammiñjitaṃ    pasāritaṃ    saṅghāṭipattacīvaradhāraṇaṃ
seyyathāpi   aññesaṃ   bhaddakānaṃ   bhikkhūnaṃ   yāvassa   bhikkhū  āpattiṃ  na
passanti   yato   ca   khvassa   bhikkhū   āpattiṃ   passanti  tamenaṃ  evaṃ
jānanti     samaṇadūsīvāyaṃ     samaṇapalāpo     samaṇakaraṇḍavoti     tamenaṃ
iti   viditvā   bahiddhā   nāsenti   taṃ   kissa   hetu   mā   aññe
bhaddake bhikkhū dūsesīti.
         Saṃvāsāya vijānetha 1-        pāpicchakodhano iti
         makkhī thambhī palāsī ca          issukī maccharī saṭho
         saṇhavāco 2- janavati      samaṇo viya bhāsati
         raho karoti karaṇaṃ              pāpadiṭṭhi anādaro
         saṃsappī ca musāvādī           taṃ viditvā yathākathaṃ
         sabbe samaggā hutvāna     abhinibbajjayātha naṃ
         kāraṇḍavaṃ niddhamavā 3-    kasambuṃ apakassavā 4-
         tato palāpe vāhetha         assamaṇe samaṇamānine 5-
         niddhamitvā pāpicchaṃ 6-     pāpalācāragocare 7-
         suddhāsuddhehi saṃvāsaṃ         kappayavho paṭissatā
         tato samaggā nipakā         dukkhassantaṃ karissathāti.
@Footnote: 1 Ma. vijānātha .  2 Ma. santavāco .  3 Ma. Yu. niddhamatha .  4 Ma. Yu. apakassatha.
@5 Yu. samaṇamānino .  6 Ma. Yu. pāpicche .   7 Ma. Yu. pāpaācāragocare.
                   Mettāvaggo paṭhamo.
                        Tassuddānaṃ
         mettapaññā ca dve ca       piye dve cāppiye dve ca
         lokalokavipattiyo            devadatto ca uttaro
         nando kāraṇḍavena cāti 1-.
                     ------------
                     Mahāvaggo dutiyo
     [101]  11  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati
naḷerupūcimaṇḍarukkhamūle  2-  .  athakho  verañjo  brāhmaṇo  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno kho verañjo
brāhmaṇo bhagavantaṃ etadavoca
     {101.1}  sutametaṃ  bho  gotama samaṇo gotamo na brāhmaṇe jiṇṇe
vuḍḍhe   mahallake  addhagate  vayoanuppatte  abhivādeti  vā  paccuṭṭheti
vā  āsanena  vā  nimantetīti  tayidaṃ  bho  gotama tatheva na hi bhavaṃ gotama
brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate  vayoanuppatte abhivādeti
vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti.
Nāhantaṃ   brāhmaṇa   passāmi   sadevake   loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   yamahaṃ   abhivādeyyaṃ   vā
paccuṭṭheyyaṃ   vā  āsanena  vā  nimanteyyaṃ  yañhi  brāhmaṇa  tathāgato
@Footnote: 1 Ma.    mettaṃ paññā ca dve pīyā     dve lokā dve vipattiyo
@           devadatto ca uttaro            nando kāraṇḍavena cāti.
@2 Ma. naḷerupucimaṇḍamūle. evamuparipi.
Abhivādeyya   vā  paccuṭṭheyya  vā  āsanena  vā  nimanteyya  muddhāpi
tassa vipateyyāti.
     {101.2}  Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya arasarūpo samaṇo gotamoti
ye  te  brāhmaṇa  rūparasā  saddarasā  gandharasā  rasarasā  phoṭṭhabbarasā
te   tathāgatassa   pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṃkatā  1-
āyatiṃ  anuppādadhammā  ayaṃ  kho  brāhmaṇa  pariyāyo  yena maṃ pariyāyena
sammā  vadamāno  vadeyya  arasarūpo  samaṇo  gotamoti  no ca kho yaṃ tvaṃ
sandhāya vadesīti.
     {101.3}  Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya nibbhogo samaṇo gotamoti
ye    te   brāhmaṇa   rūpabhogā   saddabhogā   gandhabhogā   rasabhogā
phoṭṭhabbabhogā   te   tathāgatassa   pahīnā   ucchinnamūlā  tālāvatthukatā
anabhāvaṃkatā   āyatiṃ   anuppādadhammā   ayaṃ   kho   brāhmaṇa  pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya nibbhogo samaṇo gotamoti
no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {101.4}  Akiriyavādo  bhavaṃ  gotamoti  .  atthi  khvesa brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti  ahañhi  brāhmaṇa  akiriyaṃ  vadāmi  kāyaduccaritassa  vacīduccaritassa
manoduccaritassa     anekavihitānaṃ     pāpakānaṃ     akusalānaṃ    dhammānaṃ
@Footnote: 1 Sī. Yu. anabhāvakatā. evamuparipi.
Akiriyaṃ   vadāmi   ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya   akiriyavādo   samaṇo   gotamoti  no  ca
kho yaṃ tvaṃ sandhāya vadesīti.
     {101.5}  Ucchedavādo  bhavaṃ  gotamoti  .  atthi khvesa brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  ucchedavādo
samaṇo   gotamoti   ahañhi  brāhmaṇa  ucchedaṃ  vadāmi  rāgassa  dosassa
mohassa   anekavihitānaṃ   pāpakānaṃ   akusalānaṃ  dhammānaṃ  ucchedaṃ  vadāmi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya ucchedavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {101.6}  Jegucchī  bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti
ahañhi   brāhmaṇa   jegucchaṃ   1-  vadāmi  kāyaduccaritena  vacīduccaritena
manoduccaritena   [2]-   anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ
samāpattiyā  jegucchaṃ  vadāmi  3-  ayaṃ  kho  brāhmaṇa  pariyāyo yena maṃ
pariyāyena  sammā  vadamāno  vadeyya  jegucchī samaṇo gotamoti no ca kho
yaṃ tvaṃ sandhāya vadesīti.
     {101.7}  Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya venayiko samaṇo gotamoti
ahañhi   brāhmaṇa   vinayāya   dhammaṃ  desemi  rāgassa  dosassa  mohassa
@Footnote: 1 Ma. jigucchāmi .  2 Ma. jigucchāmi .  3 Ma. jegucchaṃ vadāmīti pāṭhadvayaṃ natthi.
Anekavihitānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ   vinayāya  dhammaṃ  desemi
ayaṃ   kho   brāhmaṇa  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {101.8}  Tapassī  bhavaṃ  gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
tapanīyāhaṃ   brāhmaṇa   pāpake   akusale   dhamme   vadāmi  kāyaduccaritaṃ
vacīduccaritaṃ  manoduccaritaṃ  yassa  kho  brāhmaṇa  tapanīyā  pāpakā  akusalā
dhammā    pahīnā   ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā   āyatiṃ
anuppādadhammā   tamahaṃ   tapassīti   vadāmi   tathāgatassa   kho   brāhmaṇa
tapanīyā   pāpakā   akusalā  dhammā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   ayaṃ   kho  brāhmaṇa  pariyāyo
yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya  tapassī  samaṇo gotamoti
no ca kho yaṃ tvaṃ sandhāya vadesīti.
     {101.9}  Appagabbho  bhavaṃ  gotamoti  .  atthi  khvesa  brāhmaṇa
pariyāyo  yena  maṃ  pariyāyena  sammā vadamāno vadeyya appagabbho samaṇo
gotamoti   yassa   kho  brāhmaṇa  āyatiṃ  gabbhaseyyā  punabbhavābhinibbatti
pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammā     tamahaṃ    appagabbhoti    vadāmi    tathāgatassa    kho
Brāhmaṇa   āyatiṃ   gabbhaseyyā   punabbhavābhinibbatti  pahīnā  ucchinnamūlā
tālāvatthukatā  anabhāvaṅgatā  āyatiṃ  anuppādadhammā  ayaṃ  kho  brāhmaṇa
pariyāyo   yena   maṃ  pariyāyena  sammā  vadamāno  vadeyya  appagabbho
samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesi.
     {101.10}  Seyyathāpi  brāhmaṇa  kukkuṭiyā  aṇḍāni aṭṭha vā dasa
vā  dvādasa  vā  tānassu  kukkuṭiyā  sammāadhisayitāni  sammāpariseditāni
sammāparibhāvitāni  yo  nu  kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya
vā   mukhatuṇḍakena  vā  aṇḍakosaṃ  padāletvā  sotthinā  abhinibbijjheyya
kinti  svāssa  vacanīyo  jeṭṭho  vā  kaniṭṭho  vāti . Jeṭṭhotissa bho
gotama vacanīyo so hi nesaṃ bho gotama jeṭṭho hotīti.
     {101.11}   Evameva  kho  ahaṃ  brāhmaṇa  avijjāgatāya  pajāya
aṇḍabhūtāya   pariyonaddhāya   avijjaṇḍakosaṃ   padāletvā  ekova  loke
anuttaraṃ   sammāsambodhiṃ  abhisambuddho  ahañhi  brāhmaṇa  jeṭṭho  seṭṭho
lokassa  āraddhaṃ  kho  pana  me  brāhmaṇa  viriyaṃ ahosi asallīnaṃ upaṭṭhitā
sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ
     {101.12}  so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamajjhānaṃ  upasampajja
vihāsiṃ  1-  vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ   upasampajja   vihāsiṃ
pītiyā  ca  virāgā  upekkhako  ca  vihāsiṃ  sato  ca  sampajāno  sukhañca
@Footnote: 1 Ma. viharāmi. evamuparipi.
Kāyena   paṭisaṃvedesiṃ  1-  yantaṃ  ariyā  ācikkhanti  upekkhako  satimā
sukhavihārīti    tatiyajjhānaṃ    upasampajja   vihāsiṃ   sukhassa   ca   pahānā
dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihāsiṃ
     {101.13}   so  evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmesiṃ    so    anekavihitaṃ
pubbenivāsaṃ  anussarāmi  seyyathīdaṃ  ekampi  jātiṃ  dvepi jātiyo tissopi
jātiyo  catassopi  jātiyo  pañcapi  jātiyo  dasapi jātiyo vīsampi jātiyo
tiṃsampi   jātiyo   cattāḷīsampi  jātiyo  paññāsampi  jātiyo  jātisatampi
jātisahassampi    jātisatasahassampi    anekepi    saṃvaṭṭakappe   anekepi
vivaṭṭakappe  anekepi  saṃvaṭṭavivaṭṭakappe  amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo   evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so
tato   cuto   amutra   udapādiṃ   tatrāpāsiṃ   evaṃnāmo   evaṃgotto
evaṃvaṇṇo   evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so
tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ pubbenivāsaṃ
anussarāmi
     {101.14}  ayaṃ  kho  me  brāhmaṇa  rattiyā paṭhame yāme paṭhamā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno      yathātaṃ      appamattassa      ātāpino     pahitattassa
viharato    ayaṃ    kho   me   brāhmaṇa   paṭhamā   abhinibbidhā   ahosi
@Footnote: 1 Ma. paṭisaṃvedemi.
Kukkuṭacchāpakasseva aṇḍakosamhā
     {101.15} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya   cittaṃ   abhininnāmesiṃ  so  dibbena  cakkhunā  visuddhena
atikkantamānusakena  satte  passāmi  cavamāne  upapajjamāne  hīne paṇīte
suvaṇṇe  dubbaṇṇe  sugate  duggate  yathākammūpage  satte  pajānāmi ime
vata  bhonto  sattā  kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena    samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā
micchādiṭṭhikammasamādānā  te  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana  bhonto  sattā  kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ      anupavādakā     sammādiṭṭhikā     sammādiṭṭhikammasamādānā
te  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ lokaṃ upapannāti iti dibbena
cakkhunā    visuddhena   atikkantamānusakena   satte   passāmi   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage satte pajānāmi
     {101.16}  ayaṃ  kho  me  brāhmaṇa rattiyā majjhime yāme dutiyā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa  viharato  ayaṃ
kho   me   brāhmaṇa   dutiyā   abhinibbidhā   ahosi  kukkuṭacchāpakasseva
aṇḍakosamhā   so   evaṃ   samāhite   citte   parisuddhe  pariyodāte
Anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ    khayañāṇāya    cittaṃ    abhininnāmesiṃ   so   idaṃ   dukkhanti
yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ    abbhaññāsiṃ    ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   ayaṃ
āsavasamudayoti    yathābhūtaṃ   abbhaññāsiṃ   ayaṃ   āsavanirodhoti   yathābhūtaṃ
abbhaññāsiṃ    ayaṃ   āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ
tassa   me  evaṃ  jānato  evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccittha
bhavāsavāpi   cittaṃ   vimuccittha  avijjāsavāpi  cittaṃ  vimuccittha  vimuttasmiṃ
vimuttamiti    ñāṇaṃ    ahosi    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ
     {101.17}  ayaṃ  kho  me  brāhmaṇa rattiyā pacchime yāme tatiyā
vijjā  adhigatā  avijjā  vihatā  vijjā  uppannā  tamo vihato āloko
uppanno   yathātaṃ   appamattassa   ātāpino   pahitattassa  viharato  ayaṃ
kho   me   brāhmaṇa   tatiyā   abhinibbidhā   ahosi  kukkuṭacchāpakasseva
aṇḍakosamhāti.
     Evaṃ   vutte  verañjo  brāhmaṇo  bhagavantaṃ  etadavoca  jeṭṭho
bhavaṃ   gotamo   seṭṭho  bhavaṃ  gotamo  abhikkantaṃ  bho  gotama  abhikkantaṃ
bho   gotama   seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya
paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya andhakāre vā
telapajjotaṃ   dhāreyya   cakkhumanto  rūpāni  dakkhantīti  evameva  bhotā
Gotamena    anekapariyāyena    dhammo    pakāsito    esāhaṃ   bhavantaṃ
gotamaṃ    saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ    maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     [102]   12   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  sambahulā  abhiññātā
abhiññātā      licchavī      santhāgāre     sannisinnā     sannipatitā
anekapariyāyena     buddhassa     vaṇṇaṃ     bhāsanti    dhammassa    vaṇṇaṃ
bhāsanti saṅghassa vaṇṇaṃ bhāsanti.
     {102.1}  Tena  kho  pana  samayena  sīho  senāpati nigaṇṭhasāvako
tassaṃ   parisāyaṃ   nisinno  hoti  athakho  sīhassa  senāpatissa  etadahosi
nissaṃsayaṃ   kho   so  bhagavā  arahaṃ  sammāsambuddho  bhavissati  tathā  hime
sambahulā    abhiññātā   abhiññātā   licchavī   santhāgāre   sannisinnā
sannipatitā   anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsanti  dhammassa  vaṇṇaṃ
bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti   yannūnāhaṃ   taṃ  bhagavantaṃ  dassanāya
upasaṅkameyyaṃ   arahantaṃ   sammāsambuddhanti   .   athakho  sīho  senāpati
yena    nigaṇṭho    nāṭaputto    tenupasaṅkami    upasaṅkamitvā   nigaṇṭhaṃ
nāṭaputtaṃ    etadavoca   icchāmahaṃ   bhante   samaṇaṃ   gotamaṃ   dassanāya
upasaṅkamitunti   .   kiṃ   pana  tvaṃ  sīha  kiriyavādo  samāno  akiriyavādaṃ
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissasi   samaṇo   hi   sīha   gotamo
akiriyavādo  samāno 1- akiriyāya dhammaṃ deseti tena ca sāvake vinetīti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Athakho     sīhassa     senāpatissa    yo    ahosi    gamiyābhisaṅkhāro
bhagavantaṃ dassanāya so paṭippassambhi.
     {102.2}    Dutiyampi   kho   sambahulā   abhiññātā   abhiññātā
licchavī   santhāgāre   sannisinnā   sannipatitā  anekapariyāyena  buddhassa
vaṇṇaṃ   bhāsanti   dhammassa   vaṇṇaṃ   bhāsanti  saṅghassa  vaṇṇaṃ  bhāsanti .
Dutiyampi  kho  sīhassa  senāpatissa  etadahosi  nissaṃsayaṃ  kho  so  bhagavā
arahaṃ   sammāsambuddho   bhavissati   tathā   hime   sambahulā   abhiññātā
abhiññātā   licchavī  santhāgāre  sannisinnā  sannipatitā  anekapariyāyena
buddhassa   vaṇṇaṃ   bhāsanti   dhammassa   vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ
bhāsanti   yannūnāhaṃ   taṃ   bhagavantaṃ   dassanāya   upasaṅkameyyaṃ   arahantaṃ
sammāsambuddhanti   .  athakho  sīho  senāpati  yena  nigaṇṭho  nāṭaputto
tenupasaṅkami   upasaṅkamitvā   nigaṇṭhaṃ   nāṭaputtaṃ   etadavoca   icchāmahaṃ
bhante   samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamitunti   .   kiṃ   pana  tvaṃ
sīha    kiriyavādo    samāno    akiriyavādaṃ   samaṇaṃ   gotamaṃ   dassanāya
upasaṅkamissasi   samaṇo   hi   sīha  gotamo  akiriyavādo  akiriyāya  dhammaṃ
deseti  tena  ca  sāvake  vinetīti  .  dutiyampi  kho sīhassa senāpatissa
yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya so paṭippassambhi.
     {102.3}  Tatiyampi  kho  sambahulā  abhiññātā  abhiññātā  licchavī
santhāgāre   sannisinnā   sannipatitā   anekapariyāyena   buddhassa  vaṇṇaṃ
bhāsanti  dhammassa  vaṇṇaṃ  bhāsanti  saṅghassa  vaṇṇaṃ  bhāsanti . Tatiyampi kho
Sīhassa   senāpatissa   etadahosi   nissaṃsayaṃ   kho   so   bhagavā  arahaṃ
sammāsambuddho   bhavissati   tathā  hime  sambahulā  abhiññātā  abhiññātā
licchavī   santhāgāre   sannisinnā   sannipatitā  anekapariyāyena  buddhassa
vaṇṇaṃ   bhāsanti   dhammassa   vaṇṇaṃ   bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti
kiṃ  hime  karissanti  nigaṇṭhā  apalokitā  vā  anapalokitā  vā yannūnāhaṃ
anapaloketvāva  nigaṇṭhaṃ  1-  taṃ  bhagavantaṃ  dassanāya upasaṅkameyyaṃ arahantaṃ
sammāsambuddhanti.
     {102.4}  Athakho  sīho senāpati pañcamattehi rathasatehi divā divassa
vesāliyā  niyyāsi  bhagavantaṃ  dassanāya  yāvatikā  yānassa  bhūmi  yānena
gantvā  yānā  paccorohitvā  pattikova ārāmaṃ 2- pāvisi 3-. Athakho
sīho   senāpati   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  sīho  senāpati
bhagavantaṃ etadavoca
     {102.5}  sutametaṃ  bhante  akiriyavādo  samaṇo  gotamo akiriyāya
dhammaṃ deseti tena ca sāvake vinetīti ye te bhante evamāhaṃsu akiriyavādo
samaṇo  gotamo  akiriyāya  dhammaṃ deseti tena ca sāvake vinetīti kiñca 4-
te  bhante  bhagavato  vuttavādino  na  ca  bhagavantaṃ  abhūtena abbhācikkhanti
dhammassa  cānudhammaṃ  byākaronti  na  ca  koci sahadhammiko vādānupāto 5-
gārayhaṭṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhante bhagavantanti.
     {102.6}  Atthi  sīha  pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya  akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake
@Footnote: 1 Ma. nigaṇṭhe. 2 Ma. ayaṃ pāṭho natthi .  3 Ma. agamāsi .  4 Ma. kacci.
@5 Ma. vādānuvādo. evamuparipi.
Vinetīti   atthi   sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya   kiriyavādo   samaṇo   gotamo   kiriyāya  dhammaṃ  deseti  tena
ca  sāvake  vinetīti  atthi  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   ucchedavādo   samaṇo   gotamo  ucchedāya  dhammaṃ
deseti   tena   ca   sāvake  vinetīti  atthi  sīha  pariyāyo  yena  maṃ
pariyāyena    sammā   vadamāno   vadeyya   jegucchī   samaṇo   gotamo
jigucchitāya   1-  dhammaṃ  deseti  tena  ca  sāvake  vinetīti  atthi  sīha
pariyāyo   yena   maṃ   pariyāyena  sammā  vadamāno  vadeyya  venayiko
samaṇo   gotamo   vinayāya   dhammaṃ  deseti  tena  ca  sāvake  vinetīti
atthi   sīha   pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya
tapassī   samaṇo   gotamo  tapassitāya  dhammaṃ  deseti  tena  ca  sāvake
vinetīti   atthi   sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya   appagabbho   samaṇo   gotamo   appagabbhatāya   dhammaṃ  deseti
tena   ca  sāvake  vinetīti  atthi  sīha  pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya  assattho  2-  samaṇo  gotamo  assāsāya
dhammaṃ deseti tena ca sāvake vinetīti.
     {102.7}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena sammā
vadamāno  vadeyya  akiriyavādo  samaṇo  gotamo  akiriyāya  dhammaṃ deseti
tena   ca  sāvake  vinetīti  ahañhi  sīha  akiriyaṃ  vadāmi  kāyaduccaritassa
vacīduccaritassa    manoduccaritassa    anekavihitānaṃ    pāpakānaṃ   akusalānaṃ
@Footnote: 1 Ma. jegucchitāya .   2 Ma. assāsako. evamuparipi.
Dhammānaṃ   akiriyaṃ  vadāmi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena
sammā   vadamāno   vadeyya   akiriyavādo   samaṇo   gotamo  akiriyāya
dhammaṃ deseti tena ca sāvake vinetīti.
     {102.8}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena sammā
vadamāno   vadeyya  kiriyavādo  samaṇo  gotamo  kiriyāya  dhammaṃ  deseti
tena   ca   sāvake   vinetīti  ahañhi  sīha  kiriyaṃ  vadāmi  kāyasucaritassa
vacīsucaritassa  manosucaritassa  anekavihitānaṃ  kusalānaṃ  dhammānaṃ  kiriyaṃ  vadāmi
ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno vadeyya
kiriyavādo   samaṇo  gotamo  kiriyāya  dhammaṃ  deseti  tena  ca  sāvake
vinetīti.
     {102.9}  Katamo  ca  sīha  pariyāyo  yena  maṃ  pariyāyena sammā
vadamāno   vadeyya   ucchedavādo   samaṇo   gotamo  ucchedāya  dhammaṃ
deseti  tena  ca  sāvake  vinetīti  ahañhi  saha  ucchedaṃ vadāmi rāgassa
dosassa   mohassa   anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ  ucchedaṃ
vadāmi  ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno
vadeyya  ucchedavādo  samaṇo  gotamo  ucchedāya  dhammaṃ deseti tena ca
sāvake vinetīti.
     {102.10}  Katamo  ca  sīha  pariyāyo  yena  maṃ pariyāyena sammā
vadamāno  vadeyya  jegucchī  samaṇo  gotamo  jegucchitāya  dhammaṃ  deseti
tena   ca   sāvake   vinetīti   ahañhi   sīha  jigucchāmi  kāyaduccaritena
Vacīduccaritena    manoduccaritena    jigucchāmi    anekavihitānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   samāpattiyā   ayaṃ   kho  sīha  pariyāyo  yena  maṃ
pariyāyena    sammā   vadamāno   vadeyya   jegacchī   samaṇo   gotamo
jegucchitāya dhammaṃ deseti tena ca sāvake vinetīti.
     {102.11}  Katamo  ca  sīha  pariyāyo  yena  maṃ pariyāyena sammā
vadamāno   vadeyya   venayiko  samaṇo  gotamo  vinayāya  dhammaṃ  deseti
tena  ca  sāvake  vinetīti  ahañhi  sīha  vinayāya  dhammaṃ  desemi rāgassa
dosassa   mohassa   anekavihitānaṃ  pāpakānaṃ  akusalānaṃ  dhammānaṃ  vinayāya
dhammaṃ   desemi   ayaṃ  kho  sīha  pariyāyo  yena  maṃ  pariyāyena  sammā
vadamāno   vadeyya   venayiko  samaṇo  gotamo  vinayāya  dhammaṃ  deseti
tena ca sāvake vinetīti.
     {102.12}   Katamo    ca   sīha  pariyāyo  yena  maṃ  pariyāyena
sammā    vadamāno    vadeyya   tapassī   samaṇo   gotamo   tapassitāya
dhammaṃ   deseti  tena  ca  sāvake  vinetīti  tapanīyāhaṃ  pāpake  akusale
dhamme   vadāmi   kāyaduccaritaṃ   vacīduccaritaṃ  manoduccaritaṃ  yassa  kho  sīha
tapanīyā   pāpakā   akusalā  dhammā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   āyatiṃ  anuppādadhammā  tamahaṃ  tapassīti  vadāmi  tathāgatassa
kho   sīha   tapanīyā   pāpakā   akusalā   dhammā   pahīnā  ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā   ayaṃ  kho  sīha
pariyāyo   yena   maṃ   pariyāyena   sammā   vadamāno  vadeyya  tapassī
Samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti.
     {102.13}  Katamo  ca  sīha  pariyāyo  yena  maṃ pariyāyena sammā
vadamāno   vadeyya   appagabbho   samaṇo   gotamo  appagabbhatāya  dhammaṃ
deseti  tena  ca  sāvake  vinetīti  yassa  kho  sīha  āyatiṃ gabbhaseyyā
punabbhavābhinibbatti       pahīnā       ucchinnamūlā       tālāvatthukatā
anabhāvaṅgatā    āyatiṃ    anuppādadhammā   tamahaṃ   appagabbhoti   vadāmi
tathāgatassa   kho   sīha   āyatiṃ   gabbhaseyyā  punabbhavābhinibbatti  pahīnā
ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā  āyatiṃ  anuppādadhammā  ayaṃ
kho   sīha   pariyāyo   yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya
appagabbho   samaṇo   gotamo   appagabbhatāya   dhammaṃ  deseti  tena  ca
sāvake vinetīti.
     {102.14}  Katamo  ca  sīha   pariyāyo  yena maṃ pariyāyena sammā
vadamāno    vadeyya   assattho   samaṇo   gotamo   assāsāya   dhammaṃ
deseti   tena   ca   sāvake  vinetīti  ahañhi  sīha  assattho  paramena
assāsena  assāsāya  dhammaṃ  desemi  tena  ca  sāvake  vinemi ayaṃ kho
sīha  pariyāyo  yena  maṃ  pariyāyena  sammā  vadamāno  vadeyya assattho
samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake vinetīti.
     {102.15}  Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca abhikkantaṃ
bhante   abhikkantaṃ   bhante  .pe.  upāsakaṃ  maṃ  bhante  bhagavā  dhāretu
Ajjatagge   pāṇupetaṃ   saraṇaṅgatanti   .  anuviccakāraṃ  kho  sīha  karohi
anuviccakāro   tumhādisānaṃ   ñātamanussānaṃ  sādhu  hotīti  .  imināpāhaṃ
bhante   bhagavato  bhiyyoso  mattāya  attamano  abhiraddho  yaṃ  maṃ  bhagavā
evamāha   anuviccakāraṃ   kho   sīha   karohi  anuviccakāro  tumhādisānaṃ
ñātamanussānaṃ    sādhu    hotīti   mañhi   bhante   aññatitthiyā   sāvakaṃ
labhitvā  kevalakappaṃ  vesāliṃ  paṭākaṃ  parihareyyuṃ  sīho  amhākaṃ senāpati
sāvakattaṃ  upagatoti  atha  ca  pana  maṃ  1-  bhagavā  evamāha anuviccakāraṃ
kho   sīha   karohi   anuviccakāro   tumhādisānaṃ   ñātamanussānaṃ   sādhu
hotīti  esāhaṃ  bhante  dutiyakampi  2-  bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṅgatanti.
     {102.16}  Dīgharattaṃ  kho  te  sīha  nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena
nesaṃ   upagatānaṃ   piṇḍapātaṃ   dātabbaṃ   maññeyyāsīti   .   imināpāhaṃ
bhante   bhagavato  bhiyyoso  mattāya  attamano  abhiraddho  yaṃ  maṃ  bhagavā
evamāha   dīgharattaṃ   kho   sīha  nigaṇṭhānaṃ  opānabhūtaṃ  kulaṃ  yena  nesaṃ
upagatānaṃ    piṇḍapātaṃ    dātabbaṃ    maññeyyāsīti    sutametaṃ    bhante
samaṇo   gotamo  evamāha  mayhameva  dānaṃ  dātabbaṃ  na  aññesaṃ  dānaṃ
dātabbaṃ   mayhameva   sāvakānaṃ   dānaṃ   dātabbaṃ  na  aññesaṃ  sāvakānaṃ
dānaṃ    dātabbaṃ    mayhameva    dinnaṃ   mahapphalaṃ   na   aññesaṃ   dinnaṃ
mahapphalaṃ    mayhameva    sāvakānaṃ    dinnaṃ    mahapphalaṃ    na    aññesaṃ
sāvakānaṃ   dinnaṃ   mahapphalanti   atha   ca   pana   maṃ  bhagavā  nigaṇṭhesupi
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. dutiyampi.
Dāne  samādapeti  api  ca  bhante  mayamettha  kālaṃ  jānissāma  esāhaṃ
bhante   tatiyakampi   1-   bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     {102.17}  Athakho  bhagavā sīhassa senāpatissa anupubbikathaṃ 2- kathesi
seyyathīdaṃ  dānakathaṃ  sīlakathaṃ  saggakathaṃ  kāmānaṃ  ādīnavaṃ  okāraṃ  saṅkilesaṃ
nekkhamme   ānisaṃsaṃ   pakāsesi   yadā  bhagavā  aññāsi  sīhaṃ  senāpatiṃ
kallacittaṃ   muducittaṃ   vinīvaraṇacittaṃ   udaggacittaṃ   pasannacittaṃ   atha   yā
buddhānaṃ  sāmukkaṃsikā  dhammadesanā  taṃ  pakāsesi  dukkhaṃ samudayaṃ nirodhaṃ maggaṃ
seyyathāpi   nāma  suddhavatthaṃ  apagatakāḷakaṃ  sammadeva  rajanaṃ  paṭiggaṇheyya
evameva  sīhassa  senāpatissa  tasmiṃyeva  āsane  virajaṃ  vītamalaṃ dhammacakkhuṃ
udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.
     {102.18}  Athakho  sīho senāpati diṭṭhadhammo pattadhammo viditadhammo
pariyogāḷhadhammo     tiṇṇavicikiccho     vigatakathaṃkatho    vesārajjappatto
aparappaccayo  satthu  sāsane  bhagavantaṃ  etadavoca  adhivāsetu  me bhante
bhagavā   svātanāya   bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi  bhagavā
tuṇhībhāvena   .   athakho   sīho  senāpati  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  athakho
sīho    senāpati   aññataraṃ   purisaṃ   āmantesi   gaccha   tvaṃ   ambho
purisa   pavattamaṃsaṃ   jānāhīti   athakho   sīho  senāpati  tassā  rattiyā
accayena   sake   nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādetvā
@Footnote: 1 Ma. tatiyampi .  2 Ma. anupubbiṃ kathaṃ. evamuparipi.
Bhagavato   kālaṃ   ārocāpesi   kālo   bhante   sīhassa   senāpatissa
nivesane niṭṭhitaṃ bhattanti.
     {102.19}  Athakho  bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena  sīhassa  senāpatissa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā  paññatte
āsane  nisīdi  saddhiṃ  bhikkhusaṅghena  .  tena  kho  pana  samayena sambahulā
nigaṇṭhā   vesāliyaṃ   rathiyāya  rathiyaṃ  1-  siṅghāṭakena  siṅghāṭakaṃ  bāhā
paggayha  kandanti  ajja  sīhena  senāpatinā  thūlaṃ  pasuṃ  vadhitvā  samaṇassa
gotamassa   bhattaṃ  kataṃ  [2]-  samaṇo  gotamo  jānaṃ  uddissa  kataṃ  maṃsaṃ
paribhuñjati   paṭiccakammanti   .   athakho   aññataro   puriso  yena  sīho
senāpati   tenupasaṅkami   upasaṅkamitvā   sīhassa  senāpatissa  upakaṇṇake
ārocesi   yagghe   bhante   jāneyyāsi   ete   sambahulā  nigaṇṭhā
vesāliyaṃ   rathiyāya   rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ   bāhā   paggayha
kandanti   ajja   sīhena   senāpatinā   thūlaṃ   pasuṃ   vadhitvā   samaṇassa
gotamassa   bhattaṃ   kataṃ   samaṇo   gotamo   jānaṃ   uddissa   kataṃ  maṃsaṃ
paribhuñjati   paṭiccakammanti   alaṃ   ayyā   dīgharattañhi   te  āyasmanto
avaṇṇakāmā    buddhassa   avaṇṇakāmā   dhammassa   avaṇṇakāmā   saṅghassa
na  ca  panete  āyasmanto  jīranti 3- [4]- bhagavantaṃ asatā tucchā musā
abhūtena  abbhācikkhanti  5-  na  ca  mayaṃ  jīvitahetupi  sañcicca pāṇaṃ jīvitā
voropeyyāmāti  .  athakho  sīho  senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena
khādanīyena   bhojanīyena   satthā   santappesi  sampavāresi  athakho  sīho
@Footnote: 1 Ma. rathikāya rathikaṃ. evamuparipi .  2 Ma. taṃ .  3 Ma. jiridanti.
@4 Ma. taṃ. 5 Ma. abbhācikkhituṃ.
Senāpati  taṃ  1-  bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho  sīhaṃ  senāpatiṃ  bhagavā dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
     [103]  13  Aṭṭhahi  bhikkhave aṅgehi samannāgato rañño bhadro 2-
assājāniyo  rājāraho  hoti  rājabhoggo  rañño aṅgantve saṅkhyaṃ 3-
gacchati   .  katamehi  aṭṭhahi  idha  bhikkhave  rañño  bhadro  assājāniyo
ubhato   sujāto   hoti  mātito  ca  pitito  ca  yassaṃ  disāyaṃ  aññepi
bhadrā   assājāniyā   jāyanti   tassaṃ   disāyaṃ  jāto  hoti  yaṃ  kho
panassa  bhojanaṃ  denti  allaṃ  vā  sukkaṃ  vā  taṃ  sakkaccaṃyeva  paribhuñjati
avikiranto   jegucchī   hoti  uccāraṃ  vā  passāvaṃ  vā  abhinisīdituṃ  vā
abhinipajjituṃ  vā  so  rato hoti sukhasaṃvāso na ca aññe asse ubbejetā
yāni   kho   panassa  [4]-  tāni  sāṭheyyāni  kūṭeyyāni  jimheyyāni
vaṅkeyyāni   tāni   yathābhūtaṃ   sārathissa   āvikattā   hoti  tesamassa
sārathi   abhinimmadanāya   vāyamati   vāhī   kho   pana   hoti   kāmaññe
assā   vahantu   vā  mā  vā  ahamettha  vahissāmīti  cittaṃ  uppādeti
gacchanto  kho  pana  ujumaggeneva  gacchati  thāmavā  hoti yāva jīvitamaraṇa-
pariyādānā   thāmaṃ   upadhaṃsetā   imehi   kho   bhikkhave  aṭṭhahaṅgehi
samannāgato  rañño  bhadro  assājāniyo  rājāraho  hoti  rājabhoggo
rañño   aṅgantveva  saṅkhayaṃ  gacchati  .  evameva  kho  bhikkhave  aṭṭhahi
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 Ma. bhaddo. evamuparipi .  3 Ma. saṅkhaṃ.
@4 Ma. honti.
Dhammehi    samannāgato   bhikkhu   āhuneyyo   hoti   .pe.   anuttaraṃ
puññakkhettaṃ lokassa.
     {103.1}   Katamehi   aṭṭhahi   idha  bhikkhave  bhikkhu  sīlavā  hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  yaṃ  kho  panassa
bhojanaṃ   denti   lūkhaṃ   vā   paṇītaṃ   vā   taṃ   sakkaccaṃyeva  paribhuñjati
avihaññamāno     jegucchī     hoti     kāyaduccaritena    vacīduccaritena
manoduccaritena   jigucchati  1-  pāpakānaṃ  akusalānaṃ  dhammānaṃ  samāpattiyā
sorato   hoti   sukhasaṃvāso   na  aññe  bhikkhū  ubbejetā  yāni  kho
panassa   [2]-  tāni  sāṭheyyāni  kūṭeyyāni  jimheyyāni  vaṅkeyyāni
tāni  yathābhūtaṃ  āvikattā  hoti  satthari  vā  viññūsu  vā  sabrahmacārīsu
tesamassa    satthā    vā    viññū   vā   sabrahmacārī   abhinimmadanāya
vāyamati   sikkhitā   kho  pana  hoti  kāmaññe  bhikkhū  sikkhantu  vā  mā
vā   ahamettha   sikkhissāmīti   cittaṃ   uppādeti   gacchanto  kho  pana
ujumaggeneva    gacchati    tatrāyaṃ    ujumaggo   seyyathīdaṃ   sammādiṭṭhi
.pe.   sammāsamādhi   āraddhaviriyo  viharati  kāmaṃ  taco  ca  nhāru  ca
aṭṭhi   ca   avasissatu   sarīre   upasussatu  maṃsalohitaṃ  yantaṃ  purisathāmena
purisaviriyena     purisaparakkamena     pattabbaṃ    na    taṃ    apāpuṇitvā
viriyassa   saṇṭhānaṃ   bhavissatīti   imehi   kho   bhikkhave  aṭṭhahi  dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
@Footnote: 1 Ma. jegucchī hoti .  2 Ma. honti.
Lokassāti.
     [104]  14  Aṭṭha  [1]-  bhikkhave assakhaḷuṅke aṭṭha ca assadose
desessāmi aṭṭha purisakhaḷuṅke aṭṭha ca purisadose taṃ suṇātha .pe.
     {104.1}  Katame  ca  bhikkhave aṭṭha assakhaḷuṅkā aṭṭha ca assadosā
idha   bhikkhave   ekacco   assakhaḷuṅko  pehīti  vutto  viddho  samāno
codito   sārathinā   pacchato   paṭisakkati   2-  piṭṭhito  rathaṃ  pavatteti
evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko  hoti  ayaṃ  bhikkhave  paṭhamo
assadoso.
     {104.2}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  pacchā  laṅghipati 3- kubbaraṃ paharati 4-
tidaṇḍaṃ   bhañjati   evarūpopi   bhikkhave   idhekacco   assakhaḷuṅko  hoti
ayaṃ bhikkhave dutiyo assadoso.
     {104.3}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  rathīsāya  satthiṃ  ussajjitvā rathīsaṃyeva
ajjhomaddati   evarūpopi   bhikkhave   idhekacco  assakhaḷuṅko  hoti  ayaṃ
bhikkhave tatiyo assadoso.
     {104.4}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  ummaggaṃ  gaṇhāti  ubbaṭumaṃ rathaṃ karoti
evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko  hoti  ayaṃ  bhikkhave catuttho
assadoso.
     {104.5}   Puna   caparaṃ  bhikkhave  idhekacco  assakhaḷuṅko  pehīti
vutto   viddho   samāno   codito   sārathinā   laṅgheti   purimaṃ  kāyaṃ
paggaṇhāti   purime  pāde  evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko
@Footnote: 1 Ma. ca. 2 Ma. paṭikkamati. evamuparipi .  3 Ma. laṅghati. evamuparipi.
@4 Ma. hanati. evamuparipi.
Hoti ayaṃ bhikkhave pañcamo assadoso.
     {104.6}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  anādayitvā  [1]-  paṭodayaṭṭhiṃ  2-
dantehi   mukhādhānaṃ   viddhaṃsitvā  yenakāmaṃ  pakkamati  evarūpopi  bhikkhave
idhekacco assakhaḷuṅko hoti ayaṃ bhikkhave chaṭṭho assadoso.
     {104.7}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  neva  abhikkamati no paṭikkamati tattheva
khīlaṭṭhāyiṭṭhito  hoti  evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko  hoti
ayaṃ bhikkhave sattamo assadoso.
     {104.8}   Puna   caparaṃ  bhikkhave  idhekacco  assakhaḷuṅko  pehīti
vutto  viddho  samāno  codito  sārathinā  purimeva  3- pāde saṃharitvā
pacchime   4-   pāde   saṃharitvā  tattheva  cattāro  pāde  abhinisīdati
evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko  hoti  ayaṃ  bhikkhave aṭṭhamo
assadoso. Ime kho bhikkhave aṭṭha assakhaḷuṅkā aṭṭha ca assadosā.
     {104.9}  Katame  ca  bhikkhave aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosā
idha   bhikkhave   bhikkhuṃ   bhikkhū   āpattiyā  codenti  so  bhikkhu  bhikkhūhi
āpattiyā   codiyamāno  na  sarāmi  5-  na  sarāmīti  āpattiyāva  6-
nibbeṭheti   seyyathāpi   so   bhikkhave   assakhaḷuṅko   pehīti   vutto
viddho   samāno   codito   sārathinā  pacchato  paṭisakkati  piṭṭhito  rathaṃ
pavatteti   tathūpamāhaṃ   bhikkhave  imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave
idhekacco  purisakhaḷuṅko  hoti  ayaṃ  bhikkhave paṭhamo purisadoso. Puna caparaṃ
@Footnote: 1 Ma. sārathiṃ anādayitvā .   2 Sī. Yu. patodaṃ. Ma. patodalaṭṭhiṃ .   3 Ma. purime ca.
@4 Ma. pacchime ca .  5 Ma. na sarāmīti na āmeṇḍitaṃ .   6 Ma. asatiyā.
Bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā  codenti  so  bhikkhu  bhikkhūhi āpattiyā
codiyamāno   codanaṃyeva   1-   paṭippharati   kiṃ  nu  kho  tuyhaṃ  bālassa
abyattassa    bhaṇitena    tvaṃpi   nāma   bhaṇitabbaṃ   maññasīti   seyyathāpi
so  bhikkhave  assakhaḷuṅko  pehīti  vutto viddho samāno codito sārathinā
pacchā   laṅghipati   kubbaraṃ   paharati   tiḍaṇḍaṃ   bhañjati  tathūpamāhaṃ  bhikkhave
imaṃ   puggalaṃ   vadāmi   evarūpopi   bhikkhave   idhekacco   purisakhaḷuṅko
hoti ayaṃ bhikkhave dutiyo purisadoso.
     {104.10}  Puna  caparaṃ  bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā codenti
so   bhikkhu   bhikkhūhi  āpattiyā  codiyamāno  codakasseva  paccāropeti
tvaṃpi  khosi  itthannāmaṃ  āpattiṃ  āpanno  tvaṃ  tāva  paṭhamaṃ  paṭikarohīti
seyyathāpi  so  bhikkhave assakhaḷuṅko pehīti  vutto viddho samāno codito
sārathinā   rathīsāya  satthiṃ  ussajjitvā  rathīsaṃyeva  ajjhomaddati  tathūpamāhaṃ
bhikkhave  imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco purisakhaḷuṅko
hoti ayaṃ bhikkhave tatiyo purisadoso.
     {104.11}  Puna  caparaṃ  bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā codenti
so   bhikkhu   bhikkhūhi   āpattiyā   codiyamāno   aññenāññaṃ   paṭicarati
bahiddhā   kathaṃ   apanāmeti   kopañca   dosañca  appaccayañca  pātukaroti
seyyathāpi   so   bhikkhave  assakhaḷuṅko  pehīti  vutto  viddho  samāno
codito   sārathinā   ummaggaṃ   gaṇhāti  ubbaṭumaṃ  rathaṃ  karoti  tathūpamāhaṃ
bhikkhave  imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco purisakhaḷuṅko
hoti ayaṃ bhikkhave catuttho purisadoso.
     {104.12}      Puna     caparaṃ     bhikkhave     bhikkhuṃ     bhikkhū
@Footnote: 1 Ma. codakaṃyeva.
Āpattiyā   codenti   so   bhikkhu   bhikkhūhi   āpattiyā   codiyamāno
saṅghamajjhe   bāhā   vikkhepakaṃ   bhaṇati   1-   seyyathāpi  so  bhikkhave
assakhaḷuṅko   pehīti   vutto   viddho    samāno   codito   sārathinā
laṅgheti   purimaṃ   kāyaṃ   paggaṇhāti   purime  pāde  tathūpamāhaṃ  bhikkhave
imaṃ   puggalaṃ   vadāmi   evarūpopi    bhikkhave   idhekacco  purisakhaḷuṅko
hoti ayaṃ bhikkhave pañcamo purisadoso.
     {104.13}  Puna  caparaṃ  bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā codenti
so    bhikkhu    bhikkhūhi   āpattiyā   codiyamāno   anādayitvā   saṅghaṃ
anādayitvā   codakaṃ   sāpattikova   yenakāmaṃ  pakkamati  seyyathāpi  so
bhikkhave  assakhaḷuṅko  pehīti  vutto  viddho  samāno  codito  sārathinā
anādayitvā  [2]-  paṭodayaṭṭhiṃ  dantehi  mukhādhānaṃ  viddhaṃsitvā  yenakāmaṃ
pakkamati   tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave
idhekacco purisakhaḷuṅko hoti ayaṃ bhikkhave chaṭṭho purisadoso.
     {104.14}  Puna  caparaṃ  bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā codenti
so   bhikkhu   bhikkhūhi   āpattiyā  codiyamāno  nevāhaṃ  āpannomhi  na
panāhaṃ  āpannomhīti  so  tuṇhībhāvena  saṅghaṃ  viheṭheti  3-  seyyathāpi
so  bhikkhave  assakhaḷuṅko  pehīti  vutto viddho samāno codito sārathinā
neva  abhikkamati  no  paṭikkamati  tattheva  khīlaṭṭhāyiṭṭhito  hoti  tathūpamāhaṃ
bhikkhave  imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco purisakhaḷuṅko
hoti ayaṃ bhikkhave sattamo purisadoso.
     {104.15}    Puna   caparaṃ   bhikkhave   bhikkhuṃ   bhikkhū   āpattiyā
codenti     so     bhikkhu     bhikkhūhi     āpattiyā     codiyamāno
@Footnote: 1 Ma. bāhavikkhepaṃ karoti .   2 Ma. sārathiṃ anādayitvā .  3 Yu. viheseti.
Evamāha   kiṃ   nu   kho  tumhe  āyasmanto  atibāḷhaṃ  mayi  byāvaṭā
yāva   idānāhaṃ   sikkhaṃ   paccakkhāya   hīnāyāvattissāmīti   so   sikkhaṃ
paccakkhāya   hīnāyāvattitvā  evamāha  idāni  kho  tumhe  āyasmanto
attamanā  hothāti  seyyathāpi  so  bhikkhave  assakhaḷuṅko  pehīti  vutto
viddho  samāno  codito sārathinā purimeva 1- pāde saṃharitvā pacchime 2-
pāde   saṃharitvā   tattheva   cattāro   pāde   abhinisīdati   tathūpamāhaṃ
bhikkhave    imaṃ    puggalaṃ    vadāmi   evarūpopi   bhikkhave   idhekacco
purisakhaḷuṅko   hoti   ayaṃ   bhikkhave  aṭṭhamo  purisadoso  .  ime  kho
bhikkhave aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosāti.
     [105]   15   Aṭṭhimāni   bhikkhave   malāni   .  katamāni  aṭṭha
asajjhāyamalā   bhikkhave   mantā   anuṭṭhānamalā   bhikkhave   gharā   malaṃ
bhikkhave  vaṇṇassa  kosajjaṃ  pamādo  bhikkhave  rakkhato  malaṃ  malaṃ  bhikkhave
itthiyā  duccaritaṃ  maccheraṃ  bhikkhave  dadato  malaṃ  malā  bhikkhave  pāpakā
akusalā  dhammā  asmiṃ  loke  paramhi  ca tato ca 3- bhikkhave malā malataraṃ
avijjāparamaṃ malaṃ. Imāni kho bhikkhave aṭṭha malānīti.
       Asajjhāyamalā mantā          anuṭṭhānamalā gharā
       malaṃ vaṇṇassa kosajjaṃ         pamādo rakkhato malaṃ
       malitthiyā duccaritaṃ               maccheraṃ dadato malaṃ
       malā ve pāpakā dhammā        asmiṃ loke paramhi ca
       tato malā malataraṃ                avijjā paramaṃ malanti.
@Footnote: 1 Ma. purime ca .   2 Ma. pacchime ca .  3 Ma. casaddo natthi.
     [106]  16  Aṭṭhahi  bhikkhave  dhammehi  samannāgato  bhikkhu dūteyyaṃ
gantumarahati   .   katamehi  aṭṭhahi  idha  bhikkhave  bhikkhu  sotā  ca  hoti
sāvetā  ca  uggahetā  ca  dhāretā  ca  viññātā  ca  viññāpetā ca
kusalo  ca  sahitāsahitassa  no  ca  kalahakārako  .  imehi  kho  bhikkhave
aṭṭhahi dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati.
     {106.1}  Aṭṭhahi  bhikkhave  dhammehi samannāgato sārīputto dūteyyaṃ
gantumarahati   .   katamehi   aṭṭhahi  idha  bhikkhave  sārīputto  sotā  ca
hoti  sāvetā  ca  uggahetā  ca  dhāretā  ca viññātā ca viññāpetā
ca  kusalo  ca  sahitāsahitassa  no  ca  kalahakārako . Imehi kho bhikkhave
aṭṭhahi dhammehi samannāgato sārīputto dūteyyaṃ gantumarahatīti.
       Yo ve na byādhati vatvā 1-  parisaṃ uggahavādinaṃ 2-
       na ca hāpeti vacanaṃ               na ca hāpeti 3- sāsanaṃ
       asandiṭṭhaṃ te bhaṇati 4-       pucchito na ca kuppati
       sa ve tādisako bhikkhu           dūteyyaṃ gantumarahatīti.
     [107]  17  Aṭṭhahi  bhikkhave  ākārehi  itthī  purisaṃ  bandhati .
Katamehi  aṭṭhahi  rūpena  5-  bhikkhave  itthī  purisaṃ bandhati hasitena bhikkhave
itthī   purisaṃ  bandhati  bhaṇitena  bhikkhave  itthī  purisaṃ  bandhati  gītena  6-
bhikkhave  itthī  purisaṃ  bandhati  roṇṇena  7-  bhikkhave  itthī  purisaṃ bandhati
ākappena  8-  bhikkhave  itthī  purisaṃ  bandhati vanabhaṅgena 9- bhikkhave itthī
purisaṃ  bandhati  phassena  bhikkhave  itthī  purisaṃ  bandhati. Imehi kho bhikkhave
@Footnote: 1 Ma. - byathati patvā .  2 Ma. uggavādiniṃ .   3 Ma. chādeti. 4 Ma. asandiddhañca
@bhaṇati .   5 Ma. ruṇṇena .   6 Ma. ākappena .  7 Ma. vanabhaṅgena. 8 Ma. gandhena.
@9 Ma. rasena.
Aṭṭhahākārehi  itthī  purisaṃ bandhati tehi 1- bhikkhave sattā subandhāyeva 2-
pāsena 3- bandhāti.
     [108]  18  Aṭṭhahi  bhikkhave  ākārehi  puriso  itthiṃ  bandhati.
Katamehi   aṭṭhahi   rūpena   4-  bhikkhave  puriso  itthiṃ  bandhati  hasitena
bhikkhave   puriso   itthiṃ  bandhati  bhaṇitena  bhikkhave  puriso  itthiṃ  bandhati
gītena  5-  bhikkhave  puriso itthiṃ bandhati roṇṇena 6- bhikkhave puriso itthiṃ
bandhati  ākappena  7-  bhikkhave puriso itthiṃ bandhati vanabhaṅgena 8- bhikkhave
puriso  itthiṃ  bandhati  phassena  bhikkhave  puriso  itthiṃ  bandhati  .  imehi
kho   bhikkhave  aṭṭhahākārehi  puriso  itthiṃ  bandhati  tehi  1-  bhikkhave
sattā subandhāyeva 2- pāsena 3- bandhāti.
     [109] 19 Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷerupucimaṇḍe 9-.
Athakho   pahārādo   asurindo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ ṭhitaṃ kho pahārādaṃ
asurindaṃ   bhagavā   etadavoca   api  pana  pahārāda  asurā  mahāsamudde
abhiramantīti   .   abhiramanti   bhante  asurā  mahāsamuddeti  .  kati  pana
pahārāda  mahāsamudde  acchariyā  abbhutadhammā  10-  ye  disvā  disvā
asurā  mahāsamudde  abhiramantīti  .  aṭṭha  bhante  mahāsamudde  acchariyā
abbhutadhammā    ye   disvā   disvā   asurā   mahāsamudde   abhiramanti
katame    aṭṭha    mahāsamuddo    bhante   anupubbaninno   anupubbapoṇo
@Footnote: 1 Ma. te .  2 Ma. subaddhā ye .   3 Ma. phassena baddhāti .  4 Ma. ruṇṇena.
@5 Ma. ākappena .  6 Ma. vanabhaṅgena. 7 Ma. gandhena .   8 Ma. rasena.
@9 Ma. naḷerupucimaṇḍamūle .   10 Ma. abbhutā dhammā. evamuparipi.
Anupubbapabbhāro   nāyatakeneva   papāto   yampi   bhante   mahāsamuddo
anupubbaninno      anupubbapoṇo      anupubbapabbhāro     nāyatakeneva
papāto   ayaṃ   bhante   mahāsamudde   paṭhamo   acchariyo   abbhutadhammo
yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     {109.1}  Puna  caparaṃ  bhante mahāsamuddo ṭhitadhammo velannātivattati
yampi   bhante   mahāsamuddo   ṭhitadhammo   velannātivattati   ayaṃ  bhante
mahāsamudde   dutiyo   acchariyo  abbhutadhammo  yaṃ  disvā  disvā  asurā
mahāsamudde   abhiramanti   .  puna  caparaṃ  bhante  mahāsamuddo  na  matena
kuṇapena  saṃvattati  1-  yaṃ  hoti  mahāsamudde  mataṃ  kuṇapaṃ taṃ khippameva tīraṃ
vāheti  thalaṃ  ussādeti  2-  yampi  bhante mahāsamuddo na matena kuṇapena
saṃvattati  yaṃ  hoti  mahāsamudde  mataṃ  kuṇapaṃ  taṃ  khippameva tīraṃ vāheti thalaṃ
ussādeti   ayaṃ  bhante  mahāsamudde  tatiyo  acchariyo  abbhutadhammo  yaṃ
disvā disvā asurā mahāsamudde abhiramanti.
     {109.2}  Puna  caparaṃ  bhante  yā kāci mahānadiyo seyyathīdaṃ gaṅgā
yamunā   aciravatī   sarabhū   mahī  tā  mahāsamuddaṃ  patvā  jahanti  purimāni
nāmagottāni   mahāsamuddotveva   saṅkhayaṃ   gacchanti   yampi  bhante  yā
kāci   mahānadiyo   seyyathīdaṃ   gaṅgā  yamunā  aciravatī  sarabhū  mahī  tā
mahāsamuddaṃ   patvā   jahanti   purimāni   nāmagottāni  mahāsamuddotveva
saṅkhayaṃ    gacchanti    ayaṃ    bhante   mahāsamudde   catuttho   acchariyo
abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     {109.3}   Puna  caparaṃ  bhante  yā  kāci  3-  loke  savantiyo
@Footnote: 1 Ma. saṃvasati .  2 Ma. ussāreti. evamuparipi .   3 Ma. yā ca.
Mahāsamuddaṃ   appenti   yā   ca  antalikkhā  dhārā  papatanti  na  tena
mahāsamuddassa   unnattaṃ   1-  vā  pūrattaṃ  vā  paññāyati  yampi  bhante
yā   kāci  loke  savantiyo  mahāsamuddaṃ  appenti  yā  ca  antalikkhā
dhārā  papatanti  na  tena  mahāsamuddassa  unnattaṃ  1-  vā  pūrattaṃ  vā
paññāyati   ayaṃ   bhante   mahāsamudde   pañcamo  acchariyo  abbhutadhammo
yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     {109.4}  Puna  caparaṃ  bhante  mahāsamuddo ekaraso loṇaraso yampi
bhante  mahāsamuddo  ekaraso  loṇaraso  ayaṃ  bhante  mahāsamudde chaṭṭho
acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
     {109.5}  Puna  caparaṃ  bhante  mahāsamuddo  bahuratano  anekaratano
tatrīmāni  ratanāni  seyyathīdaṃ  muttā  maṇi  veḍuriyo  saṅkho  silā pavāḷaṃ
rajataṃ   jātarūpaṃ   lohitaṅgo  2-  masāragallaṃ  yampi  bhante  mahāsamuddo
bahuratano  anekaratano  tatrīmāni  ratanāni  seyyathīdaṃ  muttā maṇi veḍuriyo
saṅkho   silā   pavāḷaṃ  rajataṃ  jātarūpaṃ  lohitaṅgo  2-  masāragallaṃ  ayaṃ
bhante   mahāsamudde  sattamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā
asurā mahāsamudde abhiramanti.
     {109.6}  Puna  caparaṃ  bhante  mahāsamuddo  mahataṃ  bhūtānaṃ āvāso
tatrīme  bhūtā  timitimiṅgalā  timiramiṅgalā  3-  asurā  nāgā   gandhabbā
santi     mahāsamudde    yojanasatikāpi    attabhāvā    dviyojanasatikāpi
attabhāvā   tiyojanasatikāpi   attabhāvā    catuyojanasatikāpi   attabhāvā
pañcayojanasatikāpi      attabhāvā     yampi     bhante     mahāsamuddo
@Footnote: 1 Ma. ūnattaṃ .   2 Ma. lohitako .   3 Ma. timi timiṅgalo timirapiṅgalo.
@evamuparipi.
Mahataṃ  bhūtānaṃ  āvāso  tatrīme  bhūtā  timitimiṅgalā  timiramiṅgalā  asurā
nāgā   gandhabbā   santi  mahāsamudde  yojanasatikāpi  attabhāvā  .pe.
Tiyojanasatikāpi    catuyojanasatikāpi   pañcayojanasatikāpi   attabhāvā   ayaṃ
bhante   mahāsamudde  aṭṭhamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā
asurā  mahāsamudde  abhiramanti  .  ime  kho  bhante  mahāsamudde  aṭṭha
acchariyā abbhutadhammā ye disvā disvā asurā mahāsamudde abhiramanti.
     {109.7}  Api  pana  bhante  bhikkhū  imasmiṃ dhammavinaye abhiramantīti.
Abhiramanti  pahārāda  bhikkhū  imasmiṃ  dhammavinayeti  .  kati pana bhante imasmiṃ
dhammavinaye   acchariyā   abbhutadhammā   ye  disvā  disvā  bhikkhū  imasmiṃ
dhammavinaye  abhiramantīti  .  aṭṭha  pahārāda  imasmiṃ  dhammavinaye  acchariyā
abbhutadhammā   ye   disvā   disvā  bhikkhū  imasmiṃ  dhammavinaye  abhiramanti
katame    aṭṭha    seyyathāpi    pahārāda   mahāsamuddo   anupubbaninno
anupubbapoṇo    anupubbapabbhāro    nāyatakeneva    papāto   evameva
kho    pahārāda    imasmiṃ    dhammavinaye   anupubbasikkhā   anupubbakiriyā
anupubbapaṭipadā     nāyatakeneva    aññāpaṭivedho    yampi    pahārāda
imasmiṃ    dhammavinaye    anupubbasikkhā    anupubbakiriyā    anupubbapaṭipadā
nāyatakeneva    aññāpaṭivedho    ayaṃ   pahārāda   imasmiṃ   dhammavinaye
paṭhamo   acchariyo   abbhutadhammo   yaṃ   disvā   disvā   bhikkhū   imasmiṃ
dhammavinaye abhiramanti.
     {109.8} Seyyathāpi pahārāda mahāsamuddo ṭhitadhammo velaṃ nātivattati
evameva  kho  pahārāda  yaṃ  mayā  sāvakānaṃ  sikkhāpadaṃ  paññattaṃ  taṃ mama
Sāvakā   jīvitahetupi   nātikkamanti   yampi   pahārāda   mayā  sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   taṃ   mama   sāvakā   jīvitahetupi  nātikkamanti  ayaṃ
pahārāda   imasmiṃ  dhammavinaye  dutiyo  acchariyo  abbhutadhammo  yaṃ  disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.9}  Seyyathāpi  pahārāda  mahāsamuddo  na  matena  kuṇapena
saṃvattati  1-  yaṃ  hoti  mahāsamudde  mataṃ  kuṇapaṃ  taṃ khippameva tīraṃ vāheti
thalaṃ  ussādeti  evameva kho pahārāda yo so puggalo dussīlo pāpadhammo
asucisaṅkassarasamācāro     paṭicchannakammanto    assamaṇo    samaṇapaṭiñño
abrahmacārī   brahmacārīpaṭiñño   antopūti  avassuto  kasambukajāto  2-
na  tena  saṅgho  saṃvasati  khippameva  naṃ  sannipatitvā  ukkhipati kiñcāpi so
hoti  majjhe  bhikkhusaṅghassa  nisinno  athakho  so ārakāva saṅghamhā saṅgho
ca tena yampi pahārāda yo puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro
paṭicchannakammanto   assamaṇo  samaṇapaṭiñño  abrahmacārī  brahmacārīpaṭiñño
antopūti  avassuto  kasambukajāto  na  tena  saṅgho  saṃvasati  khippaṃyeva naṃ
sannipatitvā   ukkhipati  kiñcāpi  so  hoti  majjhe  bhikkhusaṅghassa  nisinno
athakho  so  ārakāva  saṅghamhā  saṅgho  ca  tena  ayaṃ  pahārāda imasmiṃ
dhammavinaye  tatiyo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā bhikkhū imasmiṃ
dhammavinaye abhiramanti.
     {109.10} Seyyathāpi pahārāda yā kāci mahānadiyo seyyathīdaṃ gaṅgā
yamunā  aciravatī sarabhū mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni
@Footnote: 1 Ma. saṃvasati .  2 Ma. kasambujāto. evamuparipi.
Mahāsamuddotveva  saṅkhayaṃ  gacchanti  evameva  kho  pahārāda  cattārome
vaṇṇā   khattiyā   brāhmaṇā   vessā   suddā  te  tathāgatappavedite
dhammavinaye  agārasmā  anagāriyaṃ  pabbajitvā  jahanti purimāni nāmagottāni
samaṇo    sakyaputtiyotveva   1-   saṅkhayaṃ   gacchanti   yampi   pahārāda
cattārome    vaṇṇā    khattiyā   brāhmaṇā   vessā   suddā   te
tathāgatappavedite    dhammavinaye    agārasmā    anagāriyaṃ    pabbajitvā
jahanti   purimāni   nāmagottāni   samaṇo  sakyaputtiyotveva  1-  saṅkhayaṃ
gacchanti   ayampi   pahārāda   imasmiṃ   dhammavinaye   catuttho   acchariyo
abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.11}   Seyyathāpi   pahārāda  yā  kāci  loke  savantiyo
mahāsamuddaṃ   appenti   yā   ca  antalikkhā  dhārā  papatanti  na  tena
mahāsamuddassa   unnattaṃ   vā   pūrattaṃ   vā   paññāyati  evameva  kho
pahārāda  bahū  cepi  bhikkhū  anupādisesāya  nibbānadhātuyā  parinibbāyanti
na   tena   nibbānadhātuyā   unnattaṃ  vā  pūrattaṃ  vā  paññāyati  yampi
pahārāda  bahū  cepi  bhikkhū  anupādisesāya  nibbānadhātuyā  parinibbāyanti
na   tena   nibbānadhātuyā   unnattaṃ   vā  pūrattaṃ  vā  paññāyati  ayaṃ
pahārāda   imasmiṃ   dhammavinaye   pañcamo   acchariyo   abbhutadhammo   yaṃ
disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.12}    Seyyathāpi    pahārāda    mahāsamuddo   ekaraso
loṇaraso    evameva    kho   pahārāda   ayaṃ   dhammavinayo   ekaraso
vimuttiraso     yampi     pahārāda     ayaṃ     dhammavinayo    ekaraso
@Footnote: 1 Ma. samaṇā sakyaputtiyā tveva.
Vimuttiraso    ayaṃ   pahārāda   imasmiṃ   dhammavinaye   chaṭṭho   acchariyo
abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.13}  Seyyathāpi  pahārāda mahāsamuddo bahuratano anekaratano
tatrīmāni  ratanāni  seyyathīdaṃ  muttā  maṇi  veḍuriyo  saṅkho  silā pavāḷaṃ
rajataṃ   jātarūpaṃ   lohitaṅgo   masāragallaṃ  evameva  kho  pahārāda  ayaṃ
dhammavinayo    bahuratano    anekaratano   tatrīmāni   ratanāni   seyyathīdaṃ
cattāro   satipaṭṭhānā   cattāro   sammappadhānā  cattāro  iddhipādā
pañcindriyāni   pañca   balāni   satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko
maggo    yampi   pahārāda   ayaṃ   dhammavinayo   bahuratano   anekaratano
tatrīmāni    ratanāni    seyyathīdaṃ    cattāro   satipaṭṭhānā   cattāro
sammappadhānā    cattāro    iddhipādā   pañcindriyāni   pañca   balāni
satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo  ayaṃ  pahārāda  imasmiṃ
dhammavinaye    sattamo    acchariyo   abbhutadhammo   yaṃ   disvā   disvā
bhikkhū imasmiṃ dhammavinaye abhiramanti.
     {109.14}  Seyyathāpi  pahārāda mahāsamuddo mahataṃ bhūtānaṃ āvāso
tatrīme  bhūtā  timitimiṅgalā  timiramiṅgalā  asurā  nāgā  gandhabbā  santi
mahāsamudde    yojanasatikāpi   attabhāvā   dviyojanasatikāpi   attabhāvā
tiyojanasatikāpi  attabhāvā  catuyojanasatikāpi  attabhāvā  pañcayojanasatikāpi
attabhāvā  evameva  kho  pahārāda  ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso
tatrīme  bhūtā  sotāpanno  sotāpattiphalasacchikiriyāya  paṭipanno sakadāgāmī
Sakadāgāmiphalasacchikiriyāya      paṭipanno      anāgāmī     anāgāmiphala-
sacchikiriyāya    paṭipanno    arahā    arahattāya    paṭipanno    yampi
pahārāda   ayaṃ   dhammavinayo   mahataṃ   bhūtānaṃ   āvāso  tatrīme  bhūtā
sotāpanno      sotāpattiphalasacchikiriyāya      paṭipanno     sakadāgāmī
sakadāgāmiphalasacchikiriyāya      paṭipanno      anāgāmī     anāgāmiphala-
sacchikiriyāya   paṭipanno   arahā   arahattāya  paṭipanno  ayaṃ  pahārāda
imasmiṃ   dhammavinaye   aṭṭhamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā
bhikkhū   imasmiṃ   dhammavinaye   abhiramanti  .  ime  kho  pahārāda  imasmiṃ
dhammavinaye   aṭṭha   acchariyā   abbhutadhammā   ye  disvā  disvā  bhikkhū
imasmiṃ dhammavinaye abhiramantīti.
     [110]   20  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde   .   tena   kho  pana  samayena  bhagavā  tadahuposathe
bhikkhusaṅghaparivuto  nisinno  hoti  .  athakho āyasmā ānando abhikkantāya
rattiyā   nikkhante   paṭhame   yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   yena   bhagavā   tenañjaliṃ   paṇāmetvā   bhagavantaṃ  etadavoca
abhikkantā  bhante  ratti  nikkhanto  paṭhamo  yāmo  ciranisinno bhikkhusaṅgho
uddisatu   bhante   bhagavā   bhikkhūnaṃ   pāṭimokkhanti   .   evaṃ   vutte
bhagavā tuṇhī ahosi.
     {110.1}  Dutiyampi  kho  āyasmā  ānando  abhikkantāya rattiyā
nikkhante   majjhime   yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
yena   bhagavā   tenañjaliṃ   paṇāmetvā  bhagavantaṃ  etadavoca  abhikkantā
Bhante  ratti  nikkhanto  majjhimo  yāmo  ciranisinno  bhikkhusaṅgho  uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti. Dutiyampi kho bhagavā tuṇhī ahosi.
     {110.2}  Tatiyampi  kho  āyasmā  ānando  abhikkantāya rattiyā
nikkhante  pacchime  yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjaliṃ  paṇāmetvā
bhagavantaṃ   etadavoca   abhikkantā   bhante   ratti   nikkhanto   pacchimo
yāmo   uddhastaṃ   aruṇaṃ  nandimukhī  ratti  ciranisinno  bhikkhusaṅgho  uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti.
     {110.3}  Athakho āyasmato mahāmoggallānassa etadahosi kiṃ nu kho
bhagavā   puggalaṃ  sandhāya  evamāha  aparisuddhā  ānanda  parisāti  athakho
āyasmā  mahāmoggallāno  sabbāvantaṃ  bhikkhusaṅghaṃ  cetasā  ceto paricca
manasākāsi   addasā   kho   āyasmā   mahāmoggallāno   taṃ   puggalaṃ
dussīlaṃ    pāpadhammaṃ    asucisaṅkassarasamācāraṃ   paṭicchannakammantaṃ   assamaṇaṃ
samaṇapaṭiññaṃ     abrahmacāriṃ     brahmacārīpaṭiññaṃ    antopūtiṃ    avassutaṃ
kasambukajātaṃ    majjhe    bhikkhusaṅghassa    nisinnaṃ   disvā   uṭṭhāyāsanā
yena   so   puggalo  tenupasaṅkami  upasaṅkamitvā  taṃ  puggalaṃ  etadavoca
uṭṭhehāvuso   diṭṭhosi   bhagavatā   natthi   te  bhikkhūhi  saddhiṃ  saṃvāsoti
evaṃ   vutte   so   puggalo   tuṇhī   ahosi  dutiyampi  kho  āyasmā
mahāmoggallāno  taṃ  puggalaṃ  etadavoca  uṭṭhehāvuso  diṭṭhosi  bhagavatā
Natthi   te   bhikkhūhi  saddhiṃ  saṃvāsoti  dutiyampi  kho  so  puggalo  tuṇhī
ahosi    tatiyampi    kho    āyasmā   mahāmoggallāno   taṃ   puggalaṃ
etadavoca   uṭṭhehāvuso   diṭṭhosi   bhagavatā  natthi  te  bhikkhūhi  saddhiṃ
saṃvāsoti   tatiyampi   kho  so  puggalo  tuṇhī  ahosi  athakho  āyasmā
mahāmoggallāno   taṃ   puggalaṃ   bāhāyaṃ   gahetvā   bahidvārakoṭṭhakā
nikkhāmetvā     sūcighaṭikaṃ     datvā    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   etadavoca   nikkhāmito   so  bhante  puggalo
mayā  parisuddhā  parisā  uddisatu  bhante  bhagavā  bhikkhūnaṃ  pātimokkhanti.
Acchariyaṃ    moggallāna   abbhutaṃ   moggallāna   yāvatā   bāhāgahaṇāpi
nāma   so   moghapuriso   āgamissatīti  athakho  bhagavā  bhikkhū  āmantesi
tumhevadāni   bhikkhave   uposathaṃ   kareyyātha   pātimokkhaṃ  uddiseyyātha
na  dānāhaṃ  bhikkhave  ajjatagge [1]- pātimokkhaṃ uddisissāmi aṭṭhānametaṃ
bhikkhave   anavakāso   yaṃ   tathāgato   aparisuddhāya  parisāya  pātimokkhaṃ
uddiseyya.
     {110.4}  Aṭṭhime  bhikkhave  mahāsamudde acchariyā abbhutadhammā ye
disvā  disvā  asurā  mahāsamudde  abhiramanti  katame  aṭṭha  mahāsamuddo
bhikkhave   anupubbaninno   anupubbapoṇo   anupubbapabbhāro   nāyatakeneva
papāto    yampi   bhikkhave   mahāsamuddo   anupubbaninno   anupubbapoṇo
anupubbapabbhāro   nāyatakeneva   papāto   ayaṃ   bhikkhave   mahāsamudde
@Footnote: 1 Ma. uposathaṃ karissāmi.
Paṭhamo   acchariyo  abbhutadhammo  yaṃ  disvā  disvā   asurā  mahāsamudde
abhiramanti  .  yathā  purimena  tathā  vitthāro  .pe.  puna  caparaṃ bhikkhave
mahāsamuddo   mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā   timitimiṅgalā
timiramiṅgalā   asurā  nāgā  gandhabbā  santi  mahāsamudde  yojanasatikāpi
attabhāvā    .pe.    pañcayojanasatikāpi   attabhāvā   yampi   bhikkhave
mahāsamuddo   mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā   timitimiṅgalā
timiramiṅgalā   asurā  nāgā  gandhabbā  santi  mahāsamudde  yojanasatikāpi
attabhāvā    .pe.    pañcayojanasatikāpi    attabhāvā   ayaṃ   bhikkhave
mahāsamudde   aṭṭhamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā  asurā
mahāsamudde  abhiramanti  .  ime  kho  bhikkhave mahāsamudde aṭṭha acchariyā
abbhutadhammā ye disvā disvā asurā mahāsamudde abhiramanti.
     {110.5} Aṭṭhime 1- bhikkhave imasmiṃ dhammavinaye acchariyā abbhutadhammā
ye  disvā  disvā bhikkhū imasmiṃ dhammavinaye abhiramanti katame aṭṭha seyyathāpi
bhikkhave    mahāsamuddo   anupubbaninno   anupubbapoṇo   anupubbapabbhāro
nāyatakeneva  papāto evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā
anupubbakiriyā      anupubbapaṭipadā      nāyatakeneva     aññāpaṭivedho
yampi    bhikkhave    imasmiṃ    dhammavinaye   anupubbasikkhā   anupubbakiriyā
anupubbapaṭipadā     nāyatakeneva     aññāpaṭivedho     ayaṃ    bhikkhave
imasmiṃ    dhammavinaye    paṭhamo    acchariyo   abbhutadhammo   yaṃ   disvā
@Footnote: 1 Ma. evameva kho bhikkhave aṭṭha.
Disvā   bhikkhū  imasmiṃ  dhammavinaye  abhiramanti  .pe.  seyyathāpi  bhikkhave
mahāsamuddo   mahataṃ   bhūtānaṃ   āvāso   tatrīme   bhūtā   timitimiṅgalā
timiramiṅgalā   asurā  nāgā  gandhabbā  santi  mahāsamudde  yojanasatikāpi
attabhāvā     .pe.     pañcayojanasatikāpi     attabhāvā    evameva
kho   bhikkhave   ayaṃ  dhammavinayo  mahataṃ  bhūtānaṃ  āvāso  tatrīme  bhūtā
sotāpanno    sotāpattiphalasacchikiriyāya    paṭipanno    .pe.    arahā
arahattāya   paṭipanno   yampi   bhikkhave   ayaṃ  dhammavinayo  mahataṃ  bhūtānaṃ
āvāso    tatrīme    bhūtā    sotāpanno    sotāpattiphalasacchikiriyāya
paṭipanno    .pe.    arahā    arahattāya   paṭipanno   ayaṃ   bhikkhave
imasmiṃ   dhammavinaye   aṭṭhamo  acchariyo  abbhutadhammo  yaṃ  disvā  disvā
bhikkhū   imasmiṃ   dhammavinaye   abhiramanti   .   ime  kho  bhikkhave  aṭṭha
acchariyā   abbhutadhammā   ye   disvā  disvā  bhikkhū  imasmiṃ  dhammavinaye
abhiramantīti.
                     Mahāvaggo dutiyo.
                        Tassuddānaṃ
        verañjasīho ājaññā 1-     khaḷuṅkena malāni ca
        dūtā dve ca bandhananti 2-    pahārāda uposathoti.
                       ---------
                     Gahapativaggo tatiyo
     [111]   21   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
@Footnote: 1 Ma. verañjo sīho ājaññaṃ .   2 Ma. dūteyyaṃ dve ca bandhanā.
Kūṭāgārasālāyaṃ  .  tatra  kho  bhagavā  bhikkhū  āmantesi  .pe.  aṭṭhahi
bhikkhave   acchariyehi   abbhutadhammehi  samannāgataṃ  uggaṃ  gahapatiṃ  vesālikaṃ
dhārethāti   .   idamavoca   bhagavā  idaṃ  vatvāna  sugato  uṭṭhāyāsanā
vihāraṃ   pāvisi   .   athakho  aññataro  bhikkhu  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    yena    uggassa   gahapatino   vesālikassa   nivesanaṃ
tenupasaṅkami   upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho  uggo
gahapati    vesāliko   yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā
taṃ  bhikkhuṃ  abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho uggaṃ
gahapatiṃ   vesālikaṃ   so   bhikkhu   etadavoca   aṭṭhahi  kho  tvaṃ  gahapati
acchariyehi    abbhutadhammehi   samannāgato   bhagavatā   byākato   katame
te   gahapati   aṭṭha   acchariyā   abbhutadhammā   yehi  tvaṃ  samannāgato
bhagavatā   byākatoti   .   na  kho  ahaṃ  bhante  jānāmi  katamehi  ahaṃ
aṭṭhahi   acchariyehi   abbhutadhammehi  samannāgato  bhagavatā  byākato  1-
api  ca  bhante  yeme  aṭṭha  acchariyā  abbhutadhammā  saṃvijjanti  te 2-
suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti  .  evaṃ  gahapatīti  kho  so
bhikkhu   uggassa   gahapatino   vesālikassa  paccassosi  .  uggo  gahapati
vesāliko    etadavoca    yadāhaṃ   bhante   bhagavantaṃ   paṭhamaṃ   dūratova
addasaṃ   saha   dassaneneva  me  bhante  bhagavato  cittaṃ  pasīdi  ayaṃ  kho
me bhante paṭhamo acchariyo abbhutadhammo saṃvijjati.
     {111.1}    So    kho   ahaṃ   bhante   pasannacitto   bhagavantaṃ
payirupāsiṃ         tassa        me        bhagavā        anupubbīkathaṃ
@Footnote: 1 Ma. bayākatoti .   2 Ma. taṃ.
Kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ   saṅkilesaṃ   nekkhamme   ānisaṃsaṃ  pakāsesi   yadā  maṃ  bhagavā
aññāsi      kallacittaṃ      muducittaṃ      vinīvaraṇacittaṃ      udaggacittaṃ
pasannacittaṃ    atha    yā    buddhānaṃ   sāmukkaṃsikā    dhammadesanā   taṃ
pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ   maggaṃ  seyyathāpi   nāma  suddhavatthaṃ
apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya    evameva   kho   me
tasmiṃyeva    āsane    virajaṃ   vītamalaṃ   dhammacakkhuṃ   udapādi    yaṅkiñci
samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   so  kho  ahaṃ  bhante  diṭṭhadhammo
pattadhammo       viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho
vigatakathaṃkatho     vesārajjappatto     aparappaccayo    satthu    sāsane
tattheva      buddhañca      dhammañca     saṅghañca     saraṇaṃ     agamāsiṃ
brahmacariyapañcamāni   ca    sikkhāpadāni   samādayiṃ   1-   ayaṃ  kho  me
bhante dutiyo acchariyo abbhutadhammo saṃvijjati.
     {111.2}  Tassa  mayhaṃ  bhante catasso komāriyo pajāpatiyo ahesuṃ
athakhvāhaṃ  bhante  yena  tā  pajāpatiyo  tenupasaṅkamiṃ  upasaṅkamitvā  tā
pajāpatiyo  etadavocaṃ  mayā  kho  bhaginiyo brahmacariyapañcamāni sikkhāpadāni
samādinnāni   yā  icchati  sā  imeva  2-  bhoge  bhuñjatu  puññāni  ca
karotu  sakāni  vā  ñātikulāni  gacchatu  hoti  vā pana purisādhippāyo 3-
kassa   vo   dammīti   evaṃ   vutte  sā  bhante  jeṭṭhā  pajāpati  maṃ
etadavoca    itthannāmassa   maṃ   ayyaputta   purisassa   dehīti   athakho
ahaṃ   bhante   taṃ   purisaṃ   pakkosāpetvā   vāmena  hatthena  pajāpatiṃ
@Footnote: 1 Ma. samādiyiṃ. evamuparipi .  2 Ma. idheva. evamuparipi .  3 Ma. purisādhippāyā.
@evamuparipi.
Gahetvā    dakkhiṇena   hatthena   bhiṅgāraṃ   gahetvā   tassa   purisassa
oṇojesiṃ    komāriṃ    kho    panāhaṃ    bhante   dānaṃ   pariccajanto
nābhijānāmi    cittassa   aññathattaṃ   ayaṃ   kho   me   bhante   tatiyo
acchariyo abbhutadhammo saṃvijjati.
     {111.3}  Saṃvijjanti  kho  pana  me  bhante kule bhogā te ca kho
appaṭivibhattā  sīlavantehi  kalyāṇadhammehi  ayaṃ  kho  me  bhante  catuttho
acchariyo  abbhutadhammo  saṃvijjati  .  yaṃ kho panāhaṃ bhante bhikkhuṃ payirupāsāmi
sakkaccaṃyeva  payirupāsāmi  no  asakkaccaṃ  ayaṃ  kho  me  bhante  pañcamo
acchariyo  abbhutadhammo  saṃvijjati  .  so  ce  me āyasmā dhammaṃ desesi
sakkaccaṃyeva  suṇāmi  no  asakkaccaṃ  no  ce  me āyasmā dhammaṃ desesi
ahamassa  dhammaṃ  desemi  ayaṃ  kho  me bhante chaṭṭho acchariyo abbhutadhammo
saṃvijjati.
     {111.4}  Anacchariyaṃ  kho  pana  maṃ  bhante  devatā  upasaṅkamitvā
ārocenti   svākkhāto   gahapati   bhagavatā   dhammoti   evaṃ   vutte
ahaṃ   bhante   tā   devatā  evaṃ  vadāmi  vadeyyātha  vā  evaṃ  kho
tumhe   devate   1-   no   vā   vadeyyātha   athakho   svākkhāto
bhagavatā   dhammoti   na   kho   panāhaṃ   bhante   abhijānāmi  tatonidānaṃ
cittassa  uṇṇanti  2-  maṃ  vā  devatā  upasaṅkamanti  ahaṃ  vā devatāhi
saddhiṃ   sallapāmi  ayaṃ  kho  me  bhante  sattamo  acchariyo  abbhutadhammo
saṃvijjati   .   yānīmāni   bhante  bhagavatā  desitāni   pañcorambhāgiyāni
saññojanāni    nāhaṃ    tesaṃ    kiñci   attani   appahīnaṃ   samanupassāmi
@Footnote: 1 Ma. devatā .   2 Ma. uṇṇatiṃ. Yu. unnatiṃ. evamuparipi.
Ayaṃ  kho  me  bhante  aṭṭhamo  acchariyo  abbhutadhammo  saṃvijjati . Ime
kho   bhante   aṭṭha   acchariyā   abbhutadhammā   saṃvijjanti   na  ca  kho
ahaṃ   jānāmi   katamehi   cāhaṃ   1-  aṭṭhahi  acchariyehi  abbhutadhammehi
samannāgato bhagavatā byākatoti.
     {111.5}   Athakho   so   bhikkhu  uggassa  gahapatino  vesālikassa
nivesane   piṇḍapātaṃ   gahetvā   uṭṭhāyāsanā   pakkāmi   athakho  so
bhikkhu    pacchābhattaṃ    piṇḍapātapaṭikkanto   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno    kho   so   bhikkhu   yāvatako   ahosi   uggena   gahapatinā
vesālikena   saddhiṃ   kathāsallāpo   taṃ   sabbaṃ  bhagavato  ārocesi .
Sādhu  sādhu  bhikkhu  yathātaṃ  uggo  gahapati  vesāliko sammā byākaramāno
byākareyya   imeheva   kho   bhikkhu   aṭṭhahi  acchariyehi  abbhutadhammehi
samannāgato   uggo   gahapati   vesāliko   mayā  byākato  imehi  ca
pana    bhikkhu    aṭṭhahi   acchariyehi   abbhutadhammehi   samannāgataṃ   uggaṃ
gahapatiṃ vesālikaṃ dhārethāti 2-.
     [112]  22  Ekaṃ  samayaṃ  bhagavā  vajjīsu viharati hatthigāme. Tatra
kho  bhagavā  bhikkhū  āmantesi  aṭṭhahi  bhikkhave  acchariyehi  abbhutadhammehi
samannāgataṃ    uggaṃ    gahapatiṃ   hatthigāmakaṃ   dhārethāti   .   idamavoca
bhagavā   idaṃ   vatvāna  sugato  uṭṭhāyāsanā  vihāraṃ  pāvisi  .  athakho
aññataro     bhikkhu     pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya
@Footnote: 1 Sī. katamehipahaṃ. Yu. katamehipāhaṃ .   2 Ma. dhārehīti. evamuparipi.
Yena    uggassa    gahapatino    hatthigāmakassa    nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho  uggo  gahapati
hatthigāmako    yena    so   bhikkhu   tenupasaṅkami    upasaṅkamitvā   taṃ
bhikkhuṃ   abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  uggaṃ
gahapatiṃ   hatthigāmakaṃ   so   bhikkhu   etadavoca  aṭṭhahi  kho  tvaṃ  gahapati
acchariyehi    abbhutadhammehi   samannāgato   bhagavatā   byākato   katame
te   gahapati   aṭṭha   acchariyā   abbhutadhammā   yehi  tvaṃ  samannāgato
bhagavatā byākatoti.
     {112.1}  Na  kho  ahaṃ  bhante  jānāmi katamehi aṭṭhahi acchariyehi
abbhutadhammehi  samannāgato  bhagavatā  byākato  api  ca  bhante  ye  me
aṭṭha   acchariyā  abbhutadhammā  saṃvijjanti  te  suṇāhi  sādhukaṃ  manasikarohi
bhāsissāmīti   .   evaṃ   gahapatīti   kho  so  bhikkhu  uggassa  gahapatino
hatthigāmakassa     paccassosi     .    uggo    gahapati    hatthigāmako
etadavoca    yadāhaṃ   bhante   nāgavane   paricaranto   bhagavantaṃ   paṭhamaṃ
dūratova   addasaṃ   saha   dassaneneva  me  bhante  bhagavato  cittaṃ  pasīdi
surāmado  ca  pahiyyi  ayaṃ  kho  me  bhante  paṭhamo acchariyo abbhutadhammo
saṃvijjati.
     {112.2}  So  kho  ahaṃ  bhante  pasannacitto  bhagavantaṃ  payirupāsiṃ
tassa   me   bhagavā   anupubbīkathaṃ   kathesi   seyyathīdaṃ   dānakathaṃ  sīlakathaṃ
saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   nekkhamme  ānisaṃsaṃ
pakāsesi   yadā   maṃ   bhagavā  aññāsi  kallacittaṃ  muducittaṃ  vinīvaraṇacittaṃ
udaggacittaṃ     pasannacittaṃ     atha     yā     buddhānaṃ    sāmukkaṃsikā
Dhammadesanā   taṃ   pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ  maggaṃ  seyyathāpi
nāma    suddhavatthaṃ    apagatakāḷakaṃ    sammadeva    rajanaṃ    paṭiggaṇheyya
evameva  kho  me  tasmiṃyeva  āsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ  udapādi
yaṅkiñci    samudayadhammaṃ    sabbantaṃ    nirodhadhammanti    so    kho   ahaṃ
bhante     diṭṭhadhammo     pattadhammo    viditadhammo    pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto     aparappaccayo
satthu   sāsane   tattheva   buddhañca   dhammañca   saṅghañca  saraṇaṃ  agamāsiṃ
brahmacariyapañcamāni   ca   sikkhāpadāni   samādayiṃ   ayaṃ  kho  me  bhante
dutiyo acchariyo abbhutadhammo saṃvijjati.
     {112.3}  Tassa  mayhaṃ  bhante catasso komāriyo pajāpatiyo ahesuṃ
athakhvāhaṃ  bhante  yena  tā  pajāpatiyo  tenupasaṅkamiṃ  upasaṅkamitvā  tā
pajāpatiyo    etadavocaṃ    mayā    kho   bhaginiyo   brahmacariyapañcamāni
sikkhāpadāni   samādinnāni   yā   icchati   sā   imeva  bhoge  bhuñjatu
puññāni   ca   karotu   sakāni  vā  ñātikulāni  gacchatu  hoti  vā  pana
purisādhippāyo  kassa  vo  dammīti  evaṃ vutte sā bhante jeṭṭhā pajāpati
maṃ  etadavoca  itthannāmassa  maṃ  ayyaputta  purisassa  dehīti  athakho  ahaṃ
bhante   taṃ  purisaṃ  pakkosāpetvā  vāmena  hatthena  pajāpatiṃ  gahetvā
dakkhiṇena  hatthena  bhiṅgāraṃ  gahetvā  tassa  purisassa  oṇojesiṃ komāriṃ
kho   panāhaṃ  bhante  dānaṃ  pariccajanto  nābhijānāmi  cittassa  aññathattaṃ
ayaṃ  kho  me  bhante  tatiyo  acchariyo abbhutadhammo saṃvijjati .  saṃvijjanti
Kho  pana  me  bhante  kule  bhogā  te  ca kho appaṭivibhattā sīlavantehi
kalyāṇadhammehi   ayaṃ   kho  me  bhante  catuttho  acchariyo  abbhutadhammo
saṃvijjati.
     {112.4}  Yaṃ  kho  panāhaṃ  bhante  bhikkhuṃ  payirupāsāmi sakkaccaṃyeva
payirupāsāmi  no  asakkaccaṃ  so  ce  me  āyasmā  dhammaṃ  desesi 1-
sakkaccaṃyeva  suṇāmi  no  asakkaccaṃ no ce me āyasmā dhammaṃ desesi 1-
ahamassa  dhammaṃ  desemi  ayaṃ  kho me bhante pañcamo acchariyo abbhutadhammo
saṃvijjati.
     {112.5}  Anacchariyaṃ  kho  pana  me bhante saṅghe nimantite devatā
upasaṅkamitvā  ārocenti  asoko  gahapati bhikkhu ubhatobhāgavimutto asoko
paññāvimutto  asoko  kāyasakkhi asoko diṭṭhippatto asoko saddhāvimutto
asoko  dhammānusārī  asoko  saddhānusārī  asoko  sīlavā kalyāṇadhammo
asoko   dussīlo   pāpadhammoti   saṅghaṃ  kho  panāhaṃ  bhante  parivisanto
nābhijānāmi  evaṃ  cittaṃ  uppādento  imassa  vā thokaṃ demi imassa vā
bahukanti  athakhvāhaṃ  bhante  samacittova  demi  ayaṃ  kho  me bhante chaṭṭho
acchariyo abbhutadhammo saṃvijjati.
     {112.6}  Anacchariyaṃ  kho  pana  maṃ  bhante  devatā  upasaṅkamitvā
ārocenti   svākkhāto   gahapati  bhagavatā  dhammoti  evaṃ  vutte  ahaṃ
bhante  tā  devatā  evaṃ  vadāmi vadeyyātha vā evaṃ kho tumhe devate
no  vā vadeyyātha athakho svākkhāto bhagavatā dhammoti na kho panāhaṃ bhante
abhijānāmi  tatonidānaṃ  cittassa  uṇṇanti  maṃ  vā devatā upasaṅkamanti ahaṃ
@Footnote: 1 Ma. deseti.
Vā  devatāhi  saddhiṃ  sallapāmi  ayaṃ  kho  me  bhante  sattamo acchariyo
abbhutadhammo saṃvijjati.
     {112.7}  Sace  kho  panāhaṃ  bhante  bhagavatā  1-  paṭhamataraṃ kālaṃ
kareyyaṃ  anacchariyaṃ  kho  panetaṃ  yammaṃ  bhagavā  evaṃ  byākareyya natthi taṃ
saṃyojanaṃ  yena  saṃyojanena  saṃyutto  uggo  gahapati  hatthigāmako  puna imaṃ
lokaṃ  āgaccheyyāti  ayaṃ  kho  me  bhante aṭṭhamo acchariyo abbhutadhammo
saṃvijjati.
     {112.8}  Ime  kho  bhante  aṭṭha acchariyā abbhutadhammā saṃvijjanti
na  ca  kho  ahaṃ  jānāmi  katamehi  cāhaṃ  aṭṭhahi acchariyehi abbhutadhammehi
samannāgato bhagavatā byākatoti.
     {112.9}   Athakho   so  bhikkhu  uggassa  gahapatino  hatthigāmakassa
nivesane  piṇḍapātaṃ  gahetvā  uṭṭhāyāsanā  pakkāmi  athakho  so  bhikkhu
pacchābhattaṃ   piṇḍapātapaṭikkanto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  ekamantaṃ  nisinno  kho  so
bhikkhu    yāvatako   ahosi   uggena   gahapatinā   hatthigāmakena   saddhiṃ
kathāsallāpo  taṃ  sabbaṃ  bhagavato  ārocesi  .  sādhu sādhu bhikkhu yathā taṃ
uggo    gahapati    hatthigāmako    sammā   byākaramāno   byākareyya
imeheva   kho   bhikkhu   aṭṭhahi   acchariyehi  abbhutadhammehi  samannāgato
uggo  gahapati  hatthigāmako  mayā  byākato  imehi  ca  pana bhikkhu aṭṭhahi
acchariyehi    abbhutadhammehi    samannāgataṃ    uggaṃ   gahapatiṃ   hatthigāmakaṃ
dhārethāti.
@Footnote: 1 Ma. bhagavato.
     [113]  23  Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
Tatra   kho   bhagavā   bhikkhū   āmantesi   sattahi   bhikkhave  acchariyehi
abbhutadhammehi   samannāgataṃ   hatthaṃ   āḷavakaṃ   dhāretha   katamehi  sattahi
saddho   bhikkhave  hatthako  āḷavako  sīlavā  bhikkhave  hatthako  āḷavako
hirimā  bhikkhave  hatthako  āḷavako  ottappī  bhikkhave  hatthako āḷavako
bahussuto  bhikkhave  hatthako  āḷavako  cāgavā  bhikkhave hatthako āḷavako
paññavā   bhikkhave   hatthako   āḷavako   imehi   kho  bhikkhave  sattahi
acchariyehi   abbhutadhammehi   samannāgataṃ   hatthakaṃ  āḷavakaṃ  dhārethāti .
Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     {113.1}   Athakho   aññataro   bhikkhu   pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   hatthakassa   āḷavakassa   nivesanaṃ   tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdi  .  athakho  hatthako  āḷavako
yena   so   bhikkhu   tenupasaṅkami  upasaṅkamitvā  taṃ  bhikkhuṃ  abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnaṃ  kho  hatthakaṃ  āḷavakaṃ  so  bhikkhu
etadavoca
     {113.2}   sattahi   kho  tvaṃ  āvuso  acchariyehi  abbhutadhammehi
samannāgato   bhagavatā   byākato   katamehi   sattahi   saddho   bhikkhave
hatthako    āḷavako   sīlavā   hirimā   ottappī   bahussuto   cāgavā
paññavā   bhikkhave   hatthako   āḷavakoti   imehi   kho   tvaṃ  āvuso
sattahi   acchariyehi   abbhutadhammehi  samannāgato  bhagavatā  byākatoti .
Kaccittha   bhante   na  koci  gihī  ahosi  odātavasanoti  .  na  hettha
Āvuso   koci  gihī  ahosi  odātavasanoti  .  sādhu  bhante   yadettha
na koci gihī ahosi odātavasanoti.
     {113.3}   Athakho   so   bhikkhu  hatthakassa  āḷavakassa  nivesane
piṇḍapātaṃ  gahetvā  uṭṭhāyāsanā  pakkāmi  athakho  so  bhikkhu pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  ekamantaṃ  nisinno  kho  so
bhikkhu bhagavantaṃ etadavoca
     {113.4}     idhāhaṃ     bhante     pubbaṇhasamayaṃ    nivāsetvā
pattacīvaramādāya   yena   hatthakassa   āḷavakassa   nivesanaṃ   tenupasaṅkamiṃ
upasaṅkamitvā    paññatte   āsane   nisīdiṃ   athakho   bhante   hatthako
āḷavako    yenāhaṃ    tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā
ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ  kho  ahaṃ  bhante  hatthakaṃ  āḷavakaṃ
etadavocaṃ    sattahi   kho   tvaṃ   āvuso   acchariyehi   abbhutadhammehi
samannāgato   bhagavatā   byākato   katamehi   sattahi   saddho   bhikkhave
hatthako    āḷavako   sīlavā   hirimā   ottappī   bahussuto   cāgavā
paññavā   bhikkhave   hatthako   āḷavakoti   imehi   kho   tvaṃ  āvuso
sattahi   acchariyehi   abbhutadhammehi   samannāgato   bhagavatā   byākatoti
evaṃ   vutte   bhante   hatthako   āḷavako   maṃ   etadavoca  kaccittha
bhante   na   koci  gihī  ahosi  odātavasanoti  .  na  hettha  āvuso
koci   gihī  ahosi  odātavasanoti  .  sādhu  bhante  yadettha  na  koci
gihī  ahosi  odātavasanoti  .  sādhu  sādhu  bhikkhu  appiccho  so [1]-
@Footnote: 1 Ma. bhikkhu.
Kulaputto  santeyeva  attani  kusale  dhamme  na  icchati parehi ñāyamāne
tenahi   tvaṃ   bhikkhu   iminā  1-  acchariyena  abbhutadhammena  samannāgataṃ
hatthakaṃ āḷavakaṃ dhārehi yadidaṃ .pe. Appicchatāyāti.
     [114]  24  Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
Athakho   hatthako   āḷavako   pañcamattehi  upāsakasatehi  parivuto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ  kho  hatthakaṃ  āḷavakaṃ  bhagavā  etadavoca
mahatī   kho   tyāyaṃ   hatthaka  parisā  kathaṃ  pana  tvaṃ  hatthaka  imaṃ  mahatiṃ
parisaṃ   saṅgaṇhāsīti   .   yānīmāni  bhante  bhagavatā  desitāni  cattāri
saṅgahavatthūni   tehāhaṃ   2-   imaṃ  mahatiṃ  parisaṃ  saṅgaṇhāmi  ahaṃ  bhante
yaṃ   jānāmi   ayaṃ   dānena   saṅgahetabboti   taṃ  dānena  saṅgaṇhāmi
yaṃ  jānāmi  ayaṃ  peyyavācena  3-  saṅgahetabboti  taṃ peyyavācena 3-
saṅgaṇhāmi     yaṃ     jānāmi    ayaṃ    atthacariyāya    saṅgahetabboti
taṃ    atthacariyāya    saṅgaṇhāmi    yaṃ    jānāmi   ayaṃ   samānattatāya
saṅgahetabboti    taṃ    samānattatāya    saṅgaṇhāmi    saṃvijjante   kho
pana   me   bhante   kule   bhogā  daḷiddassa  kho  no  tathā  sotabbaṃ
maññantīti.
     {114.1}   Sādhu  sādhu  hatthaka  yoni  kho  tyāyaṃ  hatthaka  mahatiṃ
parisaṃ   saṅgahetuṃ  yepi  4-  hi  keci  hatthaka  atītamaddhānaṃ  mahatiṃ  parisaṃ
saṅgahesuṃ   sabbe   te   imeheva   catūhi   saṅgahavatthūhi   mahatiṃ  parisaṃ
saṅgahesuṃ    yepi   hi   keci   hatthaka   anāgatamaddhānaṃ   mahatiṃ   parisaṃ
@Footnote: 1 Ma. imināpi aṭṭhamena .  2 Sī. tenāhaṃ .  3 Ma. peyyavajjena .  4 Ma. ye.
Saṅgaṇhissanti   sabbe   te   imeheva  catūhi  saṅgahavatthūhi  mahatiṃ  parisaṃ
saṅgaṇhissanti    yepi    hi    keci   hatthaka   etarahi   mahatiṃ   parisaṃ
saṅgaṇhanti   sabbe   te   imeheva   catūhi   saṅgahavatthūhi  mahatiṃ  parisaṃ
saṅgaṇhantīti   .   athakho   hatthako  āḷavako  bhagavatā  dhammiyā  kathāya
sandassito     samādapito    samuttejito    sampahaṃsito    uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {114.2}  Athakho  bhagavā  acirapakkante  hatthake  āḷavake  bhikkhū
āmantesi    aṭṭhahi   bhikkhave   acchariyehi   abbhutadhammehi   samannāgataṃ
hatthakaṃ  āḷavakaṃ  dhāretha  katamehi  aṭṭhahi saddho bhikkhave hatthako āḷavako
sīlavā   hirimā  ottappī  bahussuto  cāgavā  paññavā  bhikkhave  hatthako
āḷavako  appiccho  bhikkhave  hatthako  āḷavako imehi kho bhikkhave aṭṭhahi
acchariyehi abbhutadhammehi samannāgataṃ hatthakaṃ āḷavakaṃ dhārethāti.
     [115]   25   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  athakho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   mahānāmo   sakko  bhagavantaṃ  etadavoca  kittāvatā  nu
kho   bhante   upāsako   hotīti  .  yato  kho  mahānāma  buddhaṃ  saraṇaṃ
gato   hoti   dhammaṃ   saraṇaṃ   gato   hoti   saṅghaṃ   saraṇaṃ  gato  hoti
ettāvatā kho mahānāma upāsako hotīti.
     {115.1}  Kittāvatā pana bhante upāsako sīlavā hotīti. Yato kho
Mahānāma    upāsako   pāṇātipātā   paṭivirato   hoti   adinnādānā
paṭivirato  hoti  kāmesu  micchācārā  paṭivirato hoti musāvādā paṭivirato
hoti   surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti   ettāvatā  kho
mahānāma upāsako sīlavā hotīti.
     {115.2}  Kittāvatā  pana  bhante  upāsako  attahitāya paṭipanno
hoti  no  parahitāyāti  .  yato  kho  mahānāma  upāsako  attanā  ca
saddhāsampanno  hoti  no  paraṃ  saddhāsampadāya  samādapeti attanā ca 1-
sīlasampanno   hoti   no   paraṃ   sīlasampadāya   samādapeti  attanā  ca
cāgasampanno   hoti   no   paraṃ  cāgasampadāya  samādapeti  attanā  ca
bhikkhūnaṃ  dassanakāmo  hoti  no  paraṃ  bhikkhūnaṃ  dassane  samādapeti attanā
ca   saddhammaṃ   sotukāmo   hoti   no  paraṃ  saddhammassavane  samādapeti
attanā  ca  sutānaṃ  dhammānaṃ  dhārakajātiko  hoti  no  paraṃ dhammadhāraṇāya
samādapeti   attanā   ca  sutānaṃ  dhammānaṃ  atthūpaparikkhī  2-  hoti  no
paraṃ   atthūpaparikkhāya   samādapeti  attanā  ca  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno     hoti     no     paraṃ    dhammānudhammapaṭipattiyā
samādapeti    ettāvatā    kho    mahānāma    upāsako   attahitāya
paṭipanno hoti no parahitāyāti.
     {115.3}  Kittāvatā  pana  bhante upāsako attahitāya ca paṭipanno
hoti   parahitāya  cāti  .  yato  kho  mahānāma  upāsako  attanā  ca
saddhāsampanno   hoti   parañca   saddhāsampadāya  samādapeti  attanā  ca
@Footnote: 1 Ma. attanāva. evamuparipi .   2 Ma. atthūpaparikkhitā. evamuparipi.
Sīlasampanno    hoti   parañca   sīlasampadāya   samādapeti   attanā   ca
cāgasampanno   hoti   parañca   cāgasampadāya   samādapeti   attanā  ca
bhikkhūnaṃ    dassanakāmo    hoti   parañca   bhikkhūnaṃ   dassane   samādapeti
attanā  ca  saddhammaṃ  sotukāmo  hoti  parañca  saddhammassavane samādapeti
attanā   ca  sutānaṃ  dhammānaṃ  dhārakajātiko  hoti  parañca  dhammadhāraṇāya
samādapeti   attanā   ca   sutānaṃ   dhammānaṃ  atthūpaparikkhī  hoti  parañca
atthūpaparikkhāya    samādapeti   attanā   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   parañca   dhammānudhammapaṭipattiyā   samādapeti
ettāvatā   kho   mahānāma  upāsako  attahitāya  ca  paṭipanno  hoti
parahitāya cāti.
     [116]  26  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati jīvakambavane.
Athakho   jīvako   komārabhacco  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
jīvako   komārabhacco   bhagavantaṃ  etadavoca  kittāvatā  nu  kho  bhante
upāsako   hotīti  .  yato  kho  jīvaka  buddhaṃ  saraṇaṃ  gato  hoti  dhammaṃ
saraṇaṃ   gato   hoti   saṅghaṃ  saraṇaṃ  gato  hoti  ettāvatā  kho  jīvaka
upāsako hotīti.
     {116.1}   Kittāvatā  pana  bhante  upāsako  sīlavā  hotīti .
Yato   kho   jīvaka   upāsako   pāṇātipātā   paṭivirato  hoti  .pe.
Surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti   ettāvatā   kho  jīvaka
upāsako sīlavā hotīti.
     {116.2}  Kittāvatā  pana  bhante  upāsako  attahitāya paṭipanno
hoti   no   parahitāyāti   .  yato  kho  jīvaka  upāsako  attanā  ca
saddhāsampanno   hoti   no   paraṃ   saddhāsampadāya   samādapeti  .pe.
Attanā     ca     atthamaññāya     dhammamaññāya    dhammānudhammapaṭipanno
hoti   no   paraṃ   dhammānudhammapaṭipattiyā   samādapeti  ettāvatā  kho
jīvaka upāsako attahitāya paṭipanno hoti no parahitāyāti.
     {116.3}  Kittāvatā  pana  bhante upāsako attahitāya ca paṭipanno
hoti  parahitāya  cāti. Yato kho jīvaka upāsako attanā ca saddhāsampanno
hoti   parañca   saddhāsampadāya   samādapeti   attanā   ca  sīlasampanno
hoti   parañca   sīlasampadāya   samādapeti   attanā   ca   cāgasampanno
hoti  parañca  cāgasampadāya  samādapeti  attanā  ca  bhikkhūnaṃ  dassanakāmo
hoti   parañca   bhikkhūnaṃ   dassane   samādapeti   attanā   ca   saddhammaṃ
sotukāmo   hoti   parañca   saddhammassavane   samādapeti   attanā   ca
sutānaṃ   dhammānaṃ   dhārakajātiko  hoti  parañca  dhammadhāraṇāya  samādapeti
attanā   ca  sutānaṃ  dhammānaṃ  atthūpaparikkhī  hoti  parañca  atthūpaparikkhāya
samādapeti    attanā    ca   atthamaññāya   dhammamaññāya   dhammānudhamma-
paṭipanno     hoti     parañca     dhammānudhammapaṭipattiyā    samādapeti
ettāvatā   kho   jīvaka   upāsako   attahitāya   ca  paṭipanno  hoti
Parahitāya cāti.
     [117]   27   Aṭṭhimāni   bhikkhave   balāni   .  katamāni  aṭṭha
roṇṇabalā  1-  bhikkhave  dārakā  kodhabalā  mātugāmā āvudhabalā corā
issariyabalā    rājāno   ujjhattibalā   bālā   nijjhattibalā   paṇḍitā
paṭisaṅkhānabalā   bahussutā   khantibalā   samaṇabrāhmaṇā   .  imāni  kho
bhikkhave aṭṭha balānīti.
     [118]  28  Athakho  āyasmā  sārīputto yena bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi . Ekamantaṃ nisinnaṃ
kho   āyasmantaṃ   sārīputtaṃ  bhagavā  etadavoca  kati  nu  kho  sārīputta
khīṇāsavassa   bhikkhuno   balāni   yehi   balehi   samannāgato   khīṇāsavo
bhikkhu  āsavānaṃ  khayaṃ  paṭijānāti  khīṇā  me  āsavāti  .  aṭṭha  bhante
khīṇāsavassa   bhikkhuno  balāni  yehi  balehi  samannāgato  khīṇāsavo  bhikkhu
āsavānaṃ   khayaṃ   paṭijānāti   khīṇā   me   āsavāti   katamāni   aṭṭha
idha   bhante   khīṇāsavassa  bhikkhuno  aniccato  sabbe  saṅkhārā  yathābhūtaṃ
sammappaññāya   sudiṭṭhā   honti   yampi   bhante   khīṇāsavassa   bhikkhuno
aniccato   sabbe   saṅkhārā   yathābhūtaṃ   sammappaññāya  sudiṭṭhā  honti
idampi   bhante   khīṇāsavassa   bhikkhuno   balaṃ   hoti   yaṃ  balaṃ  āgamma
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {118.1} Puna caparaṃ bhante khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā
yathābhūtaṃ  sammappaññāya  sudiṭṭhā  honti  yampi  bhante  khīṇāsavassa bhikkhuno
@Footnote: 1 Ma. ruṇṇabalā.
Aṅgārakāsūpamā   kāmā  yathābhūtaṃ  sammappaññāya  sudiṭṭhā  honti  idampi
bhante  khīṇāsavassa  bhikkhuno  balaṃ  hoti  yaṃ  balaṃ  āgamma  khīṇāsavo bhikkhu
āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {118.2}  Puna  caparaṃ  bhante  khīṇāsavassa  bhikkhuno vivekaninnaṃ cittaṃ
hoti   vivekapoṇaṃ   vivekapabbhāraṃ   vivekaṭṭhaṃ   nekkhammābhirataṃ  byantībhūtaṃ
sabbaso   āsavaṭṭhāniyehi   dhammehi   yampi  bhante  khīṇāsavassa  bhikkhuno
vivekaninnaṃ  cittaṃ  hoti  vivekapoṇaṃ  vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ
byantībhūtaṃ   sabbaso  āsavaṭṭhāniyehi  dhammehi  idampi  bhante  khīṇāsavassa
bhikkhuno   balaṃ   hoti  yaṃ  balaṃ  āgamma  khīṇāsavo  bhikkhu  āsavānaṃ  khayaṃ
paṭijānāti khīṇā me āsavāti.
     {118.3}  Puna caparaṃ bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā
bhāvitā   honti  subhāvitā  yampi  bhante  khīṇāsavassa  bhikkhuno  cattāro
satipaṭṭhānā  bhāvitā  honti  subhāvitā  idampi  bhante khīṇāsavassa bhikkhuno
balaṃ  hoti  yaṃ  balaṃ  āgamma  khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā
me āsavāti.
     {118.4}  Puna  caparaṃ bhante khīṇāsavassa bhikkhuno cattāro iddhipādā
bhāvitā   honti   subhāvitā   .pe.   pañcindriyāni   bhāvitāni  honti
subhāvitāni  satta  bojjhaṅgā  bhāvitā  honti  subhāvitā ariyo aṭṭhaṅgiko
maggo   bhāvito   hoti   subhāvito   yampi  bhante  khīṇāsavassa  bhikkhuno
ariyo   aṭṭhaṅgiko   maggo   bhāvito   hoti  subhāvito  idampi  bhante
khīṇāsavassa   bhikkhuno   balaṃ   hoti   yaṃ   balaṃ  āgamma  khīṇāsavo  bhikkhu
Āsavānaṃ  khayaṃ  paṭijānāti  khīṇā  me  āsavāti  .  imāni  kho  bhante
aṭṭha   khīṇāsavassa  bhikkhuno  balāni  yehi  balehi  samannāgato  khīṇāsavo
bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     [119]  29  Khaṇakicco  loko  khaṇakicco lokoti bhikkhave assutavā
puthujjano  bhāsati  no  ca  kho  so  jānāti  khaṇaṃ vā akkhaṇaṃ vā aṭṭhime
bhikkhave    akkhaṇā   asamayā   brahmacariyavāsāya   katame   aṭṭha   idha
bhikkhave   tathāgato   ca   loke  uppanno  hoti  arahaṃ  sammāsambuddho
vijjā    caraṇasampanno    sugato   lokavidū   anuttaro   purisadammasārathi
satthā  devamanussānaṃ  buddho  bhagavā  dhammo  ca  desiyati  upasamiko  1-
parinibbāniko     sambodhagāmī     sugatappavedito     ayañca    puggalo
nirayaṃ    upapanno   hoti   ayaṃ   bhikkhave   paṭhamo   akkhaṇo   asamayo
brahmacariyavāsāya.
     {119.1}   Puna   caparaṃ  bhikkhave  tathāgato  ca  loke  uppanno
hoti   .pe.  satthā  devamanussānaṃ  buddho  bhagavā  dhammo  ca  desiyati
upasamiko   parinibbāniko   sambodhagāmī   sugatappavedito  ayañca  puggalo
tiracchānayoniṃ   upapanno   hoti   .pe.   ayañca   puggalo   pittivisayaṃ
upapanno    hoti    .pe.    ayañca    puggalo    aññataraṃ   dīghāyukaṃ
devanikāyaṃ   upapanno   hoti   .pe.   ayañca   puggalo   paccantimesu
janapadesu  paccājāto  hoti  so  ca  hoti  aviññātāresu  milakkhūsu 2-
yattha   natthi   gati   bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ  .pe.
Ayañca   puggalo  majjhimesu  janapadesu  paccājāto  hoti  so  ca  hoti
@Footnote: 1 Ma. opasamiko. evamuparipi .  2 Ma. milakkhesu.
Micchādiṭṭhiko   viparītadassano  natthi  dinnaṃ  natthi  yiṭṭhaṃ  natthi  hutaṃ  natthi
sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko  natthi  ayaṃ  loko  natthi  paro
loko   natthi   mātā   natthi   pitā  natthi  sattā  opapātikā  natthi
loke   samaṇabrāhmaṇā   sammaggatā   sammāpaṭipannā  ye  imañca  lokaṃ
parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā  pavedentīti  .pe.  ayañca
puggalo  majjhimesu  janapadesu  paccājāto  hoti  so  ca  hoti duppañño
jaḷo    eḷamūgo    na    paṭibalo    subhāsitadubbhāsitassa   atthamaññātuṃ
ayaṃ bhikkhave sattamo akkhaṇo asamayo brahmacariyavāsāya.
     {119.2} Puna caparaṃ bhikkhave tathāgato ca loke anuppanno hoti arahaṃ
sammāsambuddho  .pe.  satthā  devamanussānaṃ  buddho  bhagavā  dhammo ca na
desiyati   upasamiko   parinibbāniko   sambodhagāmī  sugatappavedito  ayañca
puggalo  majjhimesu  janapadesu  paccājāto hoti so ca hoti paññavā ajaḷo
aneḷamūgo   paṭibalo   subhāsitadubbhāsitassa   atthamaññātuṃ   ayaṃ   bhikkhave
aṭṭhamo  akkhaṇo  asamayo  brahmacariyavāsāya  .  ime  kho bhikkhave aṭṭha
akkhaṇā asamayā brahmacariyavāsāya.
     Eko  1-  ca  kho  bhikkhave  khaṇo  ca samayo ca brahmacariyavāsāya
katamo   eko   idha  bhikkhave  tathāgato  loke  uppanno  hoti  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavā  dhammo  ca  desiyati
upasamiko   parinibbāniko   sambodhagāmī   sugatappavedito  ayañca  puggalo
@Footnote: 1 ekova.
Majjhimesu   janapadesu  paccājāto  hoti  so  ca  hoti  paññavā  ajaḷo
aneḷamūgo   paṭibalo   subhāsitadubbhāsitassa   atthamaññātuṃ   ayaṃ   bhikkhave
eko 1- khaṇo ca samayo ca brahmacariyavāsāyāti.
         Manussalokaṃ 2- laddhāna    saddhamme suppavedite
         ye khaṇaṃ nādhigacchanti          atināmenti te khaṇaṃ
         bahūhi akkhaṇā vuttā        puggalassantarāyikā 3-
         kadāci karahaci loke           uppajjanti tathāgatā
         tayidaṃ sammukhībhūtaṃ                yaṃ lokasmiṃ sudullabhaṃ
         manussapaṭilābho ca            saddhammassa ca desanā
         alaṃ vāyamituṃ tattha              atthakāmena 4- jantunā
         kathaṃ vijaññā saddhammaṃ       khaṇo vo 5- mā upajjhagā
         khaṇātītā hi socanti        nirayamhi samappitā
         idha ce na virādheti              saddhammassa niyāmataṃ
         vāṇijova atītattho          cirattanutapissati
         avijjānivuto poso         saddhammaṃ aparādhiko
         jātimaraṇasaṃsāraṃ                ciraṃ paccānubhossati
         ye ca laddhā manussattaṃ      saddhamme suppavedite
         akaṃsu satthu vacanaṃ                karissanti karonti vā
         khaṇaṃ paccaviduṃ loke           brahmacariyaṃ anuttaraṃ
         ye maggaṃ paṭipajjiṃsu           tathāgatappaveditaṃ
@Footnote: 1 Ma. ekova .  2 Ma. manussalābhaṃ .   3 Ma. maggassa antarāyikā .  4 Ma. attakāmena.
@5 Ma. ve.
         Ye saṃvarā cakkhumatā            desitādiccabandhunā
         tesu gutto sadā sato       viharetha 1- anavassuto
         sabbe anusaye chetvā        māradheyyasarānuge 2-
         te ve pāragatā 3- loke   ye pattā āsavakkhayanti.
     [120]  30  Ekaṃ  samayaṃ  bhagavā  bhaggesu  viharati suṃsumāragire 4-
bhesakaḷāvane migadāye.
     {120.1}  Tena  kho  pana samayena āyasmā anuruddho cetīsu viharati
pācīnavaṃsadāye   athakho   āyasmato  anuruddhassa  rahogatassa  paṭisallīnassa
evaṃ   cetaso  parivitakko  udapādi  appicchassāyaṃ  dhammo  nāyaṃ  dhammo
mahicchassa  santuṭṭhassāyaṃ  dhammo  nāyaṃ  dhammo  asantuṭṭhassa  pavivittassāyaṃ
dhammo   nāyaṃ   dhammo  saṅgaṇikārāmassa  āraddhaviriyassāyaṃ  dhammo  nāyaṃ
dhammo   kusītassa   upaṭṭhitassatissāyaṃ   dhammo  nāyaṃ  dhammo  muṭṭhassatissa
samāhitassāyaṃ   dhammo  nāyaṃ  dhammo  asamāhitassa  paññavato  ayaṃ  dhammo
nāyaṃ dhammo duppaññassāti.
     {120.2}    Athakho   bhagavā   āyasmato   anuruddhassa   cetasā
cetoparivitakkamaññāya   seyyathāpi   nāma  balavā  puriso  sammiñjitaṃ  vā
bāhaṃ   pasāreyya   pasāritaṃ  vā  bāhaṃ  sammiñjeyya  evameva  bhaggesu
suṃsumāragire   bhesakaḷāvane  migadāye  antarahito  cetīsu  pācīnavaṃsadāye
āyasmato   anuruddhassa   sammukhe   pāturahosi   nisīdi  bhagavā  paññatte
āsane . Āyasmāpi kho anuruddho bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. vihāre .   2 Ma. māradheyyaparānuge .  3 Ma. pāraṅgatā.
@4 Ma. sabbattha susmāragire.
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  anuruddhaṃ  bhagavā  etadavoca  sādhu
sādhu  anuruddha  sādhu  kho  tvaṃ  anuruddha  yantaṃ  mahāpurisavitakkaṃ  vitakkesi
appicchassāyaṃ   dhammo   nāyaṃ   dhammo   mahicchassa  santuṭṭhassāyaṃ  dhammo
nāyaṃ    dhammo    asantuṭṭhassa   pavivittassāyaṃ   dhammo   nāyaṃ   dhammo
saṅgaṇikārāmassa    āraddhaviriyassāyaṃ   dhammo   nāyaṃ   dhammo   kusītassa
upaṭṭhitassatissāyaṃ   dhammo   nāyaṃ   dhammo   muṭṭhassatissa   samāhitassāyaṃ
dhammo   nāyaṃ   dhammo   asamāhitassa   paññavato   ayaṃ   dhammo   nāyaṃ
dhammo   duppaññassāti  tenahi  tvaṃ  anuruddha  imaṃ  aṭṭhamaṃ  mahāpurisavitakkaṃ
vitakkehi     nippapañcārāmassāyaṃ     dhammo    nippapañcaratino    nāyaṃ
dhammo papañcārāmassa papañcaratinoti.
     {120.3}  Yato  kho  tvaṃ  anuruddha ime aṭṭha mahāpurisavitakke 1-
vitakkessasi  tato  tvaṃ  anuruddha  yāvadeva  ākaṅkhissasi vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ
upasampajja  viharissasi  .  yato kho tvaṃ anuruddha ime aṭṭha mahāpurisavitakke
vitakkessasi   tato  tvaṃ  anuruddha  yāvadeva  ākaṅkhissasi  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyajjhānaṃ  upasampajja  viharissasi  .  yato  kho  tvaṃ
anuruddha   ime  aṭṭha  mahāpurisavitakke  vitakkessasi  tato  tvaṃ  anuruddha
yāvadeva  ākaṅkhissasi  pītiyā  ca  virāgā upekkhako ca viharissasi sato ca
sampajāno  sukhañca  kāyena  paṭisaṃvedessasi  2-  yantaṃ  ariyā ācikkhanti
@Footnote: 1 Sī. Yu. satta mahāpurisavitakke .   2 Ma. paṭisaṃvedissasi.
Upekkhako   satimā   sukhavihārīti   tatiyajjhānaṃ   upasampajja  viharissasi .
Yato   kho   tvaṃ   anuruddha   ime  aṭṭha  mahāpurisavitakke  vitakkessasi
tato  tvaṃ  anuruddha  yāvadeva  ākaṅkhissasi  sukhassa  ca  pahānā  dukkhassa
ca    pahānā   pubbeva   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharissasi.
     {120.4}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi      imesañca      catunnaṃ     jhānānaṃ     ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    bhavissasi    akicchalābhī   akasiralābhī
tato   tuyhaṃ   anuruddha   seyyathāpi  nāma  gahapatissa  vā  gahapatiputtassa
vā  nānārattānaṃ  dussānaṃ  dussakaraṇḍako  pūro  evameva te paṃsukūlacīvaraṃ
khāyissati    santuṭṭhassa   viharato   ratiyā   aparitassāya   phāsuvihārāya
okkamanāya nibbānassa.
     {120.5}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi      imesañca      catunnaṃ     jhānānaṃ     ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    bhavissasi    akicchalābhī   akasiralābhī
tato   tuyhaṃ   anuruddha   seyyathāpi  nāma  gahapatissa  vā  gahapatiputtassa
vā   sālīnaṃ  odano  vicitakāḷako  anekasūpo  anekabyañjano  evameva
te    piṇḍiyālopabhojanaṃ    khāyissati    santuṭṭhassa    viharato   ratiyā
aparitassāya phāsuvihārāya okkamanāya nibbānassa.
     {120.6}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi  imesañca  catunnaṃ  jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   bhavissasi   akicchalābhī   akasiralābhī   tato   tuyhaṃ   anuruddha
Seyyathāpi    nāma    gahapatissa   vā   gahapatiputtassa   vā   kūṭāgāraṃ
ullittāvalittaṃ    nivātaṃ    phusitaggaḷaṃ    pihitavātapānaṃ   evameva   te
rukkhamūlasenāsanaṃ   khāyissati   santuṭṭhassa   viharato   ratiyā  aparitassāya
phāsuvihārāya okkamanāya nibbānassa.
     {120.7}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi   imesañca   catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhamma-
sukhavihārānaṃ     nikāmalābhī     bhavissasi     akicchalābhī     akasiralābhī
tato  tuyhaṃ  anuruddha  seyyathāpi  nāma  gahapatissa  vā  gahapatiputtassa vā
pallaṅko   goṇakatthato   paṭikatthato  paṭalikatthato  kadalimigapavarapaccattharaṇo
sauttaracchado   ubhatolohitakūpadhāno   evameva   te  tiṇasantharakasayanāsanaṃ
khāyissati    santuṭṭhassa   viharato   ratiyā   aparitassāya   phāsuvihārāya
okkamanāya nibbānassa.
     {120.8}  Yato  kho  tvaṃ  anuruddha  ime ca aṭṭha mahāpurisavitakke
vitakkessasi      imesañca      catunnaṃ     jhānānaṃ     ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    bhavissasi    akicchalābhī   akasiralābhī
tato   tuyhaṃ   anuruddha   seyyathāpi  nāma  gahapatissa  vā  gahapatiputtassa
vā  nānābhesajjāni  seyyathīdaṃ  sappi  navanītaṃ  telaṃ  madhu phāṇitaṃ evameva
te   pūtimuttabhesajjaṃ  khāyissati  santuṭṭhassa  viharato  ratiyā  aparitassāya
phāsuvihārāya    okkamanāya   nibbānassa   .   tenahi   tvaṃ   anuruddha
āyatikampi   vassāvāsaṃ  idheva  cetīsu  pācīnavaṃsadāye  vihareyyāsīti .
Evaṃ bhanteti kho āyasmā anuruddho bhagavato paccassosi.
     {120.9}      Athakho      bhagavā      āyasmantaṃ     anuruddhaṃ
iminā       ovādena       ovaditvā       seyyathāpi      nāma
Balavā    puriso    sammiñjitaṃ    vā    bāhaṃ    pasāreyya    pasāritaṃ
vā     bāhaṃ     sammiñjeyya    evameva    cetīsu    pācīnavaṃsadāye
antarahito     bhaggesu     suṃsumāragire     bhesakaḷāvane     migadāye
pāturahosi    nisīdi    bhagavā    paññatte    āsane    nisajja    kho
bhagavā    bhikkhū    āmantesi   aṭṭha   vo   bhikkhave   mahāpurisavitakke
desissāmi  taṃ  suṇātha  .pe.  katame  ca  bhikkhave  aṭṭha mahāpurisavitakkā
appicchassāyaṃ   bhikkhave   dhammo   nāyaṃ   dhammo   mahicchassa  santuṭṭhassa
bhikkhave   dhammo   nāyaṃ   dhammo   asantuṭṭhassa   pavivittassāyaṃ  bhikkhave
dhammo      nāyaṃ     dhammo     saṅgaṇikārāmassa     āraddhaviriyassāyaṃ
bhikkhave     dhammo     nāyaṃ    dhammo    kusītassa    upaṭṭhitassatissāyaṃ
bhikkhave     dhammo     nāyaṃ    dhammo    muṭṭhassatissa    samāhitassāyaṃ
bhikkhave   dhammo   nāyaṃ   dhammo   asamāhitassa  paññavato  ayaṃ  bhikkhave
dhammo    nāyaṃ    dhammo    duppaññassa   nippapañcārāmassāyaṃ   bhikkhave
dhammo nippapañcaratino nāyaṃ dhammo papañcārāmassa papañcaratino.
      Appicchassāyaṃ   bhikkhave   dhammo  nāyaṃ  dhammo  mahicchassāti  iti
kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ   idha   bhikkhave   bhikkhu
appiccho   samāno   appicchoti   maṃ  jāneyyunti  na  icchati  santuṭṭho
samāno   santuṭṭhoti   maṃ   jāneyyunti   na  icchati  pavivitto  samāno
pavivittoti    maṃ    jāneyyunti   na   icchati   āraddhaviriyo   samāno
āraddhaviriyoti   maṃ   jāneyyunti   na   icchati   upaṭṭhitassati   samāno
upaṭṭhitassatīti    maṃ    jāneyyunti    na   icchati   samāhito   samāno
Samāhitoti   maṃ   jāneyyunti   na   icchati  paññavā  samāno  paññavāti
maṃ   jāneyyunti  na  icchati  nippapañcārāmo  samāno  nippapañcārāmoti
maṃ  jāneyyunti  na  icchati  appicchassāyaṃ  bhikkhave  dhammo  nāyaṃ  dhammo
mahicchassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.10}    Santuṭṭhassāyaṃ    bhikkhave   dhammo   nāyaṃ   dhammo
asantuṭṭhassāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca vuttaṃ idha bhikkhave
bhikkhu     santuṭṭho     hoti    itarītaracīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena    santuṭṭhassāyaṃ   bhikkhave   dhammo   nāyaṃ   dhammo
asantuṭṭhassāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.11}    Pavivittassāyaṃ    bhikkhave   dhammo   nāyaṃ   dhammo
saṅgaṇikārāmassāti   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ
idha  bhikkhave  bhikkhuno  pavivittassa  viharato  bhavanti  upasaṅkamitāro  bhikkhū
bhikkhuniyo   upāsakā   upāsikāyo   rājāno   rājamahāmattā  titthiyā
titthiyasāvakā    tatra    bhikkhu   vivekaninnena   cittena   vivekapoṇena
vivekapabbhārena      vivekaṭṭhena      nekkhammābhiratena      aññadatthu
uyyojanikapaṭisaṃyuttaṃyeva    kathaṃ   kattā   hoti   pavivittassāyaṃ   bhikkhave
dhammo   nāyaṃ   dhammo   saṅgaṇikārāmassāti   iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {120.12}   Āraddhaviriyassāyaṃ   bhikkhave   dhammo   nāyaṃ  dhammo
kusītassāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ paṭicca vuttaṃ idha bhikkhave bhikkhu
āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ
Upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro   kusalesu  dhammesu
āraddhaviriyassāyaṃ   bhikkhave  dhammo  nāyaṃ  dhammo  kusītassāti  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.13}   Upaṭṭhitassatissāyaṃ   bhikkhave   dhammo   nāyaṃ  dhammo
muṭṭhassatissāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca vuttaṃ idha bhikkhave
bhikkhu   satimā   hoti   paramena   satinepakkena   samannāgato  cirakatampi
cirabhāsitampi   saritā   anussaritā   upaṭṭhitassatissāyaṃ   bhikkhave   dhammo
nāyaṃ dhammo muṭṭhassatissāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.14}  Samāhitassāyaṃ bhikkhave dhammo nāyaṃ dhammo asamāhitassāti
iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ idha bhikkhave bhikkhu vivicceva
kāmehi    .pe.    catutthajjhānaṃ    upasampajja   viharati   samāhitassāyaṃ
bhikkhave  dhammo  nāyaṃ  dhammo  asamāhitassāti  iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {120.15}   Paññavato   ayaṃ   bhikkhave   dhammo   nāyaṃ   dhammo
duppaññassāti   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ  idha
bhikkhave     bhikkhu     paññavā     hoti    udayatthagāminiyā    paññāya
samannāgato      ariyāya      nibbedhikāya      sammādukkhakkhayagāminiyā
paññavato   ayaṃ   bhikkhave   dhammo   nāyaṃ   dhammo   duppaññassāti  iti
yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {120.16}   Nippapañcārāmassāyaṃ  bhikkhave  dhammo  nippapañcaratino
nāyaṃ   dhammo   papañcārāmassa   papañcaratinoti   iti  kho  panetaṃ  vuttaṃ
Kiñcetaṃ   paṭicca   vuttaṃ   idha   bhikkhave   bhikkhuno  papañcanirodhe  cittaṃ
pakkhandati     pasīdati     santiṭṭhati     vimuccati     nippapañcārāmassāyaṃ
bhikkhave    dhammo    nippapañcaratino    nāyaṃ    dhammo   papañcārāmassa
papañcaratinoti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.
     {120.17}  Athakho āyasmā anuruddho āyatikampi vassāvāsaṃ tattheva
cetīsu  pācīnavaṃsadāye  vihāsi  athakho  āyasmā anuruddho eko vūpakaṭṭho
appamatto   ātāpī   pahitatto   viharanto   na   cirasseva  yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    abbhaññāsi    aññataro    ca    panāyasmā   anuruddho
arahataṃ   ahosi   1-  athakho  āyasmā  anuruddho  arahattappatto  tāyaṃ
velāyaṃ imā gāthāyo abhāsi.
       Mama saṅkappamaññāya          satthā loke anuttaro
       manomayena kāyena               iddhiyā upasaṅkami
       yathā me ahu saṅkappo         tato uttari desayi
       nippapañcarato buddho       nippapañcaṃ adesayi
       tassāhaṃ dhammamaññāya        vihāsiṃ sāsane rato
       tisso vijjā anuppattā    kataṃ buddhassa sāsananti.
                    Gahapativaggo tatiyo.
@Footnote: 1 Ma. ahosīti.
                    Tassuddānaṃ bhavati 1-
       dve uggā dve ca hatthakā    mahānāmena jīvako
       dve balā akkhaṇā vuttā      anuruddhena te dasāti.
                    -------------
                    Dānavaggo catuttho
     [121]  31  Aṭṭhimāni  bhikkhave  dānāni . Katamāni aṭṭha āsajja
dānaṃ   deti   bhayā   dānaṃ   deti   adāsi  meti  dānaṃ  deti  dassati
meti   dānaṃ   deti  sāhu  dānanti  dānaṃ  deti  ahaṃ  pacāmi  ime  na
pacanti  nārahāmi  pacanto  apacantānaṃ  dānaṃ  na  dātunti  dānaṃ deti imaṃ
me   dānaṃ   dadato   kalyāṇo   kittisaddo  abbhuggacchatīti  dānaṃ  deti
cittālaṅkāracittaparikkhāratthaṃ  dānaṃ  deti  .  imāni  kho  bhikkhave  aṭṭha
dānānīti.
     [122] 32 Saddhā hiriyaṃ kusalañca dānaṃ
               dhammā ete sappurisānuyātā
               etañhi maggaṃ diviyaṃ vadanti
               etena hi gacchati devalokanti.
     [123]   33   Aṭṭhimāni  bhikkhave  dānavatthūni  .  katamāni  aṭṭha
chandā  dānaṃ  deti  dosā  dānaṃ  deti  mohā  dānaṃ  deti  bhayā dānaṃ
deti   dinnapubbaṃ  katapubbaṃ  pitupitāmahehi  nārahāsiṃ  2-  porāṇaṃ  kulavaṃsaṃ
hāpetunti  dānaṃ  deti  imāhaṃ  dānaṃ  datvā  kāyassa  bhedā parammaraṇā
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 Ma. nārahāmi.
Sugatiṃ   saggaṃ  lokaṃ  upapajjissāmīti  dānaṃ  deti  imaṃ  me  dānaṃ  dadato
cittaṃ    pasīdati    attamanatā    somanassaṃ    upajāyatīti   dānaṃ   deti
cittālaṅkāracittaparikkhāratthaṃ   dānaṃ   deti   .   imāni   kho  bhikkhave
aṭṭha dānavatthūnīti.
     [124]   34   Aṭṭhaṅgasamannāgate   bhikkhave  khette  bījaṃ  vuttaṃ
namahapphalaṃ    hoti    namahassādaṃ    naphātiseyyanti    1-    .    kathaṃ
aṭṭhaṅgasamannāgataṃ   2-   idha   bhikkhave   khettaṃ  unnamininnāmi  3-  ca
hoti   pāsāṇasakkharillañca   4-  hoti  ūsarañca  hoti  na  ca  gambhīrasitaṃ
hoti  na  āyasampannaṃ  hoti  na  apāyasampannaṃ  hoti  na  mātikāsampannaṃ
hoti  na  mariyādasampannaṃ  hoti  evaṃ  aṭṭhaṅgasamannāgate bhikkhave khette
bījaṃ  vuttaṃ  namahapphalaṃ  hoti  namahassādaṃ  naphātiseyyanti  .  evameva kho
bhikkhave   aṭṭhaṅgasamannāgatesu   samaṇabrāhmaṇesu   dānaṃ  dinnaṃ  namahapphalaṃ
hoti   namahānisaṃsaṃ  namahājutikaṃ  namahāvipphāraṃ  .  kathaṃ  aṭṭhaṅgasamannāgatā
idha   bhikkhave   samaṇabrāhmaṇā   micchādiṭṭhikā   honti   micchāsaṅkappā
micchāvācā      micchākammantā      micchāājīvā      micchāvāyāmā
micchāsatino    micchāsamādhino    evaṃ    aṭṭhaṅgasamannāgatesu   bhikkhave
samaṇabrāhmaṇesu   dānaṃ   dinnaṃ   namahapphalaṃ  hoti  namahānisaṃsaṃ  namahājutikaṃ
namahāvipphāraṃ.
     {124.1} Aṭṭhaṅgasamannāgate ca bhikkhave khette bījaṃ vuttaṃ mahapphalaṃ hoti
@Footnote: 1-5 Ma. itisaddo natthi. 2 Ma. -samannāgate .  3 Ma. unnāmaninnāmi.
@4 Ma. pāsāṇasakkharikañca.
Mahassādaṃ  phātiseyyanti 1-. Kathaṃ aṭṭhaṅgasamannāgataṃ 2- idha bhikkhave khettaṃ
anunnamininnāmi  3-  ca  hoti  apāsāṇasakkharillañca  4-  hoti  anūsarañca
hoti    gambhīrasitaṃ    hoti   āyasampannaṃ   hoti   apāyasampannaṃ   hoti
mātikāsampannaṃ   hoti   mariyādasampannaṃ   hoti  evaṃ  aṭṭhaṅgasamannāgate
bhikkhave  khette  bījaṃ  vuttaṃ  mahapphalaṃ  hoti mahassādaṃ phātiseyyanti 5-.
Evameva     kho    bhikkhave    aṭṭhaṅgasamannāgatesu    samaṇabrāhmaṇesu
dānaṃ   dinnaṃ   mahapphalaṃ   hoti   mahānisaṃsaṃ   mahājutikaṃ   mahāvipphāraṃ .
Kathaṃ  aṭṭhaṅgasamannāgatā  6-  idha  bhikkhave  samaṇabrāhmaṇā  sammādiṭṭhikā
honti    sammāsaṅkappā    sammāvācā   sammākammantā   sammāājīvā
sammāvāyāmā   sammāsatino   sammāsamādhino  evaṃ  aṭṭhaṅgasamannāgatesu
bhikkhave     samaṇabrāhmaṇesu     dānaṃ     dinnaṃ     mahapphalaṃ     hoti
mahānisaṃsaṃ mahājutikaṃ mahāvipphāranti.
         Yathāpi khette sampanne     pavuttā bījasampadā
         deve sampādayantamhi       hoti dhaññāya sampadā
         anītisampadā hoti            virūḷhi bhavati sampadā
         vepullaṃ sampadā hoti        phalaṃ ve hoti sampadā
         evaṃ sampannasīlesu            dinnā bhojanasampadā
         sampadānaṃ upaneti             sampannaṃ hissa taṃ kataṃ
         tasmā sampadamākaṅkhī        sampannatthūdha puggalo
@Footnote: 1-5 Ma. itisaddo natthi .   2 Ma. -samannāgate .   3 Ma. anunnāmāninnāmi.
@4 Ma. apāsāṇasakkharikañca .  6 Ma. -samannāgatesu.
         Sampannapaññe sevetha      evaṃ ijjhanti sampadā
         vijjācaraṇasampanno        laddhā cittassa sampadaṃ
         karoti kammasampadaṃ            labhati catthasampadaṃ
         lokaṃ ñatvā yathābhūtaṃ          pappuyya diṭṭhisampadaṃ
         maggasampadamāgamma          yāti sampannamānaso
         odhunitvā malaṃ sabbaṃ         patvā nibbānasampadaṃ
         muccati sabbadukkhehi          sā hoti sabbasampadāti.
     [125]  35  Aṭṭhimā  bhikkhave  dānūpapattiyo  .  katamā aṭṭha idha
bhikkhave  ekacco  dānaṃ  deti  samaṇassa  vā  brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ  yānaṃ  mālāgandhavilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  so  yaṃ  deti  taṃ
paccāsiṃsati    so   passati   khattiyamahāsāle   vā   brāhmaṇamahāsāle
vā   gahapatimahāsāle   vā   pañcahi   kāmaguṇehi  samappite  samaṅgibhūte
paricārayamāne   tassa   evaṃ   hoti   aho   vatāhaṃ   kāyassa  bhedā
parammaraṇā     khattiyamahāsālānaṃ     vā    brāhmaṇamahāsālānaṃ    vā
gahapatimahāsālānaṃ   vā   sahabyataṃ  upapajjeyyanti  so  taṃ  cittaṃ  padahati
taṃ   cittaṃ   adhiṭṭhāti   taṃ   cittaṃ  bhāveti  tassa  taṃ  cittaṃ  hīnedhimuttaṃ
uttariṃ   abhāvitaṃ   [1]-  kāyassa  bhedā  parammaraṇā  khattiyamahāsālānaṃ
vā    brāhmaṇamahāsālānaṃ    vā    gahapatimahāsālānaṃ   vā   sahabyataṃ
upapajjati   tañca   kho  sīlavato  vadāmi  no  dussīlassa  ijjhati  bhikkhave
sīlavato   cetopaṇidhi   suddhattā   2-  .  idha  pana  bhikkhave  ekacco
@Footnote: 1 Ma. tatrūpapattiyā saṃvattati. evamīdisesu ṭhānesupi .  2 Ma. visuddhattā.
@evamuparipi.
Dānaṃ   deti   samaṇassa  vā  brāhmaṇassa  vā  annaṃ  pānaṃ  vatthaṃ  yānaṃ
mālāgandhavilepanaṃ   seyyāvasathaṃ  padīpeyyaṃ  so  yaṃ  deti  taṃ  paccāsiṃsati
tassa   sutaṃ   hoti   cātummahārājikā   devā   dīghāyukā   vaṇṇavanto
sukhabahulāti  tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  parammaraṇā
cātummahārājikānaṃ   devānaṃ   sahabyataṃ   upapajjeyyanti   so  taṃ  cittaṃ
padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ  cittaṃ  bhāveti  tassa  taṃ cittaṃ hīnedhimuttaṃ
uttariṃ    abhāvitaṃ    kāyassa   bhedā   parammaraṇā   cātummahārājikānaṃ
devānaṃ   sahabyataṃ  upapajjati  tañca  kho  sīlavato  vadāmi  no  dussīlassa
ijjhati bhikkhave sīlavato cetopaṇidhi suddhattā.
     {125.1}  Idha  pana  bhikkhave  ekacco  dānaṃ  deti  samaṇassa vā
brāhmaṇassa    vā    annaṃ    pānaṃ   vatthaṃ   yānaṃ   mālāgandhavilepanaṃ
seyyāvasathaṃ   padīpeyyaṃ  so  yaṃ  deti  taṃ  paccāsiṃsati  tassa  sutaṃ  hoti
tāvatiṃsā  devā  .pe.  yāmā  devā  tusitā  devā nimmānaratī devā
paranimmitavasavattī    devā    dīghāyukā   vaṇṇavanto   sukhabahulāti   tassa
evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  parammaraṇā  paranimmitavasavattīnaṃ
devānaṃ   sahabyataṃ   upapajjeyyanti   so   taṃ   cittaṃ  padahati  taṃ  cittaṃ
adhiṭṭhāti  taṃ  cittaṃ  bhāveti  tassa  taṃ  cittaṃ  hīnedhimuttaṃ  uttariṃ abhāvitaṃ
kāyassa    bhedā    parammaraṇā   paranimmitavasavattīnaṃ   devānaṃ   sahabyataṃ
upapajjati    tañca    kho   sīlavato   vadāmi   no   dussīlassa   ijjhati
bhikkhave    sīlavato   cetopaṇidhi   suddhattā   .   idha   pana   bhikkhave
Ekacco   dānaṃ   deti   samaṇassa   vā  brāhmaṇassa  vā  annaṃ  pānaṃ
vatthaṃ  yānaṃ  mālāgandhavilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  so  yaṃ  deti  taṃ
paccāsiṃsati    tassa    sutaṃ    hoti   brahmakāyikā   devā   dīghāyukā
vaṇṇavanto   sukhabahulāti   tassa   evaṃ   hoti   aho   vatāhaṃ  kāyassa
bhedā   parammaraṇā   brahmakāyikānaṃ   devānaṃ   sahabyataṃ  upapajjeyyanti
so   taṃ   cittaṃ   padahati  taṃ  cittaṃ  adhiṭṭhāti  taṃ  cittaṃ  bhāveti  tassa
taṃ   cittaṃ   hīnedhimuttaṃ   uttariṃ   abhāvitaṃ   kāyassa  bhedā  parammaraṇā
brahmakāyikānaṃ    devānaṃ   sahabyataṃ   upapajjati   tañca   kho   sīlavato
vadāmi   no   dussīlassa   vītarāgassa   no   sarāgassa  ijjhati  bhikkhave
sīlavato   cetopaṇidhi   vītarāgattā   .   imā   kho   bhikkhave   aṭṭha
dānūpapattiyoti
     [126]   36   Tīṇīmāni   bhikkhave   puññakiriyāvatthūni  .  katamāni
tīṇi     dānamayaṃ     puññakiriyāvatthu    1-    sīlamayaṃ    puññakiriyāvatthu
bhāvanāmayaṃ   puññakiriyāvatthu   .   idha   bhikkhave   ekaccassa   dānamayaṃ
puññakiriyāvatthu   parittaṃ   kataṃ   hoti    sīlamayaṃ   puññakiriyāvatthu  parittaṃ
kataṃ   hoti   bhāvanāmayaṃ   puññakiriyāvatthu    nābhisambhoti   so  kāyassa
bhedā parammaraṇā manussadobhagyaṃ upapajjati.
     {126.1}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
mattaso   kataṃ   hoti   sīlamayaṃ   puññakiriyāvatthu   mattaso   kataṃ   hoti
bhāvanāmayaṃ      puññakiriyāvatthu      nābhisambhoti      so     kāyassa
bhedā    parammaraṇā    manussasobhagyaṃ    upapajjati    .    idha    pana
@Footnote: 1 Sī. Yu. puññakiriyāvatthuṃ. evamuparipi.
Bhikkhave     ekaccassa    dānamayaṃ    puññakiriyāvatthu    adhimattaṃ    kataṃ
hoti    sīlamayaṃ    puññakiriyāvatthu    adhimattaṃ   kataṃ   hoti   bhāvanāmayaṃ
puññakiriyāvatthu    nābhisambhoti    so    kāyassa    bhedā   parammaraṇā
catummahārājikānaṃ   devānaṃ  sahabyataṃ  upapajjati  tatra  bhikkhave  cattāro
mahārājāno    dānamayaṃ    puññakiriyāvatthuṃ   atirekaṃ   karitvā   sīlamayaṃ
puññakiriyāvatthu  atirekaṃ  karitvā  cātummahārājike  deve  dasahi ṭhānehi
adhiggaṇhanti   dibbena   āyunā   dibbena   vaṇṇena   dibbena   sukhena
dibbena   yasena   dibbena   ādhipateyyena   dibbehi   rūpehi  dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.
     {126.2}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ  kataṃ  hoti  sīlamayaṃ  puññakiriyāvatthu  adhimattaṃ  kataṃ hoti bhāvanāmayaṃ
puññakiriyāvatthu  nābhisambhoti  so  kāyassa  bhedā  parammaraṇā  tāvatiṃsānaṃ
devānaṃ  sahabyataṃ  upapajjati  tatra  bhikkhave  sakko  devānamindo dānamayaṃ
puññakiriyāvatthuṃ    atirekaṃ   karitvā   sīlamayaṃ   puññakiriyāvatthuṃ   atirekaṃ
karitvā  tāvatiṃse  deve  dasahi  ṭhānehi  adhiggaṇhāti  dibbena  āyunā
.pe. Dibbehi phoṭṭhabbehi.
     {126.3}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ   kataṃ   hoti   sīlamayaṃ   puññakiriyāvatthu   adhimattaṃ   kataṃ   hoti
bhāvanāmayaṃ    puññakiriyāvatthu    nābhisambhoti    so    kāyassa   bhedā
parammaraṇā    yāmānaṃ   devānaṃ   sahabyataṃ   upapajjati   tatra   bhikkhave
suyāmo      devaputto      dānamayaṃ      puññakiriyāvatthuṃ     atirekaṃ
Karitvā   sīlamayaṃ   puññakiriyāvatthuṃ   atirekaṃ   karitvā   yāme   deve
dasahi    ṭhānehi    adhiggaṇhāti   dibbena   āyunā   .pe.   dibbehi
phoṭṭhabbehi.
     {126.4}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ  kataṃ  hoti  sīlamayaṃ  puññakiriyāvatthu  adhimattaṃ  kataṃ hoti bhāvanāmayaṃ
puññakiriyāvatthu   nābhisambhoti   so  kāyassa  bhedā  parammaraṇā  tusitānaṃ
devānaṃ  sahabyataṃ  upapajjati  tatra  bhikkhave  santusito  devaputto dānamayaṃ
puññakiriyāvatthuṃ  atirekaṃ  karitvā  sīlamayaṃ  puññakiriyāvatthuṃ  atirekaṃ karitvā
tusite  deve  dasahi  ṭhānehi  adhiggaṇhāti dibbena āyunā .pe. Dibbehi
phoṭṭhabbehi.
     {126.5}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ   kataṃ   hoti   sīlamayaṃ   puññakiriyāvatthu   adhimattaṃ   kataṃ   hoti
bhāvanāmayaṃ    puññakiriyāvatthu    nābhisambhoti    so    kāyassa   bhedā
parammaraṇā   nimmānaratīnaṃ   devānaṃ   sahabyataṃ   upapajjati  tatra  bhikkhave
sunimmito    devaputto    dānamayaṃ   puññakiriyāvatthuṃ   atirekaṃ   karitvā
sīlamayaṃ   puññakiriyāvatthuṃ   atirekaṃ   karitvā   nimmānaratī   deve  dasahi
ṭhānehi adhiggaṇhāti dibbena āyunā .pe. Dibbehi phoṭṭhabbehi.
     {126.6}  Idha  pana  bhikkhave  ekaccassa  dānamayaṃ  puññakiriyāvatthu
adhimattaṃ  kataṃ  hoti  sīlamayaṃ  puññakirayāvatthu  adhimattaṃ  kataṃ hoti bhāvanāmayaṃ
puññakiriyāvatthu    nābhisambhoti    so    kāyassa    bhedā   parammaraṇā
paranimmitavasavattīnaṃ    devānaṃ    sahabyataṃ    upapajjati    tatra   bhikkhave
paranimmitavasavattī        devaputto       dānamayaṃ       puññakiriyāvatthuṃ
Atirekaṃ  karitvā  sīlamayaṃ  puññakiriyāvatthuṃ  atirekaṃ karitvā paranimmitavasavattī
deve    dasahi    ṭhānehi   adhiggaṇhāti   dibbena   āyunā   dibbena
vaṇṇena   dibbena   sukhena   dibbena   yasena   dibbena  ādhipateyyena
dibbehi   rūpehi   dibbehi   saddehi  dibbehi  gandhehi  dibbehi  rasehi
dibbehi phoṭṭhabbehi. Imāni kho bhikkhave tīṇi puññakiriyāvatthūnīti.
     [127]  37  Aṭṭhimāni  bhikkhave  sappurisadānāni  .  katamāni aṭṭha
suciṃ   deti   paṇītaṃ   deti  kālena  deti  kappiyaṃ  deti  viceyya  deti
abhiṇhaṃ   deti  dadaṃ  cittaṃ  pasādeti  datvā  attamano  hoti  .  imāni
kho bhikkhave aṭṭha sappurisadānānīti.
         Suciṃ paṇītaṃ kālena                 kappiyaṃ pānabhojanaṃ
         abhiṇhaṃ dadāti dānāni 1-   sukhettesu 2- brahmacārisu
         neva 3- vippaṭisāriyaṃ 4-      cajitvā āmisaṃ bahuṃ
         evaṃ dinnāni dānāni          vaṇṇayanti vipassino
         evaṃ yajitvā medhāvī              saddho muttena cetasā
         abyāpajjhaṃ sukhaṃ lokaṃ           paṇḍito upapajjatīti.
     [128]  38  Sappuriso  bhikkhave  kule  jāyamāno  bahuno  janassa
atthāya   hitāya   sukhāya   hoti   mātāpitūnaṃ   atthāya  hitāya  sukhāya
hoti   puttadārassa   atthāya  hitāya  sukhāya  hoti  dāsakammakaraporisassa
atthāya    hitāya    sukhāya    hoti   mittāmaccānaṃ   atthāya   hitāya
sukhāya    hoti    pubbapetānaṃ    atthāya    hitāya    sukhāya    hoti
@Footnote: 1 Ma. dānaṃ .  2 Sī. Yu. sukhette .  3 Sī. Yu. na ca .  4 Ma. vippaṭisārassa.
Rañño  atthāya  hitāya  sukhāya  hoti  devatānaṃ  atthāya  hitāya  sukhāya
hoti   samaṇabrāhmaṇānaṃ   atthāya   hitāya  sukhāya  hoti  .  seyyathāpi
bhikkhave    mahāmegho    sabbasassāni    sampādento   bahuno   janassa
atthāya  hitāya .pe. Hoti evameva kho bhikkhave sappuriso kule jāyamāno
bahuno  janassa  atthāya  hitāya  sukhāya  hoti  mātāpitūnaṃ  atthāya hitāya
sukhāya  hoti  puttadārassa  atthāya hitāya sukhāya hoti dāsakammakaraporisassa
atthāya  hitāya  sukhāya  hoti  mittāmaccānaṃ  atthāya  hitāya sukhāya hoti
pubbapetānaṃ  atthāya  hitāya  sukhāya  hoti  rañño  atthāya hitāya sukhāya
hoti  devatānaṃ  atthāya  hitāya  sukhāya  hoti  samaṇabrāhmaṇānaṃ  atthāya
hitāya sukhāya hotīti.
         Bahūnaṃ 1- vata atthāya            sappañño gharamāvasaṃ
         mātaraṃ pitaraṃ pubbe               rattindivamatandito
         pūjeti sahadhammena                pubbe katamanussaraṃ
         anāgāre pabbajite             apāpe brahmacārino 2-
         niviṭṭhasaddho pūjeti             ñatvā dhamme ca pesalo
         rañño hito devahito         ñātīnaṃ sakhīnaṃ hito
         sabbesaṃ sa 3- hito hoti   saddhamme supatiṭṭhito
         vineyya maccheramalaṃ           sa lokaṃ bhajate sivanti.
     [129]   39   Aṭṭhime   bhikkhave   puññābhisandā   kusalābhisandā
@Footnote: 1 Sī. Yu. bahunnaṃ .   2 Ma. apace brahmacāriyo .  3 Ma. so.
Sukhassāhārā     sovaggikā    sukhavipākā    saggasaṃvattanikā    iṭṭhāya
kantāya  manāpāya  hitāya  sukhāya  saṃvattanti  .  katame aṭṭha idha bhikkhave
ariyasāvako  buddhaṃ  saraṇaṃ  gato  hoti  ayaṃ  bhikkhave  paṭhamo puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
     {129.1}  Puna  caparaṃ  bhikkhave  ariyasāvako  dhammaṃ saraṇaṃ gato hoti
ayaṃ  bhikkhave  dutiyo  puññābhisando  .pe.  saṃvattati . Puna caparaṃ bhikkhave
ariyasāvako  saṅghaṃ  saraṇaṃ  gato  hoti  ayaṃ  bhikkhave  tatiyo puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
     {129.2}   Pañcimāni   bhikkhave  dānāni  mahādānāni  aggaññāni
rattaññāni    vaṃsaññāni    porāṇāni    asaṅkiṇṇāni    asaṅkiṇṇapubbāni
na   saṅkiyanti   na   saṅkiyissanti   appaṭikuṭṭhāni   samaṇehi  brāhmaṇehi
viññūhi   katamāni   pañca  idha  bhikkhave  ariyasāvako  pāṇātipātaṃ  pahāya
pāṇātipātā  paṭivirato  hoti  pāṇātipātā paṭivirato bhikkhave ariyasāvako
aparimāṇānaṃ   sattānaṃ   abhayaṃ   deti   averaṃ   deti  abyāpajjhaṃ  deti
aparimāṇānaṃ   sattānaṃ   abhayaṃ  datvā  averaṃ  datvā  abyāpajjhaṃ  datvā
aparimāṇassa    abhayassa   averassa   abyāpajjhassa   bhāgī   hoti   idaṃ
bhikkhave   paṭhamaṃ   dānaṃ   mahādānaṃ   aggaññaṃ   rattaññaṃ  vaṃsaññaṃ  porāṇaṃ
asaṅkiṇṇaṃ    asaṅkiṇṇapubbaṃ   na   saṅkiyati   na   saṅkiyissati   appaṭikuṭṭhaṃ
Samaṇehi   brāhmaṇehi   viññūhi   ayaṃ   bhikkhave   catuttho  puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.
     {129.3}   Puna  caparaṃ  bhikkhave  ariyasāvako  adinnādānaṃ  pahāya
adinnādānā  paṭivirato  hoti  .pe.  kāmesu  micchācāraṃ pahāya kāmesu
micchācārā  paṭivirato  hoti  .pe.  musāvādaṃ pahāya musāvādā paṭivirato
hoti  .pe.  surāmerayamajjapamādaṭṭhānaṃ  pahāya surāmerayamajjapamādaṭṭhānā
paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā  paṭivirato bhikkhave ariyasāvako
aparimāṇānaṃ   sattānaṃ   abhayaṃ   deti   averaṃ   deti  abyāpajjhaṃ  deti
aparimāṇānaṃ   sattānaṃ   abhayaṃ  datvā  averaṃ  datvā  abyāpajjhaṃ  datvā
aparimāṇassa    abhayassa   averassa   abyāpajjhassa   bhāgī   hoti   idaṃ
bhikkhave   pañcamaṃ   dānaṃ   mahādānaṃ   aggaññaṃ  rattaññaṃ  vaṃsaññaṃ  porāṇaṃ
asaṅkiṇṇaṃ    asaṅkiṇṇapubbaṃ   na   saṅkiyati   na   saṅkiyissati   appaṭikuṭṭhaṃ
samaṇehi  brāhmaṇehi  viññūhi  ayaṃ  [1]-  bhikkhave  aṭṭhamo puññābhisando
kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko   saggasaṃvattaniko
iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya  saṃvattati . Ime kho bhikkhave
aṭṭha     puññābhisandā     kusalābhisandā    sukhassāhārā    sovaggikā
sukhavipākā   saggasaṃvattanikā   iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya
saṃvattantīti.
     [130]  40  Pāṇātipāto  bhikkhave  āsevito  bhāvito bahulīkato
@Footnote: 1 Ma. kho.
Nirayasaṃvattaniko     tiracchānayonisaṃvattaniko     pittivisayasaṃvattaniko    1-
yo    sabbalahuso   pāṇātipātassa   vipāko   manussabhūtassa   appāyuka-
saṃvattaniko   hoti  .  adinnādānaṃ  bhikkhave  āsevitaṃ  bhāvitaṃ  bahulīkataṃ
nirayasaṃvattanikaṃ      tiracchānayonisaṃvattanikaṃ      pittivisayasaṃvattanikaṃ     yo
sabbalahuso     adinnādānassa    vipāko    manussabhūtassa    bhogabyasana-
saṃvattaniko   hoti   .   kāmesu   micchācāro   bhikkhave   āsevito
bhāvito      bahulīkato      nirayasaṃvattaniko      tiracchānayonisaṃvattaniko
pittivisayasaṃvattaniko     yo     sabbalahuso     kāmesu    micchācārassa
vipāko    manussabhūtassa    sapattaverasaṃvattaniko   hoti   .   musāvādo
bhikkhave   āsevito   bhāvito  bahulīkato  nirayasaṃvattaniko  tiracchānayoni-
saṃvattaniko     pittivisayasaṃvattaniko    yo    sabbalahuso    musāvādassa
vipāko    manussabhūtassa    abhūtabbhakkhānasaṃvattaniko    hoti   .   pisuṇā
bhikkhave    vācā    āsevitā    bhāvitā   bahulīkatā   nirayasaṃvattanikā
tiracchānayonisaṃvattanikā      pittivisayasaṃvattanikā      yo     sabbalahuso
pisuṇāya    vācāya   vipāko   manussabhūtassa   mittehi   bhedanasaṃvattaniko
hoti   .   pharusā   bhikkhave   vācā   āsevitā   bhāvitā  bahulīkatā
nirayasaṃvattanikā        tiracchānayonisaṃvattanikā        pittivisayasaṃvattanikā
yo     sabbalahuso     pharusāya     vācāya    vipāko    manussabhūtassa
amanāpasaddasaṃvattaniko   hoti   .   samphappalāpo   bhikkhave   āsevito
bhāvito      bahulīkato      nirayasaṃvattaniko      tiracchānayonisaṃvattaniko
pittivisayasaṃvattaniko     yo     sabbalahuso    samphappalāpassa    vipāko
manussabhūtassa    anādeyyavācāsaṃvattaniko    hoti    .   surāmerayapānaṃ
@Footnote: 1 Ma. pettisaṃvattaniko. evamuparipi.
Bhikkhave    āsevitaṃ   bhāvitaṃ   bahulīkataṃ   nirayasaṃvattanikaṃ   tiracchānayoni-
saṃvattanikaṃ    pittivisayasaṃvattanikaṃ    yo    sabbalahuso   surāmerayapānassa
vipāko manussabhūtassa ummattakasaṃvattaniko hotīti.
                     Dānavaggo catuttho.
                        Tassuddānaṃ
         dve dānāni vatthuñca          khettaṃ dānūpapatti 1- kiriyaṃ
         dve sappurisā sabbalahuso   abhisando ca vattatīti 2-.
                     -------------
                    Uposathavaggo pañcamo
     [131]  41  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho  bhagavā   bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā etadavoca
     {131.1}    aṭṭhaṅgasamannāgato   bhikkhave   uposatho   upavuttho
mahapphalo  hoti  mahānisaṃso  mahājutiko  mahāvipphāro . Kathaṃ upavuttho ca
bhikkhave   aṭṭhaṅgasamannāgato   uposatho   mahapphalo   hoti   mahānisaṃso
mahājutiko   mahāvipphāro   idha  bhikkhave  ariyasāvako  iti  paṭisañcikkhati
yāvajīvaṃ    arahanto    pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā
nihitadaṇḍā    nihitasatthā    lajjī   dayāpannā   sabbapāṇabhūtahitānukampino
viharanti   ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   nihitadaṇḍo   nihitasattho   lajjī   dayāpanno
@Footnote: 1 Ma. nānūpapattiyo .  2 Ma. kiriyaṃ dve sappurisā abhisando vipāko cāti.
Sabbapāṇabhūtahitānukampī   viharāmi   imināpaṅgena   1-   arahataṃ  anukaromi
uposatho   ca   me   upavuttho   bhavissatīti   iminā   paṭhamena  aṅgena
samannāgato hoti .pe.
     {131.2}   Yāvajīvaṃ  arahanto  adinnādānaṃ  pahāya  adinnādānā
paṭiviratā  dinnādāyī  dinnapāṭikaṅkhī  athenena  sucibhūtena  attanā viharanti
ahaṃpajja   imañca  rattiṃ  imañca  divasaṃ  adinnādānaṃ  pahāya  adinnādānā
paṭivirato  dinnādāyī  dinnapāṭikaṅkhī  athenena  sucibhūtena  attanā viharāmi
imināpaṅgena  arahataṃ  anukaromi  uposatho ca me upavuttho bhavissatīti iminā
dutiyena aṅgena samannāgato hoti .pe.
     {131.3}   Yāvajīvaṃ  arahanto  abrahmacariyaṃ  pahāya  brahmacārino
ārācārino   viratā   methunā   gāmadhammā   ahaṃpajja   imañca   rattiṃ
imañca  divasaṃ  abrahmacariyaṃ  pahāya  brahmacārī  ārācārī  virato methunā
gāmadhammā  imināpaṅgena  arahataṃ  anukaromi  uposatho  ca  me  upavuttho
bhavissatīti iminā tatiyena aṅgena samannāgato hoti .pe.
     {131.4}  Yāvajīvaṃ  arahanto  musāvādaṃ pahāya musāvādā paṭiviratā
saccavādino  saccasandhā  ṭhetā  paccayikā  avisaṃvādakā  lokassa  ahaṃpajja
imañca  rattiṃ  imañca  divasaṃ  musāvādaṃ pahāya musāvādā paṭivirato saccavādī
saccasandho  ṭheto  paccayiko  avisaṃvādako  lokassa  imināpaṅgena  arahataṃ
anukaromi  uposatho  ca  me  upavuttho  bhavissatīti iminā catutthena aṅgena
samannāgato hoti .pe.
     {131.5}     Yāvajīvaṃ     arahanto    surāmerayamajjapamādaṭṭhānaṃ
pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā
@Footnote: 1 Sī. Yu. imināpi aṅgena. evamuparipi.
Ahaṃpajja    imañca    rattiṃ    imañca   divasaṃ   surāmerayamajjapamādaṭṭhānaṃ
pahāya      surāmerayamajjapamādaṭṭhānā      paṭivirato     imināpaṅgena
arahataṃ   anukaromi   uposatho   ca   me   upavuttho   bhavissatīti  iminā
pañcamena aṅgena samannāgato hoti .pe.
     {131.6}   Yāvajīvaṃ   arahanto   ekabhattikā  rattūparatā  viratā
vikālabhojanā    ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ   ekabhattiko
rattūparato    virato   vikālabhojanā   imināpaṅgena   arahataṃ   anukaromi
uposatho   ca   me   upavuttho   bhavissatīti   iminā   chaṭṭhena  aṅgena
samannāgato hoti .pe.
     {131.7}   Yāvajīvaṃ   arahanto  naccagītavāditavisūkadassanamālāgandha-
vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṃ     1-     pahāya    naccagītavāditavisūka-
dassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā
ahaṃpajja    imañca    rattiṃ    imañca    divasaṃ   naccagītavāditavisūkadassana-
mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṃ        pahāya        naccagīta-
vāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā
paṭivirato   imināpaṅgena  arahataṃ  anukaromi  uposatho  ca  me  upavuttho
bhavissatīti iminā sattamena aṅgena samannāgato hoti .pe.
     {131.8}    Yāvajīvaṃ    arahanto    uccāsayanamahāsayanaṃ   pahāya
uccāsayanamahāsayanā    paṭiviratā   nīcaseyyaṃ   kappenti   mañcake   vā
tiṇasantharake  vā  ahaṃpajja  imañca  rattiṃ  imañca  divasaṃ uccāsayanamahāsayanaṃ
pahāya   uccāsayanamahāsayanā  paṭivirato  nīcaseyyaṃ  kappemi  mañcake  vā
tiṇasantharake   vā   imināpaṅgena   arahataṃ  anukaromi  uposatho  ca  me
upavuttho   bhavissatīti   iminā  aṭṭhamena  aṅgena  samannāgato  hoti .
Evaṃ   upavuttho   kho  bhikkhave  aṭṭhaṅgasamannāgato  uposatho  mahapphalo
hoti mahānisaṃso mahājutiko mahāvipphāroti.
@Footnote: 1 aṅ. tika. 20/272 nacca... dassanā mālā....
     [132]   42   Aṭṭhaṅgasamannāgato   bhikkhave  uposatho  upavuttho
mahapphalo  hoti  mahānisaṃso  mahājutiko  mahāvipphāro  .  kathaṃ  upavuttho
ca   bhikkhave   aṭṭhaṅgasamannāgato  uposatho  mahapphalo  hoti  mahānisaṃso
mahājutiko   mahāvipphāro   idha  bhikkhave  ariyasāvako  iti  paṭisañcikkhati
yāvajīvaṃ    arahanto    pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā
nihitadaṇḍā    nihitasatthā    lajjī   dayāpannā   sabbapāṇabhūtahitānukampino
viharanti   ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   nihitadaṇḍo   nihitasattho   lajjī   dayāpanno
sabbapāṇabhūtahitānukampī    viharāmi    imināpaṅgena    arahataṃ    anukaromi
upasatho ca me upavuttho bhavissatīti
     {132.1}  iminā  paṭhamena aṅgena samannāgato hoti .pe. Yāvajīvaṃ
arahanto   uccāsayanamahāsayanaṃ   pahāya   uccāsayanamahāsayanā   paṭiviratā
nīcaseyyaṃ  kappenti  mañcake  vā  tiṇasantharake  vā  ahaṃpajja imañca rattiṃ
imañca   divasaṃ  uccāsayanamahāsayanaṃ  pahāya  uccāsayanamahāsayanā  paṭivirato
nīcaseyyaṃ  kappemi  mañcake  vā  tiṇasantharake  vā  imināpaṅgena  arahataṃ
anukaromi  uposatho  ca  me  upavuttho  bhavissatīti iminā aṭṭhamena aṅgena
samannāgato  hoti  .  evaṃ  upavuttho  kho  bhikkhave  aṭṭhaṅgasamannāgato
uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
     {132.2} Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro
seyyathāpi  bhikkhave  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ pahūtasattanānaṃ 1-
@Footnote: 1 Ma. pahūtarattaratanānaṃ. evamuparipi.
Issarādhipaccaṃ   rajjaṃ   kāreyya   seyyathīdaṃ   aṅgānaṃ   magadhānaṃ  kāsīnaṃ
kosalānaṃ   vajjīnaṃ   mallānaṃ   cetīnaṃ  vaṃsānaṃ  kurūnaṃ  pañcālānaṃ  macchānaṃ
sūrasenānaṃ    assakānaṃ    avantīnaṃ   gandhārānaṃ   kambojānaṃ   aṭṭhaṅga-
samannāgatassa   uposathassa   etaṃ   kalaṃ   nāgghati   soḷasiṃ   taṃ  kissa
hetu kapaṇaṃ bhikkhave mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.3} Yāni bhikkhave mānusakāni paññāsaṃ vassāni cātummahārājikānaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  pañca
vassasatāni    cātummahārājikānaṃ    devānaṃ   āyuppamāṇaṃ   ṭhānaṃ   kho
panetaṃ  bhikkhave  vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ
uposathaṃ   upavasitvā   kāyassa   bhedā   parammaraṇā  cātummahārājikānaṃ
devānaṃ  sahabyataṃ  upapajjeyya  idaṃ  kho  pana  metaṃ  1- bhikkhave sandhāya
bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.4}  Yaṃ  bhikkhave  mānusakaṃ  vassasataṃ  2-  tāvatiṃsānaṃ devānaṃ
eso   eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena
māsena   dvādasamāsiyo   saṃvaccharo  tena  saṃvaccharena  dibbaṃ  vassasahassaṃ
tāvatiṃsānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  bhikkhave  vijjati
yaṃ   idhekacco   itthī   vā   puriso   vā  aṭṭhaṅgasamannāgataṃ  uposathaṃ
upavasitvā     kāyassa    bhedā    parammaraṇā    tāvatiṃsānaṃ   devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho  pana  metaṃ  bhikkhave  sandhāya  bhāsitaṃ
@Footnote: 1 Ma. panetaṃ. evamuparipi .  2 Ma. yāni bhikkhave mānusakāni vassasatāni.
Kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.5}  Yāni bhikkhave mānusakāni dve vassasatāni yāmānaṃ devānaṃ
eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo māso tena māsena
dvādasamāsiyo  saṃvaccharo  tena  saṃvaccharena  dibbāni  dve  vassasahassāni
yāmānaṃ  devānaṃ  āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco
itthī  vā  puriso  vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā
parammaraṇā  yāmānaṃ  devānaṃ  sahabyataṃ  upapajjeyya  idaṃ  kho  pana  metaṃ
bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.6}  Yāni  bhikkhave  mānusakāni  cattāri  vassasatāni tusitānaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo  tena  saṃvaccharena  dibbāni  cattāri
vassasahassāni  tusitānaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ  bhikkhave
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   tusitānaṃ   devānaṃ  sahabyataṃ
upapajjeyya  idaṃ  kho  pana  metaṃ  bhikkhave  sandhāya  bhāsitaṃ kapaṇaṃ mānusakaṃ
rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.7}  Yāni  bhikkhave  mānusakāni  aṭṭha vassasatāni nimmānaratīnaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  aṭṭha
vassasahassāni  nimmānaratīnaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ kho panetaṃ bhikkhave
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
Upavasitvā   kāyassa   bhedā  parammaraṇā  nimmānaratīnaṃ  devānaṃ  sahabyataṃ
upapajjeyya   idaṃ   kho   pana   metaṃ   bhikkhave  sandhāya  bhāsitaṃ  kapaṇaṃ
mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.8}    Yāni    bhikkhave   mānusakāni   soḷasa   vassasatāni
paranimmitavasavattīnaṃ   devānaṃ   eso   eko  rattindivo  tāya  rattiyā
tiṃsarattiyo   māso   tena   māsena   dvādasamāsiyo   saṃvaccharo  tena
saṃvaccharena   dibbāni   soḷasa   vassasahassāni  paranimmitavasavattīnaṃ  devānaṃ
āyuppamāṇaṃ   ṭhānaṃ   kho  panetaṃ  bhikkhave  vijjati  yaṃ  idhekacco  itthī
vā  puriso  vā  aṭṭhaṅgasamannāgataṃ  uposathaṃ  upavasitvā  kāyassa  bhedā
parammaraṇā    paranimmitavasavattīnaṃ   devānaṃ   sahabyataṃ   upapajjeyya   idaṃ
kho   pana   metaṃ  bhikkhave  sandhāya  bhāsitaṃ  kapaṇaṃ  mānusakaṃ  rajjaṃ  dibbaṃ
sukhaṃ upanidhāyāti.
               Pāṇaṃ na haññe na cādinnamādiye
               musā na bhāse na ca majjapo siyā
               abrahmacariyā virameyya methunā
               rattiṃ na bhuñjeyya vikālabhojanaṃ
               mālaṃ na dhāraye na ca gandhamācare
               mañce chamāyaṃva sayetha santhate
               etañhi aṭṭhaṅgikamāhuposathaṃ
               buddhena dukkhantagunā pakāsitaṃ
               cando ca sūro 1- ca ubho sudassanā
@Footnote: 1 Ma. suriyo. evamuparipi.
               Obhāsayantā anuyanti 1- yāvatā
               tamonudā te pana antalikkhagā
               nabhe pabhāsanti disā virocanā
               etamhi yaṃ vijjati antare dhanaṃ
               muttā maṇī veḷuriyañca bhaddakaṃ
               siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ
               yaṃ jātarūpaṃ haṭakanti vuccati
               aṭṭhaṅgupetassa uposathassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva 2- sabbe
               tasmā hi nārī ca naro ca sīlavā
               aṭṭhaṅgupetaṃ upavassuposathaṃ
               puññāni katvāna sukhudrayāni
               aninditā saggamupenti ṭhānanti.
     [133]   43  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde  .  athakho visākhā migāramātā yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca  aṭṭhaṅgasamannāgato
visākhe  [2]-  uposatho  upavuttho  mahapphalo hoti mahānisaṃso mahājutiko
mahāvipphāro   .   kathaṃ   upavuttho   ca   visākhe   aṭṭhaṅgasamannāgato
@Footnote: 1 Ma. obhāsayaṃ anupariyanti. evamuparipi .  2 Ma. - ca. evamuparipi.
Uposatho    mahapphalo    hoti   mahānisaṃso   mahājutiko   mahāvipphāro
idha    visākhe   ariyasāvako   iti   paṭisañcikkhati   yāvajīvaṃ   arahanto
pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā   nihitadaṇḍā  nihitasatthā
lajjī     dayāpannā     sabbapāṇabhūtahitānukampino    viharanti    ahaṃpajja
imañca    rattiṃ    imañca   divasaṃ   pāṇātipātaṃ   pahāya   pāṇātipātā
paṭivirato    nihitadaṇḍo   nihitasattho   lajjī   dayāpanno   sabbapāṇabhūta-
hitānukampī    viharāmi    imināpaṅgena   arahataṃ   anukaromi   uposatho
ca   me   upavuttho   bhavissatīti   iminā  paṭhamena  aṅgena  samannāgato
hoti .pe.
     {133.1}    Yāvajīvaṃ    arahanto    uccāsayanamahāsayanaṃ   pahāya
uccāsayanamahāsayanā    paṭiviratā   nīcaseyyaṃ   kappenti   mañcake   vā
tiṇasantharake  vā  ahaṃpajja  imañca  rattiṃ  imañca  divasaṃ uccāsayanamahāsayanaṃ
pahāya   uccāsayanamahāsayanā  paṭivirato  nīcaseyyaṃ  kappemi  mañcake  vā
tiṇasantharake  vā  imināpaṅgena  arahataṃ anukaromi uposatho ca me upavuttho
bhavissatīti  iminā  aṭṭhamena  aṅgena  samannāgato  hoti. Evaṃ upavuttho
kho   visākhe  aṭṭhaṅgasamannāgato  uposatho  mahapphalo  hoti  mahānisaṃso
mahājutiko mahāvipphāro.
     {133.2}    Kīvamahapphalo    hoti   kīvamahānisaṃso   kīvamahājutiko
kīvamahāvipphāro  seyyathāpi  visākhe  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ
pahūtasattaratanānaṃ  issarādhipaccaṃ  rajjaṃ  kāreyya  seyyathīdaṃ aṅgānaṃ magadhānaṃ
kāsīnaṃ  kosalānaṃ  vajjīnaṃ  mallānaṃ  cetīnaṃ  vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ
Sūrasenānaṃ    assakānaṃ   avantīnaṃ   gandhārānaṃ   kambojānaṃ    aṭṭhaṅga-
samannāgatassa   uposathassa   etaṃ   kalaṃ   nāgghati   soḷasiṃ   taṃ  kissa
hetu kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {133.3}    Yāni    visākhe    mānusakāni   paññāsa   vassāni
cātummahārājikānaṃ   devānaṃ   eso  eko  rattindivo  tāya  rattiyā
tiṃsarattiyo   māso   tena   māsena   dvādasamāsiyo   saṃvaccharo  tena
saṃvaccharena     dibbāni     pañca     vassasatāni     cātummahārājikānaṃ
devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ  visākhe  vijjati  yaṃ  idhekacco
itthī    vā    puriso   vā   aṭṭhaṅgasamannāgataṃ   uposathaṃ   upavasitvā
kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ
upapajjeyya  idaṃ  kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ kapaṇaṃ mānusakaṃ
rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {133.4}  Yaṃ  visākhe  mānusakaṃ  vassasataṃ tāvatiṃsānaṃ devānaṃ eso
eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena  māsena
dvādasamāsiyo    saṃvaccharo    tena    saṃvaccharena    dibbaṃ   vassasahassaṃ
tāvatiṃsānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  visākhe  vijjati
yaṃ  idhekacco  itthī  vā  puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā
kāyassa   bhedā   parammaraṇā  tāvatiṃsānaṃ  devānaṃ  sahabyataṃ  upapajjeyya
idaṃ  kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ  kapaṇaṃ  mānusakaṃ rajjaṃ dibbaṃ
sukhaṃ upanidhāya.
     {133.5}   Yāni   visākhe  mānusakāni  dve  vassasatāni  .pe.
Cattāri    vassasatāni    .pe.    aṭṭha   vassasatāni   .pe.   soḷasa
vassasatāni      paranimmitavasavattīnaṃ      devānaṃ      eso     eko
Rattindivo  tāya  rattiyā  tiṃsarattiyo  māso tena māsena dvādasamāsiyo
saṃvaccharo     tena    saṃvaccharena    dibbāni    soḷasa    vassasahassāni
paranimmitavasavattīnaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ   kho  panetaṃ  visākhe
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   paranimmitavasavattīnaṃ   devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho  pana  metaṃ  visākhe  sandhāya  bhāsitaṃ
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.
               Pāṇaṃ na haññe na cādinnamādiye
               musā na bhāse na ca majjapo siyā
               abrahmacariyā virameyya methunā
               rattiṃ na bhuñjeyya vikālabhojanaṃ
               mālaṃ na dhāraye na ca gandhamācare
               mañce chamāyaṃva sayetha santhate
               etañhi aṭṭhaṅgikamāhuposathaṃ
               buddhena dukkhantagunā pakāsitaṃ
               cando ca sūro ca ubho sudassanā
               obhāsayantā anuyanti yāvatā
               tamonudā te pana antalikkhagā
               nabhe pabhāsanti disā virocanā
               etamhi yaṃ vijjati antare dhanaṃ
               Muttā maṇī veḷuriyañca bhaddakaṃ
               siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ
               yaṃ jātarūpaṃ haṭakanti vuccati
               aṭṭhaṅgupetassa uposathassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva sabbe
               tasmā hi nārī ca naro ca sīlavā
               aṭṭhaṅgupetaṃ upavassuposathaṃ
               puññāni katvāna sukhudrayāni
               aninditā saggamupenti ṭhānanti.
     [134]   44   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ  .  athakho  vāseṭṭho  upāsako yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   vāseṭṭhaṃ  upāsakaṃ  bhagavā  etadavoca  aṭṭhaṅgasamannāgato
vāseṭṭha   uposatho   upavuttho   mahapphalo   hoti   .pe.   aninditā
saggamupenti ṭhānanti.
     Evaṃ   vutte   vāseṭṭho   upāsako  bhagavantaṃ  etadavoca  piyā
me   bhante   ñātisālohitā   aṭṭhaṅgasamannāgataṃ   uposathaṃ   upavaseyyuṃ
piyānampi   me   assa  ñātisālohitānaṃ  dīgharattaṃ  hitāya  sukhāya  sabbe
cepi    bhante    khattiyā    aṭṭhaṅgasamannāgataṃ    uposathaṃ   upavaseyyuṃ
Sabbesampassa   khattiyānaṃ   dīgharattaṃ  hitāya  sukhāya  sabbe  cepi  bhante
brāhmaṇā  .pe.  vessā  suddā  aṭṭhaṅgasamannāgataṃ  uposathaṃ upavaseyyuṃ
sabbesampassa  suddānaṃ  dīgharattaṃ  hitāya  sukhāyāti  .  [1]- sabbe cepi
vāseṭṭha   khattiyā  aṭṭhaṅgasamannāgataṃ  uposathaṃ  upavaseyyuṃ  sabbesampassa
khattiyānaṃ  dīgharattaṃ  hitāya  sukhāya  sabbe cepi vāseṭṭha brāhmaṇā .pe.
Vessā   suddā   aṭṭhaṅgasamannāgataṃ   uposathaṃ  upavaseyyuṃ  sabbesampassa
suddānaṃ  dīgharattaṃ  hitāya  sukhāya  sadevako cepi vāseṭṭha loko samārako
sabrahmako    sassamaṇabrāhmaṇī   pajā   sadevamanussā   aṭṭhaṅgasamannāgataṃ
uposathaṃ   upavaseyyuṃ   sadevakassa  2-  lokassa  samārakassa  sabrahmakassa
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   dīgharattaṃ   hitāya   sukhāya
ime  cepi  vāseṭṭha  mahāsālā  aṭṭhaṅgasamannāgataṃ  uposathaṃ  upavaseyyuṃ
imesampassa  mahāsālānaṃ  dīgharattaṃ  hitāya  sukhāya  sace ceteyyuṃ ko pana
vādo manussabhūtassāti.
     [135]   45   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  athakho  bojjhā  upāsikā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho  bojjhaṃ upāsikaṃ bhagavā etadavoca aṭṭhaṅgasamannāgato
bojjhe   uposatho   upavuttho   mahapphalo  hoti  mahānisaṃso  mahājutiko
mahāvipphāro.
     {135.1}    Kathaṃ   upavuttho   ca   bojjhe   aṭṭhaṅgasamannāgato
uposatho    mahapphalo   hoti   mahānisaṃso   mahājutiko   mahāvipphāro
@Footnote: 1 Ma. evametaṃ evametaṃ .   2 Ma. sadevakassapissa.
Idha    bojjhe   ariyasāvako   iti   paṭisañcikkhati   yāvajīvaṃ   arahanto
pāṇātipātaṃ      pahāya     pāṇātipātā     paṭiviratā     nihitadaṇḍā
nihitasatthā    lajjī    dayāpannā    sabbapāṇabhūtahitānukampino    viharanti
ahaṃpajja   imañca  rattiṃ  imañca  divasaṃ  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato    nihitadaṇḍo   nihitasattho   lajjī   dayāpanno   sabbapāṇabhūta-
hitānukampī  viharāmi  imināpaṅgena  arahataṃ  anukaromi  uposatho  ca  me
upavuttho bhavissatīti
     {135.2}  iminā  paṭhamena aṅgena samannāgato hoti .pe. Yāvajīvaṃ
arahanto   uccāsayanamahāsayanaṃ   pahāya   uccāsayanamahāsayanā   paṭiviratā
nīcaseyyaṃ  kappenti  mañcake  vā  tiṇasantharake  vā  ahaṃpajja imañca rattiṃ
imañca   divasaṃ  uccāsayanamahāsayanaṃ  pahāya  uccāsayanamahāsayanā  paṭivirato
nīcaseyyaṃ   kappemi   mañcake   vā   tiṇasantharake   vā   imināpaṅgena
arahataṃ   anukaromi   uposatho   ca   me   upavuttho   bhavissatīti  iminā
aṭṭhamena  aṅgena  samannāgato  hoti  .  evaṃ  upavuttho  kho  bojjhe
aṭṭhaṅgasamannāgato   uposatho   mahapphalo   hoti  mahānisaṃso  mahājutiko
mahāvipphāro.
     {135.3}    Kīvamahapphalo    hoti   kīvamahānisaṃso   kīvamahājutiko
kīvamahāvipphāro  seyyathāpi  bojjhe  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ
pahūtasattaratanānaṃ   issarādhipaccaṃ   rajjaṃ   kāreyya   seyyathīdaṃ   aṅgānaṃ
magadhānaṃ  kāsīnaṃ  kosalānaṃ  vajjīnaṃ  mallānaṃ  cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ
macchānaṃ    sūrasenānaṃ    assakānaṃ    avantīnaṃ   gandhārānaṃ   kambojānaṃ
Aṭṭhaṅgasamannāgatassa    uposathassa   etaṃ   kalaṃ   nāgghati   soḷasiṃ   taṃ
kissa   hetu   kapaṇaṃ   bojjhe   mānusakaṃ   rajjaṃ   dibbaṃ  sukhaṃ  upanidhāya
yāni  bojjhe  mānusakāni  paññāsaṃ  vassāni  cātummahārājikānaṃ  devānaṃ
eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo māso tena māsena
dvādasamāsiyo   saṃvaccharo   tena  saṃvaccharena  dibbāni  pañca  vassasatāni
cātummahārājikānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  bojjhe
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   cātummahārājikānaṃ  devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho  pana  metaṃ  bojjhe  sandhāya  bhāsitaṃ
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {135.4}   Yaṃ  bojjhe  mānusakaṃ  vassasataṃ  .pe.  yāni  bojjhe
mānusakāni   dve  vassasatāni  .pe.  cattāri  vassasatāni  .pe.  aṭṭha
vassasatāni  .pe.  soḷasa  vassasatāni  paranimmitavasavattīnaṃ  devānaṃ  eso
eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena  māsena
dvādasamāsiyo  saṃvaccharo  tena  saṃvaccharena  dibbāni  soḷasa vassasahassāni
paranimmitavasavattīnaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ bojjhe vijjati
yaṃ  idhekacco  itthī  vā  puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā
kāyassa  bhedā  parammaraṇā  paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya
idaṃ  kho  pana  metaṃ  bojjhe  sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ
upanidhāyāti.
               Pāṇaṃ na haññe na cādinnamādiye
               musā na bhāse na ca majjapo siyā
               abrahmacariyā virameyya methunā
               rattiṃ na bhuñjeyya vikālabhojanaṃ
               mālaṃ na dhāraye na ca gandhamācare
               mañce chamāyaṃva sayetha santhate
               etañhi aṭṭhaṅgikamāhuposathaṃ
               buddhena dukkhantagunā pakāsitaṃ
               cando ca sūro ca ubho sudassanā
               obhāsayantā anuyanti yāvatā
               tamonudā te pana antalikkhagā
               nabhe pabhāsanti disā virocanā
               etamhi yaṃ vijjati antare dhanaṃ
               muttā maṇī veḷuriyañca bhaddakaṃ
               siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ
               yaṃ jātarūpaṃ haṭakanti vuccati
               aṭṭhaṅgupetassa uposathassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva sabbe
               tasmā hi nārī ca naro ca sīlavā
               Aṭṭhaṅgupetaṃ upavassuposathaṃ
               puññāni katvāna sukhudrayāni
               aninditā saggamupenti ṭhānanti.
     [136]  46  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme.
Tena   kho   pana  samayena  āyasmā  anuruddho  divāvihāraṃ  gato  hoti
paṭisallīno   .   athakho   sambahulā  manāpakāyikā  devatā  yenāyasmā
anuruddho     tenupasaṅkamiṃsu     upasaṅkamitvā     āyasmantaṃ    anuruddhaṃ
abhivādetvā   ekamantaṃ   aṭṭhaṃsu   ekamantaṃ   ṭhitā  kho  tā  devatā
āyasmantaṃ   anuruddhaṃ   etadavocuṃ   mayaṃ   bhante  anuruddha  manāpakāyikā
nāma  devatā  tīsu  ṭhānesu  issariyaṃ  kārema  vasaṃ  vattema  mayaṃ bhante
anuruddha    yādisakaṃ    vaṇṇaṃ    ākaṅkhāma    tādisakaṃ   vaṇṇaṃ   ṭhānaso
paṭilabhāma   yādisakaṃ  saddaṃ  1-  ākaṅkhāma  tādisakaṃ  saddaṃ  1-  ṭhānaso
paṭilabhāma   yādisakaṃ   sukhaṃ   ākaṅkhāma  tādisakaṃ  sukhaṃ  ṭhānaso  paṭilabhāma
mayaṃ  bhante  anuruddha  manāpakāyikā  nāma  devatā  imesu  tīsu  ṭhānesu
issariyaṃ kārema vasaṃ vattemāti.
     {136.1}  Athakho  āyasamto  anuruddhassa  etadahosi  aho vatimā
devatā   sabbāva  nīlā  assu  nīlavaṇṇā  nīlavatthā   nīlālaṅkārāti .
Athakho     tā     devatā    āyasmato    anuruddhassa    cittamaññāya
sabbāva    nīlā    ahesuṃ   nīlavaṇṇā   nīlavatthā    nīlālaṅkārā  .
Athakho   āyasmato   anuruddhassa   etadahosi   aho    vatimā  devatā
sabbāva   pītā   assu   .pe.   sabbāva   lohitakā   assu   sabbāva
@Footnote: 1 Ma. saraṃ. evamuparipi.
Odātā   assu   odātavaṇṇā   odātavatthā   odātālaṅkārāti .
Athakho   tā   devatā   āyasamto   anuruddhassa   cittamaññāya  sabbāva
odātā   ahesuṃ  odātavaṇṇā  odātavatthā  odātālaṅkārā  athakho
tā  devatā  ekāva  1- gāyi ekāva 1- nacci ekāva 1- accharikaṃ 2-
vādesi    seyyathāpi   nāma   pañcaṅgikassa   turiyassa   3-   suvinītassa
suppaṭippatāḷitassa    kusalehi    susamannāhatassa    saddo   hoti   vaggū
ca  rajaniyo  ca  kamaniyo  ca  pemaniyo  ca  ramaṇiyo  ca  evameva  tāsaṃ
devatānaṃ  alaṅkārānaṃ  saddo  hoti  vaggū  ca  rajaniyo  ca  kamaniyo  ca
pemaniyo   ca   ramaṇiyo  ca  .  athakho  āyasmā  anuruddho  indriyāni
okkhipi   .   athakho   tā   devatā  na  khvayyo  anuruddho  sādiyatīti
tattheva antaradhāyiṃsu.
     {136.2}   Athakho  āyasmā  anuruddho  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
anuruddho    bhagavantaṃ   etadavoca   idhāhaṃ   bhante   divāvihāraṃ   gato
homi   paṭisallīno   athakho   bhante   sambahulā   manāpakāyikā  devatā
yenāhaṃ    tenupasaṅkamiṃsu   upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ
aṭṭhaṃsu   ekamantaṃ   ṭhitā   kho   bhante   tā  devatā  maṃ  etadavocuṃ
mayaṃ     bhante    anuruddha    manāpakāyikā    nāma    devatā    tīsu
ṭhānesu    issariyaṃ   kārema   vasaṃ   vattema   mayaṃ   bhante   anuruddha
yādisakaṃ      vaṇṇaṃ      ākaṅkhāma     tādisakaṃ     vaṇṇaṃ     ṭhānaso
paṭilabhāma      yādisakaṃ     saddaṃ     ākaṅkhāma     tādisakaṃ     saddaṃ
@Footnote: 1 Ma. ekā ca .  2 Ma. accharaṃ. evamuparipi .  3 Ma. tūriyassa. evamuparipi.
Ṭhānaso   paṭilabhāma   yādisakaṃ   sukhaṃ   ākaṅkhāma  tādisakaṃ  sukhaṃ  ṭhānaso
paṭilabhāma    mayaṃ    bhante    anuruddha   manāpakāyikā   nāma   devatā
imesu   tīsu   ṭhānesu   issariyaṃ  kārema  vasaṃ  vattemāti  tassa  mayhaṃ
bhante   etadahosi   aho   vatimā   devatā   sabbāva   nīlā   assu
nīlavaṇṇā   nīlavatthā   nīlālaṅkārāti   athakho   bhante   tā   devatā
mama    cittamaññāya    sabbāva    nīlā   ahesuṃ   nīlavaṇṇā   nīlavatthā
nīlālaṅkārā   tassa   mayhaṃ   bhante  etadahosi  aho  vatimā  devatā
sabbāva   pītā  assu  .pe.  sabbāva  lohitakā  assu  .pe.  sabbāva
odātā    assu    odātavaṇṇā    odātavatthā   odātālaṅkārāti
athakho   bhante   tā   devatā   mama  cittamaññāya   sabbāva  odātā
ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā
     {136.3} athakho bhante tā devatā ekāva gāyi ekāva nacci ekāva
accharikaṃ   vādesi   seyyathāpi   nāma   pañcaṅgikassa  turiyassa  suvinītassa
suppaṭippatāḷitassa   kusalehi   susamannāhatassa   saddo   hoti   vaggū  ca
rajaniyo  ca  kamaniyo  ca  pemaniyo  ca ramaṇiyo ca evameva tāsaṃ devatānaṃ
alaṅkārānaṃ  saddo  hoti  vaggū  ca  rajaniyo  ca  kamaniyo ca pemaniyo ca
ramaṇiyo   ca   athakhohaṃ  bhante  indriyāni  okkhipiṃ  athakho  bhante  tā
devatā   na   khvayyo  anuruddho  sādiyatīti  tattheva  antaradhāyiṃsu  katīhi
nu   kho   bhante   dhammehi   samannāgato   mātugāmo  kāyassa  bhedā
parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.
     {136.4}  Aṭṭhahi  kho  anuruddha  dhammehi  samannāgato  mātugāmo
kāyassa  bhedā  parammaraṇā  manāpakāyikānaṃ  devānaṃ  sahabyataṃ upapajjati.
Katamehi   aṭṭhahi   idha  anuruddha  mātugāmo  yassa  mātāpitaro  bhattuno
denti   atthakāmā   hitesino   anukampakā   anukampaṃ   upādāya  tassa
hoti    pubbuṭṭhāyinī    pacchānipātinī    kiṃkārapaṭissāvinī    manāpacārinī
piyavādinī
     {136.5}  ye  te  bhattu  garuno  honti  mātāti vā pitāti vā
samaṇabrāhmaṇāti  vā  te  sakkaroti  garukaroti  māneti pūjeti abbhāgate
ca  āsanodakena  paṭipūjeti  ye  te  bhattu  abbhantarā kammantā uṇṇāti
vā  kappāsāti  vā  tattha  dakkhā  hoti  analasā  tatrupāyāya  vīmaṃsāya
samannāgatā   alaṃ   kātuṃ   alaṃ   saṃvidhātuṃ   ye  te  bhattu  abbhantarā
antojanā  1-  dāsāti  vā  pessāti  vā  kammakarāti vā tesaṃ katañca
katato   jānāti   akatañca   akatato   jānāti   gilānakānañca  balābalaṃ
jānāti  khādanīyabhojanīyañcassa  paccayaṃsena  2-  saṃvibhajati  yaṃ bhattā āharati
dhanaṃ   vā  dhaññaṃ  vā  rajataṃ  vā  jātarūpaṃ  vā  taṃ  ārakkhena  guttiyā
sampādeti   tattha   ca   hoti   adhuttī   athenī   asoṇḍī   avināsikā
upāsikā   kho  pana  hoti  buddhaṃ  saraṇaṃ  gatā  dhammaṃ  saraṇaṃ  gatā  saṅghaṃ
saraṇaṃ gatā
     {136.6}   sīlavatī   kho   pana   hoti   pāṇātipātā  paṭiviratā
adinnādānā   paṭiviratā   kāmesu   micchācārā   paṭiviratā  musāvādā
paṭiviratā   surāmerayamajjapamādaṭṭhānā   paṭiviratā   cāgavatī   kho   pana
hoti  vigatamalamaccherena  cetasā  agāraṃ ajjhāvasati muttacāgī 3- payatapāṇī
@Footnote: 1 Ma. yo so bhattu abbhantaro antojano. evamuparipi .  2 Ma. paccaṃsena.
@3 Ma. muttacāgā payatapāṇinī. evamuparipi.
Vossaggaratā   yācayogā   dānasaṃvibhāgaratā   .   imehi  kho  anuruddha
aṭṭhahi   dhammehi   samannāgato   mātugāmo  kāyassa  bhedā  parammaraṇā
manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.
         Yo naṃ bharati sabbadā          niccaṃ ātāpi ussuko
         taṃ sabbakāmaharaṃ posaṃ         bhattāraṃ nātimaññati
         na cāpi sotthi bhattāraṃ       issāvādena 1- rosaye
         bhattu ca garuno sabbe         paṭipūjeti paṇḍitā
         uṭṭhāhikā analasā            saṅgahitaparijjanā
         bhattu manāpañcarati            sambhataṃ anurakkhati
         yā evaṃ vattati nārī            bhattu chandavasānugā
         manāpā nāma te devā       yattha sā upapajjatīti.
     [137]   47  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde  .  athakho visākhā migāramātā .pe. Ekamantaṃ nisīdi.
Ekamantaṃ   nisinnaṃ   kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca  aṭṭhahi
kho  visākhe  dhammehi  samannāgato  mātugāmo  kāyassa bhedā parammaraṇā
manāpakāyikānaṃ   devānaṃ   sahabyataṃ   upapajjati  .  katamehi  aṭṭhahi  idha
visākhe   mātugāmo   yassa   mātāpitaro   bhattuno  denti  atthakāmā
hitesino   anukampakā   anukampaṃ   upādāya   tassa   hoti  pubbuṭṭhāyinī
pacchānipātinī   kiṃkārapaṭissāvinī   manāpacārinī  piyavādinī  .pe.  cāgavatī
@Footnote: 1 Ma. issācārenātipi.
Kho  pana  hoti  vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasati  muttacāgī
payatapāṇī  vossaggaratā  yācayogā  dānasaṃvibhāgaratā. Imehi kho visākhe
aṭṭhahi   dhammehi   samannāgato   mātugāmo  kāyassa  bhedā  parammaraṇā
manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.
         Yo naṃ bharati sabbadā          niccaṃ ātāpi ussuko
         taṃ sabbakāmaharaṃ posaṃ         bhattāraṃ nātimaññati
         na cāpi sotthi bhattāraṃ       issāvādena rosaye
         bhattu ca garuno sabbe         paṭipūjeti paṇḍitā
         uṭṭhāhikā analasā            saṅgahitaparijjanā
         bhattu manāpañcarati            sambhataṃ anurakkhati
         yā evaṃ vattati nārī           bhattu chandavasānugā
         manāpā nāma te devā       yattha sā upapajjatīti.
     [138] 48 Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane
migadāye   .   athakho  nakulamātā  gahapatānī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   .pe.   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  nakulamātaraṃ
gahapatāniṃ    bhagavā    etadavoca   aṭṭhahi   kho   nakulamāte   dhammehi
samannāgato   mātugāmo   kāyassa   bhedā   parammaraṇā  manāpakāyikānaṃ
devānaṃ   sahabyataṃ   upapajjati   .   katamehi   aṭṭhahi  idha   nakulamāte
mātugāmo   yassa   mātāpitaro   bhattuno  denti  atthakāmā  hitesino
anukampakā   anukampaṃ   upādāya  tassa  hoti  pubbuṭṭhāyinī  pacchānipātinī
Kiṃkārapaṭissāvinī   manāpacārinī   piyavādinī   .pe.   cāgavatī   kho  pana
hoti  vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasati  muttacāgī  payatapāṇī
vossaggaratā   yācayogā   dānasaṃvibhāgaratā  .  imehi  kho  nakulamāte
aṭṭhahi   dhammehi   samannāgato   mātugāmo  kāyassa  bhedā  parammaraṇā
manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.
         Yo naṃ bharati sabbadā          niccaṃ ātāpi ussuko
         taṃ sabbakāmaharaṃ posaṃ        bhattāraṃ nātimaññati
         na cāpi sotthi bhattāraṃ      issāvādena rosaye
         bhattu ca garuno sabbe        paṭipūjeti paṇḍitā
         uṭṭhāhikā analasā           saṅgahitaparijjanā
         bhattu manāpañcarati            sambhataṃ anurakkhati
         yā evaṃ vattati nārī           bhattu chandavasānugā
         manāpā nāma te devā       yattha sā upapajjatīti.
     [139]   49  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde   .   athakho   visākhā   migāramātā   yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   .pe.   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
visākhaṃ  migāramātaraṃ bhagavā etadavoca catūhi kho visākhe dhammehi samannāgato
mātugāmo   idhalokavijayāya   paṭipanno   hoti   ayaṃsa  loko  āraddho
hoti   .   katamehi   catūhi   idha  visākhe  mātugāmo  susaṃvihitakammanto
hoti saṅgahitaparijano bhattu manāpaṃ carati sambhataṃ anurakkhati.
     Kathañca   visākhe  mātugāmo  susaṃvihitakammanto  hoti  idha  visākhe
mātugāmo   ye   te   bhattu   abbhantarā   kammantā   uṇṇāti   vā
kappāsāti   vā   tattha   dakkhā   hoti  analasā  tatrupāyāya  vīmaṃsāya
samannāgatā   alaṃ   kātuṃ  alaṃ  saṃvidhātuṃ  evaṃ  kho  visākhe  mātugāmo
susaṃvihitakammanto hoti.
     {139.1}  Kathañca  visākhe  mātugāmo  saṅgahitaparijano  hoti  idha
visākhe  mātugāmo  ye  te  bhattu  abbhantarā  antojanā  dāsāti vā
pessāti   vā  kammakarāti  vā  tesaṃ  katañca  katato  jānāti  akatañca
akatato   jānāti   gilānakānañca  balābalaṃ  jānāti  khādanīyabhojanīyañcassa
paccayena saṃvibhajati evaṃ kho visākhe mātugāmo saṅgahitaparijano hoti.
     {139.2}  Kathañca  visākhe mātugāmo bhattu manāpaṃ carati idha visākhe
mātugāmo  yaṃ  bhattu  amanāpasaṅkhātaṃ  taṃ jīvitahetupi na ajjhācarati evaṃ kho
visākhe mātugāmo bhattu manāpaṃ carati.
     {139.3}  Kathañca  visākhe  mātugāmo sambhataṃ anurakkhati idha visākhe
mātugāmo  yaṃ  bhattā  āharati  dhanaṃ  vā  dhaññaṃ  vā  rajataṃ  vā jātarūpaṃ
vā  taṃ  ārakkhena  guttiyā  sampādeti  tattha  ca  hoti  adhuttī  athenī
asoṇḍī  avināsikā  evaṃ  kho  visākhe  mātugāmo  sambhataṃ  anurakkhati.
Imehi  kho  visākhe  catūhi  dhammehi samannāgato mātugāmo idhalokavijayāya
paṭipanno hoti ayaṃsa loko āraddho hoti.
     {139.4}   Catūhi  kho  visākhe  dhammehi  samannāgato  mātugāmo
paralokavijayāya  paṭipanno  hoti  parassa  loko  āraddho hoti. Katamehi
catūhi  idha  visākhe  mātugāmo  saddhāsampanno  hoti  sīlasampanno  hoti
cāgasampanno hoti paññāsampanno hoti.
     {139.5}  Kathañca  visākhe  mātugāmo  saddhāsampanno  hoti  idha
visākhe  mātugāmo  saddho  hoti  saddahati  tathāgatassa  bodhiṃ  itipi  so
bhagavā    arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū
anuttaro   purisadammasārathi   satthā  devamanussānaṃ  buddho  bhagavāti  evaṃ
kho visākhe mātugāmo saddhāsampanno hoti.
     {139.6}  Kathañca  visākhe mātugāmo sīlasampanno hoti idha visākhe
mātugāmo  pāṇātipātā  paṭivirato hoti .pe. Surāmerayamajjapamādaṭṭhānā
paṭivirato hoti evaṃ kho visākhe mātugāmo sīlasampanno hoti.
     {139.7}  Kathañca visākhe mātugāmo cāgasampanno hoti idha visākhe
mātugāmo   vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati  muttacāgī
payatapāṇī  vossaggaratā  yācayogā  dānasaṃvibhāgaratā  evaṃ  kho  visākhe
mātugāmo cāgasampanno hoti.
     {139.8}  Kathañca  visākhe  mātugāmo  paññāsampanno  hoti  idha
visākhe    mātutāmo    paññavā    hoti    udayatthagāminiyā   paññāya
samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā  evaṃ  kho
visākhe   mātugāmo   paññāsampanno   hoti   .  imehi  kho  visākhe
Catūhi   dhammehi  samannāgato  mātugāmo  paralokavijayāya  paṭipanno  hoti
parassa loko āraddho hotīti.
         Susaṃvihitakammanto             saṅgahitaparijjano
         bhattu manāpaṃ carati              sambhataṃ anurakkhati
         saddhāsīlena sampanno     vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       yassā vijjanti nāriyā
         tampi sīlavatiṃ āhu              dhammaṭṭhaṃ saccavādiniṃ
         soḷasākārasampannā       aṭṭhaṅgasusamāgatā
         tādisī sīlavatī upāsikā     upapajjati devalokaṃ manāpanti.
     [140]   50   Catūhi   bhikkhave  dhammehi  samannāgato  mātugāmo
idhalokavijayāya  paṭipanno  hoti  ayaṃsa  loko  āraddho  hoti. Katamehi
catūhi   idha   bhikkhave  mātugāmo  susaṃvihitakammanto  hoti  saṅgahitaparijano
bhattu manāpaṃ carati sambhataṃ anurakkhati.
     {140.1}  Kathañca  bhikkhave  mātugāmo  susaṃvihitakammanto  hoti idha
bhikkhave  mātugāmo  ye  te  bhattu  abbhantarā kammantā .pe. Evaṃ kho
bhikkhave mātugāmo susaṃvihitakammanto hoti.
     {140.2}  Kathañca  bhikkhave  mātugāmo  saṅgahitaparijano  hoti  idha
bhikkhave  mātugāmo  ye  te  bhattu  abbhantarā  antojanā  .pe. Evaṃ
kho bhikkhave mātugāmo saṅgahitaparijano hoti.
     {140.3}   Kathañca  bhikkhave  mātugāmo  bhattu  manāpaṃ  carati  idha
bhikkhave   mātugāmo   yaṃ   bhattu   amanāpasaṅkhātaṃ   taṃ   jīvitahetupi  na
ajjhācarati evaṃ kho bhikkhave mātugāmo bhattu manāpaṃ carati.
     {140.4}   Kathañca   bhikkhave   mātugāmo  sambhataṃ  anurakkhati  idha
bhikkhave  mātugāmo  yaṃ bhattā āharati .pe. Evaṃ kho bhikkhave mātugāmo
sambhataṃ   anurakkhati  .  imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato
mātugāmo idhalokavijayāya paṭipanno hoti ayaṃsa loko āraddho hoti.
     {140.5} Catūhi bhikkhave dhammehi samannāgato mātugāmo paralokavijayāya
paṭipanno  hoti  parassa  loko āraddho hoti. Katamehi catūhi idha bhikkhave
mātugāmo  saddhāsampanno  hoti  sīlasampanno  hoti  cāgasampanno  hoti
paññāsampanno hoti.
     {140.6}  Kathañca  bhikkhave  mātugāmo  saddhāsampanno  hoti  idha
bhikkhave  mātugāmo  saddho  hoti  .pe.  evaṃ  kho  bhikkhave mātugāmo
saddhāsampanno hoti.
     {140.7}  Kathañca  bhikkhave mātugāmo sīlasampanno hoti idha bhikkhave
mātugāmo  pāṇātipātāpaṭivirato  hoti  .pe. Surāmerayamajjapamādaṭṭhānā
paṭivirato hoti evaṃ kho bhikkhave mātugāmo sīlasampanno hoti.
     {140.8}  Kathañca bhikkhave mātugāmo cāgasampanno hoti idha bhikkhave
mātugāmo   vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasati  .pe.  evaṃ
Kho bhikkhave mātugāmo cāgasampanno hoti.
     {140.9}  Kathañca  bhikkhave  mātugāmo  paññāsampanno  hoti  idha
bhikkhave  mātugāmo  paññavā  hoti  .pe.  evaṃ  kho bhikkhave mātugāmo
paññāsampanno  hoti  .  imehi  kho  bhikkhave  catūhi dhammehi samannāgato
mātugāmo   paralokavijayāya   paṭipanno   hoti  parassa  loko  āraddho
hotīti.
         Susaṃvihitakammanto             saṅgahitaparijjano
         bhattu manāpaṃ carati              sambhataṃ anurakkhati
         saddhāsīlena sampanno     vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       yassā vijjanti nāriyā
         tampi sīlavatiṃ āhu              dhammaṭṭhaṃ saccavādiniṃ
         soḷasākārasampannā       aṭṭhaṅgasusamāgatā
         tādisī sīlavatī upāsikā     upapajjati devalokaṃ manāpanti.
                    Uposathavaggo pañcamo.
                        Tassuddānaṃ
         saṅkhitte vitthate visākhe    vāseṭṭho bojjhāya pañcamaṃ
         anuruddhaṃ pana 1- visākhe     nakulā idhalokikā dveti.
                     Paṇṇāsako samatto.
                     -------------
@Footnote: 1 Ma. puna.
                  Paṇṇāsakāsaṅgahitā vaggā
                    sandhānavaggo paṭhamo
     [141]   51   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  athakho  mahāpajāpati 1- gotamī yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ
ṭhitā   kho   mahāpajāpati   gotamī   bhagavantaṃ   etadavoca  sādhu  bhante
labheyya   mātugāmo  tathāgatappavedite  dhammavinaye  agārasmā  anagāriyaṃ
pabbajjanti  .  alaṃ  gotami  mā  te  rucci mātugāmassa tathāgatappavedite
dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
     {141.1}  Dutiyampi  kho mahāpajāpati gotamī bhagavantaṃ etadavoca sādhu
bhante   labheyya   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ   gotami  mā  te  rucci  mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.
     {141.2}  Tatiyampi  kho mahāpajāpati gotamī bhagavantaṃ etadavoca sādhu
bhante   labheyya   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ   gotami  mā  te  rucci  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjāti  .
Athakho    mahāpajāpati   gotamī   na   bhagavā   anujānāti   mātugāmassa
@Footnote: 1 Ma. mahāpajāpatī. evamuparipi.
Tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajjanti  dukkhī
dummanā   assumukhī   rudamānā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā
pakkāmi.
     {141.3}  Athakho  bhagavā  kapilavatthusmiṃ  yathābhirantaṃ  viharitvā yena
vesālī  tena  cārikaṃ  pakkāmi  anupubbena  cārikaṃ caramāno yena vesālī
tadavasari  tatra  suradaṃ  bhagavā  vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho    mahāpajāpati    gotamī    kese    chedāpetvā   kāsāyāni
vatthāni  acchādetvā  sambahulāhi  sākiyāhi  1- saddhiṃ yena vesālī tena
pakkāmi  anupubbena  yena  vesālī  mahāvanaṃ  kūṭāgārasālā  tenupasaṅkami
athakho  mahāpajāpati  gotamī  sūnehi  pādehi  rajokiṇṇena  gattena  dukkhī
dummanā  assumukhī  rudamānā  bahidvārakoṭṭhake  aṭṭhāsi  .  addasā  kho
āyasmā   ānando   mahāpajāpatiṃ  gotamiṃ  sūnehi  pādehi  rajokiṇṇena
gattena  dukkhiṃ  dummanaṃ  assumukhiṃ  rudamānaṃ  bahidvārakoṭṭhake  ṭhitaṃ  disvāna
mahāpajāpatiṃ  gotamiṃ  etadavoca kiṃ nu tvaṃ gotami sūnehi pādehi rajokiṇṇena
gattena  dukkhī  dummanā  assumukhī  rudamānā  bahidvārakoṭṭhake  ṭhitāti .
Tathā   hi   pana   bhante   ānanda  na  bhagavā  anujānāti  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjanti  .
Tenahi  gotami  idheva  tāva  hohi  yāvāhaṃ  bhagavantaṃ yācāmi mātugāmassa
tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.
@Footnote: 1 Ma. sākiyānīhi.
     {141.4}  Athakho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  āyasmā  ānando  bhagavantaṃ  etadavoca  esā  bhante mahāpajāpati
gotamī   sūnehi   pādehi  rajokiṇṇena  gattena  dukkhī  dummanā  assumukhī
rudamānā   bahidvārakoṭṭhake   ṭhitā  na  bhagavā  anujānāti  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajjanti  sādhu
bhante   labheyya   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ  ānanda  mā  te  rucci  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ   pabbajjāti  .
Dutiyampi kho .pe.
     {141.5}  Tatiyampi  kho āyasmā ānando bhagavantaṃ etadavoca sādhu
bhante   labheyya   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ   pabbajjanti   .   alaṃ  ānanda  mā  te  rucci  mātugāmassa
tathāgatappavedite  dhammavinaye  agārasmā  anagāriyaṃ  pabbajjāti . Athakho
āyasmato   ānandassa   etadahosi  na  bhagavā  anujānāti  mātugāmassa
tathāgatappavedite   dhammavinaye   agārasmā  anagāriyaṃ  pabbajjaṃ  yannūnāhaṃ
aññenapi   pariyāyena  bhagavantaṃ  yāceyyaṃ  mātugāmassa  tathāgatappavedite
dhammavinaye  agārasmā  anagāriyaṃ  pabbajjanti  athakho  āyasmā  ānando
bhagavantaṃ  etadavoca  bhabbo  nu  kho  bhante  mātugāmo tathāgatappavedite
dhammavinaye     agārasmā     anagāriyaṃ     pabbajitvā    sotāpattiphalaṃ
Vā  sakadāgāmiphalaṃ  vā  anāgāmiphalaṃ  vā  arahattaphalaṃ  vā sacchikātunti.
Bhabbo   ānanda   mātugāmo   tathāgatappavedite  dhammavinaye  agārasmā
anagāriyaṃ       pabbajitvā       sotāpattiphalampi      sakadāgāmiphalampi
anāgāmiphalampi   arahattaphalampi   sacchikātunti   .   sace  bhante  bhabbo
mātugāmo    tathāgatappavedite    dhammavinaye    agārasmā    anagāriyaṃ
pabbajitvā     sotāpattiphalampi     .pe.    arahattaphalampi    sacchikātuṃ
bahukārā   bhante   mahāpajāpati   gotamī  bhagavato  mātucchā  āpādikā
posikā    khīrassa   dāyikā   bhagavantaṃ   janettiyā   kālakatāya   thaññaṃ
pāyesi  sādhu  bhante  labheyya  mātugāmo  tathāgatappavedite  dhammavinaye
agārasmā   anagāriyaṃ   pabbajjanti   .   sace   ānanda   mahāpajāpati
gotamī aṭṭha garudhamme paṭiggaṇhāti sāvassā hotu upasampadā.
     {141.6}     Vassasatūpasampannāya    bhikkhuniyā    tadahupasampannassa
bhikkhuno    abhivādanaṃ    paccuṭṭhānaṃ    añjalikammaṃ   sāmīcikammaṃ   kattabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo   .   na  bhikkhuniyā  abhikkhuke  āvāse  vassaṃ  upagantabbaṃ
ayampi   dhammo   sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ
anatikkamanīyo   .   anvaḍḍhamāsaṃ   bhikkhuniyā   bhikkhusaṅghato  dve  dhammā
paccāsiṃsitabbā    uposathapucchakañca   ovādūpasaṅkamanañca   ayampi   dhammo
sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.
     {141.7} Vassaṃ vutthāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ
diṭṭhena vā sutena vā parisaṅkāya vā ayampi dhammo sakkatvā garukatvā mānetvā
Pūjetvā yāvajīvaṃ anatikkamanīyo.
     {141.8}  Garudhammaṃ  ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ
caritabbaṃ  ayampi  dhammo  sakkatvā  garukatvā  mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo  .  dve  vassāni  chasu  dhammesu  sikkhitasikkhāya sikkhamānāya
ubhatosaṅghe    upasampadā    pariyesitabbā   ayampi   dhammo   sakkatvā
garukatvā  mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo  .  na  bhikkhuniyā
kenaci   pariyāyena   bhikkhu   akkositabbo  paribhāsitabbo  ayampi  dhammo
sakkatvā   garukatvā   mānetvā   pūjetvā  yāvajīvaṃ  anatikkamanīyo .
Ajjatagge  ovaṭo  bhikkhunīnaṃ  bhikkhūsu  vacanapatho  anovaṭo  bhikkhūnaṃ bhikkhunīsu
vacanapatho  ayampi  dhammo  sakkatvā  garukatvā mānetvā pūjetvā yāvajīvaṃ
anatikkamanīyo.
     {141.9}  Sace  ānanda  mahāpajāpati  gotamī ime aṭṭha garudhamme
paṭiggaṇhāti sāvassā hotu upasampadāti.
     {141.10}  Athakho  āyasmā  ānando bhagavato santike ime aṭṭha
garudhamme  uggahetvā  yena  mahāpajāpati gotamī tenupasaṅkami upasaṅkamitvā
mahāpajāpatiṃ  gotamiṃ  etadavoca  sace  kho  tvaṃ  gotami  aṭṭha  garudhamme
paṭiggaṇheyyāsi   sāva   te   bhavissati   upasampadā  vassasatūpasampannāya
bhikkhuniyā     tadahupasampannassa     bhikkhuno     abhivādanaṃ     paccuṭṭhānaṃ
añjalikammaṃ   sāmīcikammaṃ   kattabbaṃ   ayampi   dhammo  sakkatvā  garukatvā
mānetvā  pūjetvā  yāvajīvaṃ  anatikkamanīyo  .pe.  ajjatagge  ovaṭo
bhikkhunīnaṃ   bhikkhūsu  vacanapatho  anovaṭo  bhikkhūnaṃ  bhikkhunīsu  vacanapatho  ayampi
Dhammo  sakkatvā  garukatvā  mānetvā  pūjetvā yāvajīvaṃ anatikkamanīyo.
Sace  kho  tvaṃ  gotami  ime  aṭṭha  garudhamme  paṭiggaṇheyyāsi sāva te
bhavissati upasampadāti.
     {141.11}  Seyyathāpi  bhante  ānanda itthī vā puriso vā daharo
yuvā   maṇḍanakajātiko   sīsanhāto   1-   uppalamālaṃ   vā  vassikamālaṃ
vā    adhimuttakamālaṃ   vā   labhitvā   ubhohi   hatthehi   paṭiggahetvā
uttamaṅge  sirasmiṃ  patiṭṭhāpeyya  evameva  kho  ahaṃ  bhante  [ānanda]
ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīyeti.
     {141.12}  Athakho  āyasmā  ānando  yena  bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   ānando   bhagavantaṃ   etadavoca   paṭiggahitā   bhante
mahāpajāpatiyā  gotamiyā  aṭṭha  garudhammā  yāvajīvaṃ  anatikkamanīyāti 2-.
Sace   ānanda   nālabhissa   mātugāmo   tathāgatappavedite   dhammavinaye
agārasmā   anagāriyaṃ   pabbajjaṃ  ciraṭṭhitikaṃ  ānanda  brahmacariyaṃ  abhavissa
vassasahassameva   saddhammo  tiṭṭheyya  yato  ca  kho  ānanda  mātugāmo
tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ  pabbajito  nadāni
ānanda  brahmacariyaṃ  ciraṭṭhitikaṃ  bhavissati  pañcevadāni  ānanda  vassasatāni
saddhammo  ṭhassati  seyyathāpi  ānanda  yāni kānici kulāni bahuitthikāni 3-
appapurisakāni    tāni   suppadhaṃsiyāni   honti   corehi   kumbhatthenakehi
evameva    kho    ānanda    yasmiṃ    dhammavinaye   labhati   mātugāmo
agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ *- hoti
@Footnote: 1 sīsaṃnhātotipi .  2 aññattha ime dve pāṭhā natthi. upasampannā bhagavato
@mātucchāti dissati .   3 Ma. bahutthikāni.
@* mīkār—kṛ´์ khagœ cariṭṭhitikaṃ peḌna ciraṭṭhitikaṃ
     {141.13}  Seyyathāpi  ānanda  sampanne sālikkhette setaṭṭhikā
nāma  rogajāti  nipatati evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti evameva kho
ānanda  yasmiṃ  dhammavinaye  labhati  mātugāmo  agārasmā anagāriyaṃ pabbajjaṃ
na   taṃ   brahmacariyaṃ   ciraṭṭhitikaṃ   hoti   seyyathāpi  ānanda  sampanne
ucchukkhette  mañjeṭṭhikā  1-  nāma rogajāti nipatati evaṃ taṃ ucchukkhettaṃ
na   ciraṭṭhitikaṃ   hoti   evameva  kho  ānanda  yasmiṃ  dhammavinaye  labhati
mātugāmo   agārasmā  anagāriyaṃ  pabbajjaṃ  na  taṃ  brahmacariyaṃ  ciraṭṭhitikaṃ
hoti    seyyathāpi   ānanda   puriso   mahato   taḷākassa   paṭikacceva
pāḷiṃ   bandheyya   yāvadeva   udakassa   anatikkamanāya   evameva   kho
ānanda    mayā    paṭikacceva   bhikkhunīnaṃ   aṭṭha   garudhammā   paññattā
yāvajīvaṃ anatikkamanīyāti.
     [142]   52   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ  .  athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  katīhi  nu  kho
bhante   dhammehi   samannāgato  bhikkhu  bhikkhunovādako  sammannitabboti .
Aṭṭhahi   kho   ānanda   dhammehi   samannāgato   bhikkhu   bhikkhunovādako
sammannitabbo    katamehi    aṭṭhahi    idhānanda   bhikkhu   sīlavā   hoti
.pe.   samādāya  sikkhati  sikkhāpadesu  bahussuto  hoti  .pe.  diṭṭhiyā
suppaṭividdhā   ubhayāni  kho  panassa  pātimokkhāni  vitthārena  svāgatāni
@Footnote: 1 Ma. mañjiṭṭhikā.
Honti  suvibhattāni  suppavattitāni  1-  suvinicchitāni  suttaso anubyañjanaso
kalyāṇavāco   hoti   kalyāṇavākkaraṇo   poriyā  vācāya  samannāgato
vissaṭṭhāya    anelagaḷāya    atthassa    viññāpaniyā    paṭibalo   hoti
bhikkhunīsaṅghassa   dhammiyā   kathāya   sandassetuṃ   samādapetuṃ   samuttejetuṃ
sampahaṃsetuṃ   yebhuyyena   bhikkhunīnaṃ  piyo  hoti  manāpo  na  kho  panetaṃ
bhagavantaṃ     uddissa     pabbajitāya    kāsāyavatthanivasanāya    garudhamma-
majjhāpannapubbo  hoti  vīsativasso  vā  hoti  atirekavīsativasso  vā.
Imehi  kho  ānanda  aṭṭhahi  dhammehi  samannāgato  bhikkhu  bhikkhunovādako
sammannitabboti.
     [143]   53   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ  .  athakho  mahāpajāpati  gotamī  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ
ṭhitā  kho  [2]-  mahāpajāpati  gotamī bhagavantaṃ etadavoca sādhu me bhante
bhagavā   saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato  dhammaṃ  sutvā  ekā
vūpakaṭṭhā  appamattā  ātāpinī  pahitattā  vihareyyanti  .  ye  kho tvaṃ
gotami   dhamme   jāneyyāsi   ime   dhammā  sarāgāya  saṃvattanti  no
virāgāya  saṃyogāya  saṃvattanti  no  visaṃyogāya  ācayāya  saṃvattanti  no
apacayāya    mahicchatāya    saṃvattanti    no   appicchatāya   asantuṭṭhiyā
saṃvattanti  no  santuṭṭhiyā  saṅgaṇikāya  saṃvattanti no pavivekāya kosajjāya
saṃvattanti  no  viriyārambhāya dubbharatāya saṃvattanti no subharatāyāti ekaṃsena
gotami dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti.
@Footnote: 1 Ma. suppavattīni .  2 Ma. sā.
     {143.1}  Ye  ca  kho  tvaṃ gotami dhamme jāneyyāsi ime dhammā
virāgāya  saṃvattanti  no  sarāgāya  visaṃyogāya  saṃvattanti  no  saṃyogāya
apacayāya    saṃvattanti   no   ācayāya   appicchatāya   saṃvattanti   no
mahicchatāya    santuṭṭhiyā    saṃvattanti    no   asantuṭṭhiyā   pavivekāya
saṃvattanti   no   saṅgaṇikāya   viriyārambhāya   saṃvattanti  no  kosajjāya
subharatāya   saṃvattanti   no  dubbharatāyāti  ekaṃsena  gotami  dhāreyyāsi
eso dhammo eso vinayo etaṃ satthusāsananti.
     [144]   54   Ekaṃ  samayaṃ  bhagavā  koḷiyesu  viharati  kakkarapattaṃ
nāma   koḷiyānaṃ   nigamo   .   athakho   dīghajāṇu   koḷiyaputto   yena
bhagavā      tenupasaṅkami     upasaṅkamatvā     bhagavantaṃ    abhivādetvā
ekamantaṃ    nisīdi    ekamantaṃ   nisinno   kho   dīghajāṇu   koḷiyaputto
bhagavantaṃ   etadavoca   mayaṃ  bhante  gihī  kāmabhogī  1-  puttasambādhasayanaṃ
ajjhāvasāma       kāsikacandanaṃ       paccanubhoma      mālāgandhavilepanaṃ
dhārayāma   jātarūparajataṃ   sādiyāma   tesaṃ  no  bhante  bhagavā  amhākaṃ
tathā   dhammaṃ   desetu   ye   amhākaṃ   assu   dhammā  diṭṭhadhammahitāya
diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
     {144.1}     Cattārome    byagghapajja    dhammā    kulaputtassa
diṭṭhadhammahitāya    saṃvattanti    diṭṭhadhammasukhāya    .   katame   cattāro
uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvitā.
@Footnote: 1 Ma. kāmabhogino.
     {144.2}  Katamā  ca  byagghapajja  uṭṭhānasampadā  idha  byagghapajja
kulaputto  yena  kammuṭṭhānena  1-  jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya
yadi   gorakkhena  yadi  issatthena  yadi  rājaporisena  yadi  sippaññatarena
tattha    dakkho   hoti   analaso   tatrupāyāya   vīmaṃsāya   samannāgato
alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati byagghapajja uṭṭhānasampadā.
     {144.3}  Katamā  ca  byagghapajja  ārakkhasampadā  idha  byagghapajja
kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā  dhammikā  dhammaladdhā  te  ārakkhena  guttiyā  sampādeti
kinti  me  ime  bhoge  neva rājāno hareyyuṃ na corā hareyyuṃ na aggi
ḍaheyya   na   udakaṃ   vaheyya   na  appiyā  dāyādā  hareyyunti  ayaṃ
vuccati byagghapajja ārakkhasampadā.
     {144.4}  Katamā  ca  byagghapajja  kalyāṇamittatā  idha  byagghapajja
kulaputto  yasmiṃ  gāme  vā nigame vā paṭivasati tatra ye te honti gahapati
vā   gahapatiputtā  vā  daharā  vā  vuḍḍhasīlino  vuḍḍhā  vā  vuḍḍhasīlino
saddhāsampannā      sīlasampannā      cāgasampannā      paññāsampannā
tehi    saddhiṃ   santiṭṭhati   sallapati   sākacchaṃ   samāpajjati   yathārūpānaṃ
saddhāsampannānaṃ    saddhāsampadaṃ    anusikkhati   yathārūpānaṃ   sīlasampannānaṃ
sīlasampadaṃ     anusikkhati     yathārūpānaṃ     cāgasampannānaṃ    cāgasampadaṃ
anusikkhati     yathārūpānaṃ    paññāsampannānaṃ    paññāsampadaṃ    anusikkhati
ayaṃ vuccati byagghapajja kalyāṇamittatā.
@Footnote: 1 Ma. ammaṭṭhānena. evamuparipi.
     {144.5}  Katamā  ca  byagghapajja samajīvitā idha byagghapajja kulaputto
āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca   me   vayo   āyaṃ   pariyādāya   ṭhassatīti   seyyathāpi  byagghapajja
tulādhāro   vā   tulādhārantevāsī   vā   tulaṃ   paggahetvā  jānāti
ettakena  vā  onataṃ  ettakena  vā unnatanti evameva kho byagghapajja
kulaputto    āyañca    bhogānaṃ   viditvā   vayañca   bhogānaṃ   viditvā
samajīvikaṃ   kappeti   nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me   āyo  vayaṃ
pariyādāya  ṭhassati  na  ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  sacāyaṃ
byagghapajja   kulaputto   appāyo  samāno  uḷāraṃ  jīvikaṃ  kappeti  tassa
bhavanti   vattāro   udumbarakhādīvāyaṃ   1-   kulaputto   bhoge  khādatīti
sace  panāyaṃ  byagghapajja  kulaputto  mahāyo  samāno  kasiraṃ jīvikaṃ kappeti
tassa   bhavanti   vattāro   addhamārakañcāyaṃ   2-   kulaputto  marissatīti
yato   ca   khoyaṃ   byagghapajja   kulaputto   āyañca   bhogānaṃ  viditvā
vayañca   bhogānaṃ   viditvā   samajīvikaṃ   kappeti   nāccogāḷhaṃ  nātihīnaṃ
evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati na ca me vayo āyaṃ pariyādāya
ṭhassatīti ayaṃ vuccati byagghapajja samajīvitā.
     {144.6}  Evaṃ samuppannānaṃ byagghapajja bhogānaṃ cattāri apāyamukhāni
honti   itthīdhutto   surādhutto   akkhadhutto   pāpamitto   pāpasahāyo
pāpasampavaṅko    seyyathāpi   byagghapajja   mahato   taḷākassa   cattāri
@Footnote: 1 Ma. udumbarakhādikañcāyantaṃpi pāṭho. evamuparipi .  2 Sī. Yu. ajaddhumārikaṃ
@vāyaṃ. Ma. ajeṭṭhamaraṇaṃvāyaṃ.
Ceva   āyamukhāni   cattāri  ca  apāyamukhāni  tassa  puriso  yāni  ceva
āyamukhāni   tāni   pidaheyya   yāni   ca  apāyamukhāni  tāni  vivareyya
devo  ca  na  sammā  dhāraṃ  anuppaveccheyya  evañhi  tassa  byagghapajja
mahato   taḷākassa   parihāniyeva   pāṭikaṅkhā  no  vuḍḍhi  evameva  kho
byagghapajja   evaṃ   samuppannānaṃ   bhogānaṃ  cattāri  apāyamukhāni  honti
itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
     {144.7}   Evaṃ   samuppannānaṃ   byagghapajja   bhogānaṃ   cattāri
āyamukhāni   honti  naitthīdhutto  nasurādhutto  naakkhadhutto  kalyāṇamitto
kalyāṇasahāyo    kalyāṇasampavaṅko    seyyathāpi    byagghapajja   mahato
taḷākassa  cattāri  ceva  āyamukhāni  cattāri  ca apāyamukhāni tassa puriso
yāni   ceva   āyamukhāni  tāni  vivareyya  yāni  ca  apāyamukhāni  tāni
pidaheyya   devo   ca   sammā   dhāraṃ  anuppaveccheyya  evañhi  tassa
byagghapajja   mahato   taḷākassa   vuḍḍhiyeva   pāṭikaṅkhā   no   parihāni
evameva  kho  byagghapajja  evaṃ  samuppannānaṃ  bhogānaṃ cattāri āyamukhāni
honti     naitthīdhutto     nasurādhutto    naakkhadhutto    kalyāṇamitto
kalyāṇasahāyo    kalyāṇasampavaṅko    .    ime    kho    byagghapajja
cattāro      dhammā      kulaputtassa     diṭṭhadhammahitāya     saṃvattanti
diṭṭhadhammasukhāya.
     {144.8}  Cattārome  byagghapajja dhammā kulaputtassa samparāyahitāya
saṃvattanti    samparāyasukhāya    .    katame    cattāro   saddhāsampadā
Sīlasampadā cāgasampadā paññāsampadā.
     {144.9}   Katamā  ca  byagghapajja  saddhāsampadā  idha  byagghapajja
kulaputto  saddho  hoti  saddahati  tathāgatassa  bodhiṃ itipi so bhagavā .pe.
Satthā    devamanussānaṃ    buddho   bhagavāti   ayaṃ   vuccati   byagghapajja
saddhāsampadā.
     {144.10}   Katamā   ca  byagghapajja  sīlasampadā  idha  byagghapajja
kulaputto  pāṇātipātā  paṭivirato  hoti .pe. Surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati byagghapajja sīlasampadā.
     {144.11}   Katamā  ca  byagghapajja  cāgasampadā  idha  byagghapajja
kulaputto   vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati  muttacāgo
payatapāṇi    vossaggarato   yācayogo   dānasaṃvibhāgarato   ayaṃ   vuccati
byagghapajja cāgasampadā.
     {144.12}  Katamā  ca  byagghapajja  paññāsampadā  idha  byagghapajja
kulaputto    paññavā    hoti   udayatthagāminiyā   paññāya   samannāgato
ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā   ayaṃ  vuccati  byagghapajja
paññāsampadā    .    ime    kho    byagghapajja    cattāro   dhammā
kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.
         Uṭṭhātā kammadheyyesu        appamatto vidhānavā
         samaṃ kappeti jīvitaṃ 1-         sambhataṃ anurakkhati
         saddho sīlena sampanno    vadaññū vītamaccharo
@Footnote: 1 Ma. jīvikaṃ.
         Niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         evametaṃ gahaṭṭhānaṃ             cāgo puññaṃ pavaḍḍhatīti.
     [145]  55  Athakho  ujjayo  brāhmaṇo  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho ujjayo brāhmaṇo
bhagavantaṃ   etadavoca   mayaṃ   bho   gotama  pavāsaṃ  gantukāmā  tesanno
bhavaṃ  gotamo  amhākaṃ  tathā  dhammaṃ  desetu  ye  amhākaṃ  assu  dhammā
diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
     {145.1}  Cattārome  brāhmaṇa  dhammā kulaputtassa diṭṭhadhammahitāya
saṃvattanti    diṭṭhadhammasukhāya    .    katame   cattāro   uṭṭhānasampadā
ārakkhasampadā kalyāṇamittatā samajīvitā.
     {145.2}   Katamā   ca  brāhmaṇa  uṭṭhānasampadā  idha  brāhmaṇa
kulaputto  yena  kammuṭṭhānena  jīvikaṃ  kappeti  yadi  kasiyā  yadi vaṇijjāya
yadi   gorakkhena  yadi  issatthena  yadi  rājaporisena  yadi  sippaññatarena
tattha   dakkho   hoti   analaso  tatrupāyāya  vīmaṃsāya  samannāgato  alaṃ
kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati brāhmaṇa uṭṭhānasampadā.
     Katamā     ca    brāhmaṇa    ārakkhasampadā    idha    brāhmaṇa
Kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā  dhammikā  dhammaladdhā  te  ārakkhena  guttiyā  sampādeti
kinti   me  ime  bhoge  neva  rājāno  hareyyuṃ  na  corā  hareyyuṃ
na  aggi  ḍaheyya  na  udakaṃ  vaheyya  na  appiyā  dāyādā  hareyyunti
ayaṃ vuccati brāhmaṇa ārakkhasampadā.
     {145.3}   Katamā   ca  brāhmaṇa  kalyāṇamittatā  idha  brāhmaṇa
kulaputto  yasmiṃ  gāme  vā nigame vā paṭivasati tatra ye te honti gahapati
vā   gahapatiputtā  vā  daharā  vā  vuḍḍhasīlino  vuḍḍhā  vā  vuḍḍhasīlino
saddhāsampannā    sīlasampannā    cāgasampannā    paññāsampannā   tehi
saddhiṃ  santiṭṭhati  sallapati  sākacchaṃ  samāpajjati  yathārūpānaṃ saddhāsampannānaṃ
saddhāsampadaṃ     anusikkhati     yathārūpānaṃ     sīlasampannānaṃ    sīlasampadaṃ
anusikkhati     yathārūpānaṃ     cāgasampannānaṃ     cāgasampadaṃ    anusikkhati
yathārūpānaṃ    paññāsampannānaṃ    paññāsampadaṃ   anusikkhati   ayaṃ   vuccati
brāhmaṇa kalyāṇamittatā.
     {145.4}  Katamā  ca  brāhmaṇa  samajīvitā  idha brāhmaṇa kulaputto
āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  seyyathāpi brāhmaṇa tulādhāro
vā   tulādhārantevāsī  vā  tulaṃ  paggahetvā  jānāti  ettakena  vā
onataṃ   ettakena   vā  unnatanti  evameva  kho  brāhmaṇa  kulaputto
Āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na
ca   me   vayo  āyaṃ  pariyādāya  ṭhassatīti  sacāyaṃ  brāhmaṇa  kulaputto
appāyo   samāno   uḷāraṃ   jīvikaṃ   kappeti   tassa  bhavanti  vattāro
udumbarakhādīvāyaṃ   kulaputto   bhoge   khādatīti   sace  panāyaṃ  brāhmaṇa
kulaputto  mahāyo  samāno  kasiraṃ  jīvikaṃ  kappeti  tassa  bhavanti vattāro
addhamārakañcāyaṃ    kulaputto   marissatīti   yato   ca   khoyaṃ   brāhmaṇa
kulaputto   āyañca  bhogānaṃ  viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ
kappeti   nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me  āyo  vayaṃ  pariyādāya
ṭhassati   na   ca   me   vayo   āyaṃ  pariyādāya  ṭhassatīti  ayaṃ  vuccati
brāhmaṇa samajīvitā.
     {145.5}  Evaṃ  samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni
honti   itthīdhutto   surādhutto   akkhadhutto   pāpamitto   pāpasahāyo
pāpasampavaṅko    seyyathāpi    brāhmaṇa   mahato   taḷākassa   cattāri
ceva  āyamukhāni  cattāri ca apāyamukhāni tassa puriso yāni ceva āyamukhāni
tāni  pidaheyya  yāni  ca  apāyamukhāni  tāni vivareyya devo ca na sammā
dhāraṃ   anuppaveccheyya   evañhi   tassa   brāhmaṇa   mahato  taḷākassa
parihāniyeva   pāṭikaṅkhā   no   vuḍḍhi   evameva  kho  brāhmaṇa  evaṃ
samuppannānaṃ    bhogānaṃ    cattāri    apāyamukhāni   honti   itthīdhutto
surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
     {145.6} Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri āyamukhāni honti
naitthīdhutto   nasurādhutto   naakkhadhutto   kalyāṇamitto   kalyāṇasahāyo
kalyāṇasampavaṅko  seyyathāpi  brāhmaṇa  mahato  taḷākassa  cattāri  ceva
āyamukhāni  cattāri  ca  apāyamukhāni  tassa  puriso  yāni ceva āyamukhāni
tāni  vivareyya  yāni  ca  apāyamukhāni  tāni  pidaheyya  devo ca sammā
dhāraṃ   anuppaveccheyya   evañhi   tassa   brāhmaṇa   mahato  taḷākassa
vuḍḍhiyeva    pāṭikaṅkhā    no    parihāni   evameva   kho   brāhmaṇa
evaṃ   samuppannānaṃ   bhogānaṃ   cattāri  āyamukhāni  honti  naitthīdhutto
.pe.   kalyāṇasampavaṅko   .   ime  kho  brāhmaṇa  cattāro  dhammā
kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya.
     {145.7}  Cattārome  brāhmaṇa  dhammā kulaputtassa samparāyahitāya
saṃvattanti  samparāyasukhāya  .  katame  cattāro  saddhāsampadā  sīlasampadā
cāgasampadā paññāsampadā.
     {145.8}   Katamā   ca   brāhmaṇa  saddhāsampadā  idha  brāhmaṇa
kulaputto   saddho   hoti  saddahati  tathāgatassa  bodhiṃ  itipi  so  bhagavā
.pe.   satthā   devamanussānaṃ   buddho  bhagavāti  ayaṃ  vuccati  brāhmaṇa
saddhāsampadā.
     {145.9}  Katamā  ca  brāhmaṇa  sīlasampadā idha brāhmaṇa kulaputto
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati brāhmaṇa sīlasampadā.
     {145.10}  Katamā  ca brāhmaṇa cāgasampadā idha brāhmaṇa kulaputto
vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati   muttacāgo  payatapāṇi
vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati brāhmaṇa cāgasampadā.
     {145.11}  Katamā ca brāhmaṇa paññāsampadā idha brāhmaṇa kulaputto
paññavā   hoti   .pe.   sammādukkhakkhayagāminiyā  ayaṃ  vuccati  brāhmaṇa
paññāsampadā   .   ime   kho  brāhmaṇa  cattāro  dhammā  kulaputtassa
samparāyahitāya saṃvattanti samparāyasukhāyāti.
         Uṭṭhātā kammadheyyesu       appamatto vidhānavā
         samaṃ kappeti jīvitaṃ              sambhataṃ anurakkhati
         saddho sīlena sampanno    vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca        saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         evametaṃ gahaṭṭhānaṃ             cāgo puññaṃ pavaḍḍhatīti.
     [146]  56  Bhayanti  bhikkhave  kāmānametaṃ adhivacanaṃ dukkhanti bhikkhave
kāmānametaṃ   adhivacanaṃ   rogoti  bhikkhave  kāmānametaṃ  adhivacanaṃ  gaṇḍoti
bhikkhave   kāmānametaṃ   adhivacanaṃ  sallanti  bhikkhave  kāmānametaṃ  adhivacanaṃ
saṅgoti   bhikkhave   kāmānametaṃ  adhivacanaṃ  paṅkoti  bhikkhave  kāmānametaṃ
Adhivacanaṃ gabbhoti bhikkhave kāmānametaṃ adhivacanaṃ.
     {146.1}  Kasmā  ca  bhikkhave bhayanti kāmānametaṃ adhivacanaṃ yasmā ca
kāmarāgarattāyaṃ   bhikkhave   chandarāgavinibaddho   diṭṭhadhammikāpi   bhayā  na
parimuccati  samparāyikāpi  bhayā  na  parimuccati  tasmā  bhayanti  kāmānametaṃ
adhivacanaṃ  kasmā  ca  bhikkhave  dukkhanti  .pe.  rogoti  gaṇḍoti  sallanti
saṅgoti paṅkoti.
     {146.2}  Kasmā  ca bhikkhave gabbhoti kāmānametaṃ adhivacanaṃ yasmā ca
kāmarāgarattāyaṃ   bhikkhave   chandarāgavinibaddho   diṭṭhadhammikāpi  gabbhā  na
parimuccati    samparāyikāpi    gabbhā   na   parimuccati   tasmā   gabbhoti
kāmānametaṃ adhivacananti 1-.
         Bhayaṃ dukkhañca rogo ca        gaṇḍo sallañca saṅgo ca
         paṅko gabbho ca ubhayaṃ
         ete kāmā pavuccanti        yattha satto puthujjano
         otiṇṇo sātarūpena        puna gabbhāya gacchati
         yato ca bhikkhu ātāpī          sampajaññaṃ na riñcati
         so imaṃ palipathaṃ duggaṃ          atikkamma tathāvidho
         pajaṃ jātijarūpetaṃ                phandamānaṃ avekkhatīti.
     [147]   57   Aṭṭhahi   bhikkhave   dhammehi   samannāgato   bhikkhu
āhuneyyo   hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ
puññakkhettaṃ   lokassa   .  katamehi  aṭṭhahi  idha  bhikkhave  bhikkhu  sīlavā
@Footnote: 1 Ma. itisaddo natthi.
Hoti  .pe.  samādāya  sikkhati  sikkhāpadesu bahussuto hoti .pe. Diṭṭhiyā
suppaṭividdhā    kalyāṇamitto   hoti   kalyāṇasahāyo   kalyāṇasampavaṅko
sammādiṭṭhiko    hoti   sammādassanena   samannāgato   catunnaṃ   jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī    anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi
jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ
pubbenivāsaṃ   anussarati   dibbena  cakkhunā  visuddhena  atikkantamānusakena
.pe.    yathākammūpage   satte   pajānāti   āsavānaṃ   khayā   .pe.
Sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave  aṭṭhahi  dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.
     [148]   58   Aṭṭhahi   bhikkhave   dhammehi   samannāgato   bhikkhu
āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ  lokassa  .  katamehi
aṭṭhahi   idha   bhikkhave   bhikkhu   sīlavā  hoti  .pe.  samādāya  sikkhati
sikkhāpadesu  bahussuto  hoti  .pe.  diṭṭhiyā  suppaṭividdhā  āraddhaviriyo
hoti    thāmavā    daḷhaparakkamo    anikkhittadhuro    kusalesu   dhammesu
āraññako    hoti    pantasenāsano    aratiratisaho    hoti   uppannaṃ
aratiṃ   abhibhuyya   1-   viharati   bhayabheravasaho  hoti  uppannaṃ  bhayabheravaṃ
abhibhuyya   viharati   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī   āsavānaṃ   khayā   .pe.
@Footnote: 1 Ma. āmeṇḍitaṃ.
Sacchikatvā  upasampajja  viharati  .  imehi  kho  bhikkhave  aṭṭhahi  dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.
     [149]  59  Aṭṭhime  bhikkhave  puggalā  āhuneyyā  pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ  lokassa  .  katame
aṭṭha    sotāpanno    sotāpattiphalasacchikiriyāya   paṭipanno   sakadāgāmī
sakadāgāmiphalasacchikiriyāya    paṭipanno   anāgāmī   anāgāmiphalasacchikiriyāya
paṭipanno   arahā   arahattāya  paṭipanno  .  ime  kho  bhikkhave  aṭṭha
puggalā āhuneyyā .pe. Anuttaraṃ puññakkhettaṃ lokassāti.
         Cattāro ca paṭipannā       cattāro ca phale ṭhitā
         esa saṅgho ujubhūto          paññāsīlasamāhito
         yajamānānaṃ manussānaṃ       puññapekkhānapāṇinaṃ
         karotaṃ opadhikaṃ puññaṃ        saṅghe dinnaṃ mahapphalanti.
     [150]  60  Aṭṭhime  bhikkhave  puggalā āhuneyyā .pe. Anuttaraṃ
puññakkhettaṃ  lokassa  .  katame aṭṭha sotāpanno sotāpattiphalasacchikiriyāya
paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya
paṭipanno     anāgāmī    anāgāmiphalasacchikiriyāya    paṭipanno    arahā
arahattāya  paṭipanno . Ime kho bhikkhave aṭṭha puggalā āhuneyyā .pe.
Anuttaraṃ puññakkhettaṃ lokassāti.
         Cattāro ca paṭipannā      cattāro ca phale ṭhitā
         Esa saṅgho samukkaṭṭho     sattānaṃ aṭṭha puggalā
         yajamānānaṃ manussānaṃ       puññapekkhānapāṇinaṃ
         karotaṃ opadhikaṃ puññaṃ       ettha dinnaṃ mahapphalanti.
                    Sandhānavaggo paṭhamo.
                        Tassuddānaṃ
         gotamī ovādaṃ saṅkhittaṃ     dīghajāṇuñca 1- ujjayo
         bhayā dve āhuneyyā [ca] dve ca aṭṭhapuggalāti.
                      -----------
                     Cālavaggo dutiyo
     [151]  61  Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ.
Katame  aṭṭha  idha  bhikkhave  bhikkhuno  pavivittassa  viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  nuppajjati so tena alābhena
socati   kilamati   paridevati   urattāḷī   2-  kandati  sammohaṃ  āpajjati
ayaṃ   vuccati   bhikkhave   bhikkhu   iccho  viharati  lābhāya  uṭṭhahati  ghaṭati
vāyamati lābhāya na ca lābhī soci ca paridevi 3- ca cuto ca saddhammā.
     {151.1}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino    icchā   uppajjati   lābhāya   so   uṭṭhahati   ghaṭati
vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho
uppajjati    so    tena   lābhena   majjati   pamajjati   pamādamāpajjati
@Footnote: 1 Ma. ḍīghajāṇu .  2 Ma. urattāḷiṃ. evamuparipi .  3 Ma. socī ca paridevī ca.
@evamuparipi.
Ayaṃ   vuccati   bhikkhave   bhikkhu   iccho  viharati  lābhāya  uṭṭhahati  ghaṭati
vāyamati lābhāya lābhī ca madī pamādī ca cuto ca saddhammā.
     {151.2}  Idha  pana  bhikkhave bhikkhuno pavivittassa viharato nirāyatta-
vuttino  icchā  uppajjati  lābhāya  so  na  uṭṭhahati na ghaṭati na vāyamati
lābhāya  tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya  lābho nuppajjati
so  tena  alābhena  socati  kilamati  paridevati  urattāḷī  kandati sammohaṃ
āpajjati  ayaṃ  vuccati  bhikkhave  bhikkhu  iccho  viharati  lābhāya na uṭṭhahati
na  ghaṭati  na  vāyamati  lābhāya  na  ca  lābhī  soci ca paridevi ca cuto ca
saddhammā.
     {151.3}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā   uppajjati   lābhāya   so   na   uṭṭhahati  na
ghaṭati   na   vāyamati   lābhāya   tassa   anuṭṭhahato  aghaṭato  avāyamato
lābhāya   lābho   uppajjati   so   tena   lābhena   majjati   pamajjati
pamādamāpajjati   ayaṃ   vuccati   bhikkhave   bhikkhu  iccho  viharati  lābhāya
na   uṭṭhahati  na  ghaṭati  na  vāyamati  lābhāya  lābhī  ca  madī  ca  pamādī
ca cuto ca saddhammā.
     {151.4}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino     icchā     uppajjati    lābhāya    so    uṭṭhahati
ghaṭati   vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya
lābho   nuppajjati   so   tena   alābhena   na  socati  na  kilamati  na
paridevati   na   urattāḷī   kandati   na  sammohaṃ  āpajjati  ayaṃ  vuccati
bhikkhave  bhikkhu  iccho  viharati  lābhāya  uṭṭhahati  ghaṭati  vāyamati  lābhāya
Na ca lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {151.5}  Idha  pana  bhikkhave bhikkhuno pavivittassa viharato nirāyatta-
vuttino   icchā   uppajjati   lābhāya   so   uṭṭhahati  ghaṭati  vāyamati
lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  uppajjati
so  tena  lābhena  na  majjati  na  pamajjati  na pamādamāpajjati ayaṃ vuccati
bhikkhave   bhikkhu  iccho  viharati  lābhāya  uṭṭhahati  ghaṭati  vāyati  lābhāya
lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
     {151.6}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā   uppajjati   lābhāya   so   na   uṭṭhahati  na
ghaṭati   na   vāyamati   lābhāya   tassa   anuṭṭhahato  aghaṭato  avāyamato
lābhāya   lābho  nuppajjati  so  tena  alābhena  na  socati  na  kilamati
na   paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati  ayaṃ  vuccati
bhikkhave  bhikkhu  iccho  viharati  lābhāya  na  uṭṭhahati  na  ghaṭati na vāyamati
lābhāya na ca lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {151.7}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho  uppajjati  so  tena lābhena na majjati na pamajjati na pamādamāpajjati
ayaṃ  vuccati  bhikkhave  bhikkhu  iccho  viharati  lābhāya na uṭṭhahati na ghaṭati na
vāyamati   lābhāya   lābhī   ca  na  ca  madī  na  ca  pamādī  accuto  ca
Saddhammā   .   ime  kho  bhikkhave  aṭṭha  puggalā  santo  saṃvijjamānā
lokasminti.
     [152]   62   Chahi   bhikkhave   dhammehi  samannāgato  bhikkhu  alaṃ
attano   alaṃ  paresaṃ  .  katamehi  chahi  idha  bhikkhave  bhikkhu  khippanisanti
ca  hoti  kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  1-  hoti
dhatānañca    dhammānaṃ    atthupaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  kalyāṇavāco  ca  hoti  kalyāṇavākkaraṇo
poriyā    vācāya    samannāgato   vissaṭṭhāya   anelagaḷāya   atthassa
viññāpaniyā   sandassako   ca  hoti  samādapako  samuttejako  sampahaṃsako
sabrahmacārīnaṃ  .  imehi  kho  bhikkhave  chahi dhammehi samannāgato bhikkhu alaṃ
attano alaṃ paresaṃ.
     [153]   63   Pañcahi  bhikkhave  dhammehi  samannāgato  bhikkhu  alaṃ
attano  alaṃ  paresaṃ  .  katamehi  pañcahi  idha  bhikkhave bhikkhu na heva kho
khippanisanti  ca  hoti  kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko
hoti     dhatānañca     dhammānaṃ    atthupaparikkhī    hoti    atthamaññāya
dhammamaññāya    dhammānudhammapaṭipanno    ca    hoti    kalyāṇavāco   ca
hoti   .pe.   atthassa   viññāpaniyā  sandassako  ca  hoti  samādapako
samuttejako    sampahaṃsako   sabrahmacārīnaṃ   .   imehi   kho   bhikkhave
pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
@Footnote: 1 Ma. dhāraṇajātiko. evamuparipi.
     [154]  64  Catūhi  bhikkhave  dhammehi samannāgato bhikkhu alaṃ attano
no  1-  paresaṃ  .  katamehi  catūhi  idha bhikkhave bhikkhu khippanisanti ca hoti
kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko  hoti  dhatānañca
dhammānaṃ      atthupaparikkhī      hoti      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipanno    ca    hoti    no    ca   kalyāṇavāco   hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya    atthassa    viññāpaniyā    no   ca   sandassako   hoti
samādapako   samuttejako   sampahaṃsako   sabrahmacārīnaṃ   .   imehi  kho
bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ attano no 1- paresaṃ.
     [155]  65  Catūhi  bhikkhave  dhammehi  samannāgato bhikkhu alaṃ paresaṃ
no  attano  .  katamehi  catūhi  idha  bhikkhave  bhikkhu  khippanisanti ca hoti
kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  hoti  no  ca dhatānaṃ
dhammānaṃ    atthupaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco   ca  hoti  kalyāṇavākkaraṇo
.pe.  atthassa  viññāpaniyā  sandassako  ca  hoti .pe. Sabrahmacārīnaṃ.
Imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato  bhikkhu  alaṃ  paresaṃ no
attano.
     [156]  66  Tīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  tīhi  idha  bhikkhave  bhikkhu  na  heva  kho  khippanisanti
ca   hoti   kusalesu   dhammesu   sutānañca  dhammānaṃ  dhārakajātiko  hoti
@Footnote: 1 Ma. nālaṃ. evamīdisesu ṭhānesupi.
Dhatānañca    dhammānaṃ    atthupaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno    ca    hoti    no    ca   kalyāṇavāco   hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya    atthassa    viññāpaniyā    no   ca   sandassako   hoti
samādapako   samuttejako   sampahaṃsako   sabrahmacārīnaṃ   .   imehi  kho
bhikkhave tīhi dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ.
     [157]  67  Tīhi  bhikkhave dhammehi samannāgato bhikkhu alaṃ paresaṃ no
attano  .  katamehi  tīhi  idha  bhikkhave  bhikkhu  na heva kho khippanisanti ca
hoti    kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti
no   ca   dhatānaṃ   dhammānaṃ   atthupaparikkhī   hoti  no  ca  atthamaññāya
dhammamaññāya    dhammānudhammapaṭipanno    hoti   kalyāṇavāco   ca   hoti
.pe.    atthassa    viññāpaniyā   sandassako   ca   hoti   samādapako
samuttejako   sampahaṃsako   sabrahmacārīnaṃ   .  imehi  kho  bhikkhave  tīhi
dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano.
     [158]  68 Dvīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  dvīhi  idha  bhikkhave  bhikkhu  na heva kho khippanisanti ca
hoti   kusalesu   dhammesu  no  ca  sutānaṃ  dhammānaṃ  dhārakajātiko  hoti
dhatānañca    dhammānaṃ    atthupaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   ca   hoti   no   ca  kalyāṇavāco  hoti  .pe.
Atthassa  viññāpaniyā  no  ca  sandassako  hoti  .pe.  sabrahmacārīnaṃ.
Imehi   kho   bhikkhave  dvīhi  dhammehi  samannāgato  bhikkhu  alaṃ  attano
no paresaṃ.
     [159]  69  Dvīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ paresaṃ no
attano  .  katamehi  dvīhi  idha  bhikkhave  bhikkhu  na  heva kho khippanisanti
ca  hoti  kusalesu  dhammesu  no  ca  sutānaṃ  dhammānaṃ  dhārakajātiko hoti
no   ca   dhatānaṃ   dhammānaṃ   atthupaparikkhī   hoti  no  ca  atthamaññāya
dhammamaññāya    dhammānudhammapaṭipanno    hoti   kalyāṇavāco   ca   hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya   atthassa   viññāpaniyā   sandassako   ca  hoti  samādapako
samuttejako   sampahaṃsako   sabrahmacārīnaṃ  .  imehi  kho  bhikkhave  dvīhi
dhammehi samannāgato bhikkhu alaṃ paresaṃ no attanoti.
     [160]  70  Athakho  aññataro bhikkhu yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ  etadavoca  sādhu me bhante
bhagavā   saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato  dhammaṃ  sutvā  eko
vūpakaṭṭho  appamatto ātāpī pahitatto vihareyyanti. Evameva panidhekacce
moghapurisā    maññeva    ajjhesanti   dhamme   ca   bhāsite   mamaññeva
anubandhitabbaṃ   maññantīti   desetu  me  bhante  bhagavā  saṅkhittena  dhammaṃ
desetu   sugato   saṅkhittena   dhammaṃ  appevanāmāhaṃ  bhagavato  bhāsitassa
atthaṃ  ājāneyyaṃ  appevanāmāhaṃ  bhagavato  bhāsitassa  dāyādo  assanti
Tasmātiha   te   bhikkhu   evaṃ   sikkhitabbaṃ   ajjhattaṃ   me   cittaṃ  ṭhitaṃ
bhavissati   susaṇṭhitaṃ   na   cuppannā   pāpakā   akusalā   dhammā   cittaṃ
pariyādāya   ṭhassantīti   evañhi   te  bhikkhu  sikkhitabbaṃ  yato  kho  te
bhikkhu   ajjhattaṃ   cittaṃ   ṭhitaṃ   hoti   susaṇṭhitaṃ   na  cuppannā  pāpakā
akusalā   dhammā   cittaṃ   pariyādāya   tiṭṭhanti  tato  te  bhikkhu  evaṃ
sikkhitabbaṃ   mettā   me   cetovimutti   bhāvitā   bhavissati   bahulīkatā
yānīkatā   vatthukatā   anuṭṭhitā   paricitā   susamāraddhāti  evañhi  te
bhikkhu   sikkhitabbaṃ   yato   kho   te  bhikkhu  ayaṃ  samādhi  evaṃ  bhāvito
hoti  bahulīkato  tato  tvaṃ  bhikkhu  imaṃ  samādhiṃ  savitakkampi  savicāraṃ  1-
bhāveyyāsi  avitakkampi  vicāramattaṃ 2- bhāveyyāsi avitakkampi avicāraṃ 3-
bhāveyyāsi     sappītikampi    bhāveyyāsi    nippītikampi    bhāveyyāsi
sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi
     {160.1} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito
tato  te  bhikkhu  evaṃ  sikkhitabbaṃ karuṇā me cetovimutti .pe. Muditā me
cetovimutti  .pe.  upekkhā  me  cetovimutti bhāvitā bhavissati bahulīkatā
yānīkatā   vatthukatā   anuṭṭhitā   paricitā   susamāraddhāti  evañhi  te
bhikkhu sikkhitabbaṃ
     {160.2} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato
tato   tvaṃ   bhikkhu   imaṃ   samādhiṃ   savitakkampi   savicāraṃ   bhāveyyāsi
avitakkampi   vicāramattaṃ   bhāveyyāsi   avitakkampi  avicāraṃ  bhāveyyāsi
sappītikampi    bhāveyyāsi    nippītikampi    bhāveyyāsi    sātasahagatampi
@Footnote: 1 Ma. savitakkasavicārampi. evamuparipi .   2 Ma. avitakkavicāramattampi.
@evamuparipi. 3 Ma. avitakkaavicārampi. evamuparipi.
Bhāveyyāsi upekkhāsahagatampi bhāveyyāsi
     {160.3} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito
tato   te   bhikkhu   evaṃ   sikkhitabbaṃ   kāye  kāyānupassī  viharissāmi
ātāpī    sampajāno    satimā   vineyya   loke   abhijjhādomanassanti
evañhi te bhikkhu sikkhitabbaṃ
     {160.4} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato
tato  tvaṃ  bhikkhu  imaṃ  samādhiṃ  savitakkampi  savicāraṃ bhāveyyāsi avitakkampi
vicāramattaṃ   bhāveyyāsi   avitakkampi   avicāraṃ  bhāveyyāsi  sappītikampi
bhāveyyāsi    nippītikampi    bhāveyyāsi    sātasahagatampi   bhāveyyāsi
upekkhāsahagatampi bhāveyyāsi
     {160.5} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito
tato  te  bhikkhu  evaṃ  sikkhitabbaṃ  vedanāsu  .pe. Citte .pe. Dhammesu
dhammānupassī   viharissāmi   ātāpī   sampajāno  satimā  vineyya  loke
abhijjhādomanassanti evañhi te bhikkhu sikkhitabbaṃ
     {160.6} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato
tato  tvaṃ  bhikkhu  imaṃ  samādhiṃ  savitakkampi  savicāraṃ bhāveyyāsi avitakkampi
vicāramattaṃ   bhāveyyāsi   avitakkampi   avicāraṃ  bhāveyyāsi  sappītikampi
bhāveyyāsi    nippītikampi    bhāveyyāsi    sātasahagatampi   bhāveyyāsi
upekkhāsahagatampi bhāveyyāsi.
     {160.7}  Yato  kho  te  bhikkhu  ayaṃ  samādhi  evaṃ bhāvito hoti
subhāvito  tato  tvaṃ  bhikkhu  yena  yeneva  tagghasi  1-  phāsu 2- yeva
tagghasi    3-    yattha    yattha    ṭhassasi   phāsuyeva   ṭhassasi   yattha
yattha    nisīdissasi    phāsuyeva    nisīdissasi    yattha    yattha   seyyaṃ
@Footnote: 1-3 Ma. gagghasi .   2 Ma. phāsuṃyeva. evamuparipi.
Kappissasi 1- phāsuyeva seyyaṃ kappissasīti  1-.
     {160.8}  Athakho  so  bhikkhu  bhagavatā  iminā ovādena ovadito
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  athakho
so   bhikkhu   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva   yassatthāya   kulaputtā   samma   dve  agārasmā  anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
brahmacariyaṃ     kataṃ     karaṇīyaṃ    nāparaṃ    itthattāyāti    abbhaññāsi
aññataro ca pana so bhikkhu arahataṃ ahosīti.
     [161]  71  Ekaṃ  samayaṃ  bhagavā  gayāyaṃ  viharati gayāsīse. Tatra
kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .pe.  bhagavā  etadavoca
pubbāhaṃ    bhikkhave    sambodhā   anabhisambuddho   bodhisattova   samāno
obhāsaṃpi 2- kho sañjānāmi no ca rūpāni passāmi
     {161.1}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  evamme  idaṃ  ñāṇadassanaṃ  parisuddhataraṃ
assāti  so  kho ahaṃ bhikkhave aparena samayena appamatto ātāpī pahitatto
viharanto  obhāsañceva  sañjānāmi  rūpāni  ca  passāmi  no ca kho tāhi
devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi
     {161.2}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  tāhi  ca  devatāhi  saddhiṃ santiṭṭheyyaṃ
@Footnote: 1 Ma. kappessasi .   2 Ma. obhāsaññeva.
Sallapeyyaṃ  sākacchaṃ  samāpajjeyyaṃ  evamme  idaṃ  ñāṇadassanaṃ  parisuddhataraṃ
assāti   so  kho  ahaṃ  bhikkhave  aparena  samayena  appamatto  ātāpī
pahitatto   viharanto   obhāsañceva   sañjānāmi   rūpāni   ca  passāmi
tāhi   ca   devatāhi  saddhiṃ  santiṭṭhāmi  sallapāmi  sākacchaṃ  samāpajjāmi
no  ca  kho  tā  devatā  jānāmi  imā devatā amukamhā vā amukamhā
vā devanikāyāti
     {161.3}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  tāhi  ca  devatāhi  saddhiṃ santiṭṭheyyaṃ
sallapeyyaṃ  sākacchaṃ  samāpajjeyyaṃ  tā  ca devatā jāneyyaṃ imā devatā
amukamhā   vā  amukamhā  vā  devanikāyāti  evamme  idaṃ  ñāṇadassanaṃ
parisuddhataraṃ  assāti  so  kho  ahaṃ  bhikkhave  aparena  samayena appamatto
ātāpī   pahitatto   viharanto   obhāsañceva   sañjānāmi   rūpāni  ca
passāmi   tāhi   ca   devatāhi   saddhiṃ   santiṭṭhāmi  sallapāmi  sākacchaṃ
samāpajjāmi   tā   ca  devatā  jānāmi  imā  devatā  amukamhā  vā
amukamhā  vā  devanikāyāti  no  ca  kho  tā  devatā  jānāmi  imā
devatā   imassa   kammassa   vipākena   ito   cutā  tattha  upapannāti
tā   ca   devatā   jānāmi  imā  devatā  imassa  kammassa  vipākena
ito   cutā   tattha   upapannāti   no  ca  kho  tā  devatā  jānāmi
imā    devatā    [1]-    evamāhārā    evaṃsukhadukkhapaṭisaṃvediniyoti
tā  ca  devatā  jānāmi  imā  devatā 1- evamāhārā  evaṃsukhadukkha-
paṭisaṃvediniyoti   no   ca   kho  tā  devatā  jānāmi  imā  devatā
@Footnote: 1 Ma. imassa kammassa vipākena.
Evaṃdīghāyukā    evaṃciraṭṭhitikāti   tā   ca   devatā   jānāmi   imā
devatā   evaṃdīghāyukā   evaṃciraṭṭhitikāti   no   ca  kho  tā  devatā
jānāmi   yadi   vā   me   imāhi  devatāhi  saddhiṃ  sannivutthapubbaṃ  yadi
vā na sannivutthapubbanti
     {161.4}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  tāhi  ca  devatāhi  saddhiṃ santiṭṭheyyaṃ
sallapeyyaṃ  sākacchaṃ  samāpajjeyyaṃ  tā  ca devatā jāneyyaṃ imā devatā
amukamhā  vā  amukamhā  vā  devanikāyāti tā ca devatā jāneyyaṃ imā
devatā  imassa  kammassa  vipākena  ito  cutā  tattha  upapannāti tā ca
devatā  jāneyyaṃ  imā  devatā  evamāhārā evaṃsukhadukkhapaṭisaṃvediniyoti
tā  ca  devatā  jāneyyaṃ imā devatā evaṃdīghāyukā evaṃciraṭṭhitikāti tā
ca  devatā  jāneyyaṃ  yadi  vā  me  imāhi devatāhi saddhiṃ sannivutthapubbaṃ
yadi    vā    na    sannivutthapubbanti    evamme    idaṃ    ñāṇadassanaṃ
parisuddhataraṃ assāti
     {161.5}   so  kho  ahaṃ  bhikkhave  aparena  samayena  appamatto
ātāpī    pahitatto    viharanto    obhāsañceva   sañjānāmi   rūpāni
ca   passāmi   tāhi  ca  devatāhi  saddhiṃ  santiṭṭhāmi  sallapāmi  sākacchaṃ
samāpajjāmi   tā   ca  devatā  jānāmi  imā  devatā  amukamhā  vā
amukamhā   vā  devanikāyāti  tā  ca  devatā  jānāmi  imā  devatā
imassa   kammassa   vipākena   ito   cutā   tattha  upapannāti  tā  ca
devatā  jānāmi  imā  devatā  evamāhārā  evaṃsukhadukkhapaṭisaṃvediniyoti
Tā  ca  devatā  jānāmi  imā  devatā  evaṃdīghāyukā  evaṃciraṭṭhitikāti
tā  ca  devatā  jānāmi  yadi  vā me tāhi devatāhi saddhiṃ sannivutthapubbaṃ
yadi vā na sannivutthapubbanti
     {161.6}    yāvakīvañca    me    bhikkhave   evaṃ   aṭṭhaparivaṭṭaṃ
adhidevañāṇadassanaṃ    na    suvisuddhaṃ   ahosi   neva   tāvāhaṃ   bhikkhave
sadevake     loke     samārake     sabrahmake    sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    anuttaraṃ   sammāsambodhiṃ   abhisambuddho   1-
paccaññāsiṃ    yato    ca    kho   me   bhikkhave   evaṃ   aṭṭhaparivaṭṭaṃ
adhidevañāṇadassanaṃ       suvisuddhaṃ      ahosi      athāhaṃ      bhikkhave
sadevake     loke     samārake     sabrahmake    sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya    anuttaraṃ   sammāsambodhiṃ   abhisambuddho   1-
paccaññāsiṃ    ñāṇañca    pana   me   dassanaṃ   udapādi   akuppā   me
cetovimutti ayamantimā jāti natthidāni punabbhavoti.
     [162]  72  Aṭṭhimāni  bhikkhave  abhibhāyatanāni  .  katamāni  aṭṭha
ajjhattaṃ    rūpasaññī    eko    bahiddhā    rūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni   tāni   abhibhuyya   jānāmi   passāmīti  evaṃsaññī  hoti
idaṃ   paṭhamaṃ   abhibhāyatanaṃ   .  ajjhattaṃ  rūpasaññī  eko  bahiddhā  rūpāni
passati    appamāṇāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya   jānāmi
passāmīti  evaṃsaññī  hoti  idaṃ  dutiyaṃ  abhibhāyatanaṃ  .  ajjhattaṃ  arūpasaññī
eko     bahiddhā    rūpāni    passati    parittāni    suvaṇṇadubbaṇṇāni
tāni     abhibhuyya    jānāmi    passāmīti    evaṃsaññī    hoti    idaṃ
@Footnote: 1 Ma. abhisambuddhoti. evamuparipi.
Tatiyaṃ   abhibhāyatanaṃ   .   ajjhattaṃ   arūpasaññī   eko   bahiddhā  rūpāni
passati    appamāṇāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya   jānāmi
passāmīti   evaṃsaññī   hoti   idaṃ   catutthaṃ   abhibhāyatanaṃ   .   ajjhattaṃ
arūpasaññī    eko    bahiddhā    rūpāni   passati   nīlāni   nīlavaṇṇāni
nīlanidassanāni    nīlanibhāsāni    tāni    abhikuyya    jānāmi   passāmīti
evaṃsaññī   hoti   idaṃ   pañcamaṃ   abhibhāyatanaṃ   .   ajjhattaṃ   arūpasaññī
eko   bahiddhā   rūpāni   passati   pītāni   pītavaṇṇāni   pītanidassanāni
pītanibhāsāni    tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti
idaṃ   chaṭṭhaṃ   abhibhāyatanaṃ  .  ajjhattaṃ  arūpasaññī  eko  bahiddhā  rūpāni
passati        lohitakāni       lohitakavaṇṇāni       lohitakanidassanāni
lohitakanibhāsāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti   idaṃ   sattamaṃ  abhibhāyatanaṃ  .  ajjhattaṃ  arūpasaññī  eko  bahiddhā
rūpāni     passati     odātāni    odātavaṇṇāni    odātanidassanāni
odātanibhāsāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho bhikkhave aṭṭha abhibhāyatanānīti.
     [163]   73  Aṭṭhime  bhikkhave  vimokkhā  .  katame  aṭṭha  rūpī
rūpāni    passati    ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃ   arūpasaññī
bahiddhā    rūpāni    passati   ayaṃ   dutiyo   vimokkho   .   subhanteva
adhimutto   hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
Ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
catuttho   vimokkho   .  sabbaso  ākāsānañcāyatanaṃ  samatikkamma  anantaṃ
viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ   pañcamo
vimokkho   .   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi   kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati   ayaṃ   chaṭṭho   vimokkho  .
Sabbaso      ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ
upasampajja   viharati   ayaṃ   sattamo  vimokkho  .  sabbaso  nevasaññā-
nāsaññāyatanaṃ      samatikkamma      saññāvedayitanirodhaṃ      upasampajja
viharati ayaṃ aṭṭhamo vimokkho. Ime kho bhikkhave aṭṭha vimokkhāti.
     [164]   74  Aṭṭhime  bhikkhave  anariyavohārā  .  katame  aṭṭha
adiṭṭhe  diṭṭhavāditā  assute  sutavāditā  amute  mutavāditā  aviññāte
viññātavāditā    diṭṭhe    adiṭṭhavāditā   sute   assutavāditā   mute
amutavāditā   viññāte   aviññātavāditā  .  ime  kho  bhikkhave  aṭṭha
anariyavohārāti.
     [165]   75   Aṭṭhime  bhikkhave  ariyavohārā  .  katame  aṭṭha
adiṭṭhe   adiṭṭhavāditā   assute   assutavāditā   amute   amutavāditā
aviññāte   aviññātavāditā   diṭṭhe   diṭṭhavāditā   sute   sutavāditā
mute  mutavāditā  viññāte  viññātavāditā  .  ime  kho  bhikkhave aṭṭha
ariyavohārāti.
     [166]  76  Aṭṭhimā  bhikkhave  parisā . Katamā aṭṭha khattiyaparisā
Brāhmaṇaparisā     gahapatiparisā     samaṇaparisā     cātummahārājikaparisā
tāvatiṃsaparisā  māraparisā  brahmaparisā  .  abhijānāmi  kho panāhaṃ bhikkhave
anekasataṃ   khattiyaparisaṃ   upasaṅkamitvā   tatrapi  mayā  sannisinnapubbañceva
sallapitapubbañca    sākacchā    ca    samāpannapubbā    tattha   yādisako
tesaṃ    vaṇṇo    hoti   tādisako   mayhaṃ   vaṇṇo   hoti   yādisako
tesaṃ   saro   hoti   tādisako  mayhaṃ  saro  hoti  dhammiyā  ca  kathāya
sandassemi   samādapemi   samuttejemi   sampahaṃsemi   bhāsamānañca  maṃ  na
jānanti  ko  nu  kho  ayaṃ  bhāsati  devo  vā  manusso  vāti  dhammiyā
ca   kathāya   sandassetvā   samādapetvā  samuttejetvā  sampahaṃsetvā
antaradhāyāmi  antarahitañca  maṃ  na  jānanti  ko  nu  kho  ayaṃ antarahito
devo   vā  manusso  vāti  abhijānāmi  kho  panāhaṃ  bhikkhave  anekasataṃ
brāhmaṇaparisaṃ    .pe.    gahapatiparisaṃ    samaṇaparisaṃ   cātummahārājikaparisaṃ
tāvatiṃsaparisaṃ    māraparisaṃ    brahmaparisaṃ    upasaṅkamitvā   tatrapi   mayā
sannisinnapubbañceva    sallapitapubbañca    sākacchā    ca   samāpannapubbā
tattha   yādisako   tesaṃ   vaṇṇo   hoti  tādisako  mayhaṃ  vaṇṇo  hoti
yādisako   tesaṃ  saro  hoti  tādisako  mayhaṃ  saro  hoti  dhammiyā  ca
kathāya   sandassemi   samādapemi   samuttejemi   sampahaṃsemi  bhāsamānañca
maṃ   na  jānanti  ko  nu  kho  ayaṃ  bhāsati  devo  vā  manusso  vāti
dhammiyā    ca    kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā    antaradhāyāmi    antarahitañca   maṃ   na   jānanti   ko
Nu  kho  ayaṃ  antarahito  devo  vā  manusso  vāti. Imā kho bhikkhave
aṭṭha parisāti.
     [167]   77   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ    .    athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi    vesāliyaṃ   piṇḍāya
caritvā     pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ
āmantesi    gaṇhāhi    ānanda   nisīdanaṃ   yena   pāvālacetiyaṃ   1-
tenupasaṅkamissāma   divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā
ānando   bhagavato   paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito
piṭṭhito anubandhi.
     {167.1} Athakho bhagavā yena pāvālacetiyaṃ tenupasaṅkami upasaṅkamitvā
paññatte   āsane   nisīdi   nisajja   kho   bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   ramaṇīyā   ānanda   vesālī   ramaṇīyaṃ   udenacetiyaṃ  ramaṇīyaṃ
gotamakacetiyaṃ     ramaṇīyaṃ     bahuputtakacetiyaṃ     ramaṇīyaṃ    sattambacetiyaṃ
ramaṇīyaṃ   sārandadacetiyaṃ   ramaṇīyaṃ   pāvālacetiyaṃ   yassa  kassaci  ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā   susamāraddhā  ākaṅkhamāno  so  ānanda  kappaṃ  vā  tiṭṭheyya
kappāvasesaṃ  vā  tathāgatassa  kho  ānanda  cattāro  iddhipādā bhāvitā
bahulīkatā    yānīkatā    vatthukatā    anuṭṭhitā   paricitā   susamāraddhā
ākaṅkhamāno  ānanda  tathāgato  kappaṃ  vā tiṭṭheyya kappāvasesaṃ vāti.
Evampi  kho  āyasmā  ānando  bhagavatā  oḷārike nimitte kariyamāne
@Footnote: 1 Ma. cāpālaṃ cetiyaṃ. Yu. cāpālacetiyaṃ. evamuparipi.
Oḷārike   obhāse   kariyamāne   nāsakkhi   paṭivijjhituṃ   na   bhagavantaṃ
yāci   tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu   bhante  sugato  kappaṃ
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto.
     {167.2}  Dutiyampi  kho  bhagavā  .  tatiyampi kho bhagavā āyasmantaṃ
ānandaṃ  āmantesi  ramaṇīyā  ānanda  vesālī  ramaṇīyaṃ udenacetiyaṃ ramaṇīyaṃ
gotamakacetiyaṃ   ramaṇīyaṃ   bahuputtakacetiyaṃ   ramaṇīyaṃ   sattambacetiyaṃ   ramaṇīyaṃ
sārandadacetiyaṃ   ramaṇīyaṃ   pāvālacetiyaṃ  yassa  kassaci  ānanda  cattāro
iddhipādā   bhāvitā   bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā  paricitā
susamāraddhā  .pe.  ākaṅkhamāno  ānanda  tathāgato  kappaṃ vā tiṭṭheyya
kappāvasesaṃ  vāti  evampi  kho  āyasmā  ānando  bhagavatā oḷārike
nimitte  kariyamāne  oḷārike  obhāse  kariyamāne  nāsakkhi  paṭivijjhituṃ
na   bhagavantaṃ   yāci   tiṭṭhatu   bhante   bhagavā   kappaṃ   tiṭṭhatu  bhante
sugato   kappaṃ  bahujanahitāya  bahujanasukhāya  lokānukampāya  atthāya  hitāya
sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto.
     {167.3}  Athakho  bhagavā  āyasmantaṃ  ānandaṃ āmantesi gaccha tvaṃ
ānanda   yassa  dāni  kālaṃ  maññasīti  .  evaṃ  bhanteti  kho  āyasmā
ānando   bhagavato   paṭissuṇitvā   uṭṭhāyāsanā  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi.
     {167.4}  Athakho māro pāpimā acirapakkante āyasmante ānande
Bhagavantaṃ etadavoca
     {167.5}   parinibbātudāni   bhante   bhagavā   parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā  na  tāvāhaṃ  pāpima  parinibbāyissāmi  yāva  me  bhikkhū
na   sāvakā   bhavissanti   viyattā   vinītā   visāradā  pattayogakkhemā
bahussutā   dhammadharā  dhammānudhammapaṭipannā  sāmīcipaṭipannā  anudhammacārino
sakaṃ  ācariyakaṃ  uggahetvā  ācikkhissanti  desissanti  1-  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desissantīti   etarahi   bhante  bhikkhū  bhagavato  sāvakā  viyattā  vinītā
visāradā   pattayogakkhemā   bahussutā   dhammadharā   dhammānudhammapaṭipannā
sāmīcipaṭipannā   anudhammacārino   sakaṃ  ācariyakaṃ  uggahetvā  ācikkhanti
desenti   paññapenti   paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti
uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ  niggahetvā  sappāṭihāriyaṃ
dhammaṃ desenti
     {167.6}   parinibbātudāni   bhante   bhagavā   parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
bhikkhuniyo  na  sāvikā  bhavissanti  .pe.  yāva  me  upāsakā na sāvakā
bhavissanti   .pe.  yāva  me  upāsikā  na  sāvikā  bhavissanti  viyattā
vinītā    visāradā   pattayogakkhemā   bahussutā   dhammadharā   dhammānu-
dhammapaṭipannā    sāmīcipaṭipannā    anudhammacāriniyo    sakaṃ    ācariyakaṃ
@Footnote: 1 Ma. desessanti. evamuparipi.
Uggahetvā    ācikkhissanti   desissanti   paññapessanti   paṭṭhapessanti
vivarissanti     vibhajissanti     uttānīkarissanti    uppannaṃ    parappavādaṃ
sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ  desissantīti
etarahi   bhante  upāsikā  bhagavato  sāvikā  viyattā  vinītā  visāradā
pattayogakkhemā      bahussutā      dhammadharā      dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhanti    desenti    paññapenti    paṭṭhapenti   vivaranti   vibhajanti
uttānīkaronti     uppannaṃ     parappavādaṃ     sahadhammena     suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti
     {167.7}   parinibbātudāni   bhante   bhagavā   parinibbātu  sugato
parinibbānakālodāni   bhante   bhagavato   bhāsitā   kho  panesā  bhante
bhagavatā   vācā   na   tāvāhaṃ   pāpima   parinibbāyissāmi   yāva  me
idaṃ   brahmacariyaṃ   na   iddhañceva  bhavissati  phītañca  vitthārikaṃ  bāhujaññaṃ
puthubhūtaṃ   yāva   devamanussehi   suppakāsitanti   etarahi  bhante  bhagavato
brahmacariyaṃ   iddhañceva   phītañca   vitthārikaṃ   bāhujaññaṃ   puthubhūtaṃ   yāva
devamanussehi   suppakāsitaṃ   parinibbātudāni   bhante   bhagavā  parinibbātu
sugato   parinibbānakālodāni   bhante   bhagavatoti   .  appossuko  tvaṃ
pāpima   hohi   naciraṃ   tathāgatassa   parinibbānaṃ   bhavissati   ito  tiṇṇaṃ
māsānaṃ    accayena    tathāgato    parinibbāyissatīti    athakho   bhagavā
pāvālacetiye   sato   sampajāno   āyusaṅkhāraṃ  ossajji  ossajjite
Bhagavatā   āyusaṅkhāre   mahā   bhūmicālo   ahosi  bhiṃsanako  salomahaṃso
devadundubhiyo   ca   phaliṃsu   athakho   bhagavā   etamatthaṃ   viditvā  tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
         tulamatulañca sambhavaṃ           bhavasaṅkhāramavassajji muni
         ajjhattarato samāhito      abhindi kavacamivattasambhavanti.
     {167.8}  Athakho  āyasmato  ānandassa  etadahosi  mahā vatāyaṃ
bhūmicālo   sumahā   vatāyaṃ  bhūmicālo  bhiṃsanako  salomahaṃso  devadundubhiyo
ca  phaliṃsu  ko  nu  kho  hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti
athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho āyasmā
ānando   bhagavantaṃ   etadavoca  mahā  vatāyaṃ  bhante  bhūmicālo  sumahā
vatāyaṃ   bhante   bhūmicālo  bhiṃsanako  salomahaṃso  devadundubhiyo  ca  phaliṃsu
ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti.
     {167.9}  Aṭṭhime  ānanda  hetū  aṭṭha paccayā mahato bhūmicālassa
pātubhāvāya   katame   aṭṭha   yaṃ   ānanda  mahāpaṭhavī  udake  patiṭṭhitā
udakaṃ   vāte   patiṭṭhitaṃ   vāto   ākāsaṭṭho   hoti   so   ānanda
samayo   yaṃ   mahāvātā  vāyanti  mahāvātā  vāyantā  udakaṃ  kampenti
udakaṃ  kampitaṃ  paṭhaviṃ  kampeti  ayaṃ  ānanda  paṭhamo  hetu  paṭhamo paccayo
mahato   bhūmicālassa   pātubhāvāya   .  puna  caparaṃ  ānanda  samaṇo  vā
Brāhmaṇo  vā  iddhimā cetovasippatto devatā vā mahiddhikā mahānubhāvā
tassa   parittā   paṭhavīsaññā   bhāvitā   hoti   appamāṇā  āposaññā
so   imaṃ   paṭhaviṃ  kampeti  saṃkampeti  sampakampeti  [1]-  ayaṃ  ānanda
dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya.
     {167.10}  Puna  caparaṃ  ānanda  yadā  bodhisatto  tusitā  kāyā
cavitvā   sato  sampajāno  mātu  kucchiṃ  okkamati  tadāyaṃ  paṭhavī  kampati
saṃkampati  sampakampati  ayaṃ  ānanda  tatiyo  hetu  tatiyo  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {167.11}    Puna   caparaṃ   ānanda   yadā   bodhisatto   sato
sampajāno   mātu   kucchismā   nikkhamati   tadāyaṃ  paṭhavī  kampati  saṃkampati
sampakampati   ayaṃ   ānanda   catuttho   hetu   catuttho  paccayo  mahato
bhūmicālassa pātubhāvāya.
     {167.12}   Puna   caparaṃ   ānanda   yadā   tathāgato   anuttaraṃ
sammāsambodhiṃ     abhisambujjhati     tadāyaṃ    paṭhavī    kampati    saṃkampati
sampakampati   ayaṃ   ānanda   pañcamo   hetu   pañcamo  paccayo  mahato
bhūmicālassa  pātubhāvāya  .  puna  caparaṃ  ānanda  yadā  tathāgato anuttaraṃ
dhammacakkaṃ    pavatteti    tadāyaṃ   paṭhavī   kampati   saṃkampati   sampakampati
ayaṃ   ānanda   chaṭṭho   hetu   chaṭṭho   paccayo   mahato   bhūmicālassa
pātubhāvāya.
     {167.13}  Puna  caparaṃ  ānanda  yadā  tathāgato  sato sampajāno
āyusaṅkhāraṃ   ossajjati   tadāyaṃ   paṭhavī   kampati   saṃkampati  sampakampati
ayaṃ   ānanda   sattamo   hetu   sattamo   paccayo  mahato  bhūmicālassa
pātubhāvāya.
     {167.14}   Puna  caparaṃ  ānanda  yadā  tathāgato  anupādisesāya
@Footnote: 1 Ma. sampavedeti. evamīdisesu ṭhānesupi.
Nibbānadhātuyā     parinibbāyati    tadāyaṃ    paṭhavī    kampati    saṃkampati
sampakampati   ayaṃ   ānanda   aṭṭhamo   hetu   aṭṭhamo  paccayo  mahato
bhūmicālassa   pātubhāvāya   .   ime   kho  ānanda  aṭṭha  hetū  aṭṭha
paccayā mahato bhūmicālassa pātubhāvāyāti.
                      Cālavaggo dutiyo
                        tassuddānaṃ
         icchā alañca saṅkhittaṃ      bhayā abhibhunā te 1- saha
         vimokkho dve ca vohārā     parisā bhūmicālena cāti.
                      ----------
                     Yamakavaggo tatiyo
     [168]  78 Saddho [2]- bhikkhave bhikkhu hoti no [2]- sīlavā evaṃ
so  tena  aṅgena  aparipūro  hoti  tena  taṃ  aṅgaṃ paripūretabbaṃ kinnāhaṃ
saddho  ca  assaṃ  sīlavā  cāti  yato  ca kho bhikkhave bhikkhu saddho ca hoti
sīlavā  ca  evaṃ  so  tena  aṅgena  paripūro  hoti. Saddho ca bhikkhave
bhikkhu  hoti  sīlavā  ca  no  bahussuto  evaṃ  so tena aṅgena aparipūro
hoti   tena   taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ  sīlavā
ca  bahussuto  cāti  yato  ca  kho  bhikkhave  bhikkhu  saddho ca hoti sīlavā
ca bahussuto ca evaṃ so tena aṅgena paripūro hoti.
     {168.1}    Saddho   ca   bhikkhave   bhikkhu   hoti   sīlavā   ca
bahussuto    ca    no    dhammakathiko   .pe.   dhammakathiko   ca    no
parisāvacaro    .pe.    parisāvacaro    ca   no   visārado   parisāya
@Footnote: 1 Ma. tesaddo natthi .  2 Ma. ca. evamīdisesu ṭhānesupi.
Dhammaṃ  deseti  .pe.  visārado  ca  parisāya  dhammaṃ  deseti  no catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    .pe.    catunnaṃ   jhānānaṃ   ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   hoti   akicchalābhī   akasiralābhī   no
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
ayaṃ   abhiññā  sacchikatvā  upasampajja  viharati  evaṃ  so  tena  aṅgena
aparipūro  hoti  tena  taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ
sīlavā  ca  bahussuto  ca  dhammakathiko ca parisāvacaro ca visārado ca parisāya
dhammaṃ   deseyyaṃ   catunnaṃ   jhānānaṃ  ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   assaṃ   akicchalābhī   akasiralābhī   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja vihareyyanti
     {168.2} yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto
ca  dhammakathiko  ca  parisāvacaro ca visārado ca parisāya dhammaṃ deseti catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī   akasiralābhī   āsavānaṃ   1-   khayā   anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati  evaṃ  so  tena aṅgena paripūro hoti. Imehi kho bhikkhave aṭṭhahi
dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.
     [169]  79  Saddho  bhikkhave  bhikkhu hoti no sīlavā evaṃ so tena
@Footnote: 1 Ma. āsavānañca. evamuparipi.
Aṅgena  aparipūro  hoti  tena  taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ saddho ca
assaṃ  sīlavā  cāti  yato  ca  kho  bhikkhave bhikkhu saddho ca hoti sīlavā ca
evaṃ so tena aṅgena paripūro hoti.
     {169.1} Saddho ca bhikkhave bhikkhu hoti sīlavā ca no bahussuto .pe.
Bahussuto  ca  no  dhammakathiko  .pe. Dhammakathiko ca no parisāvacaro .pe.
Parisāvacaro ca no visārado parisāya dhammaṃ deseti .pe. Visārado ca parisāya
dhammaṃ deseti [1]- ye ca te santā vimokkhā atikkamma rūpe arūpā te kāyena
phusitvā  viharati  no  2-  āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  evaṃ
so  tena  aṅgena  aparipūro  hoti  tena  taṃ  aṅgaṃ paripūretabbaṃ kinnāhaṃ
saddho   ca  assaṃ  sīlavā  ca  bahussuto  ca  dhammakathiko  ca  parisāvacaro
ca  visārado  ca  parisāya  dhammaṃ  deseyyaṃ ye ca 3- te santā vimokkhā
atikkamma  rūpe  arūpā  te  kāyena  phusitvā  vihareyyaṃ  āsavānaṃ khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā upasampajja vihareyyanti
     {169.2} yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto
ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti ye ca 3-
te  santā  vimokkhā  atikkamma  rūpe  arūpā te [4]- kāyena phusitvā
viharati  āsavānaṃ  khayā  .pe.  sacchikatvā  upasampajja  viharati  evaṃ so
tena aṅgena paripūro hoti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato
@Footnote: 1-2 Ma. no ca. evamuparipi .   3 Ma. casaddo natthi .   4 Ma. ca.
Bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.
     [170]  80  Ekaṃ  samayaṃ bhagavā nādike 1- viharati giñjakāvasathe.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  maraṇassati  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānā
bhāvetha no tumhe bhikkhave maraṇassatinti.
     {170.1}  Evaṃ  vutte  aññataro  bhikkhu  bhagavantaṃ  etadavoca ahaṃ
kho  bhante  bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .   idha   mayhaṃ   bhante   evaṃ   hoti   aho   vatāhaṃ
rattindivaṃ   jīveyyaṃ  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  2-  vata  me
katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.2}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante   bhāvemi   maraṇassatinti   .   yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .   idha   mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  divasaṃ
jīveyyaṃ   bhagavato   sāsanaṃ   manasi   kareyyaṃ  bahu  vata  me  katamassāti
evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.3}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha   mayhaṃ   bhante   evaṃ   hoti   aho  vatāhaṃ  upaḍḍhadivasaṃ  jīveyyaṃ
@Footnote: 1 Ma. Yu. nātike. evamuparipi .   2 Sī. Yu. bahuṃ. evamuparipi.
Bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ kho ahaṃ
bhante bhāvemi maraṇassatinti.
     {170.4}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante   bhāvemi   maraṇassatinti   .   yathākathaṃ  pana  tvaṃ  bhikkhu  bhāvesi
maraṇassatinti   .  idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ   yadantaraṃ   ekaṃ   piṇḍapātaṃ   bhuñjāmi   bhagavato  sāsanaṃ  manasi
kareyyaṃ   bahu   vata   me  katamassāti  evaṃ  kho  ahaṃ  bhante  bhāvemi
maraṇassatinti.
     {170.5}  Aññataropi  kho  bhikkhu  bhagavantaṃ  etadavoca  ahaṃpi  kho
bhante  bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  *-  bhikkhu  bhāvesi
maraṇassatinti   .  idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ   yadantaraṃ   upaḍḍhapiṇḍapātaṃ   bhuñjāmi   bhagavato   sāsanaṃ   manasi
kareyyaṃ bahu vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.6}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ
cattāro   pañca   ālope   saṅkhāditvā  ajjhoharāmi  bhagavato  sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ  kho  ahaṃ bhante bhāvemi
maraṇassatinti.
     {170.7}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
@Footnote:* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ
Bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ
ālopaṃ   saṅkhāditvā  ajjhoharāmi  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu
vata me katamassāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti.
     {170.8}  Aññataropi  kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante
bhāvemi  maraṇassatinti  .  yathākathaṃ  pana  tvaṃ  bhikkhu bhāvesi maraṇassatinti.
Idha  mayhaṃ  bhante  evaṃ  hoti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ
assasitvā   vā   passasāmi  passasitvā  vā  assasāmi  bhagavato  sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  evaṃ  kho  ahaṃ bhante bhāvemi
maraṇassatinti.
     {170.9}  Evaṃ  vutte  bhagavā te bhikkhū etadavoca yvāyaṃ bhikkhave
bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  rattindivaṃ  jīveyyaṃ bhagavato
sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ 1- bhikkhave
bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ  bhikkhave bhikkhu evaṃ
maraṇassatiṃ   bhāveti   aho  vatāhaṃ  upaḍḍhadivasaṃ  jīveyyaṃ  bhagavato  sāsanaṃ
manasi  kareyyaṃ bahu vata me katamassāti yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ
bhāveti  aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ  ekaṃ piṇḍapātaṃ bhuñjāmi
@Footnote: 1 Ma. yopāyaṃ. evamuparipi.
Bhagavato   sāsanaṃ   manasi   kareyyaṃ   bahu   vata   me   katamassāti  yo
cāyaṃ   bhikkhave   bhikkhu  evaṃ  maraṇassatiṃ  bhāveti  aho  vatāhaṃ  tadantaraṃ
jīveyyaṃ     yadantaraṃ    upaḍḍhapiṇḍapātaṃ    bhuñjāmi    bhagavato    sāsanaṃ
manasi  kareyyaṃ  bahu  vata  me  katamassāti  yo  cāyaṃ  bhikkhave bhikkhu evaṃ
maraṇassatiṃ   bhāveti   aho  vatāhaṃ  tadantaraṃ  jīveyyaṃ  yadantaraṃ  cattāro
pañca   ālope   saṅkhāditvā   ajjhoharāmi   bhagavato   sāsanaṃ   manasi
kareyyaṃ  bahu  vata  me  katamassāti  ime  vuccanti  bhikkhave bhikkhū pamattā
viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya.
     {170.10}  Yo  cāyaṃ  1-  bhikkhave  bhikkhu evaṃ maraṇassatiṃ bhāveti
aho   vatāhaṃ   tadantaraṃ   jīveyyaṃ  yadantaraṃ  ekaṃ  ālopaṃ  saṅkhāditvā
ajjhoharāmi  bhagavato  sāsanaṃ  manasi  kareyyaṃ  bahu  vata me katamassāti yo
cāyaṃ  bhikkhave  bhikkhu  evaṃ  maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ
yadantaraṃ   assasitvā  vā  passasāmi  passasitvā  vā  assasāmi  bhagavato
sāsanaṃ  manasi  kareyyaṃ  bahu  vata  me  katamassāti  ime  vuccanti bhikkhave
bhikkhū   appamattā   viharanti   maraṇassatiṃ   bhāventi   āsavānaṃ   khayāya
tasmā   tiha   bhikkhave   evaṃ  sikkhitabbaṃ  appamattā  viharissāma  [2]-
maraṇassatiṃ   bhāvessāma   āsavānaṃ   khayāyāti   evañhi   vo  bhikkhave
sikkhitabbanti.
     [171]  81  Ekaṃ  samayaṃ  bhagavā  nādike  viharati giñjakāvasathe.
@Footnote: 1 Ma. yo ca khvāyaṃ .   2 Ma. tikkhaṃ.
Tatra  kho  bhagavā  bhikkhū  āmantesi  .pe.  maraṇassati  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānā
kathaṃ   bhāvitā   ca   bhikkhave  maraṇassati  kathaṃ  bahulīkatā  mahapphalā  hoti
mahānisaṃsā   amatogadhā   amatapariyosānā   idha   bhikkhave  bhikkhu  divase
nikkhante   rattiyā   paṭihitāya   iti   paṭisañcikkhati   bahukā   kho  me
paccayā   maraṇassa   ahi   vā   maṃ  ḍaṃseyya  vicchikā  vā  maṃ  ḍaṃseyya
satapadī  vā  maṃ  ḍaṃseyya  tena  me  assa  kālakiriyā so mamassantarāyo
upakkhalitvā   vā  papateyyaṃ  bhattaṃ  vā  me  bhuttaṃ  byāpajjeyya  pittaṃ
vā  me  kuppeyya  semhaṃ  vā  me  kuppeyya  satthakā  vā me vātā
kuppeyyuṃ  manussā  vā  maṃ  upakkameyyuṃ  amanussā  vā  maṃ  upakkameyyuṃ
tena  me  assa  kālakiriyā  so  mamassantarāyoti  tena bhikkhave bhikkhunā
iti   paṭisañcikkhitabbaṃ   atthi   nu   kho   me  pāpakā  akusalā  dhammā
appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti
     {171.1}  sace  bhikkhave  bhikkhu paccavekkhamāno evaṃ jānāti atthi
me  pāpakā  akusalā  dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa
antarāyāyāti   tena  bhikkhave  bhikkhunā  tesaññeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ  pahānāya  adhimatto  chando  ca vāyāmo ca ussāho ca ussoḷhī
ca   appaṭivānī   ca  sati  ca  sampajaññañca  karaṇīyaṃ   seyyathāpi  bhikkhave
ādittacelo  vā  ādittasīso  vā  tasseva  celassa  vā  sīsassa  vā
nibbāpanāya      adhimattaṃ      chandañca      vāyāmañca     ussāhañca
Ussoḷhiñca   appaṭivāniñca   satiñca   sampajaññañca   kareyya   evameva
kho   bhikkhave   tena  bhikkhunā  tesaññeva  pāpakānaṃ  akusalānaṃ  dhammānaṃ
pahānāya   adhimatto   chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhī
ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ
     {171.2}  sace  pana  bhikkhave  bhikkhu paccavekkhamāno evaṃ jānāti
natthi  me  pāpakā  akusalā  dhammā  appahīnā  ye  me assu rattiṃ kālaṃ
karontassa  antarāyāyāti  tena  bhikkhave  bhikkhunā teneva pītipāmojjena
vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.
     {171.3}  Idha  pana bhikkhave bhikkhu rattiyā nikkhantāya divase paṭihite
iti  paṭisañcikkhati  bahukā  kho  me  paccayā  maraṇassa  ahi vā maṃ ḍaṃseyya
vicchikā  vā  maṃ  ḍaṃseyya  satapadī vā maṃ ḍaṃseyya tena me assa kālakiriyā
so   mamassantarāyo  upakkhalitvā  vā  papateyyaṃ  bhattaṃ  vā  me  bhuttaṃ
byāpajjeyya  pittaṃ  vā  me  kuppeyya  semhaṃ vā me kuppeyya satthakā
vā  me  vātā  kuppeyyuṃ  manussā  vā  maṃ upakkameyyuṃ amanussā vā maṃ
upakkameyyuṃ  tena  me  assa kālakiriyā so mamassantarāyoti tena bhikkhave
bhikkhunā   iti   paṭisañcikkhitabbaṃ   atthi   nu  kho  me  pāpakā  akusalā
dhammā  appahīnā  ye  me  assu  divā  kālaṃ  karontassa antarāyāyāti
sace  bhikkhave  bhikkhu  paccavekkhamāno  evaṃ  jānāti  atthi  me pāpakā
akusalā   dhammā   appahīnā   ye   me  assu  divā  kālaṃ  karontassa
Antarāyāyāti   tena  bhikkhave  bhikkhunā  tesaññeva  pāpakānaṃ  akusalānaṃ
dhammānaṃ   pahānāya   adhimatto   chando  ca  vāyāmo  ca  ussāho  ca
ussoḷhī   ca   appaṭivānī  ca  sati  ca  sampajaññañca  karaṇīyaṃ  seyyathāpi
bhikkhave  ādittacelo  vā  ādittasīso  vā  tasseva celassa vā sīsassa
vā   nibbāpanāya  adhimattaṃ  chandañca  vāyāmañca  ussāhañca  ussoḷhiñca
appaṭivāniñca   satiñca   sampajaññañca   kareyya   evameva  kho  bhikkhave
tena   bhikkhunā   tesaññeva   pāpakānaṃ   akusalānaṃ   dhammānaṃ  pahānāya
adhimatto  chando  ca  vāyāmo  ca  ussāho ca ussoḷhī ca appaṭivānī ca
sati ca sampajaññañca karaṇīyaṃ
     {171.4}  sace  pana  bhikkhave  bhikkhu paccavekkhamāno evaṃ jānāti
natthi  me  pāpakā  akusalā  dhammā  appahīnā  ye  me assu divā kālaṃ
karontassa  antarāyāyāti  tena  bhikkhave  bhikkhunā  teneva pītipāmujjena
vihātabbaṃ  ahorattānusikkhinā  kusalesu  dhammesu  evaṃ bhāvitā kho bhikkhave
maraṇassati   evaṃ   bahulīkatā   mahapphalā   hoti   mahānisaṃsā  amatogadhā
amatapariyosānāti.
     [172]  82  Aṭṭhimā bhikkhave sampadā. Katamā aṭṭha uṭṭhānasampadā
ārakkhasampadā       kalyāṇamittatā       samajīvitā      saddhāsampadā
sīlasampadā   cāgasampadā   paññāsampadā   .  imā  kho  bhikkhave  aṭṭha
sampadāti.
         Uṭṭhātā kammadheyyesu       appamatto vidhānavā
         samaṃ kappeti jīvitaṃ              sambhataṃ anurakkhati
         Saddho sīlena sampanno    vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāya sukhāya ca
         evametaṃ gahaṭṭhānaṃ             cāgo puññaṃ pavaḍḍhatīti.
     [173]  83  Aṭṭhimā bhikkhave sampadā. Katamā aṭṭha uṭṭhānasampadā
ārakkhasampadā       kalyāṇamittatā       samajīvitā      saddhāsampadā
sīlasampadā cāgasampadā paññāsampadā.
     {173.1}   Katamā   ca   bhikkhave   uṭṭhānasampadā  idha  bhikkhave
kulaputto   yena   kammuṭṭhānena   jīvikaṃ   kappeti   yadi   kasiyā   yadi
vaṇijjāya   yadi   gorakkhena   yadi   issatthena  yadi  rājaporisena  yadi
sippaññatarena   tattha   dakkho   hoti   analaso   tatrupāyāya   vīmaṃsāya
samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati bhikkhave uṭṭhānasampadā.
     {173.2}   Katamā   ca   bhikkhave   ārakkhasampadā  idha  bhikkhave
kulaputtassa    bhogā    honti    uṭṭhānaviriyādhigatā    bāhābalaparicitā
sedāvakkhittā    dhammikā    dhammaladdhā    te    ārakkhena   guttiyā
sampādeti  kinti  me  ime  1-  bhoge neva rājāno hareyyuṃ na corā
hareyyuṃ   na   aggi  ḍaheyya  na  udakaṃ  vaheyya  na  appiyā  dāyādā
hareyyunti ayaṃ vuccati bhikkhave ārakkhasampadā.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
     {173.3}   Katamā   ca   bhikkhave   kalyāṇamittatā  idha  bhikkhave
kulaputto  yasmiṃ  gāme  vā  nigame  vā  paṭivasati  tatra  ye te honti
gahapati   vā   gahapatiputtā   vā   daharā  vā  vuḍḍhasīlino  vuḍḍhā  vā
vuḍḍhasīlino       saddhāsampannā       sīlasampannā       cāgasampannā
paññāsampannā   tehi   saddhiṃ   santiṭṭhati   sallapati  sākacchaṃ  samāpajjati
yathārūpānaṃ    saddhāsampannānaṃ    saddhāsampadaṃ    anusikkhati    yathārūpānaṃ
sīlasampannānaṃ     sīlasampadaṃ    anusikkhati    yathārūpānaṃ    cāgasampannānaṃ
cāgasampadaṃ    anusikkhati    yathārūpānaṃ    paññāsampannānaṃ    paññāsampadaṃ
anusikkhati ayaṃ vuccati bhikkhave kalyāṇamittatā.
     {173.4}  Katamā  ca  bhikkhave  samajīvitā  idha  bhikkhave  kulaputto
āyañca   bhogānaṃ   viditvā  vayañca  bhogānaṃ  viditvā  samajīvikaṃ  kappeti
nāccogāḷhaṃ  nātihīnaṃ  evaṃ  me  āyo  vayaṃ  pariyādāya  ṭhassati  na ca
me  vayo  āyaṃ  pariyādāya  ṭhassatīti  seyyathāpi  bhikkhave tulādhāro vā
tulādhārantevāsī  vā  tūlaṃ  paggahetvā  jānāti  ettakena  vā onataṃ
ettakena   vā   unnatanti  evameva  kho  bhikkhave  kulaputto  āyañca
bhogānaṃ    viditvā    vayañca    bhogānaṃ   viditvā   samajīvikaṃ   kappeti
nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me   āyo   vayaṃ  pariyādāya  ṭhassati
na  ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  sacāyaṃ  bhikkhave  kulaputto
appāyo   samāno   uḷāraṃ   jīvikaṃ   kappeti   tassa  bhavanti  vattāro
udumbarakhādikañcāyaṃ  1-  kulaputto  bhoge  khādatīti  sace  panāyaṃ bhikkhave
@Footnote: 1 Ma. udumbarakhādīvāyaṃ.
Kulaputto  mahāyo  samāno  kasiraṃ  jīvikaṃ  kappeti  tassa  bhavanti vattāro
addhamārikañcāyaṃ    1-   kulaputto   marissatīti  yato  ca  khoyaṃ  bhikkhave
kulaputto    āyañca    bhogānaṃ   viditvā   vayañca   bhogānaṃ   viditvā
samajīvikaṃ   kappeti   nāccogāḷhaṃ   nātihīnaṃ   evaṃ   me   āyo  vayaṃ
pariyādāya   ṭhassati   na  ca  me  vayo  āyaṃ  pariyādāya  ṭhassatīti  ayaṃ
vuccati bhikkhave samajīvitā.
     {173.5}  Katamā  ca  bhikkhave  saddhāsampadā idha bhikkhave kulaputto
saddho  hoti  saddahati  tathāgatassa  bodhiṃ  itipi  so  bhagavā .pe. Satthā
devamanussānaṃ buddho bhagavāti ayaṃ vuccati bhikkhave saddhāsampadā.
     {173.6}  Katamā  ca  bhikkhave  sīlasampadā  idha  bhikkhave kulaputto
pāṇātipātā    paṭivirato    hoti   .pe.   surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati bhikkhave sīlasampadā.
     {173.7}  Katamā  ca  bhikkhave  cāgasampadā  idha bhikkhave kulaputto
vigatamalamaccherena    cetasā   agāraṃ   ajjhāvasati   .pe.   yācayogo
dānasaṃvibhāgarato ayaṃ vuccati bhikkhave cāgasampadā.
     {173.8}  Katamā  ca  bhikkhave  paññāsampadā idha bhikkhave kulaputto
paññavā   hoti   .pe.   sammādukkhakkhayagāminiyā   ayaṃ  vuccati  bhikkhave
paññāsampadā. Imā kho bhikkhave aṭṭha sampadāti.
         Uṭṭhātā kammadheyyesu        appamatto vidhānavā
         samaṃ kappeti jīvitaṃ              sambhataṃ anurakkhati
@Footnote: 1 Ma. ajeḷamaraṇaṃvāyaṃ.
         Saddho sīlena sampanno    vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       saddhassa gharamesino
         akkhātā saccanāmena        ubhayattha sukhāvahā
         diṭṭhadhammahitatthāya           samparāyasukhāya ca
         evametaṃ gahaṭṭhānaṃ            cāgo puññaṃ pavaḍḍhatīti.
     [174]   84  Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi
āvuso  bhikkhaveti  .  āvusoti  kho  te  bhikkhū  āyasmato sārīputtassa
paccassosuṃ  .  āyasmā  sārīputto  etadavoca  aṭṭhime āvuso puggalā
santo saṃvijjamānā lokasmiṃ. Katame aṭṭha.
     {174.1}  Idhāvuso  bhikkhuno  pavivittassa  viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  nuppajjati so tena alābhena
socati   kilamati   paridevati   urattāḷī   kandati  sammohaṃ  āpajjati  ayaṃ
vuccatāvuso   bhikkhu   iccho   viharati   lābhāya  uṭṭhahati  ghaṭati  vāyamati
lābhāya na ca lābhī soci ca paridevi ca cuto ca saddhammā.
     {174.2}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino  icchā  uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati
lābhāya  tassa  uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho uppajjati so
Tena   lābhena   majjati   pamajjati   pamādamāpajjati   ayaṃ   vuccatāvuso
bhikkhu   iccho   viharati   lābhāya   uṭṭhahati   ghaṭati   vāyamati   lābhāya
lābhī ca madī ca pamādī ca cuto ca saddhammā.
     {174.3}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na  vāyamati  lābhāya  tassa  anuṭṭhahato  aghaṭato avāyamato lābhāya lābho
nuppajjati   so   tena   alābhena   socati  kilamati  paridevati  urattāḷī
kandati   sammohaṃ   āpajjati   ayaṃ   vuccatāvuso   bhikkhu  iccho  viharati
lābhāya  na  uṭṭhahati  na  ghaṭati  na  vāyamati  lābhāya  na ca lābhī soci ca
paridevi ca cuto ca saddhammā.
     {174.4}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho   uppajjati   so  tena  lābhena  majjati  pamajjati  pamādamāpajjati
ayaṃ  vuccatāvuso  bhikkhu  iccho  viharati  lābhāya  na  uṭṭhahati  na ghaṭati na
vāyamati lābhāya  lābhī ca madī ca pamādī ca cuto ca saddhammā.
     {174.5}  Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato   ghaṭato   vāyamato   lābhāya   lābho   nuppajjati  so  tena
alābhena  na  socati  na  kilamati  na  paridevati  na  urattāḷī  kandati  na
Sammohaṃ   āpajjati   ayaṃ   vuccatāvuso   bhikkhu  iccho  viharati  lābhāya
uṭṭhahati   ghaṭati   vāyamati   lābhāya  na  ca  lābhī  na  ca  soci  na  ca
paridevi accuto ca saddhammā.
     {174.6}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino    icchā   uppajjati   lābhāya   so   uṭṭhahati   ghaṭati
vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho
uppajjati  so  tena  lābhena  na  majjati  na  pamajjati  na pamādamāpajjati
ayaṃ   vuccatāvuso   bhikkhu   iccho   viharati   lābhāya   uṭṭhahati   ghaṭati
vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
     {174.7}    Idha    panāvuso    bhikkhuno   pavivittassa   viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho  nuppajjati  so  tena  alābhena  na  socati  na kilamati na paridevati
na   urattāḷī   kandati   na  sammohaṃ  āpajjati  ayaṃ  vuccatāvuso  bhikkhu
iccho  viharati  lābhāya  na  uṭṭhahati  na  ghaṭati  na  vāyamati lābhāya na ca
lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {174.8}  Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino
icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati na vāyamati lābhāya
tassa   anuṭṭhahato   aghaṭato   avāyamato   lābhāya   lābho   uppajjati
so   tena   lābhena   na  majjati  na  pamajjati  na  pamādamāpajjati  ayaṃ
Vuccatāvuso  bhikkhu  iccho  viharati  lābhāya  na uṭṭhahati na ghaṭati na vāyamati
lābhāya  lābhī  ca  na  ca  madī  na  ca  pamādī  accuto  ca  saddhammā.
Ime kho āvuso aṭṭha puggalā santo saṃvijjamānā lokasminti.
     [175]  85  Tatra  kho āyasmā sārīputto bhikkhū āmantesi .pe.
Chahāvuso   dhammehi   samannāgato   bhikkhu  alaṃ  attano  alaṃ  paresaṃ .
Katamehi  chahi  .  idhāvuso  bhikkhu  khippanisanti  ca  hoti  kusalesu dhammesu
sutānañca  dhammānaṃ  dhārakajātiko  hoti  dhatānañca dhammānaṃ atthūpaparikkhī 1-
hoti      atthamaññāya     dhammamaññāya     dhammānudhammapaṭipanno     ca
hoti   kalyāṇavāco   ca   hoti   kalyāṇavākkaraṇo   poriyā  vācāya
samannāgato   vissaṭṭhāya   anelagaḷāya  atthassa  viññāpaniyā  sandassako
ca  hoti  samādapako  samuttejako  sampahaṃsako  sabrahmacārīnaṃ. Imehi kho
āvuso chahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
     [176]  86  Pañcahāvuso dhammehi samannāgato bhikkhu alaṃ attano alaṃ
paresaṃ  .  katamehi  pañcahi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti
ca   hoti   kusalesu   dhammesu   sutānañca  dhammānaṃ  dhārakajātiko  hoti
dhatānañca    dhammānaṃ    atthūpaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno    ca    hoti   kalyāṇavāco   ca   hoti   .pe.
Sandassako   ca   hoti   .pe.  sabrahmacārīnaṃ  .  imehi  kho  āvuso
pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
     [177]  87  Catūhāvuso  dhammehi samannāgato bhikkhu alaṃ attano no
@Footnote: 1 Ma. atthūpaparikkhitā. evamuparipi.
Paresaṃ  .  katamehi  catūhi  .  idhāvuso  bhikkhu khippanisanti ca hoti kusalesu
dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti  dhatānañca  dhammānaṃ
atthūpaparikkhī    hoti    atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno
ca  hoti  no  ca  kalyāṇavāco hoti .pe. No ca sandassako hoti .pe.
Sabrahmacārīnaṃ  .  imehi  kho  āvuso  catūhi  dhammehi  samannāgato bhikkhu
alaṃ attano no paresaṃ.
     [178]  88  Catūhāvuso  dhammehi  samannāgato  bhikkhu  alaṃ  paresaṃ
no  attano  .  katamehi  catūhi  .  idhāvuso  bhikkhu  khippanisanti ca hoti
kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  hoti  no  ca dhatānaṃ
dhammānaṃ    atthūpaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco  ca  hoti  .pe.  sandassako
ca  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho  āvuso  catūhi  dhammehi
samannāgato bhikkhu alaṃ paresaṃ no attano.
     [179]  89  Tīhāvuso  dhammehi  samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  tīhi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti ca
hoti    kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti
dhatānañca    dhammānaṃ    atthūpaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  no  ca  kalyāṇavāco  hoti  .pe.  no
ca  sandassako  hoti  .pe.   sabrahmacārīnaṃ  .  imehi  kho āvuso tīhi
dhammehi samannāgato bhikkhu alaṃ  attano no paresaṃ.
     [180]  90  Tīhāvuso  dhammehi  samannāgato  bhikkhu alaṃ paresaṃ no
attano  .  katamehi  tīhi. Idhāvuso bhikkhu na heva kho khippanisanti ca hoti
kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  hoti  no  ca dhatānaṃ
dhammānaṃ    atthūpaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco   ca   hoti  .pe.  atthassa
viññāpaniyā  sandassako  ca  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho
āvuso tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano.
     [181]  91  Dvīhāvuso  dhammehi samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  dvīhi. Idhāvuso bhikkhu na heva kho khippanisanti ca hoti
kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko  hoti  dhatānañca
dhammānaṃ      atthūpaparikkhī      hoti      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  no  ca  kalyāṇavāco  hoti  .pe.  no
ca  sandassako  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho āvuso dvīhi
dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ.
     [182]  92  Dvīhāvuso  dhammehi  samannāgato bhikkhu alaṃ paresaṃ no
attano  .  katamehi  dvīhi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti
ca  hoti  kusalesu  dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca
dhatānaṃ   dhammānaṃ   atthūpaparikkhī  hoti  no  ca  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco   ca  hoti  kalyāṇavākkaraṇo
poriyā      vācāya      samannāgato     vissaṭṭhāya     anelagaḷāya
Atthassa   viññāpaniyā   sandassako   ca   hoti  samādapako  samuttejako
sampahaṃsako   sabrahmacārīnaṃ   .   imehi   kho   āvuso  dvīhi  dhammehi
samannāgato bhikkhu alaṃ paresaṃ no attanoti.
     [183]  93 Aṭṭhime bhikkhave dhammā sekkhassa 1- bhikkhuno parihānāya
saṃvattanti  .  katame  aṭṭha  .  kammārāmatā  bhassārāmatā niddārāmatā
saṅgaṇikārāmatā    indriyesu    aguttadvāratā   bhojane   amattaññutā
saṃsaggārāmatā   papañcārāmatā   .   ime  kho  bhikkhave  aṭṭha  dhammā
sekkhassa bhikkhuno parihānāya saṃvattanti.
     [184]  94  Aṭṭhime  bhikkhave dhammā sekkhassa bhikkhuno aparihānāya
saṃvattanti  .  katame  aṭṭha. Nakammārāmatā nabhassārāmatā naniddārāmatā
nasaṅgaṇikārāmatā    indriyesu    guttadvāratā    bhojane   mattaññutā
asaṃsaggārāmatā  nippapañcārāmatā  .  ime  kho  bhikkhave  aṭṭha  dhammā
sekkhassa bhikkhuno aparihānāya saṃvattantīti.
     [185] 95 Aṭṭhimāni bhikkhave kusītavatthūni. Katamāni aṭṭha.
     Idha  bhikkhave  bhikkhunā  kammaṃ  kattabbaṃ  hoti  tassa evaṃ hoti kammaṃ
kho   me   kattabbaṃ   bhavissati  kammaṃ  kho  pana  me  karontassa  kāyo
kilamissati   handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
idaṃ bhikkhave paṭhamaṃ kusītavatthu.
     Puna  caparaṃ  bhikkhave  bhikkhunā  kammaṃ  kataṃ  hoti  tassa  evaṃ  hoti
@Footnote: 1 Ma. sekhassa. evamuparipi.
Ahaṃ  kho  kammaṃ  akāsiṃ  kammaṃ  kho  pana  me  karontassa  kāyo kilanto
handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati  appattassa
pattiyā    anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya   idaṃ
bhikkhave dutiyaṃ kusītavatthu.
     {185.1}   Puna  caparaṃ  bhikkhave  bhikkhunā  maggo  gantabbo  hoti
tassa  evaṃ  hoti  maggo  kho  me  gantabbo  bhavissati maggaṃ kho pana me
gacchantassa    kāyo   kilamissati   handāhaṃ   nipajjāmīti   so   nipajjati
na    viriyaṃ    ārabhati    appattassa   pattiyā   anadhigatassa   adhigamāya
asacchikatassa sacchikiriyāya idaṃ bhikkhave tatiyaṃ kusītavatthu.
     {185.2}  Puna  caparaṃ  bhikkhave  bhikkhunā  maggo  gato  hoti tassa
evaṃ  hoti  ahaṃ  kho  maggaṃ  agamāsiṃ  maggaṃ  kho  pana me gacchato kāyo
kilanto    handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati
appattassa      pattiyā      anadhigatassa     adhigamāya     asacchikatassa
sacchikiriyāya idaṃ bhikkhave catutthaṃ kusītavatthu.
     {185.3}  Puna  caparaṃ  bhikkhave  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto  na  labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa yāvadatthaṃ pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā nigamaṃ vā piṇḍāya caranto nālatthaṃ
lūkhassa    vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ   pāripūriṃ   tassa
me   kāyo   kilanto   akammañño   handāhaṃ  nipajjāmīti  so  nipajjati
na viriyaṃ ārabhati .pe. Idaṃ bhikkhave pañcamaṃ kusītavatthu.
     {185.4}  Puna  caparaṃ  bhikkhave  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto   labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ vā piṇḍāya caranto alatthaṃ
lūkhassa   vā   paṇītassa   vā   bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa  me
kāyo   garuko   akammañño   māsācitaṃ   maññe   handāhaṃ   nipajjāmīti
so nipajjati na viriyaṃ ārabhati .pe. Idaṃ bhikkhave chaṭṭhaṃ kusītavatthu
     {185.5}  puna  caparaṃ  bhikkhave  bhikkhuno uppanno hoti appamattako
ābādho  tassa  evaṃ  hoti  uppanno  kho me ayaṃ appamattako ābādho
atthi   kappo   nipajjituṃ   handāhaṃ   nipajjāmīti  so  nipajjati  na  viriyaṃ
ārabhati .pe. Idaṃ bhikkhave sattamaṃ kusītavatthu.
     {185.6}  Puna caparaṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito
gelaññā   tassa   evaṃ  hoti  ahaṃ  kho  gilānā  vuṭṭhito  aciravuṭṭhito
gelaññā   tassa   me  kāyo  dubbalo  akammañño  handāhaṃ  nipajjāmīti
so  nipajjati  na  viriyaṃ  ārabhati  appattassa  pattiyā anadhigatassa adhigamāya
asacchikatassa  sacchikiriyāya  idaṃ  bhikkhave  aṭṭhamaṃ  kusītavatthu  .  imāni kho
bhikkhave aṭṭha kusītavatthūnīti.
     [186] 96 Aṭṭhimāni bhikkhave ārabbhavatthūni. Katamāni aṭṭha.
     {186.1}  Idha  bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti tassa evaṃ hoti
kammaṃ  kho  me  kattabbaṃ  bhavissati  kammaṃ  kho  pana  me karontena 1- na
sukaraṃ   buddhānaṃ   sāsanaṃ  manasikātuṃ  handāhaṃ  paṭikacceva  viriyaṃ  ārabhāmi
@Footnote: 1 Ma. kammaṃ kho mayā karontena.
Appattassa   pattiyā   anadhigatassa  adhigamāya  asacchikatassa  sacchikiriyāyāti
so    viriyaṃ    ārabhati   appattassa   pattiyā   anadhigatassa   adhigamāya
asacchikatassa sacchikiriyāya idaṃ bhikkhave paṭhamaṃ ārabbhavatthu.
     {186.2}  Puna  caparaṃ  bhikkhave  bhikkhunā  kammaṃ kataṃ hoti tassa evaṃ
hoti  ahaṃ  kho  kammaṃ  akāsiṃ  kammaṃ  kho panāhaṃ karonto nāsakkhiṃ buddhānaṃ
sāsanaṃ    manasikātuṃ   handāhaṃ   viriyaṃ   ārabhāmi   appattassa   pattiyā
anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāyāti  so  viriyaṃ  ārabhati
.pe. Idaṃ bhikkhave dutiyaṃ ārabbhavatthu.
     {186.3}   Puna  caparaṃ  bhikkhave  bhikkhunā  maggo  gantabbo  hoti
tassa  evaṃ  hoti  maggo  kho  me  gantabbo  bhavissati maggaṃ kho pana me
gacchantena  na  sukaraṃ  buddhānaṃ  sāsanaṃ  manasikātuṃ  handāhaṃ  viriyaṃ ārabhāmi
.pe. Idaṃ bhikkhave tatiyaṃ ārabbhavatthu.
     {186.4}  Puna  caparaṃ  bhikkhave bhikkhunā maggo gato hoti tassa evaṃ
hoti   ahaṃ   kho  maggaṃ  agamāsiṃ  maggaṃ  kho  panāhaṃ  gacchanto  nāsakkhiṃ
buddhānaṃ  sāsanaṃ  manasikātuṃ  handāhaṃ  viriyaṃ  ārabhāmi  .pe.  idaṃ bhikkhave
catutthaṃ ārabbhavatthu.
     {186.5}  Puna  caparaṃ  bhikkhave  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto  na  labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa yāvadatthaṃ pāripūriṃ
tassa   evaṃ   hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya  caranto
nālatthaṃ   lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa
Me   kāyo   lahuko   kammañño  handāhaṃ  viriyaṃ  ārabhāmi  .pe.  idaṃ
bhikkhave pañcamaṃ ārabbhavatthu.
     {186.6}  Puna  caparaṃ  bhikkhave  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto   labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ vā piṇḍāya caranto alatthaṃ
lūkhassa   vā   paṇītassa   vā   bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa  me
kāyo   lahuko   kammañño   handāhaṃ   viriyaṃ   ārabhāmi   .pe.   idaṃ
bhikkhave chaṭṭhaṃ ārabbhavatthu.
     {186.7}  Puna  caparaṃ  bhikkhave  bhikkhuno uppanno hoti appamattako
ābādho   tassa   evaṃ   hoti   uppanno  kho  me  ayaṃ  appamattako
ābādho  ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me ābādho pavaḍḍheyya handāhaṃ
paṭikacceva viriyaṃ ārabhāmi .pe. Idaṃ bhikkhave sattamaṃ ārabbhavatthu.
     {186.8}  Puna caparaṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito
gelaññā   tassa   evaṃ  hoti  ahaṃ  kho  gilānā  vuṭṭhito  aciravuṭṭhito
gelaññā  ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me  ābādho  paccudāvatteyya
handāhaṃ     paṭikacceva     viriyaṃ    ārabhāmi    appattassa    pattiyā
anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāyāti  so  viriyaṃ  ārabhati
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
idaṃ   bhikkhave   aṭṭhamaṃ   ārabbhavatthu   .   imāni  kho  bhikkhave  aṭṭha
ārabbhavatthūnīti.
                    Yamakavaggo tatiyo.
                       Tassuddānaṃ
       deva 1- paṭipadā apare    acchā lacchā parihānaṃ
       kusītaṃ ārabbhavatthūnīti.
                      ---------------
                    Sativaggo catuttho
     [187]   97   Satisampajaññe  bhikkhave  asati  satisampajaññavipannassa
hatūpanisaṃ    hoti   hirottappaṃ   hirottappe   asati   hirottappavipannassa
hatūpaniso   hoti  indriyasaṃvaro  indriyasaṃvare  asati  indriyasaṃvaravipannassa
hatūpanisaṃ  hoti  sīlaṃ  sīle  asati  sīlavipannassa  hatūpaniso hoti sammāsamādhi
sammāsamādhimhi     asati     sammāsamādhivipannassa     hatūpanisaṃ     hoti
yathābhūtañāṇadassanaṃ     yathābhūtañāṇadassane     asati    yathābhūtañāṇadassana-
vipannassa    hatūpaniso   hoti   nibbidāvirāgo   nibbidāvirāge   asati
nibbidāvirāgavipannassa    hatūpanisaṃ    hoti   vimuttiñāṇadassanaṃ   seyyathāpi
bhikkhave  rukkho  sākhāpalāsavipanno  tassa  papaṭikāpi  na  pāripūriṃ  gacchati
tacopi   pheggupi   sāropi  na  pāripūriṃ  gacchati  evameva  kho  bhikkhave
satisampajaññe      asati     satisampajaññavipannassa     hatūpanisaṃ     hoti
hirottappaṃ    hirottappe   asati   hirottappavipannassa   hatūpanisaṃ   hoti
.pe. Vimuttiñāṇadassanaṃ.
     {187.1}   Satisampajaññe   bhikkhave   sati   satisampajaññasampannassa
upanisasampannaṃ   hoti   hirottappaṃ  hirottappe  sati  hirottappasampannassa
upanisasampanno  hoti  indriyasaṃvaro indriyasaṃvare sati indriyasaṃvarasampannassa
@Footnote: 1 Ma.    dve saddhā dve maraṇassatī    dve sampadā athāpare
@        icchā alaṃ parihānaṃ                  kusītārabbhavatthūnīti.
Upanisasampannaṃ   hoti   sīlaṃ   sīle   sati   sīlasampannassa  upanisasampanno
hoti     sammāsamādhi    sammāsamādhimhi    sati    sammāsamādhisampannassa
upanisasampannaṃ      hoti      yathābhūtañāṇadassanaṃ      yathābhūtañāṇadassane
sati       yathābhūtañāṇadassanasampannassa       upanisasampanno       hoti
nibbidāvirāgo      nibbidāvirāge      sati     nibbidāvirāgasampannassa
upanisasampannaṃ     hoti    *-   vimuttiñāṇadassanaṃ   seyyathāpi   bhikkhave
rukkho   sākhāpalāsasampanno   tassa   papaṭikāpi  pāripūriṃ  gacchati  tacopi
pheggupi  sāropi  pāripūriṃ  gacchati  evameva kho bhikkhave satisampajaññe sati
satisampajaññasampannassa    upanisasampannaṃ   hoti   hirottappaṃ   hirottappe
sati hirottappasampannassa upanisasampannaṃ hoti .pe. Vimuttiñāṇadassananti.
     [188]  98  Athakho  āyasmā  puṇṇiyo  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā   puṇṇiyo   bhagavantaṃ  etadavoca  ko  nu  kho
bhante   hetu   ko   paccayo   yena  appekadā  tathāgataṃ  dhammadesanā
paṭibhāti  appekadā  na  paṭibhātīti  .  saddho  [1]-  puṇṇiya  bhikkhu hoti
no  upasaṅkamitā  2-  neva tāva 3- tathāgataṃ dhammadesanā paṭibhāti yato ca
kho   puṇṇiya   bhikkhu   saddho  ca  hoti  upasaṅkamitā  ca  evaṃ  tathāgataṃ
dhammadesanā   paṭibhāti   saddho   ca   puṇṇiya   bhikkhu  hoti  upasaṅkamitā
ca    no   payirupāsitā   .pe.   payirupāsitā   ca   no   paripucchitā
@Footnote: 1 Ma. ca .   2 Ma. cupasaṅkamitā .  3 Ma. tāvasaddo natthi.
@* mīkār—kṛ´์ khagœ hota peḌna hoti
Paripucchitā   ca   no  ohitasoto  dhammaṃ  suṇāti  ohitasoto  ca  dhammaṃ
suṇāti   no  sutvā  dhāreti  sutvā  ca  dhammaṃ  dhāreti  no  dhatānañca
dhammānaṃ    atthaṃ   upaparikkhati   dhatānañca   dhammānaṃ   atthaṃ   upaparikkhati
no     atthamaññāya     dhammamaññāya     dhammānudhammapaṭipanno     hoti
neva  tāva  tathāgataṃ  dhammadesanā  paṭibhāti  yato  ca  kho  puṇṇiya  bhikkhu
saddho   ca   hoti   upasaṅkamitā   ca   payirupāsitā  ca  paripucchitā  ca
ohitasoto   ca   dhammaṃ   suṇāti   sutvā  ca  dhammaṃ  dhāreti  dhatānañca
dhammānaṃ      atthaṃ      upaparikkhati      atthamaññāya      dhammamaññāya
dhammānudhammapaṭipanno   ca  hoti  evaṃ  tathāgataṃ  dhammadesanā  paṭibhāti .
Imehi    kho    puṇṇiya   dhammehi   samannāgato   ekantapaṭibhāṇaṃ   1-
tathāgataṃ dhammadesanā hotīti.
     [189]   99   Sace   bhikkhave   aññatitthiyā  paribbājakā  evaṃ
puccheyyuṃ   kiṃmūlakā   āvuso   sabbe  dhammā  kiṃsambhavā  sabbe  dhammā
kiṃsamudayā    sabbe    dhammā   kiṃsamosaraṇā   sabbe   dhammā   kiṃpamukhā
sabbe    dhammā   kiṃādhipateyyā   sabbe   dhammā   kiṃuttarā   sabbe
dhammā   kiṃsārā   sabbe   dhammāti   evaṃ   puṭṭhā   tumhe   bhikkhave
tesaṃ    aññatitthiyānaṃ    paribbājakānaṃ    kinti   byākareyyāthāti  .
Bhagavaṃmūlakā    no    bhante    dhammā    bhagavaṃnettikā    bhagavaṃpaṭisaraṇā
sādhu    bhante    bhagavantaṃyeva   paṭibhātu   etassa   bhāsitassa   attho
bhagavato sutvā bhikkhū dhāressantīti.
     {189.1}   Tenahi   bhikkhave   [2]-  suṇātha  sādhukaṃ  manasikarotha
@Footnote: 1 Ma. samannāgatā ekantapaṭikānā .   2 Ma. desessāmi taṃ.
Bhāsissāmīti  .  evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sace   bhikkhave   aññatitthiyā   paribbājakā  evaṃ
puccheyyuṃ   kiṃmūlakā   āvuso   sabbe  dhammā  kiṃsambhavā  sabbe  dhammā
kiṃsamudayā    sabbe    dhammā   kiṃsamosaraṇā   sabbe   dhammā   kiṃpamukhā
sabbe    dhammā   kiṃādhipateyyā   sabbe   dhammā   kiṃuttarā   sabbe
dhammā   kiṃsārā   sabbe  dhammāti  evaṃ  puṭṭhā  tumhe  bhikkhave  tesaṃ
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ  byākareyyātha  chandamūlakā  āvuso
sabbe   dhammā   manasikārasambhavā   sabbe   dhammā  phassasamudayā  sabbe
dhammā   vedanāsamosaraṇā   sabbe  dhammā  samādhippamukhā  sabbe  dhammā
satādhipateyyā   sabbe   dhammā  paññuttarā  sabbe  dhammā  vimuttisārā
sabbe   dhammāti   evaṃ   puṭṭhā   tumhe  bhikkhave  tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ evaṃ byākareyyāthāti.
     [190]  100  Aṭṭhahi  bhikkhave aṅgehi samannāgato mahācoro khippaṃ
pariyāpajjati  na  ciraṭṭhitiko  hoti  .  katamehi  aṭṭhahi  .  appaharantassa
paharati  anavasesaṃ  ādiyati  itthiṃ  harati  kumāriṃ  dūseti  pabbajitaṃ  vilumpati
rājakosaṃ  vilumpati  accāsanne  kammaṃ  karoti  na  ca nidhānakusalo hoti.
Imehi   kho   bhikkhave   aṭṭhahaṅgehi   samannāgato   mahācoro   khippaṃ
pariyāpajjati na ciraṭṭhitiko hoti.
     [191]  101 Aṭṭhahi bhikkhave aṅgehi samannāgato mahācoro na khippaṃ
pariyāpajjati  ciraṭṭhitiko  hoti  .  katamehi  aṭṭhahi  .  na  appaharantassa
Paharati   na   anavasesaṃ  ādiyati  na  itthiṃ  harati  na  kumāriṃ  dūseti  na
pabbajitaṃ   vilumpati  na  rājakosaṃ  vilumpati  na  accāsanne  kammaṃ  karoti
nidhānakusalo  ca  hoti  .  imehi  kho  bhikkhave  aṭṭhahaṅgehi samannāgato
mahācoro na khippaṃ pariyāpajjati ciraṭṭhitiko hotīti.
     [192]   102  Samaṇoti  bhikkhave  tathāgatassetaṃ  adhivacanaṃ  arahato
sammāsambuddhassa   brāhmaṇoti   bhikkhave  tathāgatassetaṃ  adhivacanaṃ  arahato
sammāsambuddhassa   vedagūti   bhikkhave   tathāgatassetaṃ   adhivacanaṃ   arahato
sammāsambuddhassa   bhisakkoti   bhikkhave   tathāgatassetaṃ   adhivacanaṃ  arahato
sammāsambuddhassa   nimmaloti   bhikkhave   tathāgatassetaṃ   adhivacanaṃ  arahato
sammāsambuddhassa   vimaloti   bhikkhave   tathāgatassetaṃ   adhivacanaṃ   arahato
sammāsambuddhassa    ñāṇīti   bhikkhave   tathāgatassetaṃ   adhivacanaṃ   arahato
sammāsambuddhassa   vimuttoti   bhikkhave   tathāgatassetaṃ   adhivacanaṃ  arahato
sammāsambuddhassāti.
         Yaṃ samaṇena kattabbaṃ           brāhmaṇena vusīmatā
         yaṃ vedagunā pattabbaṃ          bhisakkena anuttaraṃ
         yaṃ nimmalena pattabbaṃ        vimalena vusīmatā 1-
         yaṃ ñāṇinā ca pattabbaṃ      vimuttena anuttaraṃ
         sohaṃ vijitasaṅgāmo           mutto mocemi bandhanā
         nāgomhi paramaddanto    asekkho parinibbutoti.
     [193]  103 Ekaṃ samayaṃ bhagavā kosambīsu 2- cārikaṃ caramāno mahatā
@Footnote: 1 Ma. sucīmatā .   2 Ma. Yu. kosalesu.
Bhikkhusaṅghena   saddhiṃ   yena  icchānaṅgalaṃ  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
     {193.1}  Assosuṃ  kho  icchānaṅgalakā  brāhmaṇagahapatikā  samaṇo
khalu  bho  gotamo  sakyaputto  sakyakulā  pabbajito icchānaṅgalaṃ anuppatto
icchānaṅgale    viharati   icchānaṅgalavanasaṇḍe   taṃ   kho   pana   bhavantaṃ
gotamaṃ   evaṃkalyāṇo   kittisaddo  abbhuggato  itipi  so  bhagavā  arahaṃ
sammāsambuddho   .pe.   sādhu   kho   pana   tathārūpānaṃ  arahataṃ  dassanaṃ
hotīti    athakho   icchānaṅgalakā   brāhmaṇagahapatikā   tassā   rattiyā
accayena   pahūtaṃ   khādanīyaṃ  bhojanīyaṃ  ādāya  yena  icchānaṅgalavanasaṇḍo
tenupasaṅkamiṃsu    upasaṅkamitvā   bahidvārakoṭṭhake   aṭṭhaṃsu   uccāsaddā
mahāsaddā.
     {193.2} Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko
hoti  .  athakho  bhagavā  āyasmantaṃ  nāgitaṃ āmantesi ke pana te nāgita
uccāsaddā   mahāsaddā   kevaṭṭā  maññe  macchaṃ  vilopentīti  1- .
Ete    bhante    icchānaṅgalakā   brāhmaṇagahapatikā   pahūtaṃ   khādanīyaṃ
bhojanīyaṃ    ādāya   bahidvārakoṭṭhake   ṭhitā   bhagavantañceva   uddissa
bhikkhusaṅghañcāti  .  mā  2-  tvaṃ  nāgita  yasena samāgama 3- mā ca mayā
yaso  yo  kho  nāgita  na yimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa
sambodhasukhassa    nikāmalābhī    assa   akicchalābhī   akasiralābhī   yassāhaṃ
nekkhammasukhassa   .pe.   nikāmalābhī   assaṃ  4-  akicchalābhī  akasiralābhī
@Footnote: 1 Ma. macchavilopeti. 2 Ma. māhaṃ. 3 Ma. samāgamaṃ. 4 Ma. ayaṃ pāṭho natthi.
@evamuparipi.
So   taṃ   miḷhasukhaṃ   middhasukhaṃ   lābhasakkārasilokasukhaṃ   sādiyeyyāti  .
Adhivāsetu   dāni  bhante  bhagavā  adhivāsetu  sugato  adhivāsanakālodāni
bhante  bhagavato  yena  yenapi  dāni bhante bhagavā gamissati tanninnā ca 1-
bhavissanti   brāhmaṇagahapatikā   negamā   ceva  jānapadā  ca  seyyathāpi
bhante   thullaphusitake   deve   vassante   yathāninnaṃ  udakāni  pavattanti
evameva  kho  bhante  yena  yenapi  dāni bhagavā gamissati tanninnā ca 1-
bhavissanti   brāhmaṇagahapatikā   negamā   ceva   jānapadā  ca  taṃ  kissa
hetu   tathā   hi  bhante  bhagavato  sīlapaññāṇanti  mā  2-  tvaṃ  nāgita
yasena  samāgama  3-  mā  ca  mayā  yaso  yo  kho  nāgita  na  yimassa
nekkhammasukhassa  .pe.  nikāmalābhī  assa  .pe.  yassāhaṃ  nekkhammasukhassa
.pe.   sambodhasukhassa   nikāmalābhī   assaṃ   .pe.   so   taṃ  miḷhasukhaṃ
middhasukhaṃ   lābhasakkārasilokasukhaṃ   sādiyeyya   .   devatāpi  kho  nāgita
ekaccā    nayimassa    nekkhammasukhassa   .pe.   nikāmalābhiniyo   assu
akicchalābhiniyo    akasiralābhiniyo    yassāhaṃ    nekkhammasukhassa    .pe.
Nikāmalābhī   assaṃ   akicchalābhī   akasiralābhī   tumhākampi   kho   nāgita
saṃgamma    samāgamma   saṅgaṇikavihāraṃ   anuyuttānaṃ   viharataṃ   evaṃ   hoti
naha   nūname   āyasmanto  imassa  nekkhammasukhassa  .pe.  nikāmalābhino
assu   akicchalābhino   akasiralābhino   yassāhaṃ   nekkhammasukhassa   .pe.
Nikāmalābhī   assaṃ  akicchalābhī  akasiralābhī  tathā  hi  paname  āyasmanto
saṃgamma samāgamma saṅgaṇikavihāraṃ anuyuttā viharanti.
@Footnote: 1 Ma. - va . 2 Ma. māhaṃ .  3 Ma. samāgamaṃ.
     {193.3}  Idhāhaṃ nāgita bhikkhū passāmi aññamaññaṃ aṅgulipaṭodakena 1-
sañjagghante   saṃkīḷante   tassa   mayhaṃ  nāgita  evaṃ  hoti  naha  nūname
āyasmanto    imassa    nekkhammasukhassa   .pe.   nikāmalābhino   assu
akicchalābhino     akasiralābhino     yassāhaṃ    nekkhammasukhassa    .pe.
Nikāmalābhī   assaṃ   .pe.   tathā   hi   paname  āyasmanto  aññamaññaṃ
aṅgulipaṭodakena 1- sañjagghanti saṃkīḷanti.
     {193.4}  Idha  panāhaṃ  nāgita bhikkhū passāmi yāvadatthaṃ udarāvadehakaṃ
bhuñjitvā   seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  anuyutte  viharante  tassa  mayhaṃ
nāgita  evaṃ  hoti  naha  nūname  āyasmanto imassa nekkhammasukhassa .pe.
Nikāmalābhino  assu  akicchalābhino  akasiralābhino  yassāhaṃ  nekkhammasukhassa
.pe.  nikāmalābhī  assaṃ  .pe.  tathā  hi  paname  āyasmanto yāvadatthaṃ
udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuttā viharanti.
     {193.5}  Idhāhaṃ  nāgita  bhikkhuṃ passāmi gāmantavihāre 2- samāhitaṃ
nisinnaṃ  tassa  mayhaṃ  nāgita  evaṃ  hoti  idāni imaṃ āyasmantaṃ ārāmiko
vā   upaṭṭhahissati   samaṇuddeso   vā  taṃ  tamhā  samādhimhā  gamissatīti
tenāhaṃ nāgita tassa bhikkhuno na attamano homi gāmantavihārena.
     {193.6}  Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi araññe capalāyamānaṃ
nisinnaṃ   tassa   mayhaṃ   nāgita   evaṃ   hoti  idāni  ayamāyasmā  imaṃ
niddākilamathaṃ       paṭivinodetvā      araññasaññaṃyeva      manasikarissati
@Footnote: 1 Sī. Yu. aṅgulipaṭodakehi .   2 Ma. gāmantaravihāriṃ.
Ettakanti    tenāhaṃ    nāgita    tassa    bhikkhuno   attamano   homi
araññavihārena.
     {193.7}  Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi  āraññakaṃ  araññe
asamāhitaṃ   nisinnaṃ  tassa  mayhaṃ  nāgita  evaṃ  hoti  idāni  ayamāyasmā
asamāhitaṃ   vā   cittaṃ   samādahissati  samāhitaṃ  vā  cittaṃ  anurakkhissatīti
tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.
     {193.8}  Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi  āraññakaṃ  araññe
samāhitaṃ   nisinnaṃ   tassa  mayhaṃ  nāgita  evaṃ  hoti  idāni  ayamāyasmā
avimuttaṃ  vā  cittaṃ  vimuñcissati  vimuttaṃ vā cittaṃ anurakkhissatīti tenāhaṃ
nāgita tassa bhikkhuno attamano homi araññavihārena.
     {193.9}  Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi  gāmantavihāriṃ lābhiṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ     .     so     taṃ
lābhasakkārasilokaṃ     nikkāmayamāno     riñcati    paṭisallānaṃ    riñcati
araññavanapatthāni   pantāni   senāsanāni   gāmanigamarājadhāniṃ   osaritvā
vāsaṃ   kappeti  .  tenāhaṃ  nāgita  tassa  bhikkhuno  na  attamano  homi
gāmantavihārena.
     {193.10}   Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi  āraññakaṃ  lābhiṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ     .     so     taṃ
lābhasakkārasilokaṃ      paṭipaṇāmetvā     na     riñcati     paṭisallānaṃ
na    riñcati    araññavanapatthāni   pantāni   senāsanāni   .   tenāhaṃ
nāgita tassa bhikkhuno attamano homi araññavihārena.
     {193.11}   Yasmāhaṃ   nāgita   samaye   addhānamaggapaṭipanno  na
kiñci  passāmi  purato  vā  pacchato  vā  phāsu  me  nāgita tasmiṃ samaye
hoti antamaso uccārapassāvakammassāti.
     [194]  104  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa  upāsakassa
ākaṅkhamāno  saṅgho  pattaṃ  nikkujjeyya  .  katamehi  aṭṭhahi  .  bhikkhūnaṃ
alābhāya   parisakkati   bhikkhūnaṃ   anatthāya  parisakkati  bhikkhūnaṃ  anāvāsāya
parisakkati  bhikkhū  akkosati  paribhāsati  bhikkhū  bhikkhūhi  vibhedeti 1- buddhassa
avaṇṇaṃ   bhāsati   dhammassa   avaṇṇaṃ   bhāsati  saṅghassa  avaṇṇaṃ  bhāsati .
Imehi  kho  bhikkhave  aṭṭhahaṅgehi  samannāgatassa  upāsakassa ākaṅkhamāno
saṅgho pattaṃ nikkujjeyya.
     [195]  105  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa  upāsakassa
ākaṅkhamāno  saṅgho  pattaṃ  ukkujjeyya  .  katamehi  aṭṭhahi. Na bhikkhūnaṃ
alābhāya  parisakkati  na bhikkhūnaṃ anatthāya parisakkati na bhikkhūnaṃ anāvāsāya 2-
parisakkati  na  bhikkhū  akkosati  paribhāsati  na  bhikkhū  bhikkhūhi  vibhedeti 3-
buddhassa    vaṇṇaṃ    bhāsati   dhammassa   vaṇṇaṃ   bhāsati   saṅghassa   vaṇṇaṃ
bhāsati   .  imehi  kho  bhikkhave  aṭṭhahaṅgehi  samannāgatassa  upāsakassa
ākaṅkhamāno saṅgho pattaṃ ukkujjeyyāti.
     [196]   106   Aṭṭhahi  bhikkhave  dhammehi  samannāgatassa  bhikkhuno
ākaṅkhamānā   upāsakā   appasādaṃ  pavedeyyuṃ  .  katamehi  aṭṭhahi .
Gihīnaṃ   alābhāya   parisakkati   gihīnaṃ  anatthāya  parisakkati  gihī  akkosati
paribhāsati   gihī   gihīhi   vibhedeti   buddhassa   avaṇṇaṃ   bhāsati  dhammassa
avaṇṇaṃ  bhāsati  saṅghassa  avaṇṇaṃ  bhāsati  agocare  ca  naṃ  4- passanti.
@Footnote: 1-3 Ma. bhedeti. evamuparipi .  2 Ma. avāsāya .   4 Po. tato ca devā naṃ.
Imehi  kho  bhikkhave  aṭṭhahi  dhammehi  samannāgatassa bhikkhuno ākaṅkhamānā
upāsakā appasādaṃ pavedeyyuṃ.
     [197]   107   Aṭṭhahi  bhikkhave  dhammehi  samannāgatassa  bhikkhuno
ākaṅkhamānā  upāsakā  pasādaṃ  pavedeyyuṃ  .  katamehi aṭṭhahi. Na gihīnaṃ
alābhāya   parisakkati   na  gihīnaṃ  anatthāya  parisakkati  na  gihī  akkosati
paribhāsati  na  gihī  gihīhi  vibhedeti  buddhassa  vaṇṇaṃ  bhāsati  dhammassa vaṇṇaṃ
bhāsati  saṅghassa  vaṇṇaṃ  bhāsati  gocare  ca  naṃ  1-  passanti  .  imehi
kho   bhikkhave   aṭṭhahi   dhammehi   samannāgatassa  bhikkhuno  ākaṅkhamānā
upāsakā pasādaṃ pavedeyyunti.
     [198]   108   Aṭṭhahi  bhikkhave  dhammehi  samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   paṭisāraṇīyakammaṃ  kareyya  .  katamehi  aṭṭhahi .
Gihīnaṃ   alābhāya   parisakkati   gihīnaṃ  anatthāya  parisakkati  gihī  akkosati
paribhāsati   gihī   gihīhi   vibhedeti   buddhassa   avaṇṇaṃ   bhāsati  dhammassa
avaṇṇaṃ   bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   dhammikañca   gihipaṭissavaṃ  na
saccāpeti   .   imehi   kho   bhikkhave  aṭṭhahi  dhammehi  samannāgatassa
bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ kareyya.
     [199]   109   Aṭṭhahi  bhikkhave  dhammehi  samannāgatassa  bhikkhuno
ākaṅkhamāno   saṅgho   paṭisāraṇīyakammaṃ   paṭippassambheyya   .   katamehi
aṭṭhahi  .  na  gihīnaṃ  alābhāya  parisakkati  na  gihīnaṃ  anatthāya  parisakkati
na  gihī  akkosati  paribhāsati  na  gihī  gihīhi vibhedeti buddhassa vaṇṇaṃ bhāsati
dhammassa   vaṇṇaṃ   bhāsati   saṅghassa   vaṇṇaṃ  bhāsati  dhammikañca  gihipaṭissavaṃ
@Footnote: 1 Po. tato ca devā naṃ.
Saccāpeti   .   imehi   kho   bhikkhave  aṭṭhahi  dhammehi  samannāgatassa
bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṃ paṭippassambheyyāti.
     [200]  110  Tassapāpiyyasikākammakatena 1- bhikkhave bhikkhunā aṭṭhasu
dhammesu   sammāvattitabbaṃ   na   upasampādetabbaṃ   na  nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo  na  ovaditabbā  na  kāci  saṅghasammati  sāditabbā
na   kismiñci   paccekaṭṭhāne   niyametabbā   2-  na  ca  tena  mūlena
vuṭṭhāpetabbaṃ     .    tassapāpiyyasikākammakatena    bhikkhave    bhikkhunā
imesu aṭṭhasu dhammesu sammāvattitabbanti.
                     Sativaggo samatto.
                        Tassuddānaṃ
           sati puṇṇiyamūlena         corasamaṇena pañcamaṃ
           yaso pattāpasādena      paṭisāraṇīyañca vattatīti 3-.
                      -----------
                       Sāmaññavaggo
     bojjhā  sirimā  padumā  sudhammā  4-  maṇujā uttarā muttā khemā
rucī  5- cundī bimbī sumanā mallikā tissamātā 6- soṇamātā 7- kāṇamātā
uttaramātā  8-  visākhā  migāramātā  khujjuttarā upāsikā sāmāvatī 9-
upāsikā    suppavāsā    koḷiyadhītā   suppiyā   upāsikā   nakulamātā
gahapatānīti.
                    Sāmaññavaggo pañcamo
                     -------------
@Footnote: 1 Ma. tassapāpiyasikakammakatena. evamuparipi .  2 Ma. ṭhapetabbo  .  3 Ma. vattananti.
@4 Ma. sutanā. Yu. sudhanā .  5 Yu. rūpī .  6 Yu. tissāya mātā .  7 Yu. soṇāya
@mātā. 8 Ma. uttarā nandamātā. Yu. uttarā .  9 Yu. sāmavatī.
     [201]  111  Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.
Katame  aṭṭha  .  sammādiṭṭhi  sammāsaṅkappo  sammāvācā  sammākammanto
sammāājīvo      sammāvāyāmo     sammāsati     sammāsamādhi    .
Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā.
     [202]  112  Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.
Katame   aṭṭha   .  ajjhattaṃ  rūpasaññī  bahiddhā  rūpāni  passati  parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti    ajjhattaṃ    rūpasaññī    bahiddhā   rūpāni   passati   appamāṇāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti    ajjhattaṃ    arūpasaññī    bahiddhā    rūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti    ajjhattaṃ   arūpasaññī   vā   bahiddhā   rūpāni   passati   nīlāni
nīlavaṇṇāni    nīlanidassanāni   nīlanibhāsāni   .pe.   pītāni   pītavaṇṇāni
pītanidassanāni     pītanibhāsāni    .pe.    lohitakāni    lohitakavaṇṇāni
lohitakanidassanāni       lohitakanibhāsāni       .pe.       odātāni
odātavaṇṇāni       odātanidassanāni      odātanibhāsāni      tāni
abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   .  rāgassa  bhikkhave
abhiññāya ime aṭṭha dhammā bhāvetabbā.
     [203]  113  Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.
Katame  aṭṭha  .  rūpī  rūpāni  passati  ajjhattaṃ  arūpasaññī  bahiddhā rūpāni
passati   subhanteva   adhimutto   hoti   sabbaso   rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ        atthaṅgamā       nānattasaññānaṃ       amanasikārā
ananto     ākāsoti     ākāsānañcāyatanaṃ     upasampajja    viharati
sabbaso     ākāsānañcāyatanaṃ     samatikkamma     anantaṃ    viññāṇanti
viññāṇañcāyatanaṃ     upasampajja    viharati    sabbaso    viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanaṃ    upasampajja   viharati
sabbaso    ākiñcaññāyatanaṃ    samatikkamma    nevasaññānā    saññāyatanaṃ
upasampajja    viharati    sabbaso    nevasaññānāsaññāyatanaṃ    samatikkamma
saññāvedayitanirodhaṃ   upasampajja   viharati  .  rāgassa  bhikkhave  abhiññāya
ime aṭṭha dhammā bhāvetabbā.
     [204]  114  Rāgassa bhikkhave pariññāya parikkhayāya pahānāya khayāya
vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  aṭṭha  dhammā
bhāvetabbāti  .  dosassa  mohassa  kodhassa  upanāhassa makkhassa palāsassa
issāya   macchariyassa  māyāya  sātheyyassa  thambhassa  sārambhassa  mānassa
atimānassa   madassa  pamādassa  abhiññāya  pariññāya  parikkhayāya  pahānāya
khayāya   vayāya  virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  aṭṭha
dhammā bhāvetabbāti.
                          [1]-
                    Aṭṭhakanipāto samatto
                     -------------
@Footnote: 1 Ma. rāgapeyyālaṃ niṭṭhitaṃ.
@Footnote:           ******************************
@           *     hanṛ´ā 362 nīṛ´์ m‡mīkhṛ´amūla       *
@           ******************************
                Suttantapiṭake aṅguttaranikāyassa
                       navakanipāto
                       --------
            namo tassa bhagavato arahato sammāsambuddhassa.
                        Paṇṇāsako
                    sambodhavaggo paṭhamo
     [205]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   sace   bhikkhave   aññatitthiyā  paribbājakā  evaṃ  puccheyyuṃ
sambodhapakkhikānaṃ  1-  āvuso  dhammānaṃ  kā  upanisā  bhāvanāyāti  evaṃ
puṭṭhā   tumhe   bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   kinti
byākareyyāthāti   .   bhagavaṃmūlakā  no  bhante  dhammā  .pe.  bhagavato
sutvā bhikkhū dhāressantīti.
     {205.1}  Tenahi  bhikkhave suṇātha sādhukaṃ manasi karotha bhāsissāmīti.
Evambhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ  .  bhagavā etadavoca
sace     bhikkhave     aññatitthiyā    paribbājakā    evaṃ    puccheyyuṃ
sambodhapakkhikānaṃ   āvuso   dhammānaṃ   kā   upanisā  bhāvanāyāti  evaṃ
puṭṭhā   tumhe   bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ
@Footnote: 1 Ma. sambodhipakkhikānaṃ. evamuparipi.
Byākareyyātha   idhāvuso   bhikkhu   kalyāṇamitto   hoti  kalyāṇasahāyo
kalyāṇasampavaṅko    sambodhapakkhikānaṃ   āvuso   dhammānaṃ   ayaṃ   paṭhamā
upanisā bhāvanāya.
     {205.2}  Puna  caparaṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati   ācāragocarasampanno  aṇumattesu  vajjesu  bhayadassāvī  samādāya
sikkhati   sikkhāpadesu   sambodhapakkhikānaṃ   āvuso   dhammānaṃ  ayaṃ  dutiyā
upanisā bhāvanāya.
     {205.3}   Puna  caparaṃ  āvuso  bhikkhu  yāyaṃ  kathā  abhisallekhikā
cetovivaraṇasappāyā   seyyathīdaṃ   appicchakathā   santuṭṭhikathā   pavivekathā
asaṃsaggakathā   viriyārambhakathā  sīlakathā  samādhikathā  paññākathā  vimuttikathā
vimuttiñāṇadassanakathā   evarūpiyā   kathāya   nikāmalābhī  hoti  akicchalābhī
akasiralābhī   sambodhapakkhikānaṃ   āvuso   dhammānaṃ   ayaṃ  tatiyā  upanisā
bhāvanāya.
     {205.4}  Puna  caparaṃ  āvuso  bhikkhu āraddhaviriyo viharati akusalānaṃ
dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā  daḷhaparakkamo
anikkhittadhuro   kusalesu  dhammesu  sambodhapakkhikānaṃ  āvuso  dhammānaṃ  ayaṃ
catutthā upanisā bhāvanāya.
     {205.5}  Puna  caparaṃ  āvuso  bhikkhu paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
sambodhapakkhikānaṃ āvuso dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya.
     {205.6} Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa
kalyāṇasampavaṅkassa    sīlavā   bhavissati   pātimokkhasaṃvarasaṃvuto   viharissati
ācāragocarasampanno  aṇumattesu  vajjesu  bhayadassāvī  samādāya sikkhissati
sikkhāpadesu  kalyāṇamittassetaṃ  bhikkhave  bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa
kalyāṇasampavaṅkassa    yāyaṃ   kathā   abhisallekhikā   cetovivaraṇasappāyā
seyyathīdaṃ     appicchakathā    santuṭṭhikathā    pavivekakathā    asaṃsaggakathā
viriyārambhakathā     sīlakathā     samādhikathā     paññākathā    vimuttikathā
vimuttiñāṇadassanakathā     evarūpiyā     kathāya    nikāmalābhī    bhavissati
akicchalābhī   akasiralābhī   kalyāṇamittassetaṃ   bhikkhave  bhikkhuno  pāṭikaṅkhaṃ
kalyāṇasahāyassa      kalyāṇasampavaṅkassa     āraddhaviriyo     viharissati
akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā
daḷhaparakkamo    anikkhittadhuro    kusalesu    dhammesu   kalyāṇamittassetaṃ
bhikkhave  bhikkhuno  pāṭikaṅkhaṃ  kalyāṇasahāyassa  kalyāṇasampavaṅkassa  paññavā
bhavissati   udayatthagāminiyā   paññāya   samannāgato  ariyāya  nibbedhikāya
sammādukkhakkhayagāminiyā   tena  ca  pana  bhikkhave  bhikkhunā  imesu  pañcasu
dhammesu   patiṭṭhāya   cattāro  dhammā  uttariṃ  1-  bhāvetabbā  asubhā
bhāvetabbā  rāgassa  pahānāya  mettā bhāvetabbā byāpādassa pahānāya
ānāpānassati  2-  bhāvetabbā  vitakkūpacchedāya aniccasaññā bhāvetabbā
asmimānasamugghātāya   aniccasaññino   bhikkhave  bhikkhuno  3-  anattasaññā
saṇṭhāti    anattasaññī   asmimānasamugghātaṃ   pāpuṇāti   diṭṭheva   dhamme
@Footnote: 1 Ma. sabbattha uttari .   2 Sī. Yu. ānāpānasati. evamuparipi.
@3 Ma. ayaṃ pāṭho natthi.
Nibbānanti.
     [206]   2   Athakho  aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   .pe.   ekamantaṃ   nisinno   kho  so  bhikkhu
bhagavantaṃ     etadavoca     nissayasampanno    nissayasampannoti    bhante
vuccati   kittāvatā   nu   kho  bhante  bhikkhu  nissayasampanno  hotīti .
Saddhañce  bhikkhu  1-  nissāya  akusalaṃ  pajahati  kusalaṃ  bhāveti pahīnamevassa
taṃ    akusalaṃ   hoti   hiriñce   bhikkhu   nissāya   ottappañce   bhikkhu
nissāya    viriyañce    bhikkhu    nissāya    paññañce   bhikkhu   nissāya
akusalaṃ   pajahati   kusalaṃ  bhāveti  pahīnamevassa  taṃ  akusalaṃ  hoti  tañhissa
bhikkhuno   akusalaṃ   pahīnaṃ  hoti  suppahīnaṃ  yassa  ariyāya  paññāya  disvā
pahīnaṃ  tena  ca  pana  bhikkhave  bhikkhunā  imesu  pañcasu  dhammesu patiṭṭhāya
cattāro   upanissayā  viharitabbā  katame  cattāro  idha  bhikkhave  bhikkhu
saṅkhāyekaṃ   paṭisevati   saṅkhāyekaṃ   adhivāseti   saṅkhāyekaṃ  parivajjeti
saṅkhāyekaṃ vinodeti evaṃ kho bhikkhave bhikkhu nissayasampanno hotīti.
     [207]  3  Ekaṃ  samayaṃ  bhagavā  cālikāyaṃ  viharati cālikapabbate.
Tena   kho  pana  samayena  āyasmā  meghiyo  bhagavato  upaṭṭhāko  hoti
athakho   āyasmā   meghiyo   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ   ṭhito   kho
āyasmā   meghiyo   bhagavantaṃ   etadavoca   icchāmahaṃ  bhante  jantugāmaṃ
@Footnote: 1 Ma. bhikkhu bhikkhu. evamīdisesu ṭhānesupi.
Piṇḍāya pavisitunti. Yassadāni tvaṃ meghiya kālaṃ maññasīti.
     {207.1}   Athakho   āyasmā  meghiyo  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  jantugāmaṃ  piṇḍāya  pāvisi  jantugāme  piṇḍāya  caritvā
pacchābhattaṃ  piṇḍapātapaṭikkanto  yena  kimikāḷāya  nadiyā  tīraṃ tenupasaṅkami
addasā  kho  āyasmā  meghiyo  kimikāḷāya  nadiyā  tīre jaṅghavihāraṃ 1-
anucaṅkamamāno   anuvicaramāno   ambavanaṃ   pāsādikaṃ   ramaṇīyaṃ  disvānassa
etadahosi   pāsādikaṃ   vatidaṃ   ambavanaṃ   ramaṇīyaṃ  alaṃ  vatidaṃ  kulaputtassa
padhānatthikassa   padhānāya   sace  maṃ  bhagavā  anujāneyya  āgaccheyyāhaṃ
imaṃ   ambavanaṃ   padhānāyāti   athakho   āyasmā  meghiyo  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno  kho  āyasmā  meghiyo  bhagavantaṃ  etadavoca  idhāhaṃ
bhante   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya  jantugāmaṃ  piṇḍāya
pāvisiṃ   jantugāme   piṇḍāya   caritvā   pacchābhattaṃ  piṇḍapātapaṭikkanto
yena   kimikāḷāya   nadiyā   tīraṃ  tenupasaṅkamiṃ  addasaṃ  kho  ahaṃ  bhante
kimikāḷāya   nadiyā   tīre   jaṅghavihāraṃ   anucaṅkamamāno   anuvicaramāno
ambavanaṃ    pāsādikaṃ    ramaṇīyaṃ   disvāna   me   etadahosi   pāsādikaṃ
vatidaṃ   ambavanaṃ   ramaṇīyaṃ  alaṃ  vatidaṃ  kulaputtassa  padhānatthikassa  padhānāya
sace  maṃ  bhagavā  anujāneyya  āgaccheyyāhaṃ  imaṃ  ambavanaṃ  padhānāyāti
sace  maṃ  bhagavā  anujāneyya  gaccheyyāhaṃ  taṃ  ambavanaṃ  padhānāyāti .
Evaṃ  2-  vutte  bhagavā  āyasmantaṃ meghiyaṃ etadavoca 2- āgamehi tāva
@Footnote: 1 Ma. jaṅghāvihāraṃ. evamuparipi .  2-2 Ma. ime pāṭhā natthi.
Meghiya ekakamhi 1- tāva yāva aññopi koci bhikkhu dissatūti  2-.
     {207.2}   Dutiyampi  kho  āyasmā  meghiyo  bhagavantaṃ  etadavoca
bhagavato   bhante   natthi   kiñci   uttarikaraṇīyaṃ   natthi   katassa  paṭicayo
mayhaṃ  kho  pana  bhante  atthi  uttarikaraṇīyaṃ  atthi  katassa  paṭicayo  sace
maṃ  bhagavā  anujāneyya  gaccheyyāhaṃ  taṃ  ambavanaṃ padhānāyāti. Āgamehi
tāva meghiya ekakamhi tāva yāva aññopi koci bhikkhu dissatūti.
     {207.3}  Tatiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca bhagavato
bhante  natthi  kiñci  uttarikaraṇīyaṃ  natthi  katassa  paṭicayo  mayhaṃ  kho  pana
bhante   atthi   uttarikaraṇīyaṃ   atthi   katassa  paṭicayo  sace  maṃ  bhagavā
anujāneyya  gaccheyyāhaṃ  taṃ  ambavanaṃ  padhānāyāti. Padhānanti kho meghiya
vadamānaṃ kinti vadeyyāma yassadāni tvaṃ meghiya kālaṃ maññasīti.
     {207.4}   Athakho   āyasmā   meghiyo   uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā  padakkhiṇaṃ  katvā  yena  taṃ ambavanaṃ tenupasaṅkami upasaṅkamitvā
taṃ  ambavanaṃ  ajjhogāhetvā  aññatarasmiṃ  rukkhamūle  divāvihāraṃ  nisīdi .
Athakho   āyasmato   meghiyassa   tasmiṃ  ambavane  viharantassa  yebhuyyena
tayo   pāpakā   akusalā   vitakkā  samudācaranti  seyyathīdaṃ  kāmavitakko
byāpādavitakko  vihiṃsāvitakko  .  athakho  āyasmato meghiyassa etadahosi
acchariyaṃ   vata   bho  abbhutaṃ  vata  bho  saddhāya  ca  vatamhā  agārasmā
anagāriyaṃ  pabbajitā  atha  ca  panimehi  tīhi  pāpakehi  akusalehi vitakkehi
anvāsattā kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti.
@Footnote: 1 Sī. Yu. ekakamhā .   2 Ma. āgacchatīti. evamuparipi.
     {207.5}   Athakho  āyasmā  meghiyo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   meghiyo  bhagavantaṃ  etadavoca  idha  mayhaṃ  bhante  tasmiṃ
ambavane   viharantassa   yebhuyyena   tayo   pāpakā   akusalā  vitakkā
samudācaranti    seyyathīdaṃ   kāmavitakko   byāpādavitakko   vihiṃsāvitakko
tassa  mayhaṃ  bhante  etadahosi  acchariyaṃ  vata  bho abbhutaṃ vata bho saddhāya
vatamhā  agārasmā  anagāriyaṃ  pabbajitā  atha  ca  panimehi  tīhi pāpakehi
akusalehi    vitakkehi    anvāsattā   kāmavitakkena   byāpādavitakkena
vihiṃsāvitakkenāti    .    aparipakkāya   meghiya   cetovimuttiyā   pañca
dhammā paripākāya saṃvattanti katame pañca
     {207.6}  idha  meghiya  bhikkhu  kalyāṇamitto  hoti  kalyāṇasahāyo
kalyāṇasampavaṅko  aparipakkāya  meghiya  cetovimuttiyā  ayaṃ  paṭhamo dhammo
paripākāya saṃvattati.
     {207.7}  Puna  caparaṃ  meghiya bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto
viharati   ācāragocarasampanno  aṇumattesu  vajjesu  bhayadassāvī  samādāya
sikkhati   sikkhāpadesu   aparipakkāya   meghiya  cetovimuttiyā  ayaṃ  dutiyo
dhammo paripākāya saṃvattati.
     {207.8}   Puna   caparaṃ  meghiya  bhikkhu  yāyaṃ  kathā  abhisallekhikā
cetovivaraṇasappāyā   seyyathīdaṃ   appicchakathā   santuṭṭhikathā  pavivekakathā
Asaṃsaggakathā   viriyārambhakathā  sīlakathā  samādhikathā  paññākathā  vimuttikathā
vimuttiṇāṇadassanakathā   evarūpiyā   kathāya   nikāmalābhī  hoti  akicchalābhī
akasiralābhī   aparipakkāya   meghiya   cetovimuttiyā   ayaṃ  tatiyo  dhammo
paripākāya saṃvattati.
     {207.9} Puna caparaṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ
pahānāya    kusalānaṃ    dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo
anikkhittadhuro  kusalesu  dhammesu  aparipakkāya  meghiya  cetovimuttiyā  ayaṃ
catuttho dhammo paripākāya saṃvattati.
     {207.10}  Puna  caparaṃ  meghiya  bhikkhu paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
aparipakkāya   meghiya   cetovimuttiyā   ayaṃ  pañcamo  dhammo  paripākāya
saṃvattati.
     {207.11}    Kalyāṇamittassetaṃ    meghiya    bhikkhuno   pāṭikaṅkhaṃ
kalyāṇasahāyassa     kalyāṇasampavaṅkassa     sīlavā    bhavissati    .pe.
Samādāya     sikkhissati     sikkhāpadesu     kalyāṇamittassetaṃ    meghiya
bhikkhuno       pāṭikaṅkhaṃ       kalyāṇasahāyassa      kalyāṇasampavaṅkassa
yāyaṃ     kathā     abhisallekhikā     cetovivaraṇasappāyā     seyyathīdaṃ
appicchakathā     .pe.     vimuttiñāṇadassanakathā    evarūpiyā    kathāya
nikāmalābhī     bhavissati    akicchalābhī    akasiralābhī    kalyāṇamittassetaṃ
meghiya    bhikkhuno    pāṭikaṅkhaṃ    kalyāṇasahāyassa    kalyāṇasampavaṅkassa
āraddhaviriyo    viharissati   .pe.   anikkhittadhuro    kusalesu   dhammesu
Kalyāṇamittassetaṃ     meghiya    bhikkhuno    pāṭikaṅkhaṃ    kalyāṇasahāyassa
kalyāṇasampavaṅkassa    paññavā    bhavissati   .pe.   sammādukkhayagāminiyā
tena   ca   pana   meghiya   bhikkhunā   imesu  pañcasu  dhammesu  patiṭṭhāya
cattāro   dhammā   uttariṃ   bhāvetabbā   asubhā  bhāvetabbā  rāgassa
pahānāya   mettā   bhāvetabbā  byāpādassa  pahānāya  ānāpānassati
bhāvetabbā       vitakkūpacchedāya       aniccasaññā      bhāvetabbā
asmimānasamugghātāya       aniccasaññino       meghiya      anattasaññā
saṇṭhāti     anattasaññī     assamimānasamugghātaṃ     pāpuṇāti    diṭṭheva
dhamme nibbānanti.
     [208] 4 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  āyasmā nandako upaṭṭhānasālāyaṃ
bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
     {208.1}   Athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yenupaṭṭhānasālā   tenupasaṅkami  upasaṅkamitvā  bahidvārakoṭṭhake  aṭṭhāsi
kathāpariyosānaṃ   āgamayamāno   athakho   bhagavā  kathāpariyosānaṃ  viditvā
ukkāsetvā  aggaḷaṃ  ākoṭesi . Vivariṃsu kho te bhikkhū bhagavato dvāraṃ.
Athakho   bhagavā   upaṭṭhānasālaṃ   pavisitvā   paññatte   āsane   nisīdi
nisajja   kho   bhagavā  āyasmantaṃ  nandakaṃ  etadavoca  dīgho  kho  tyāyaṃ
nandaka   dhammapariyāyo   bhikkhūnaṃ   paṭibhāsi   api   me  piṭṭhi  āgilāyati
Bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassāti.
     {208.2}   Evaṃ   vutte  āyasmā  nandako  sārajjāyamānarūpo
ottappamāno  1-  bhagavantaṃ  etadavoca  na  kho  pana mayaṃ bhante jānāma
bhagavā  bahidvārakoṭṭhake  ṭhitoti  sace  hi  mayaṃ bhante jāneyyāma bhagavā
bahidvārakoṭṭhake ṭhitoti ettakaṃpi no nappaṭibhāseyyāti.
     {208.3}  Athakho bhagavā āyasmantaṃ nandakaṃ sārajjāyamānarūpaṃ viditvā
āyasmantaṃ  nandakaṃ  etadavoca  sādhu  sādhu nandaka etaṃ kho nandaka tumhākaṃ
paṭirūpaṃ  kulaputtānaṃ  saddhāya  agārasmā  anagāriyaṃ  pabbajitānaṃ  yaṃ  tumhe
dhammiyā   kathāya  sannisīdeyyātha  sannipatitānaṃ  vo  nandaka  dvayaṃ  karaṇīyaṃ
dhammī  vā  kathā  ariyo  vā tuṇhībhāvo saddho ca nandaka bhikkhu hoti no ca
sīlavā evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kinnāhaṃ
saddho  ca  assaṃ sīlavā cāti yato ca kho nandaka bhikkhu saddho ca hoti sīlavā
ca  evaṃ  so  tenaṅgena  paripūro hoti saddho ca nandaka bhikkhu hoti sīlavā
ca  no  ca lābhī ajjhattaṃ cetosamādhissa evaṃ so tenaṅgena aparipūro hoti
tena  taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ sīlavā ca lābhī ca
ajjhattaṃ  cetosamādhissāti  yato  ca  kho  nandaka  bhikkhu  saddho  ca hoti
sīlavā   ca   lābhī   ca  ajjhattaṃ  cetosamādhissa  evaṃ  so  tenaṅgena
paripūro  hoti  saddho  ca  nandaka  bhikkhu  hoti  sīlavā ca lābhī ca ajjhattaṃ
cetosamādhissa    na    lābhī    adhipaññādhammavipassanāya    evaṃ    so
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Tenaṅgena     aparipūro    hoti    seyyathāpi    nandaka    dvipādako
catuppādako   assa   tassa  eko  pādo  omako  lāmako  evaṃ  so
tenaṅgena   aparipūro   assa   evameva  kho  nandaka  bhikkhu  saddho  ca
hoti   sīlavā   ca   lābhī   ca   ajjhattaṃ   cetosamādhissa   na   lābhī
adhipaññādhammavipassanāya    evaṃ    so    tenaṅgena   aparipūro   hoti
tena  taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ  sīlavā  ca lābhī
ca    ajjhattaṃ    cetosamādhissa   lābhī   ca   adhipaññādhammavipassanāyāti
yato  ca  kho  nandaka  bhikkhu  saddho  ca  hoti  sīlavā ca lābhī ca ajjhattaṃ
cetosamādhissa      lābhī      ca     adhipaññādhammavipassanāya     evaṃ
so   tenaṅgena   paripūro   hotīti   idamavoca   bhagavā   idaṃ  vatvāna
sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     {208.4}   Athakho   āyasmā   nandako  acirapakkantassa  bhagavato
bhikkhū   āmantesi   idānāvuso   bhagavā   catūhi   padehi  kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ  pakāsetvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  saddho
nandaka   bhikkhu   hoti   no   sīlavā   evaṃ  so  tenaṅgena  aparipūro
hoti   tena   taṃ  aṅgaṃ  paripūretabbaṃ  kinnāhaṃ  saddho  ca  assaṃ  sīlavā
cāti   yato  ca  kho  nandaka  bhikkhu  saddho  ca  hoti  sīlavā  ca  evaṃ
so   tenaṅgena  paripūro  hoti  saddho  ca  nandaka  bhikkhu  hoti  sīlavā
ca   no   ca  lābhī  ajjhattaṃ  cetosamādhissa  .pe.  lābhī  ca  ajjhattaṃ
cetosamādhissa   na  lābhī  adhipaññādhammavipassanāya  evaṃ  so  tenaṅgena
Aparipūro   hoti   seyyathāpi   nandaka   dvipādako   catuppādako  assa
tassa  eko  pādo  omako  lāmako  evaṃ  so  tenaṅgena  aparipūro
assa  evameva  kho  nandaka  bhikkhu  saddho  ca  hoti  sīlavā  ca lābhī ca
ajjhattaṃ     cetosamādhissa     na     lābhī     adhipaññādhammavipassanāya
evaṃ   so   tenaṅgena   aparipūro  hoti  tena  taṃ  aṅgaṃ  paripūretabbaṃ
kinnāhaṃ  saddho  ca  assaṃ  sīlavā  ca  lābhī  ca  ajjhattaṃ  cetosamādhissa
lābhī   ca   adhipaññādhammavipassanāyāti   yato   ca   kho   nandaka  bhikkhu
saddho  ca  hoti  sīlavā  ca  lābhī  ca  ajjhattaṃ  cetosamādhissa  lābhī ca
adhipaññādhammavipassanāya evaṃ so tenaṅgena paripūro hotīti.
     {208.5}  Pañcime  āvuso  ānisaṃsā kālena dhammassavane kālena
dhammasākacchāya  .  katame  pañca  idhāvuso  bhikkhu  bhikkhūnaṃ  dhammaṃ  deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāseti   yathā  yathāvuso  bhikkhu
bhikkhūnaṃ   dhammaṃ   deseti   ādikalyāṇaṃ   majjhekalyāṇaṃ  pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāseti
tathā  tathā  tassa  tassa  satthu  piyo  hoti  manāpo  ca garu ca bhāvanīyo
ayaṃ    āvuso    paṭhamo   ānisaṃso   kālena   dhammassavane   kālena
dhammasākacchāya.
     {208.6}  Puna  caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
Parisuddhaṃ   brahmacariyaṃ   pakāseti   yathā   yathāvuso  bhikkhu  bhikkhūnaṃ  dhammaṃ
deseti   ādikalyāṇaṃ   .pe.   brahmacariyaṃ  pakāseti  tathā  tathā  so
tasmiṃ   dhamme   atthapaṭisaṃvedī  ca  hoti  dhammapaṭisaṃvedī  ca  ayaṃ  āvuso
dutiyo ānisaṃso kālena dhammassavane kālena dhammasākacchāya.
     {208.7}  Puna  caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   yathā   yathāvuso  bhikkhu  bhikkhūnaṃ  dhammaṃ
deseti   ādikalyāṇaṃ   .pe.   brahmacariyaṃ  pakāseti  tathā  tathā  so
tasmiṃ    dhamme    gambhīraṃ   atthapadaṃ   paññāya   paṭivijjha   passati   ayaṃ
āvuso     tatiyo     ānisaṃso    kālena    dhammassavane    kālena
dhammasākacchāya.
     {208.8}  Puna  caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ
.pe.   brahmacariyaṃ   pakāseti   tathā   tathā   naṃ  sabrahmacārī  uttariṃ
sambhāventi   addhā   ayamāyasmā  patto  vā  gacchati  1-  vāti  ayaṃ
āvuso     catuttho    ānisaṃso    kālena    dhammassavane    kālena
dhammasākacchāya.
     {208.9}  Puna  caparaṃ āvuso bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   yathā   yathāvuso  bhikkhu  bhikkhūnaṃ  dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
@Footnote: 1 Ma. pajjati vā.
Sabyañjanaṃ   kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāseti   tattha  ye
te   bhikkhū   sekkhā   appattamānasā  anuttaraṃ  yogakkhemaṃ  patthayamānā
viharanti   te   taṃ   dhammaṃ  sutvā  viriyaṃ  ārabhanti  appattassa  pattiyā
anadhigatassa    adhigamāya   asacchikatassa   sacchikiriyāya   ye   pana   tattha
bhikkhū    arahanto    khīṇāsavā    vusitavanto   katakaraṇīyā   ohitabhārā
anuppattasadatthā         parikkhīṇabhavasaññojanā         sammadaññāvimuttā
te   taṃ   dhammaṃ   sutvā  diṭṭhadhammasukhavihāraṃyeva  anuyuttā  viharanti  ayaṃ
āvuso  pañcamo  ānisaṃso  kālena dhammassavane kālena dhammasākacchāya.
Ime   kho   āvuso   pañca   ānisaṃsā  kālena  dhammassavane  kālena
dhammasākacchāyāti.
     [209]   5   Cattārīmāni  bhikkhave  balāni  .  katamāni  cattāri
paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ 1-.
     {209.1}   Katamañca   bhikkhave   paññābalaṃ   ye   dhammā  kusalā
kusalasaṅkhātā  ye  dhammā  akusalā  akusalasaṅkhātā  ye  dhammā sāvajjā
sāvajjasaṅkhātā   ye   dhammā   anavajjā  anavajjasaṅkhātā  ye  dhammā
kaṇhā   kaṇhasaṅkhātā   ye   dhammā  sukkā  sukkasaṅkhātā  ye  dhammā
asevitabbā  asevitabbasaṅkhātā  ye  dhammā  sevitabbā sevitabbasaṅkhātā
ye   dhammā   nālamariyā   nālamariyasaṅkhātā   ye   dhammā   alamariyā
alamariyasaṅkhātā     tyassu    dhammā    paññāya    vodiṭṭhā    honti
vocaritā idaṃ vuccati bhikkhave paññābalaṃ.
@Footnote: 1 Ma. saṅgāhabalaṃ. evamuparipi.
     {209.2} Katamañca bhikkhave viriyabalaṃ ye dhammā akusalā akusalasaṅkhātā
ye  dhammā  sāvajjā  sāvajjasaṅkhātā  ye  dhammā  kaṇhā kaṇhasaṅkhātā
ye   dhammā   asevitabbā   asevitabbasaṅkhātā  ye  dhammā  nālamariyā
nālamariyasaṅkhātā  tesaṃ  dhammānaṃ  pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati  ye  dhammā  kusalā  kusalasaṅkhātā
ye  dhammā  anavajjā  anavajjasaṅkhātā  ye  dhammā  sukkā sukkasaṅkhātā
ye   dhammā   sevitabbā   sevitabbasaṅkhātā   ye   dhammā   alamariyā
alamariyasaṅkhātā  tesaṃ  dhammānaṃ  paṭilābhāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave viriyabalaṃ.
     {209.3}  Katamañca  bhikkhave  anavajjabalaṃ  idha  bhikkhave ariyasāvako
anavajjena   kāyakammena   samannāgato   hoti   anavajjena   vacīkammena
samannāgato   hoti   anavajjena   manokammena   samannāgato  hoti  idaṃ
vuccati bhikkhave anavajjabalaṃ.
     {209.4} Katamañca bhikkhave saṅgahabalaṃ cattārīmāni bhikkhave saṅgahavatthūni
dānaṃ   peyyavajjaṃ   atthacariyā  samānattatā  etadaggaṃ  bhikkhave  dānānaṃ
yadidaṃ   dhammadānaṃ   etadaggaṃ   bhikkhave   peyyavajjānaṃ   yadidaṃ  atthikassa
ohitasotassa   punappunaṃ   dhammaṃ  deseti  etadaggaṃ  bhikkhave  atthacariyānaṃ
yadidaṃ  assaddhaṃ  saddhāsampadāya  samādapeti  niveseti  patiṭṭhāpeti  dussīlaṃ
sīlasampadāya     macchariṃ     cāgasampadāya     duppaññaṃ    paññāsampadāya
samādapeti   niveseti   patiṭṭhāpeti   etadaggaṃ   bhikkhave  samānattatānaṃ
Yadidaṃ     sotāpannena     sotāpannassa    samānatto    sakadāgāminā
sakadāgāmissa    samānatto    anāgāminā    anāgāmissa    samānatto
arahatā    arahato    samānatto    idaṃ   vuccati   bhikkhave   saṅgahabalaṃ
imāni *- kho bhikkhave cattāri balāni.
     {209.5}  Imehi  kho bhikkhave catūhi balehi samannāgato ariyasāvako
pañca   bhayāni   samatikkanto   hoti  .  katamāni  pañca  ājīvitabhayaṃ  1-
asilokabhayaṃ  parisasārajjabhayaṃ  maraṇabhayaṃ  duggatibhayaṃ  .  so  kho  2- bhikkhave
ariyasāvako   iti   paṭisañcikkhati   nāhaṃ  ājīvitabhayassa  bhāyāmi  kissāhaṃ
ājīvitabhayassa  bhāyissāmi  atthi  me  cattāri  balāni  paññābalaṃ  viriyabalaṃ
anavajjabalaṃ   saṅgahabalaṃ   duppañño   kho  ājīvitabhayassa  bhāyeyya  kusīto
ājīvitabhayassa      bhāyeyya     sāvajjakāyakammantavacīkammantamanokammanto
ājīvitabhayassa   bhāyeyya   asaṅgahako   ājīvitabhayassa   bhāyeyya   nāhaṃ
asilokabhayassa    bhāyāmi    .pe.   nāhaṃ   parisasārajjabhayassa   bhāyāmi
nāhaṃ    maraṇabhayassa   bhāyāmi   nāhaṃ   duggatibhayassa   bhāyāmi   kissāhaṃ
duggatibhayassa    bhāyissāmi    atthi   me   cattāri   balāni   paññābalaṃ
viriyabalaṃ   anavajjabalaṃ   saṅgahabalaṃ   duppañño  kho  duggatibhayassa  bhāyeyya
kusīto   duggatibhayassa   bhāyeyya  sāvajjakāyakammantavacīkammantamanokammanto
duggatibhayassa    bhāyeyya   asaṅgahako   duggatibhayassa   bhāyeyya   imehi
kho   bhikkhave   catūhi   balehi   samannāgato  ariyasāvako  imāni  pañca
bhayāni samatikkanto hotīti.
@Footnote: 1 Ma. ājīvikabhayaṃ. evamuparipi .    2 Ma. sa kho so.
@* mīkār—kṛ´์ khagœ amāni peḌna imāni
     [210]   6   Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi
.pe.   āyasmā   sārīputto   etadavoca  puggalopi  āvuso  duvidhena
veditabbo    sevitabbopi   asevitabbopi   cīvarampi   āvuso   duvidhena
veditabbaṃ     sevitabbampi     asevitabbampi     piṇḍapātopi    āvuso
duvidhena   veditabbo   sevitabbopi   asevitabbopi  senāsanampi  āvuso
duvidhena     veditabbaṃ     sevitabbampi     asevitabbampi    gāmanigamopi
āvuso   duvidhena  veditabbo  sevitabbopi  asevitabbopi  janapadapadesopi
āvuso duvidhena veditabbo sevitabbopi asevitabbopi.
     {210.1}   Puggalopi   āvuso  duvidhena  veditabbo  sevitabbopi
asevitabbopīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ
jaññā  puggalaṃ  imaṃ  kho  me  puggalaṃ  sevato  akusalā dhammā abhivaḍḍhanti
kusalā   dhammā   parihāyanti  ye  ca  khome  pabbajitena  jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
te   ca   kasirena   samudāharanti  1-  yassa  camhi  atthāya  agārasmā
anagāriyaṃ  pabbajito  so  ca  me  sāmaññattho  na bhāvanāpāripūriṃ gacchatīti
tenāvuso   puggalena   so  puggalo  saṅkhāpi  rattibhāgaṃ  vā  divasabhāgaṃ
vā    anāpucchā    pakkamitabbaṃ    nānubandhitabbo   tattha   yaṃ   jaññā
puggalaṃ   imaṃ   kho   me   puggalaṃ  sevato  akusalā  dhammā  abhivaḍḍhanti
kusalā   dhammā   parihāyanti  ye  ca  khome  pabbajitena  jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā
@Footnote: 1 Ma. samudāgacchanti. evamuparipi.
Te   ca   appakasirena   samudāharanti   yassa  camhi  atthāya  agārasmā
anagāriyaṃ   pabbajito   so   ca   me   sāmaññattho  na  bhāvanāpāripūriṃ
gacchatīti   tenāvuso   puggalena   so   puggalo   saṅkhāpi   anāpucchā
pakkamitabbaṃ    nānubandhitabbo    tattha    yaṃ    jaññā    puggalaṃ    imaṃ
kho    me   puggalaṃ   sevato   akusalā   dhammā   parihāyanti   kusalā
dhammā    abhivaḍḍhanti    ye   ca   khome   pabbajitena   jīvitaparikkhārā
samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārā    te    ca   kasirena   samudāharanti   yassa   camhi
atthāya   agārasmā   anagāriyaṃ   pabbajito   so  ca  me  sāmaññattho
bhāvanāpāripūriṃ gacchatīti
     {210.2}  tenāvuso  puggalena  so puggalo saṅkhāpi anubandhitabbo
na  pakkamitabbaṃ  tattha  yaṃ  jaññā  puggalaṃ  imaṃ  kho  me  puggalaṃ  sevato
akusalā   dhammā  parihāyanti  kusalā  dhammā  abhivaḍḍhanti  ye  ca  khome
pabbajitena    jīvitaparikkhārā    samudānetabbā    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārā    te    ca    appakasirena   samudāharanti
yassa   camhi   atthāya   agārasmā   anagāriyaṃ  pabbajito  so  ca  me
sāmaññattho    bhāvanāpāripūriṃ    gacchatīti   tenāvuso   puggalena   so
puggalo   yāvajīvaṃ   anubandhitabbo   na   pakkamitabbaṃ   api  panujjamānena
puggalopi   āvuso   duvidhena   veditabbo   sevitabbopi  asevitabbopīti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     Cīvarampi   āvuso  duvidhena  veditabbaṃ  sevitabbampi  asevitabbampīti
Iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ  tattha  yaṃ  jaññā
cīvaraṃ   idaṃ   kho   me   cīvaraṃ   sevato   akusalā  dhammā  abhivaḍḍhanti
kusalā   dhammā   parihāyantīti   evarūpaṃ   cīvaraṃ  na  sevitabbaṃ  tattha  yaṃ
jaññā  cīvaraṃ  idaṃ  kho  me  cīvaraṃ  sevato  akusalā  dhammā  parihāyanti
kusalā    dhammā    abhivaḍḍhantīti   evarūpaṃ   cīvaraṃ   sevitabbaṃ   cīvarampi
āvuso      duvidhena     veditabbaṃ     sevitabbampi     asevitabbampīti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {210.3}  Piṇḍapātopi  āvuso  duvidhena  veditabbo  sevitabbopi
asevitabbopīti   iti   kho   panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha
yaṃ   jaññā   piṇḍapātaṃ   imaṃ   kho   me   piṇḍapātaṃ  sevato  akusalā
dhammā     abhivaḍḍhanti     kusalā    dhammā    parihāyantīti    evarūpo
piṇḍapāto   na   sevitabbo  tattha  yaṃ  jaññā  piṇḍapātaṃ  imaṃ  kho  me
piṇḍapātaṃ    sevato    akusalā   dhammā   parihāyanti   kusalā   dhammā
abhivaḍḍhantīti     evarūpo     piṇḍapāto     sevitabbo    piṇḍapātopi
āvuso    duvidhena    veditabbo    sevitabbopi   asevitabbopīti   iti
yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {210.4}   Senāsanampi  āvuso  duvidhena  veditabbaṃ  sevitabbampi
asevitabbampīti    iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ
tattha   yaṃ  jaññā  senāsanaṃ  idaṃ  kho  me  senāsanaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyantīti   evarūpaṃ  senāsanaṃ
Na   sevitabbaṃ   tattha   yaṃ   jaññā  senāsanaṃ  idaṃ  kho  me  senāsanaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpaṃ   senāsanaṃ   sevitabbaṃ  senāsanampi  āvuso  duvidhena  veditabbaṃ
sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {210.5}  Gāmanigamopi  āvuso  duvidhena  veditabbo  sevitabbopi
asevitabbopīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ
jaññā   gāmanigamaṃ   imaṃ   kho  me  gāmanigamaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyantīti    evarūpo   gāmanigamo
na   sevitabbo   tattha   yaṃ  jaññā  gāmanigamaṃ  imaṃ  kho  me  gāmanigamaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpo    gāmanigamo    sevitabbo   gāmanigamopi   āvuso   duvidhena
veditabbo   sevitabbopi   asevitabbopīti   iti   yantaṃ   vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {210.6}  Janapadapadesopi  āvuso  duvidhena veditabbo sevitabbopi
asevitabbopīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  tattha  yaṃ
jaññā  janapadapadesaṃ  imaṃ  kho  me  janapadapadesaṃ  sevato  akusalā dhammā
abhivaḍḍhanti    kusalā    dhammā   parihāyantīti   evarūpo   janapadapadeso
na  sevitabbo  tattha  yaṃ  jaññā  janapadapadesaṃ  imaṃ  kho  me janapadapadesaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhantīti
evarūpo     janapadapadeso     sevitabbo    janapadapadesopi    āvuso
Duvidhena   veditabbo   sevitabbopi   asevitabbopīti   iti   yantaṃ  vuttaṃ
idametaṃ paṭicca vuttanti.
     [211]   7   Ekaṃ   samayaṃ   bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate   .   athakho   sutavā   paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho sutavā paribbājako
bhagavantaṃ   etadavoca  ekamidāhaṃ  bhante  samayaṃ  bhagavā  idheva  rājagahe
viharāmi   giribbaje   tatra   kho   me   bhante  bhagavato  sammukhā  sutaṃ
sammukhā  paṭiggahitaṃ  yo  so  sutava  1-  bhikkhu  arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo     ohitabhāro     anuppattasadattho     parikkhīṇabhavasaññojano
sammadaññāvimutto   abhabbo   so   pañcaṭṭhānāni   ajjhācarituṃ   abhabbo
khīṇāsavo   bhikkhu   sañcicca  pāṇaṃ  jīvitā  voropetuṃ  abhabbo  khīṇāsavo
bhikkhu   adinnaṃ   theyyasaṅkhātaṃ  ādātuṃ  abhabbo  khīṇāsavo  bhikkhu  methunaṃ
dhammaṃ  paṭisevituṃ  abhabbo  khīṇāsavo  bhikkhu  sampajānamusā  bhāsituṃ  abhabbo
khīṇāsavo   bhikkhu   sannidhikārakaṃ   kāme   paribhuñjituṃ   seyyathāpi  pubbe
agāriyabhūtoti   kacci   metaṃ  bhante  bhagavato  sussutaṃ  suggahitaṃ  sumanasikataṃ
sūpadhāritanti.
     {211.1}   Taggha   te   sutava  etaṃ  sussutaṃ  suggahitaṃ  sumanasikataṃ
sūpadhāritaṃ  pubbe  cāhaṃ  sutava  etarahi  ca evaṃ vadāmi yo so bhikkhu arahaṃ
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano    sammadaññāvimutto    abhabbo   so   navaṭṭhānāni
@Footnote: 1 Ma. sutavā. evamuparipi.
Ajjhācarituṃ   abhabbo  khīṇāsavo  bhikkhu  sañcicca  pāṇaṃ  jīvitā  voropetuṃ
abhabbo   khīṇāsavo   bhikkhu   adinnaṃ   theyyasaṅkhātaṃ   ādātuṃ   abhabbo
khīṇāsavo   bhikkhu   methunaṃ   dhammaṃ   paṭisevituṃ   abhabbo  khīṇāsavo  bhikkhu
sampajānamusā   bhāsituṃ   abhabbo   khīṇāsavo   bhikkhu  sannidhikārakaṃ  kāme
paribhuñjituṃ   seyyathāpi   pubbe   agāriyabhūto   abhabbo  khīṇāsavo  bhikkhu
chandāgatiṃ   gantuṃ   abhabbo   khīṇāsavo   bhikkhu  dosāgatiṃ  gantuṃ  abhabbo
khīṇāsavo   bhikkhu   mohāgatiṃ   gantuṃ   abhabbo  khīṇāsavo  bhikkhu  bhayāgatiṃ
gantuṃ  pubbe  cāhaṃ  sutava  etarahi  ca  evaṃ  vadāmi  yo so bhikkhu arahaṃ
khīṇāsavo     vusitavā     katakaraṇīyo    ohitabhāro    anuppattasadattho
parikkhīṇabhavasaññojano     sammadaññāvimutto     abhabbo    so    imāni
navaṭṭhānāni ajjhācaritunti.
     [212]  8  Ekaṃ  samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Athakho   sajjho   paribbājako   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   ekamantaṃ  nisinno  kho  sajjho  paribbājako  bhagavantaṃ
etadavoca   ekamidāhaṃ  bhante  samayaṃ  bhagavā  idheva  rājagahe  viharāmi
giribbaje   tatra  me  bhante  bhagavato  sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
yo  so  sajjha  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  katakaraṇīyo  ohitabhāro
anuppattasadattho         parikkhīṇabhavasaññojano         sammadaññāvimutto
abhabbo   so   pañcaṭṭhānāni   ajjhācarituṃ   abhabbo   khīṇāsavo   bhikkhu
Sañcicca   pāṇaṃ   jīvitā   voropetuṃ   abhabbo  khīṇāsavo  bhikkhu  adinnaṃ
theyyasaṅkhātaṃ    ādātuṃ    abhabbo   khīṇāsavo   bhikkhu   methunaṃ   dhammaṃ
paṭisevituṃ   abbhabo   khīṇāsavo   bhikkhu   sampajānamusā   bhāsituṃ  abhabbo
khīṇāsavo   bhikkhu   sannidhikārakaṃ   kāme   paribhuñjituṃ   seyyathāpi  pubbe
agāriyabhūto   kacci   metaṃ   bhante  bhagavato  sussutaṃ  suggahitaṃ  sumanasikataṃ
sūpadhāritanti.
     {212.1}   Taggha   te   etaṃ  sajjha  sussutaṃ  suggahitaṃ  sumanasikataṃ
sūpadhāritaṃ  pubbe  cāhaṃ  sajjha  etarahi  ca  evaṃ  vadāmi  yo  so bhikkhu
arahaṃ   khīṇāsavo   vusitavā   katakaraṇīyo   ohitabhāro   anuppattasadattho
parikkhīṇabhavasaññojano        sammadaññāvimutto       abhabbo       so
navaṭṭhānāni     ajjhācarituṃ    abhabbo    khīṇāsavo    bhikkhu    sañcicca
pāṇaṃ   jīvitā  voropetuṃ  .pe.  abhabbo  khīṇāsavo  bhikkhu  sannidhikārakaṃ
kāme   paribhuñjituṃ   seyyathāpi   pubbe  agāriyabhūto  abhabbo  khīṇāsavo
bhikkhu   buddhaṃ   paccakkhātuṃ   abhabbo   khīṇāsavo  bhikkhu  dhammaṃ  paccakkhātuṃ
abhabbo   khīṇāsavo   bhikkhu   saṅghaṃ  paccakkhātuṃ  abhabbo  khīṇāsavo  bhikkhu
sikkhaṃ  paccakkhātuṃ  pubbe  cāhaṃ  sajjha  etarahi  ca  evaṃ  vadāmi yo so
bhikkhu   arahaṃ   khīṇāsavo   vusitavā   katakaraṇīyo  ohitabhāro  anuppatta-
sadattho      parikkhīṇabhavasaññojano      sammadaññāvimutto      abhabbo
so imāni navaṭṭhānāni ajjhācaritunti.
     [213]  9  Navayime  bhikkhave puggalā santo saṃvijjamānā lokasmiṃ.
Katame   nava   .  arahā  arahattāya  paṭipanno  anāgāmī  anāgāmiphala-
sacchikiriyāya      paṭipanno     sakadāgāmī     sakadāgāmiphalasacchikiriyāya
paṭipanno      sotāpanno      sotāpattiphalasacchikiriyāya      paṭipanno
puthujjano   .   ime   kho  bhikkhave  nava  puggalā  santo  saṃvijjamānā
lokasminti.
     [214]  10  Navayime  bhikkhave  puggalā  āhuneyyā  pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ  lokassa  .  katame
nava   .  arahā  arahattāya  paṭipanno  anāgāmī  anāgāmiphalasacchikiriyāya
paṭipanno   sakadāgāmī   sakadāgāmiphalasacchikiriyāya   paṭipanno  sotāpanno
sotāpattiphalasacchikiriyāya  paṭipanno  gotrabhū  .  ime  kho  bhikkhave  nava
puggalā āhuneyyā .pe. Anuttaraṃ puññakkhettaṃ lokassāti.
                  Sambodhavaggo paṭhamo.
                      Tassuddānaṃ
       sambodhi nissayo ceva     meghiyaṃ nandakaṃ balaṃ
       sevanā sutavā sajjho     puggalo āhuneyyo 1- cāti.
                   -----------
                  Sīhanādavaggo dutiyo
     [215]   11   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  athakho  āyasmā  sārīputto  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca
@Footnote: 1 Ma. āhuneyyena.
Vuṭṭho  me  bhante  sāvatthiyaṃ  vassāvāso  icchāmahaṃ  bhante janapadacārikaṃ
pakkamitunti   .   yassadāni   tvaṃ   sārīputta  kālaṃ  maññasīti  .  athakho
āyasmā   sārīputto   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā pakkāmi.
     {215.1}   Athakho   aññataro   bhikkhu  acirapakkante  āyasmante
sārīputte  bhagavantaṃ  etadavoca  āyasmā  maṃ  bhante  sārīputto āsajja
appaṭinissajja   cārikaṃ   pakkantoti   .   athakho  bhagavā  aññataraṃ  bhikkhuṃ
āmantesi   ehi   tvaṃ   bhikkhu   mama   vacanena   sārīputtaṃ  āmantehi
satthā  taṃ  āvuso  sārīputta  āmantetīti  .  evaṃ  bhanteti  kho  so
bhikkhu    bhagavato    paṭissutvā   yenāyasmā   sārīputto   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sārīputtaṃ   etadavoca   satthā  taṃ  āvuso
sārīputta   āmantetīti   .   evamāvusoti   kho  āyasmā  sārīputto
tassa   bhikkhuno   paccassosi  .  tena  kho  pana  samayena  āyasmā  ca
mahāmoggallāno    āyasmā    ca    ānando    apāpuraṇaṃ   ādāya
vihāraṃ   āhiṇḍanti   1-   abhikkhamathāyasmanto   abhikkhamathāyasmanto  2-
idānāyasmā sārīputto bhagavato sammukhā sīhanādaṃ nadissatīti.
     {215.2}  Athakho  āyasmā  sārīputto  yena  bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi . Ekamantaṃ nisinnaṃ
kho  āyasmantaṃ  sārīputtaṃ  bhagavā  etadavoca  idha te sārīputta aññataro
sabrahmacārī   khīyadhammaṃ   āpanno   āyasmā   maṃ   bhante   sārīputto
@Footnote: 1 Sī. Yu. vihārena vihāraṃ anvāhiṇḍanti. Ma. vihāre.
@2 Ma. abhikkamathāyasmanto.
Āsajja  appaṭinissajja  cārikaṃ  pakkantoti  .  yassa  nūna  bhante  kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja   appaṭinissajja   cārikaṃ   pakkameyya  seyyathāpi  bhante  paṭhaviyaṃ
sucimpi  nikkhipanti  asucimpi  nikkhipanti gūthagatampi nikkhipanti muttagatampi
nikkhipanti   kheḷagatampi   nikkhipanti   pubbagatampi   nikkhipanti   lohitagatampi
nikkhipanti  na  ca  tena  paṭhavī  aṭṭiyati  vā  harāyati  vā  jigucchati  vā
evameva  kho  ahaṃ  bhante  paṭhavīsamena cetasā viharāmi vipulena mahaggatena
appamāṇena    averena   abyāpajjhena   yassa   nūna   bhante   kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.3}  Seyyathāpi bhante āpasmiṃ sucimpi dhovanti asucimpi dhovanti
gūthagatampi   muttagatampi   kheḷagatampi   pubbagatampi   lohitagatampi   dhovanti
na  ca  tena  āpo  aṭṭiyati  vā  harāyati  vā  jigucchati  vā evameva
kho   ahaṃ   bhante   āposamena  cetasā  viharāmi  vipulena  mahaggatena
appamāṇena  averena  abyāpajjhena  yassa  nūna  bhante  kāye kāyagatā
sati   anupaṭṭhitā   assa   so   idha   aññataraṃ   sabrahmacāriṃ   āsajja
appaṭinissajja cārikaṃ pakkameyya.
     {215.4}  Seyyathāpi  bhante  tejo  sucimpi  ḍahati  asucimpi ḍahati
gūthagatampi    muttagatampi    kheḷagatampi   pubbagatampi   lohitagatampi   ḍahati
na  ca  tena  tejo  aṭṭiyati  vā  harāyati vā jigucchati vā evameva kho
Ahaṃ    bhante   tejosamena   cetasā   viharāmi   vipulena   mahaggatena
appamāṇena    averena   abyāpajjhena   yassa   nūna   bhante   kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.5}   Seyyathāpi  bhante  vāyo  sucimpi  upavāyati  asucimpi
upavāyati   gūthagatampi   muttagatampi   kheḷagatampi   pubbagatampi  lohitagatampi
upavāyati  na  ca tena vāyo aṭṭiyati vā harāyati vā jigucchati vā evameva
kho   ahaṃ   bhante   vāyosamena  cetasā  viharāmi  vipulena  mahaggatena
appamāṇena    averena   abyāpajjhena   yassa   nūna   bhante   kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.6}   Seyyathāpi  bhante  rajoharaṇaṃ  sucimpi  puñchati  asucimpi
puñchati    gūthagatampi   muttagatampi   kheḷagatampi   pubbagatampi   lohitagatampi
puñchati  na  ca  tena  rajoharaṇaṃ  aṭṭiyati  vā  harāyati  vā  jigucchati vā
evameva   kho   ahaṃ  bhante  rajoharaṇasamena  cetasā  viharāmi  vipulena
mahaggatena   appamāṇena   averena   abyāpajjhena   yassa  nūna  bhante
kāye    kāyagatā    sati    anupaṭṭhitā   assa   so   idha   aññataraṃ
sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
     Seyyathāpi   bhante   caṇḍālakumārako   vā  caṇḍālakumārikā  vā
kaḷopihattho  nantikavāsī  1-  gāmaṃ  vā  nigamaṃ  vā pavisanto nīcacittaṃyeva
@Footnote: 1 Ma. nantakavāsī.
Upaṭṭhapetvā   pavisati   evameva  kho  ahaṃ  bhante  caṇḍālakumārakasamena
cetasā    viharāmi    vipulena    mahaggatena    appamāṇena   averena
abyāpajjhena   yassa   nūna   bhante   kāye  kāyagatā  sati  anupaṭṭhitā
assa    so    idha    aññataraṃ   sabrahmacāriṃ   āsajja   appaṭinissajja
cārikaṃ pakkameyya.
     {215.7}  Seyyathāpi  bhante  usabho  chinnavisāṇo  surato sudanto
susikkhito   rathiyāya   rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ  anvāhiṇḍanto  na
kiñci   hiṃsati   pādena  vā  visāṇena  vā  evameva  kho  ahaṃ  bhante
usabhachinnavisāṇasamena     cetasā     viharāmi     vipulena    mahaggatena
appamāṇena    averena   abyāpajjhena   yassa   nūna   bhante   kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.8}  Seyyathāpi  bhante  itthī vā puriso vā daharo vā yuvā
maṇḍanakajātiko  [1]-  ahikuṇapena  vā  kukkurakuṇapena  vā  [2]- kaṇṭhe
ālaggena   3-  aṭṭiyeyya  harāyeyya  jiguccheyya  evameva  kho  ahaṃ
bhante   iminā   pūtikāyena   aṭṭiyāmi  harāyāmi  jigucchāmi  yassa  nūna
bhante   kāye   kāyagatā   sati   anupaṭṭhitā  assa  so  idha  aññataraṃ
sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.9} Seyyathāpi bhante puriso medakathālikaṃ parihareyya chiddāvachiddaṃ
uggharantaṃ   paggharantaṃ   evameva  kho  ahaṃ  bhante  imaṃ  kāyaṃ  pariharāmi
@Footnote: 1 Ma. sīsaṃnahāto .  2 Ma. manussakuṇapena vā .   3 Ma. āsattena.
Chiddāvachiddaṃ   uggharantaṃ   paggharantaṃ  yassa  nūna  bhante  kāye  kāyagatā
sati   anupaṭṭhitā   assa   so   idha   aññataraṃ   sabrahmacāriṃ   āsajja
appaṭinissajja cārikaṃ pakkameyyāti.
     {215.10}  Athakho  so  bhikkhu  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā  bhagavato  pādesu  sirasā  nipatitvā bhagavantaṃ etadavoca accayo maṃ
bhante   accagamā  yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yo  ahaṃ  āyasmantaṃ
sārīputtaṃ   asatā  tucchā  musā  abhūtena  abbhācikkhiṃ  tassa  me  bhante
bhagavā   accayaṃ  accayato  paṭiggaṇhātu  āyatiṃ  saṃvarāyāti  .  taggha  taṃ
bhikkhu   accayo   accagamā   yathābālaṃ   yathāmūḷhaṃ  yathāakusalaṃ  yo  tvaṃ
sārīputtaṃ  asatā  tucchā  musā  abhūtena  abbhācikkhi  yato  ca  kho  tvaṃ
bhikkhu   accayaṃ   accayato   disvā   yathādhammaṃ   paṭikarosi   tantaṃ   mayaṃ
paṭiggaṇhāma    vuḍḍhi   hesā   bhikkhu   ariyassa   vinaye   yo   accayaṃ
accayato   disvā  yathādhammaṃ  paṭikaroti  āyatī  saṃvaraṃ  āpajjatīti  athakho
bhagavā    āyasmantaṃ   sārīputtaṃ   āmantesi   khama   sārīputta   imassa
moghapurisassa   purā  tassa  tattheva  sattadhā  muddhā  phalatīti  .  khamāmahaṃ
bhante   tassa   āyasmato   sace   maṃ  so  āyasmā  evamāha  khamatu
ca me so āyasmāti.
     [216] 12 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   athakho   āyasmā  sārīputto  pubbaṇhasamayaṃ  nivāsetvā
Pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi    athakho   āyasmato
sārīputtassa   etadahosi   atippago   kho   tāva   sāvatthiyaṃ   piṇḍāya
carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti
athakho    āyasmā    sārīputto   yena   aññatitthiyānaṃ   paribbājakānaṃ
ārāmo   tenupasaṅkami  upasaṅkamitvā  tehi  aññatitthiyehi  paribbājakehi
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   tena  kho  pana  samayena  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi   yo   hi   koci
āvuso   saupādiseso   kālaṃ   karoti  sabbo  so  aparimutto  nirayā
aparimutto    tiracchānayoniyā    aparimutto    pittivisayā    aparimutto
apāyaduggativinipātāti.
     {216.1}   Athakho   āyasmā   sārīputto   tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ    bhāsitaṃ    neva   abhinandi   nappaṭikkosi   anabhinanditvā
appaṭikkositvā   uṭṭhāyāsanā   pakkāmi   bhagavato   santike   etassa
bhāsitassa   atthaṃ  ājānissāmīti  athakho  āyasmā  sārīputto  sāvatthiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ  nisinno  kho  āyasmā  sārīputto  bhagavantaṃ  etadavoca idhāhaṃ
bhante     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    sāvatthiṃ
piṇḍāya   pāvisiṃ   tassa  mayhaṃ  bhante  etadahosi  atippago  kho  tāva
Sāvatthiyaṃ   piṇḍāya   carituṃ  yannūnāhaṃ  yena  aññatitthiyānaṃ  paribbājakānaṃ
ārāmo   tenupasaṅkameyyanti   athakhohaṃ   bhante   yena   aññatitthiyānaṃ
paribbājakānaṃ   ārāmo  tenupasaṅkamiṃ  upasaṅkamitvā  tehi  aññatitthiyehi
paribbājakehi   saddhiṃ   sammodiṃ  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ    nisīdiṃ   tena   kho   pana   samayena   tesaṃ   aññatitthiyānaṃ
paribbājakānaṃ       sannisinnānaṃ       sannipatitānaṃ      ayamantarākathā
udapādi   yo   hi   koci  āvuso  saupādiseso  kālaṃ  karoti  sabbo
so  aparimutto  nirayā  aparimutto  tiracchānayoniyā aparimutto pittivisayā
aparimutto   apāyaduggativinipātāti   athakhohaṃ  bhante  tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ    bhāsitaṃ    neva   abhinandiṃ   nappaṭikkosiṃ   anabhinanditvā
appaṭikkositvā     uṭṭhāyāsanā     pakkāmiṃ     bhagavato     santike
etassa bhāsitassa atthaṃ ājānissāmīti.
     {216.2}  Keci  1-  sārīputta  aññatitthiyā  paribbājakā  bālā
abyattā  keci  1- saupādisesaṃ vā saupādisesoti jānissanti anupādisesaṃ
vā  anupādisesoti  jānissanti  navayime  sārīputta  puggalā saupādisesā
kālaṃ   kurumānā  parimuttā  nirayā  parimuttā  tiracchānayoniyā  parimuttā
pittivisayā parimuttā apāyaduggativinipātā. Katame nava.
     {216.3}  Idha  sārīputta  ekacco  puggalo sīlesu paripūrīkārī 2-
hoti    samādhismiṃ   paripūrīkārī   paññāya   mattasokārī   so   pañcannaṃ
orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā   antarāparinibbāyī   hoti   ayaṃ
@Footnote: 1 Ma. ke ca. evamuparipi .   2 Ma. paripūrakārī. evamuparipi.
Sārīputta   paṭhamo   puggalo   saupādiseso   kālaṃ  kurumāno  parimutto
nirayā   parimutto   tiracchānayoniyā   parimutto   pittivisayā   parimutto
apāyaduggativinipātā.
     {216.4}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ   paripūrīkārī   paññāya   mattasokārī   so   pañcannaṃ
orambhāgiyānaṃ     saṃyojanānaṃ    parikkhayā    upahaccaparinibbāyī    hoti
asaṅkhāraparinibbāyī    hoti    sasaṅkhāraparinibbāyī    hoti    uddhaṃsoto
hoti   akaniṭṭhagāmī   ayaṃ   sārīputta   pañcamo   puggalo  saupādiseso
kālaṃ   kurumāno  parimutto  nirayā  parimutto  tiracchānayoniyā  parimutto
pittivisayā parimutto apāyaduggativinipātā.
     {216.5}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ    mattasokārī   paññāya   mattasokārī   so   tiṇṇaṃ
saṃyojanānaṃ    parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī   hoti
sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ   karoti  ayaṃ  sārīputta
chaṭṭho  puggalo  saupādiseso  kālaṃ  kurumāno  parimutto  nirayā  .pe.
Parimutto apāyaduggativinipātā.
     {216.6}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ    mattasokārī   paññāya   mattasokārī   so   tiṇṇaṃ
saṃyojanānaṃ    parikkhayā    ekabījī    hoti   ekaṃyeva   mānusakaṃ   bhavaṃ
nibbattetvā   dukkhassantaṃ   karoti   ayaṃ   sārīputta   sattamo  puggalo
Saupādiseso   kālaṃ   kurumāno   parimutto   nirayā   .pe.  parimutto
apāyaduggativinipātā.
     {216.7}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ    mattasokārī   paññāya   mattasokārī   so   tiṇṇaṃ
saṃyojanānaṃ   parikkhayā   kolaṃkolo   hoti  dve  vā  tīṇi  vā  kulāni
sandhāvitvā   saṃsaritvā   dukkhassantaṃ   karoti   ayaṃ   sārīputta  aṭṭhamo
puggalo   saupādiseso   kālaṃ   kurumāno   parimutto   nirayā   .pe.
Parimutto apāyaduggativinipātā.
     {216.8}  Puna  caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī
hoti    samādhismiṃ    mattasokārī   paññāya   mattasokārī   so   tiṇṇaṃ
saṃyojanānaṃ   parikkhayā   sattakkhattuṃparamo   hoti   sattakkhattuṃparamaṃ  deve
ca  manusse  ca  sandhāvitvā  saṃsaritvā  dukkhassantaṃ  karoti  ayaṃ sārīputta
navamo  puggalo  saupādiseso  kālaṃ  kurumāno  parimutto nirayā parimutto
tiracchānayoniyā   parimutto   pittivisayā   parimutto  apāyaduggativinipātā
keci   sārīputta   aññatitthiyā   paribbājakā   bālā   abyattā  keci
saupādisesaṃ    vā    saupādisesoti    jānissanti   anupādisesaṃ   vā
anupādisesoti  jānissanti  ime  kho  sārīputta nava puggalā saupādisesā
kālaṃ   kurumānā  parimuttā  nirayā  parimuttā  tiracchānayoniyā  parimuttā
pittivisayā    parimuttā   apāyaduggativinipātā   na   tāvāyaṃ   sārīputta
dhammapariyāyo   paṭibhāsi   bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ  taṃ
Kissa   hetu   māyimaṃ   dhammapariyāyaṃ   sutvā   pamādaṃ   āhariṃsūti   api
ca mayā yo 1- pañhādhippāyena bhāsitoti.
     [217] 13 Athakho āyasmā mahākoṭṭhito 2- yenāyasmā sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ  etadavoca
kinnu  kho  āvuso  sārīputta  yaṃ  kammaṃ  diṭṭhadhammavedaniyaṃ  taṃ  me  kammaṃ
samparāyavedaniyaṃ    hotūti    etassa    atthāya    bhagavati   brahmacariyaṃ
vussatīti. No hidaṃ āvuso.
     {217.1}  Kiṃ  panāvuso  sārīputta  yaṃ kammaṃ samparāyavedaniyaṃ taṃ me
kammaṃ   diṭṭhadhammavedaniyaṃ   hotūti   etassa   atthāya  bhagavati  brahmacariyaṃ
vussatīti  .  no  hidaṃ  āvuso  .  kinnu  kho  āvuso sārīputta yaṃ kammaṃ
sukhavedaniyaṃ   taṃ   me   kammaṃ   dukkhavedaniyaṃ   hotūti   etassa  atthāya
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  kiṃ panāvuso sārīputta
yaṃ  kammaṃ  dukkhavedaniyaṃ  taṃ  me  kammaṃ  sukhavedaniyaṃ  hotūti etassa atthāya
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kinnukho  āvuso
sārīputta   yaṃ   kammaṃ   paripakkavedaniyaṃ   taṃ  me  kammaṃ  aparipakkavedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ  vussatīti  .  no  hidaṃ
āvuso  .  kiṃ  panāvuso  sārīputta  yaṃ kammaṃ aparipakkavedaniyaṃ taṃ me kammaṃ
paripakkavedaniyaṃ  hotūti  etassa  atthāya  bhagavati  brahmacariyaṃ  vussatīti .
@Footnote: 1 Ma. sārīputta dhammapariyāyo .  2 Ma. mahākoṭṭhiko.
No   hidaṃ   āvuso   .   kinnu   kho   āvuso   sārīputta  yaṃ  kammaṃ
bahuvedaniyaṃ   taṃ   me   kammaṃ   appavedaniyaṃ   hotūti   etassa  atthāya
bhagavati   brahmacariyaṃ   vussatīti   .  no  hidaṃ  āvuso  .  kiṃ  panāvuso
sārīputta   yaṃ   kammaṃ   appavedaniyaṃ   taṃ  me  kammaṃ  bahuvedaniyaṃ  hotūti
etassa  atthāya  bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso .
Kinnu  kho  āvuso  sārīputta  yaṃ  kammaṃ  vedaniyaṃ  taṃ  me kammaṃ avedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ  vussatīti  .  no  hidaṃ
āvuso  .  kiṃ  panāvuso  sārīputta  yaṃ  kammaṃ  avedaniyaṃ  taṃ  me  kammaṃ
vedaniyaṃ   hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ  vussatīti .
No hidaṃ āvuso.
     {217.2}  Kinnu  kho  āvuso sārīputta yaṃ kammaṃ diṭṭhadhammavedaniyaṃ taṃ
me  kammaṃ  samparāyavedaniyaṃ  hotūti  etassa  atthāya  bhagavati  brahmacariyaṃ
vussatīti  iti  puṭṭho  samāno  no  hidaṃ  āvusoti  vadesi  kiṃ  panāvuso
sārīputta   yaṃ   kammaṃ   samparāyavedaniyaṃ  taṃ  me  kammaṃ  diṭṭhadhammavedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ   vussatīti  iti  puṭṭho
samāno   no   hidaṃ   āvusoti   vadesi  kinnu  kho  āvuso  sārīputta
yaṃ  kammaṃ  sukhavedaniyaṃ  taṃ  me  kammaṃ  dukkhavedanīyaṃ  hotūti etassa atthāya
bhagavati   brahmacariyaṃ   vussatīti  iti  puṭṭho  samāno  no  hidaṃ  āvusoti
vadesi   kiṃ   panāvuso  sārīputta  yaṃ  kammaṃ  dukkhavedaniyaṃ  taṃ  me  kammaṃ
sukhavedaniyaṃ   hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ   vussatīti
Iti   puṭṭho   samāno  no  hidaṃ  āvusoti  vadesi  kinnu  kho  āvuso
sārīputta   yaṃ   kammaṃ   paripakkavedaniyaṃ   taṃ  me  kammaṃ  aparipakkavedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ   vussatīti  iti  puṭṭho
samāno   no  hidaṃ  āvusoti  vadesi  kiṃ  panāvuso  sārīputta  yaṃ  kammaṃ
aparipakkavedaniyaṃ    taṃ   me   kammaṃ   paripakkavedaniyaṃ   hotūti   etassa
atthāya   bhagavati   brahmacariyaṃ   vussatīti   iti   puṭṭho   samāno   no
hidaṃ   āvusoti   vadesi   kinnu   kho   āvuso   sārīputta   yaṃ  kammaṃ
bahuvedaniyaṃ   taṃ   me   kammaṃ   appavedaniyaṃ   hotūti   etassa  atthāya
bhagavati   brahmacariyaṃ   vussatīti  iti  puṭṭho  samāno  no  hidaṃ  āvusoti
vadesi
     {217.3}  kiṃ  panāvuso  sārīputta yaṃ kammaṃ appavedaniyaṃ taṃ me kammaṃ
bahuvedaniyaṃ   hotūti   etassa  atthāya  bhagavati  brahmacariyaṃ  vussatīti  iti
puṭṭho   samāno   no   hidaṃ   āvusoti   vadesi   kinnu  kho  āvuso
sārīputta   yaṃ  kammaṃ  vedaniyaṃ  taṃ  me  kammaṃ  avedaniyaṃ  hotūti  etassa
atthāya   bhagavati   brahmacariyaṃ   vussatīti   iti   puṭṭho   samāno   no
hidaṃ   āvuso   vadesi   kiṃ   panāvuso   sārīputta  yaṃ  kammaṃ  avedaniyaṃ
taṃ   me   kammaṃ   vedaniyaṃ  hotūti  etassa  atthāya  bhagavati  brahmacariyaṃ
vussatīti   iti   puṭṭho   samāno   no   hidaṃ   āvusoti   vadesi  atha
kimatthaṃ carahāvuso bhagavati brahmacariyaṃ vussatīti.
     {217.4}  Yaṃ  khossa  1- āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ
anabhisametaṃ   tassa   ñāṇāya  dassanāya  pattiyā  sacchikiriyāya  abhisamayāya
@Footnote: 1 Ma. khvassa. evamuparipi.
Bhagavati  brahmacariyaṃ  vussati  1-  [2]-  idaṃ  dukkhanti  khossa āvuso ayaṃ
dukkhasamudayoti   khossa  āvuso  ayaṃ  dukkhanirodhoti  khossa  āvuso  ayaṃ
dukkhanirodhagāminī   paṭipadāti   khossa   āvuso  aññātaṃ  adiṭṭhaṃ  appattaṃ
asacchikataṃ   anabhisametaṃ   tassa   ñāṇāya  dassanāya  pattiyā  sacchikiriyāya
abhisamayāya   bhagavati   brahmacariyaṃ   vussati  idaṃ  khossa  āvuso  aññātaṃ
adiṭṭhaṃ    appattaṃ   asacchikataṃ   anabhisametaṃ   tassa   ñāṇāya   dassanāya
pattiyā sacchikiriyāya abhisamathāya bhagavati brahmacariyaṃ vussatīti.
     [218]   14   Athakho  āyasmā  samiddhi  yenāyasmā  sārīputto
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ    abhivādetvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  samiddhiṃ  āyasmā
sārīputto   etadavoca   kimārammaṇā   samiddhi   purisassa  saṅkappavitakkā
uppajjantīti   .   nāmarūpārammaṇā   bhanteti  .  te  pana  samiddhi  kva
nānattaṃ  gacchantīti  .  dhātūsu  bhanteti  .  te  pana samiddhi kiṃsamudayāti.
Phassasamudayā  bhanteti  .  te pana samiddhi kiṃsamosaraṇāti. Vedanāsamosaraṇā
bhanteti  .  te  pana  samiddhi  kiṃpamukhāti  .  samādhippamukhā bhanteti. Te
pana   samiddhi  kiṃādhipateyyāti  .  satādhipateyyā  bhanteti  .  te  pana
samiddhi  kiṃuttarāti  .  paññuttarā  bhanteti . Te pana samiddhi kiṃsārāti.
Vimuttisārā   bhanteti   .  te  pana  samiddhi  kiṃogadhāti  .  amatogadhā
bhanteti.
     {218.1}  Kimārammaṇā  samiddhi  purisassa saṅkappavitakkā uppajjantīti
iti  puṭṭho  samāno  nāmarūpārammaṇā  bhanteti  vadesi  te  pana  samiddhi
@Footnote: 1 Ma. vussatīti .  2 Ma. kiṃ panassāvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ
@anabhisametaṃ, yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati
@brahmacariyaṃ vussatīti.
Kva   nānattaṃ   gacchantīti  iti  puṭṭho  samāno  dhātūsu  bhanteti  vadesi
te   pana   samiddhi   kiṃsamudayāti   iti   puṭṭho   samāno   phassasamudayā
bhanteti   vadesi   te  pana  samiddhi  kiṃsamosaraṇāti  iti  puṭṭho  samāno
vedanāsamosaraṇā   bhanteti   vadesi   te   pana  samiddhi  kiṃpamukhāti  iti
puṭṭho   samāno   samādhippamukhā   bhanteti   vadesi   te   pana  samiddhi
kiṃādhipateyyāti    iti    puṭṭho    samāno   satādhipateyyā   bhanteti
vadesi   te   pana  samiddhi  kiṃuttarāti  iti  puṭṭho  samāno  paññuttarā
bhanteti   vadesi   te   pana   samiddhi   kiṃsārāti  iti  puṭṭho  samāno
vimuttisārā   bhanteti  vadesi  te  pana  samiddhi  kiṃogadhāti  iti  puṭṭho
samāno  amatogadhā  bhanteti  vadesi  sādhu  sādhu  samiddhi  sādhu  kho tvaṃ
samiddhi pañhaṃ 1- puṭṭho vissajjesi tena vā mā maññīti.
     [219] 15 Seyyathāpi bhikkhave gaṇḍo anekavassagaṇiko tassassu [2]-
nava   vaṇamukhāni  nava  abhedanamukhāni  tato  yaṅkiñci  pagghareyya  asuciyeva
pagghareyya     duggandhaṃyeva    pagghareyya    jegucchiyaṃyeva    pagghareyya
yaṅkiñci    pasaveyya    asuciyeva    pasaveyya   duggandhaṃyeva   pasaveyya
jegucchiyaṃyeva  pasaveyya  gaṇḍoti  kho  bhikkhave imassetaṃ cātummahābhūtikassa
kāyassa      adhivacanaṃ     mātāpettikasambhavassa     odanakummāsūpacayassa
aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa       tassa      3-      nava
vaṇamukhāni    nava   abhedanamukhāni   tato   yaṅkiñci   paggharati   asuciyeva
paggharati    duggandhaṃyeva    paggharati    jegucchiyaṃyeva   pagagharati   yaṅkiñci
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 na gaṇḍassa .   3 Ma. tassassu gaṇḍassa.
Pasavati   asuciyeva   pasavati   duggandhaṃyeva   pasavati  jegucchiyaṃyeva  pasavati
tasmātiha bhikkhave imasmiṃ kāye nibbindathāti.
     [220]  16  Navayimā  bhikkhave  saññā  bhāvitā bahulīkatā mahapphalā
honti  mahānisaṃsā  amatogadhā  amatapariyosānā  .  katamā nava asubhasaññā
maraṇasaññā   āhāre   paṭikkūlasaññā   sabbaloke   anabhiratasaññā   1-
aniccasaññā   anicce   dukkhasaññā   dukkhe   anattasaññā   pahānasaññā
virāgasaññā   .   imā   kho  bhikkhave  nava  saññā  bhāvitā  bahulīkatā
mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.
     [221]  17  Navahi  bhikkhave  aṅgehi  samannāgataṃ  kulaṃ anupagantvā
vā   nālaṃ   upagantuṃ   upagantvā   vā   nālaṃ   nisīdituṃ   .  katamehi
navahi   na   manāpena   paccuṭṭhenti   na   manāpena   abhivādenti   na
manāpena    āsanaṃ    denti    santamassa   parigūhanti   bahukamhi   thokaṃ
denti    paṇītamhi    lūkhaṃ   denti   asakkaccaṃ   denti   no   sakkaccaṃ
na   upanisīdanti   dhammassavanāya   bhāsitamassa   na   ramissanti   2-  .
Imehi   kho   bhikkhave   navahaṅgehi   samannāgataṃ  kulaṃ  anupagantvā  vā
nālaṃ upagantuṃ upagantvā vā nālaṃ nisīdituṃ.
     Navahi   bhikkhave   aṅgehi  samannāgataṃ  kulaṃ  anupagantvā  vā  alaṃ
upagantuṃ   upagantvā   vā   alaṃ   nisīdituṃ  .  katamehi  navahi  manāpena
paccuṭṭhenti    manāpena    abhivādenti    manāpena    āsanaṃ   denti
@Footnote: 1 Ma. anabhiratisaññā .    2  Ma. sussūsanti.
Santamassa     na    parigūhanti    bahukamhi    bahukaṃ    denti    paṇītamhi
paṇītaṃ    denti    sakkaccaṃ    denti    no    asakkaccaṃ    upanisīdanti
dhammassavanāya   bhāsitamassa   ramissanti   1-   .   imehi  kho  bhikkhave
navahaṅgehi    samannāgataṃ    kulaṃ    anupagantvā    vā   alaṃ   upagantuṃ
upagantvā vā alaṃ nisīditunti.
     [222]  18  Navahaṅgehi  samannāgato  bhikkhave  uposatho upavuttho
mahapphalo    hoti    mahānisaṃso   mahājutiko   mahāvipphāro   .   kathaṃ
upavuttho   ca   bhikkhave   navahaṅgehi   samannāgato  uposatho  mahapphalo
hoti   mahānisaṃso   mahājutiko  mahāvipphāro  idha  bhikkhave  ariyasāvako
iti     paṭisañcikkhati     yāvajīvaṃ    arahanto    pāṇātipātaṃ    pahāya
pāṇātipātā    paṭiviratā   nihitadaṇḍā   nihitasatthā   lajjī   dayāpannā
sabbapāṇabhūtahitānukampino     viharanti     ahampajja     imañca     rattiṃ
imañca     divasaṃ    pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato
nihitadaṇḍo    nihitasattho    lajjī    dayāpanno    sabbapāṇabhūtahitānukampī
viharāmi   imināpaṅgena   arahataṃ  anukaromi  uposatho  ca  me  upavuttho
bhavissatīti    iminā    paṭhamena   aṅgena   samannāgato   hoti   .pe.
Yāvajīvaṃ     arahanto     uccāsayanamahāsayanaṃ     pahāya    uccāsayana-
mahāsayanā     paṭiviratā     nīcaseyyaṃ    kappenti    mañcake    vā
tiṇasantharake    vā    ahampajja     imañca    rattiṃ    imañca    divasaṃ
uccāsayanamahāsayanaṃ      pahāya       uccāsayanamahāsayanā     paṭivirato
nīcaseyyaṃ   kappemi   mañcake   vā   tiṇasantharake   vā   imināpaṅgena
@Footnote: 1 Ma. sussūsanti.
Arahataṃ   anukaromi   uposatho   ca   me   upavuttho   bhavissatīti  iminā
aṭṭhamena    aṅgena    samannāgato   hoti   mettāsahagatena   cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho   tiriyaṃ  sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā   viharati   iti  iminā  navamena  aṅgena  samannāgato  hoti .
Evañca    upavuttho    kho    bhikkhave    navaṅgasamannāgato   uposatho
mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.
     [223]  19  Imañca  bhikkhave  rattiṃ  sambahulā devatā abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ   jetavanaṃ   obhāsetvā  yenāhaṃ
tenupasaṅkamiṃsu    upasaṅkamitvā    maṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu
ekamantaṃ   ṭhitā  kho  bhikkhave  tā  devatā  maṃ  etadavocuṃ  upasaṅkamiṃsu
no   bhante   pubbe   manussabhūtānaṃ  pabbajitā  agārāni  te  1-  mayaṃ
bhante   paccuṭṭhimha   no   ca   kho   abhivādimha   te   mayaṃ   bhante
aparipuṇṇakammantā       vippaṭisāriniyo       pacchānutāpiniyo      hīnaṃ
kāyaṃ upapannāti.
     {223.1}  Aparāpi  maṃ  bhikkhave  sambahulā  devatā  upasaṅkamitvā
etadavocuṃ   upasaṅkamiṃsu   no   bhante   pubbe   manussabhūtānaṃ  pabbajitā
agārāni  te  mayaṃ  bhante  paccuṭṭhimha  ca  2-   abhivādimha  ca 2- no
ca   kho  3-  āsanaṃ  adimha  4-  te  mayaṃ  bhante   aparipuṇṇakammantā
vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannāti.
     {223.2}     Aparāpi    maṃ    bhikkhave    sambahulā    devatā
@Footnote: 1 Ma. tā. evamuparipi .  2 Ma. casaddo natthi. evamuparipi .  3 Ma. tesaṃ.
@4 Ma. adamhā. evamuparipi.
Upasaṅkamitvā     etadavocuṃ     upasaṅkamiṃsu    no    bhante    pubbe
manussabhūtānaṃ    pabbajitā    agārāni   te   mayaṃ   bhante   paccuṭṭhimha
ca   abhivādimha   ca  āsanañca  adimha  no  ca  kho  yathāsatti  yathābalaṃ
saṃvibhajimha  .pe.  yathāsatti  yathābalaṃ  saṃvibhajimha  no  ca  kho  upanisīdimha
dhammassavanāya   upanisīdimha   dhammassavanāya   no   ca   kho  ohitasotā
dhammaṃ   suṇimha   ohitasotā   dhammaṃ  suṇimha  no  ca  kho  sutvā  dhammaṃ
dhārayimha  sutvā  ca  dhammaṃ  dhārayimha  no  ca  kho  dhatānaṃ dhammānaṃ atthaṃ
upaparikkhimha   dhatānañca   dhammānaṃ   atthaṃ   upaparikkhimha   no   ca  kho
atthamaññāya    dhammamaññāya   dhammānudhammapaṭipajjimha   te   mayaṃ   bhante
aparipuṇṇakammantā     vippaṭisāriniyo    pacchānutāpiniyo    hīnaṃ    kāyaṃ
upapannāti   .   aparāpi  maṃ  bhikkhave  sambahulā  devatā  upasaṅkamitvā
etadavocuṃ   upasaṅkamiṃsu   no   bhante   pubbe   manussabhūtānaṃ  pabbajitā
agārāni   te   mayaṃ   bhante  paccuṭṭhimha  ca  abhivādimha  ca  āsanañca
adimha   yathāsatti   yathābalaṃ   saṃvibhajimha   upanisīdimha   ca  dhammassavanāya
ohitasotā   ca   dhammaṃ   suṇimha   sutvā   dhammaṃ   dhārayimha  dhatānañca
dhammānaṃ      atthaṃ      upaparikkhimha      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipajjimha      te     mayaṃ     bhante     paripuṇṇakammantā
avippaṭisāriniyo    apacchānutāpiniyo    paṇītaṃ    kāyaṃ   upapannāti  .
Etāni   bhikkhave   rukkhamūlāni   etāni  suññāgārāni  jhāyatha  bhikkhave
mā   pamādatha   mā   pacchā   vippaṭisārino   ahuvattha  seyyathāpi  tā
purimikā devatāti.
     [224]   20   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  athakho  anāthapiṇḍiko  gahapati  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca
     {224.1}  api  nu  te  gahapati  kule  dānaṃ diyyatīti. Diyyati me
bhante   kule   dānaṃ  tañca  kho  lūkhaṃ  kāṇājakaṃ  bilaṅgadutiyanti  .  lūkhaṃ
vāpi  gahapati  dānaṃ  deti  paṇītaṃ  vā  tañca  asakkaccaṃ  deti apacittiṃ 1-
katvā  deti  asahatthā  deti  apaviddhaṃ  deti  anāgamanadiṭṭhiko deti yattha
yattha  tassa  tassa  dānassa  vipāko  nibbattati  na  uḷārāya bhattabhogāya
cittaṃ   namati   na   uḷārāya   vatthabhogāya   cittaṃ  namati  na  uḷārāya
yānabhogāya   cittaṃ   namati   na   uḷāresu  pañcasu  kāmaguṇesu  bhogāya
cittaṃ  namati  yepissa  te  honti  puttāti  vā  dārāti vā dāsāti vā
pessāti  vā  kammakarāti  vā  tepi  na  sussusanti  na  sotaṃ  odahanti
na  aññā  cittaṃ  upaṭṭhapenti  taṃ  kissa  hetu evañcetaṃ 2- gahapati hoti
asakkaccakatānaṃ kammānaṃ vipāko
     {224.2}  lūkhaṃ  vāpi gahapati dānaṃ deti paṇītaṃ vā tañca sakkaccaṃ deti
pacittiṃ  katvā  deti  sahatthā  deti  anapaviddhaṃ  deti āgamanadiṭṭhiko deti
yattha  yattha  tassa  tassa  dānassa  vipāko nibbattati uḷārāya bhattabhogāya
cittaṃ  namati  uḷārāya  vatthabhogāya  cittaṃ namati uḷārāya yānabhogāya cittaṃ
namati  uḷāresu  pañcasu  kāmaguṇesu  bhogāya cittaṃ namati yepissa te honti
@Footnote: 1 Ma. acittīkatvā .   2 Ma. evaṃ hetaṃ.
Puttāti  vā  dārāti  vā  dāsāti  vā  pessāti  vā  kammakarāti vā
tepi    sussusanti   sotaṃ   odahanti   aññā   cittaṃ   upaṭṭhahanti   taṃ
kissa hetu evañcetaṃ gahapati hoti sakkaccakatānaṃ kammānaṃ vipāko.
     {224.3}  Bhūtapubbaṃ  gahapati  velāmo  nāma  brāhmaṇo ahosi so
evarūpaṃ   dānaṃ   adāsi  mahādānaṃ  caturāsīti  suvaṇṇapāṭisahassāni  adāsi
rūpiyapūrāni   caturāsīti   rūpiyapāṭisahassāni  adāsi  suvaṇṇapūrāni  caturāsīti
kaṃsapāṭisahassāni   adāsi   hiraññapūrāni   caturāsīti  hatthisahassāni  adāsi
sovaṇṇālaṅkārāni      sovaṇṇaddhajāni     hemajālapaṭicchannāni     1-
caturāsīti   rathasahassāni   adāsi   sīhacammaparivārāni  byagghacammaparivārāni
dīpicammaparivārāni        paṇḍukambalaparivārāni        sovaṇṇālaṅkārāni
sovaṇṇaddhajāni      hemajālapaṭicchannāni     caturāsīti     dhenusahassāni
adāsi   dukulasaṇṭhanāni   2-   kaṃsūpadhāraṇāni   caturāsīti   kaññāsahassāni
adāsi    āmuttamaṇikuṇḍalāyo    caturāsīti    pallaṅkasahassāni    adāsi
gonakatthatāni    paṭikatthatāni    paṭalikatthatāni    kadalimigapavarapaccattharaṇāni
sauttaracchadāni    ubhatolohitakūpadhānāni    caturāsīti    vatthakoṭisahassāni
adāsi    khomasukhumānaṃ    koseyyasukhumānaṃ   kappāsikasukhumānaṃ   ko   pana
vādo   annassa   pānassa   khajjassa   bhojanassa   lepanassa   seyyassa
najjo maññe visandanti
     {224.4}  siyā  kho  pana  te  gahapati  evamassa añño nūna tena
samayena  velāmo  brāhmaṇo  ahosi  so  taṃ  dānaṃ  adāsi mahādānanti
na   kho   panetaṃ  gahapati  evaṃ  daṭṭhabbaṃ  ahaṃ  tena  samayena  velāmo
@Footnote: 1 Sī. Yu. hemajālasañchannāni .   2 Ma. dukūlasandhanāni. Yu. dukūlasanthanāni.
Brāhmaṇo   ahosiṃ   ahaṃ   taṃ  dānaṃ  adāsiṃ  mahādānaṃ  tasmiṃ  kho  pana
gahapati   dāne   na   koci   dakkhiṇeyyo  ahosi  na  taṃ  koci  dakkhiṇaṃ
visodheti   yaṃ   gahapati   velāmo   brāhmaṇo  dānaṃ  adāsi  mahādānaṃ
yo   cekaṃ  diṭṭhisampannaṃ  bhojeyya  idaṃ  tato  mahapphalataraṃ  yo  ca  sataṃ
diṭṭhisampannānaṃ   bhojeyya   yo   cekaṃ   sakadāgāmiṃ   bhojeyya  .pe.
Yo   ca   sataṃ   sakadāgāmīnaṃ  bhojeyya  yo  cekaṃ  anāgāmiṃ  bhojeyya
yo   ca  sataṃ  anāgāmīnaṃ  bhojeyya  yo  cekaṃ  arahantaṃ  bhojeyya  yo
ca   sataṃ   arahantānaṃ  bhojeyya  yo  cekaṃ  paccekabuddhaṃ  bhojeyya  yo
ca  sataṃ  paccekabuddhānaṃ  bhojeyya  yo  ca  tathāgataṃ arahantaṃ sammāsambuddhaṃ
bhojeyya   yo   ca  buddhappamukhaṃ  bhikkhusaṅghaṃ  bhojeyya  yo  ca  cātuddisaṃ
saṅghaṃ   uddissa   vihāraṃ   kārāpeyya   yo   ca  pasannacitto  buddhañca
dhammañca   saṅghañca   saraṇaṃ   gaccheyya  yo  ca  pasannacitto  sikkhāpadāni
samādiyeyya    pāṇātipātā    veramaṇī   1-   adinnādānā   veramaṇī
kāmesu    micchācārā    veramaṇī   musāvādā   veramaṇī   surāmeraya-
majjapamādaṭṭhānā   veramaṇī   yo   ca   antamaso  gaddūhanamattampi  2-
mettacittaṃ    bhāveyya    idaṃ    tato    mahapphalataraṃ    yañca   gahapati
velāmo    brāhmaṇo    dānaṃ    adāsi    mahādānaṃ    yo    cekaṃ
diṭṭhisampannaṃ    bhojeyya    yo   ca   sataṃ   diṭṭhisampannānaṃ   bhojeyya
yo   cekaṃ   sakadāgāmiṃ  bhojeyya  yo  ca  sataṃ  sakadāgāmīnaṃ  bhojeyya
@Footnote: 1 Ma. veramaṇiṃ. evamuparipi .  2 Sī. gandhūhanamattampi. Ma. gandhohanamattampi.
@evamuparipi.
Yo   cekaṃ   anāgāmiṃ   bhojeyya   yo  ca  sataṃ  anāgāmīnaṃ  bhojeyya
yo   cekaṃ   arahantaṃ   bhojeyya   yo   ca  sataṃ  arahantānaṃ  bhojeyya
yo   cekaṃ   paccekabuddhaṃ   bhojeyya   yo   ca   sataṃ   paccekabuddhānaṃ
bhojeyya    yo    ca    tathāgataṃ   arahantaṃ   sammāsambuddhaṃ   bhojeyya
yo   ca   buddhappamukhaṃ   bhikkhusaṅghaṃ   bhojeyya   yo  ca  cātuddisaṃ  saṅghaṃ
uddissa    vihāraṃ    kārāpeyya    yo    ca   pasannacitto   buddhañca
dhammañca   saṅghañca   saraṇaṃ   gaccheyya  yo  ca  pasannacitto  sikkhāpadāni
samādiyeyya   pāṇātipātā   veramaṇī  .pe.  surāmerayamajjapamādaṭṭhānā
veramaṇī     yo     ca     antamaso     gaddūhanamattampi    mettacittaṃ
bhāveyya    yo    ca    accharāsaṅghātamattampi   aniccasaññaṃ   bhāveyya
idaṃ tato mahapphalataranti.
                    Sīhanādavaggo dutiyo.
                        Tassuddānaṃ
       vuttho 1- saupādiseso ca         koṭṭhitena samiddhinā
       gaṇḍasaññā kule sattā 2-      devatā velāmena cāti.
                     -------------
                    Sattāvāsavaggo tatiyo
     [225]  21  Tīhi  bhikkhave  ṭhānehi  uttarakurukā manussā deve ca
tāvatiṃse  adhiggaṇhanti  jambudīpake  ca  manusse  .  katamehi  tīhi  amamā
apariggahā  niyatāyukā  visesabhuno  3- . Imehi kho bhikkhave tīhi ṭhānehi
@Footnote: 1 Ma. nādo .   2 Ma. kulaṃ mettā .  3 Ma. visesaguṇā.
Uttarakurukā   manussā   deve   ca   tāvatiṃse  adhiggaṇhanti  jambudīpake
ca manusse.
     {225.1}  Tīhi  bhikkhave  ṭhānehi  devā  tāvatiṃsā uttarakuruke ca
manusse  adhiggaṇhanti  jambudīpake  ca  manusse  .  katamehi  tīhi  dibbena
āyunā   dibbena   vaṇṇena   dibbena  sukhena  .  imehi  kho  bhikkhave
tīhi   ṭhānehi   devā  tāvatiṃsā  uttarakuruke  ca  manusse  adhiggaṇhanti
jambudīpake ca manusse.
     {225.2}  Tīhi  bhikkhave  ṭhānehi  jambudīpakā  manussā uttarakuruke
ca  manusse  adhiggaṇhanti  deve ca tāvatiṃse. Katamehi tīhi sūrā satimanto
idha  brahmacariyavāso  .  imehi  kho  bhikkhave  tīhi  ṭhānehi  jambudīpakā
manussā uttarakuruke ca manusse adhiggaṇhanti deve ca tāvatiṃseti.
     [226]  22  Tayo  ca  bhikkhave  assakhaḷuṅke  desessāmi tayo ca
purisakhaḷuṅke  tayo  ca  assasadasse  tayo  ca  purisasadasse tayo ca bhadde
assājāniye tayo ca bhadde purisājāniye taṃ suṇātha.
     {226.1}  Katame ca bhikkhave tayo assakhaḷuṅkā idha bhikkhave ekacco
assakhaḷuṅko     javasampanno     hoti     navaṇṇasampanno    naāroha-
pariṇāhasampanno  idha  pana  bhikkhave  ekacco  assakhaḷuṅko  javasampanno
ca   hoti  vaṇṇasampanno  ca  naārohapariṇāhasampanno  idha  pana  bhikkhave
ekacco    assakhaḷuṅko   javasampanno   ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assakhaḷuṅkā.
     {226.2}  Katame ca bhikkhave tayo purisakhaḷuṅkā idha bhikkhave ekacco
purisakhaḷuṅko     javasampanno     hoti     navaṇṇasampanno    naāroha-
pariṇāhasampanno    idha    pana    bhikkhave    ekacco    purisakhaḷuṅko
javasampanno    ca   hoti   vaṇṇasampanno   ca   naārohapariṇāhasampanno
idha   pana   bhikkhave   ekacco   purisakhaḷuṅko   javasampanno   ca  hoti
vaṇṇasampanno ca ārohapariṇāhasampanno ca.
     {226.3}   Kathañca   bhikkhave   purisakhaḷuṅko   javasampanno   hoti
navaṇṇasampanno    naārohapariṇāhasampanno   idha   pana   bhikkhave   bhikkhu
idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   idamassa   javasmiṃ   vadāmi   abhidhamme   kho   pana
abhivinaye   pañhaṃ   puṭṭho   saṃsādeti   no   vissajjeti   idamassa   na
vaṇṇasmiṃ   vadāmi   na   kho   pana   lābhī  hoti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ     idamassa     na     ārohapariṇāhasmiṃ
vadāmi    evaṃ    kho    bhikkhave    purisakhaḷuṅko   javasampanno   hoti
navaṇṇasampanno naārohapariṇāhasampanno.
     {226.4}   Kathañca   bhikkhave  purisakhaḷuṅko  javasampanno  ca  hoti
vaṇṇasampanno   ca   naārohapariṇāhasampanno   idha   bhikkhave  bhikkhu  idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   .pe.   ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ  pajānāti  idamassa  javasmiṃ  vadāmi  abhidhamme  kho  pana abhivinaye
Pañhaṃ    puṭṭho    vissajjeti    no    saṃsādeti    idamassa   vaṇṇasmiṃ
vadāmi    na    kho   pana   lābhī   hoti   cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārānaṃ    idamassa    na    ārohapariṇāhasmiṃ   vadāmi
evaṃ   kho   bhikkhave  purisakhaḷuṅko  javasampanno  hoti  vaṇṇasampanno  ca
naārohapariṇāhasampanno.
     {226.5}   Kathañca   bhikkhave  purisakhaḷuṅko  javasampanno  ca  hoti
vaṇṇasampanno   ca   ārohapariṇāhasampanno  ca  idha  bhikkhave  bhikkhu  idaṃ
dukkhanti   yathābhūtaṃ   pajānāti   .pe.   ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   idamassa   javasmiṃ   vadāmi   abhidhamme   kho   pana
abhivinaye   pañhaṃ   puṭṭho   vissajjeti  no  saṃsādeti  idamassa  vaṇṇasmiṃ
vadāmi    lābhī    kho   pana   hoti   cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ   idamassa   ārohapariṇāhasmiṃ   vadāmi   evaṃ   kho
bhikkhave    purisakhaḷuṅko    javasampanno   ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo purisakhaḷuṅkā.
     {226.6}  Katame ca bhikkhave tayo assasadassā idha bhikkhave ekacco
assasadasso    .pe.    javasampanno    ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca. Ime kho bhikkhave tayo assasadassā.
     {226.7}   Katame  ca  bhikkhave  tayo  purisasadassā  idha  bhikkhave
ekacco   purisasadasso   .pe.   javasampanno   ca  hoti  vaṇṇasampanno
ca ārohapariṇāhasampanno ca
     {226.8}  Kathañca  bhikkhave  purisasadasso  .p. Javasampanno ca hoti
vaṇṇasampanno   ca   ārohapariṇāhasampanno   ca   idha   bhikkhave   bhikkhu
pañcannaṃ   orambhāgiyānaṃ  saṃyojanānaṃ  parikkhayā  opapātiko  hoti  tattha
parinibbāyī   anāvattidhammo   tasmā   lokā   idamassa   javasmiṃ  vadāmi
abhidhamme   kho  pana  abhivinaye  pañhaṃ  puṭṭho  vissajjeti  no  saṃsādeti
idamassa   vaṇṇasmiṃ  vadāmi  lābhī  kho  pana  hoti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ        idamassa        ārohapariṇāhasmiṃ
vadāmi   evaṃ   kho   bhikkhave   purisasadasso   javasampanno   ca   hoti
vaṇṇasampanno    ca    ārohapariṇāhasampanno    ca    .   ime   kho
bhikkhave tayo purisasadassā.
     {226.9}  Katame  ca bhikkhave tayo bhaddā assājāniyā idha bhikkhave
ekacco  bhaddo  assājāniyo  .pe.  javasampanno ca hoti vaṇṇasampanno
ca   ārohapariṇāhasampanno   ca   .  ime  kho  bhikkhave  tayo  bhaddā
assājāniyā.
     {226.10}  Katame  ca  bhikkhave  tayo  bhaddā  purisājāniyā  idha
bhikkhave   ekacco  bhaddo  purisājāniyo  .pe.  javasampanno  ca  hoti
vaṇṇasampanno ca ārohapariṇāhasampanno ca.
     {226.11}  Kathañca  bhikkhave bhaddo purisājāniyo .pe. Javasampanno
ca   hoti   vaṇṇasampanno   ca  ārohapariṇāhasampanno  ca  idha  bhikkhave
bhaddo  purisājāniyo  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
Diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  idamassa
javasmiṃ   vadāmi  abhidhamme  kho  pana  abhivinaye  pañhaṃ  puṭṭho  vissajjeti
no   saṃsādeti   idamassa   vaṇṇasmiṃ   vadāmi   lābhī   kho   pana  hoti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa
ārohapariṇāhasmiṃ   vadāmi   evaṃ   kho   bhikkhave  bhaddo  purisājāniyo
javasampanno    ca    hoti   vaṇṇasampanno   ca   ārohapariṇāhasampanno
ca. Ime kho bhikkhave tayo bhaddā purisājāniyāti.
     [227]   23  Nava  bhikkhave  taṇhāmūlake  dhamme  desessāmi  taṃ
suṇātha   .pe.   katame   bhikkhave   nava   taṇhāmūlakā   dhammā   taṇhaṃ
paṭicca   pariyesanā   pariyesanaṃ   paṭicca  lābho  lābhaṃ  paṭicca  vinicchayo
vinicchayaṃ   paṭicca   chandarāgo   chandarāgaṃ  paṭicca  ajjhosānaṃ  ajjhosānaṃ
paṭicca   pariggaho   pariggahaṃ  paṭicca  macchariyaṃ  macchariyaṃ  paṭicca  ārakkho
ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādā
tuvaṃtuvaṃpesuññamusāvādā     aneke     pāpakā     akusalā     dhammā
sambhavanti. Ime kho bhikkhave nava taṇhāmūlakā dhammāti.
     [228]  24  Navayime  bhikkhave  sattāvāsā  .  katame  nava santi
bhikkhave   sattā   nānattakāyā   nānattasaññino   seyyathāpi   manussā
ekacce ca devā ekacce ca vinipātikā ayaṃ paṭhamo sattāvāso.
     Santi   bhikkhave   sattā  nānattakāyā  ekattasaññino  seyyathāpi
devā brahmakāyikā paṭhamābhinibbattā ayaṃ dutiyo sattāvāso.
     Santi   bhikkhave   sattā  ekattakāyā  nānattasaññino  seyyathāpi
devā ābhassarā ayaṃ tatiyo sattāvāso.
     Santi   bhikkhave   sattā  ekattakāyā  ekattasaññino  seyyathāpi
devā subhakiṇhā ayaṃ catuttho sattāvāso.
     Santi   bhikkhave   sattā   asaññino   appaṭisaṃvedino   seyyathāpi
devā asaññisattā ayaṃ pañcamo sattāvāso.
     Santi    bhikkhave    sattā    sabbaso    rūpasaññānaṃ   samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti ākāsānañcāyatanūpagā ayaṃ chaṭṭho sattāvāso.
     {228.1}   Santi   bhikkhave   sattā  sabbaso  ākāsānañcāyatanaṃ
samatikkamma      anantaṃ     viññāṇanti     viññāṇañcāyatanūpagā     ayaṃ
sattamo sattāvāso.
     Santi   bhikkhave   sattā   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi kiñcīti ākiñcaññāyatanūpagā ayaṃ aṭṭhamo sattāvāso.
     Santi   bhikkhave   sattā   sabbaso   ākiñcaññāyatanaṃ   samatikkamma
nevasaññānāsaññāyatanūpagā    ayaṃ    navamo    sattāvāso   .   ime
kho bhikkhave nava sattāvāsāti.
     [229]  25  Yato  kho  bhikkhave  bhikkhuno  paññāya  cittaṃ suparicitaṃ
hoti   tassetaṃ   bhikkhave   bhikkhuno   kallaṃ  vacanāya  khīṇā  jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti 1-.
@Footnote: 1 Ma. pajānāmīti. evamuparipi.
     {229.1}  Kathañca  bhikkhave  bhikkhuno  paññāya  cittaṃ  suparicitaṃ hoti
vītarāgaṃ  me  cittanti  paññāya  cittaṃ  suparicitaṃ  hoti vītadosaṃ me cittanti
paññāya    cittaṃ   suparicitaṃ   hoti   vītamohaṃ   me   cittanti   paññāya
cittaṃ   suparicitaṃ   hoti   asarāgadhammaṃ   me   cittanti   paññāya   cittaṃ
suparicitaṃ   hoti   asadosadhammaṃ   me   cittanti   paññāya  cittaṃ  suparicitaṃ
hoti   asamohadhammaṃ   me   cittanti   paññāya   cittaṃ   suparicitaṃ   hoti
anāvattidhammaṃ   me   cittaṃ  kāmarāgāyāti  1-  paññāya  cittaṃ  suparicitaṃ
hoti   anāvattidhammaṃ   me   cittaṃ   rūparāgāyāti   1-  paññāya  cittaṃ
suparicitaṃ   hoti   anāvattidhammaṃ  me  cittaṃ  arūparāgāyāti  1-  paññāya
cittaṃ   suparicitaṃ   hoti  .  yato  kho  bhikkhave  bhikkhuno  paññāya  cittaṃ
suparicitaṃ   hoti   tassetaṃ  bhikkhave  bhikkhuno  kallaṃ  vacanāya  khīṇā  jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     [230]  26  Ekaṃ  samayaṃ  āyasmā  ca  sārīputto  āyasmā  ca
candikāputto  rājagahe  viharanti  veḷuvane  kalandakanivāpe  .  tatra kho
āyasmā    candikāputto    bhikkhū    āmantesi   devadatto   āvuso
bhikkhūnaṃ  evaṃ  dhammaṃ  deseti  yato  kho  āvuso  bhikkhuno  cetasā  citaṃ
hoti   tassetaṃ   bhikkhuno   kallaṃ   veyyākaraṇāya   khīṇā   jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     Evaṃ   vutte   āyasmā   sārīputto   āyasmantaṃ   candikāputtaṃ
etadavoca  na  kho  āvuso  candikāputta  devadatto  bhikkhūnaṃ  evaṃ dhammaṃ
@Footnote: 1 Ma. - bhavāyāti.
Deseti   yato   kho   āvuso   bhikkhuno  cetasā  citaṃ  hoti  tassetaṃ
bhikkhuno   kallaṃ   veyyākaraṇāya   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ   itthattāyāti   pajānātīti   evañca   kho   āvuso
candikāputta   devadatto   bhikkhūnaṃ   dhammaṃ   deseti  yato  kho  āvuso
bhikkhuno   cetasā   cittaṃ   suparicitaṃ   hoti   tassetaṃ   bhikkhuno   kallaṃ
veyyākaraṇāya   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti pajānātīti.
     {230.1}  Dutiyampi  kho  āyasmā  candikāputto  bhikkhū āmantesi
devadatto  āvuso  bhikkhūnaṃ  evaṃ  dhammaṃ deseti yato kho āvuso bhikkhuno
cetasā  citaṃ  hoti  tassetaṃ  bhikkhuno  kallaṃ  veyyākaraṇāya  khīṇā  jāti
vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānātīti
dutiyampi    kho    āyasmā    sārīputto    āyasmantaṃ    candikāputtaṃ
etadavoca   na   kho   āvuso   candikāputta  devadatto  bhikkhūnaṃ  evaṃ
dhammaṃ  deseti  yato  kho  āvuso  bhikkhuno  cetasā  citaṃ  hoti tassetaṃ
bhikkhuno   kallaṃ   veyyākaraṇāya   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ   itthattāyāti   pajānātīti   evañca   kho   āvuso
candikāputta   devadatto   bhikkhūnaṃ   dhammaṃ   deseti  yato  kho  āvuso
bhikkhuno   cetasā   cittaṃ   suparicitaṃ   hoti   tassetaṃ   bhikkhuno   kallaṃ
veyyākaraṇāya    khīṇā    jāti    vusitaṃ    brahmacariyaṃ    kataṃ   karaṇīyaṃ
nāparaṃ itthattāyāti pajānātīti.
     {230.2}  Tatiyampi  kho  āyasmā  candikāputto  bhikkhū āmantesi
devadatto  āvuso  bhikkhūnaṃ  evaṃ  dhammaṃ deseti yato kho āvuso bhikkhuno
cetasā  citaṃ  hoti  tassetaṃ  bhikkhuno  kallaṃ  veyyākaraṇāya  khīṇā  jāti
vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānātīti
tatiyampi   kho  āyasmā  sārīputto  āyasmantaṃ  candikāputtaṃ  etadavoca
na   kho  āvuso  candikāputta  devadatto  bhikkhūnaṃ  evaṃ  dhammaṃ  deseti
yato  kho  āvuso  bhikkhuno  cetasā  citaṃ  hoti  tassetaṃ  bhikkhuno kallaṃ
veyyākaraṇāya   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    pajānātīti    evañca    kho    āvuso   candikāputta
devadatto  bhikkhūnaṃ  dhammaṃ  deseti  yato  kho  āvuso  bhikkhuno  cetasā
cittaṃ   suparicitaṃ   hoti   tassetaṃ   bhikkhuno  kallaṃ  veyyākaraṇāya  khīṇā
jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     {230.3}  Kathañca  āvuso  bhikkhuno  cetasā  cittaṃ  suparicitaṃ hoti
vītarāgaṃ  me  cittanti  cetasā  cittaṃ  suparicitaṃ  hoti vītadosaṃ me cittanti
cetasā   cittaṃ   suparicitaṃ   hoti  vītamohaṃ  me  cittanti  cetasā  cittaṃ
suparicitaṃ   hoti   asarāgadhammaṃ   me   cittanti   cetasā  cittaṃ  suparicitaṃ
hoti   asadosadhammaṃ   me   cittanti   cetasā   cittaṃ   suparicitaṃ   hoti
asamohadhammaṃ   me  cittanti  cetasā  cittaṃ  suparicitaṃ  hoti  anāvattidhammaṃ
Me  cittaṃ  kāmabhavāyāti  cetasā  cittaṃ  suparicitaṃ  hoti anāvattidhammaṃ me
cittaṃ  rūpabhavāyāti  cetasā  cittaṃ  suparicitaṃ  hoti  anāvattidhammaṃ me cittaṃ
arūpabhavāyāti   cetasā   cittaṃ  suparicitaṃ  hoti  evaṃ  sammāvimuttacittassa
kho  āvuso  bhikkhuno  bhusā  cepi  cakkhuviññeyyā  rūpā cakkhussa āpāthaṃ
āgacchanti   nevassa   cittaṃ   pariyādiyanti  amissīkatamevassa  cittaṃ  hoti
ṭhitaṃ   āneñjappattaṃ   vayañcassānupassati   bhusā   cepi   sotaviññeyyā
saddā   .pe.   ghānaviññeyyā   gandhā  .pe.  jivhāviññeyyā  rasā
.pe.    kāyaviññeyyā   phoṭṭhabbā   .pe.   manoviññeyyā   dhammā
manassa     āpāthaṃ     āgacchanti     nevassa    cittaṃ    pariyādiyanti
amissīkatamevassa   cittaṃ   hoti   ṭhitaṃ   āneñjappattaṃ  vayañcassānupassati
seyyathāpi     āvuso    silāyūpo    soḷasakukkutassa    aṭṭha    kukkū
heṭṭhānemaṅgamā   aṭṭha   kukkū   upari  nemassa  atha  puratthimāya  cepi
disāya    āgaccheyya   bhusā   vātavuṭṭhi   neva   naṃ   saṃkampeyya   na
sampakampeyya  na  sampavedheyya  atha  pacchimāya  ...  atha uttarāya ...
Atha   dakkhiṇāya   cepi   disāya  āgaccheyya  bhusā  vātavuṭṭhi  neva  naṃ
saṃkampeyya   na   sampakampeyya   na   sampavedheyya   taṃ   kissa   hetu
gambhīrattā    āvuso    nemassa   sunikhātattā   silāyūpassa   evameva
kho    āvuso    evaṃ    sammāvimuttacittassa   bhikkhuno   bhusā   cepi
cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti   nevassa  cittaṃ
pariyādiyanti    amissīkatamevassa    cittaṃ    hoti   ṭhitaṃ   āneñjappattaṃ
vayañcassānupassati    bhusā    cepi    sotaviññeyyā    saddā   .pe.
Ghānaviññeyyā    gandhā    .pe.    jivhāviññeyyā    rasā   .pe.
Kāyaviññeyyā    phoṭṭhabbā   .pe.   manoviññeyyā   dhammā   manassa
āpāthaṃ    āgacchanti   nevassa   cittaṃ   pariyādiyanti   amissīkatamevassa
cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassatīti.
     [231]  27  Athakho  anāthapiṇḍiko  gahapati yena bhagavā tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinnaṃ   kho   anāthapiṇḍikaṃ  gahapatiṃ  bhagavā  etadavoca  yato
kho   gahapati   ariyasāvakassa   pañca  bhayāni  verāni  vūpasantāni  honti
catūhi   ca   sotāpattiyaṅgehi   samannāgato   hoti   so  ākaṅkhamāno
attanāva     attānaṃ    byākareyya    khīṇanirayomhi    khīṇatiracchānayoni
khīṇapittivisayo         khīṇāpāyaduggativinipāto         sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyano.
     {231.1}  Katamāni  pañca bhayāni verāni vūpasantāni honti yaṃ gahapati
pāṇātipātī    pāṇātipātapaccayā   diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati
samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ paṭisaṃvedeti
pāṇātipātā   paṭivirato   neva   diṭṭhadhammikampi   bhayaṃ  veraṃ  pasavati  na
samparāyikampi  bhayaṃ  veraṃ  pasavati  na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti
pāṇātipātā  paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  yaṃ gahapati
adinnādāyī   .pe.   kāmesu   micchācārī   .pe.   musāvādī  .pe.
Surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā
diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
Cetasikampi   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   surāmerayamajjapamādaṭṭhānā
paṭivirato   neva   diṭṭhadhammikampi   bhayaṃ   veraṃ  pasavati  na  samparāyikampi
bhayaṃ   veraṃ   pasavati   na   cetasikampi   dukkhaṃ   domanassaṃ   paṭisaṃvedeti
surāmerayamajjapamādaṭṭhānā   paṭiviratassa   evaṃ   taṃ  bhayaṃ  veraṃ  vūpasantaṃ
hoti imāni pañca bhayāni verāni vūpasantāni honti.
     {231.2}  Katamehi  catūhi  sotāpattiyaṅgehi  samannāgato hoti idha
gahapati   ariyasāvako  buddhe  aveccappasādena  samannāgato  hoti  itipi
so   bhagavā   arahaṃ  sammāsambuddho  vijjācaraṇasampanno  sugato  lokavidū
anuttaro   purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavāti  dhamme
aveccappasādena   samannāgato   hoti   svākkhāto   bhagavatā   dhammo
sandiṭṭhiko   akāliko   ehipassiko   opanayiko   paccattaṃ   veditabbo
viññūhīti    saṅghe   aveccappasādena   samannāgato   hoti   supaṭipanno
bhagavato   sāvakasaṅgho   ujupaṭipanno  bhagavato  sāvakasaṅgho  ñāyapaṭipanno
bhagavato    sāvakasaṅgho   sāmīcipaṭipanno   bhagavato   sāvakasaṅgho   yadidaṃ
cattāri   purisayugāni   aṭṭha   purisapuggalā   esa  bhagavato  sāvakasaṅgho
āhuneyyo     pāhuneyyo    dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ
puññakkhettaṃ    lokassāti    ariyakantehi   sīlehi   samannāgato   hoti
akhaṇḍehi   acchiddehi   asabalehi   akammāsehi  bhujissehi  viññūpasatthehi
aparāmaṭṭhehi    samādhisaṃvattanikehi    imehi    catūhi   sotāpattiyaṅgehi
samannāgato hoti.
     {231.3}  Yato kho gahapati ariyasāvakassa imāni pañca bhayāni verāni
vūpasantāni  honti  imehi  ca  catūhi  sotāpattiyaṅgehi  samannāgato hoti
so    ākaṅkhamāno    attanāva   attānaṃ   byākareyya   khīṇanirayomhi
khīṇatiracchānayoni          khīṇapittivisayo         khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
     [232]  28  Yato  kho  bhikkhave ariyasāvakassa pañca bhayāni verāni
vūpasantāni   honti   catūhi   ca   sotāpattiyaṅgehi   samannāgato  hoti
so    ākaṅkhamāno    attanāva   attānaṃ   byākareyya   khīṇanirayomhi
khīṇatiracchānayoni          khīṇapittivisayo         khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano.
     {232.1}  Katamāni pañca bhayāni verāni vūpasantāni honti yaṃ bhikkhave
pāṇātipātī    pāṇātipātapaccayā   diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati
samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ paṭisaṃvedeti
pāṇātipātā  paṭivirato  .pe.  evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  yaṃ
bhikkhave  adinnādāyī  .pe.  kāmesu  micchācārī  .pe. Musāvādī .pe.
Surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā
diṭṭhadhammikampi  bhayaṃ  veraṃ  pasavati  samparāyikampi bhayaṃ veraṃ pasavati cetasikampi
dukkhaṃ  domanassaṃ  paṭisaṃvedeti  surāmerayamajjapamādaṭṭhānā  paṭivirato  neva
diṭṭhadhammikampi   bhayaṃ   veraṃ  pasavati  na  samparāyikampi  bhayaṃ  veraṃ  pasavati
na   cetasikampi  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  surāmerayamajjapamādaṭṭhānā
Paṭiviratassa   evaṃ   taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  imāni  pañca  bhayāni
verāni vūpasantāni honti.
     {232.2}  Katamehi  catūhi  sotāpattiyaṅgehi  samannāgato hoti idha
bhikkhave  ariyasāvako  buddhe  aveccappasādena  samannāgato  hoti  itipi
so   bhagavā   .pe.   satthā   devamanussānaṃ   buddho  bhagavāti  dhamme
.pe.  saṅghe  .pe.  ariyakantehi  sīlehi  samannāgato  hoti  akhaṇḍehi
acchiddehi     asabalehi     akammāsehi     bhujissehi    viññūpasatthehi
aparāmaṭṭhehi    samādhisaṃvattanikehi    imehi    catūhi   sotāpattiyaṅgehi
samannāgato hoti.
     {232.3} Yato kho bhikkhave ariyasāvakassa imāni pañca bhayāni verāni
vūpasantāni   honti   imehi   ca   catūhi  sotāpattiyaṅgehi  samannāgato
hoti   so   ākaṅkhamāno  attanāva  attānaṃ  byākareyya  khīṇanirayomhi
khīṇatiracchānayoni          khīṇapittivisayo         khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
     [233]   29  Navayimāni  bhikkhave  āghātavatthūni  .  katamāni  nava
anatthaṃ  me  acarīti  āghātaṃ  bandhati  anatthaṃ  me  caratīti  āghātaṃ bandhati
anatthaṃ   me   carissatīti  āghātaṃ  bandhati  piyassa  me  manāpassa  anatthaṃ
acarīti   āghātaṃ  bandhati  piyassa  me  manāpassa  anatthaṃ  caratīti  āghātaṃ
bandhati   piyassa   me   manāpassa   anatthaṃ   carissatīti   āghātaṃ  bandhati
appiyassa   me   amanāpassa   atthaṃ   acarīti  āghātaṃ  bandhati  appiyassa
Me  amanāpassa  atthaṃ  caratīti  āghātaṃ  bandhati  appiyassa  me amanāpassa
atthaṃ carissatīti āghātaṃ bandhati. Imāni kho bhikkhave nava āghātavatthūnīti.
     [234]   30  Navayime  bhikkhave  āghātapaṭivinayā  .  katame  nava
anatthaṃ  me  acarīti  1-  taṃ  kutettha labbhāti āghātaṃ paṭivineti anatthaṃ me
caratīti  1- taṃ kutettha labbhāti āghātaṃ paṭivineti anatthaṃ me carissatīti 1- taṃ
kutettha   labbhāti   āghātaṃ   paṭivineti   piyassa  me  manāpassa  anatthaṃ
acarīti  1-  taṃ  kutettha  labbhāti  āghātaṃ  paṭivineti piyassa me manāpassa
anatthaṃ  caratīti  1-  taṃ  kutettha  labbhāti  āghātaṃ  paṭivineti  piyassa me
manāpassa  anatthaṃ  carissatīti  1-  taṃ  kutettha  labbhāti  āghātaṃ paṭivineti
appiyassa  me  amanāpassa  atthaṃ  acarīti  1-  taṃ kutettha labbhāti āghātaṃ
paṭivineti  appiyassa  me  amanāpassa  atthaṃ  caratīti 1- taṃ kutettha labbhāti
āghātaṃ  paṭivineti  appiyassa  me amanāpassa atthaṃ carissatīti 1- taṃ kutettha
labbhāti āghātaṃ paṭivineti. Ime kho bhikkhave nava āghātapaṭivinayāti.
     [235]   31   Navayime  bhikkhave  anupubbanirodhā  .  katame  nava
paṭhamajjhānaṃ   samāpannassa   āmisasaññā   2-  niruddhā  hoti  dutiyajjhānaṃ
samāpannassa   vitakkavicārā   niruddhā   honti   tatiyajjhānaṃ  samāpannassa
pīti   niruddhā  hoti  catutthajjhānaṃ  samāpannassa  assāsapassāsā  niruddhā
honti    ākāsānañcāyatanaṃ   samāpannassa   rūpasaññā   niruddhā   hoti
viññāṇañcāyatanaṃ     samāpannassa     ākāsānañcāyatanasaññā    niruddhā
hoti    ākiñcaññāyatanaṃ   samāpannassa   viññāṇañcāyatanasaññā   niruddhā
@Footnote: 1 Ma. itisaddo na dissati. 2 Ma. kāmasaññā.
Hoti     nevasaññānāsaññāyatanaṃ    samāpannassa    ākiñcaññāyatanasaññā
niruddhā   hoti   saññāvedayitanirodhaṃ   samāpannassa   saññā  ca  vedanā
ca niruddhā honti. Ime kho bhikkhave nava anupubbanirodhāti.
                   Sattāvāsavaggo tatiyo.
                        Tassuddānaṃ
      ṭhānakhaḷuṅko 1- taṇhā           vavatthasaññā 2- silāyūpo
      dve therā 3- dve āghātāni   anupubbanirodhena cāti.
                  -------------------
                     Mahāvaggo catuttho
     [236]   32   Navayime  bhikkhave  anupubbavihārā  .  katame  nava
paṭhamajjhānaṃ    dutiyajjhānaṃ   tatiyajjhānaṃ   catutthajjhānaṃ   ākāsānañcāyatanaṃ
viññāṇañcāyatanaṃ         ākiñcaññāyatanaṃ        nevasaññānāsaññāyatanaṃ
saññāvedayitanirodho. Ime kho bhikkhave nava anupubbavihārāti.
     [237]    33    Navayimā    bhikkhave    anupubbavihārasamāpattiyo
desessāmi  taṃ  suṇātha  .pe.  katamā  ca  bhikkhave  nava  anupubbavihāra-
samāpattiyo   yattha   kāmā   nirujjhanti   ye  ca  kāme  nirodhetvā
nirodhetvā   viharanti   addhā   te   āyasmanto   nicchātā  nibbutā
tiṇṇā   pāragatā  tadaṅgenāti  vadāmi  kattha  kāmā  nirujjhanti  ke  ca
kāme  nirodhetvā  nirodhetvā  viharanti  ahametaṃ  na  jānāmi  ahametaṃ
na   passāmīti   iti   yo   evaṃ   vadeyya   so   evamassa  vacanīyo
@Footnote: 1 Ma. tiṭhānaṃ .   2 Ma. sattasaññā .   3 Ma. verā.
Idhāvuso   bhikkhu  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharati  ettha  kāmā
nirujjhanti  te  ca  kāme nirodhetvā nirodhetvā viharantīti addhā bhikkhave
asaṭho  amāyāvī  sādhūti  bhāsitaṃ  abhinandeyya  anumodeyya  sādhūti bhāsitaṃ
abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.1} Yattha vitakkavicārā nirujjhanti ye ca vitakkavicāre nirodhetvā
nirodhetvā  viharanti  addhā  te  āyasmanto  nicchātā  nibbutā tiṇṇā
pāragatā   tadaṅgenāti   vadāmi  kattha  vitakkavicārā  nirujjhanti  ke  ca
vitakkavicāre   nirodhetvā   nirodhetvā  viharanti  ahametaṃ  na  jānāmi
ahametaṃ  na  passāmīti iti yo evaṃ vadeyya so evamassa vacanīyo idhāvuso
bhikkhu   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyajjhānaṃ  upasampajja  viharati
ettha   vitakkavicārā   nirujjhanti   te   ca  vitakkavicāre  nirodhetvā
nirodhetvā   viharantīti   addhā   bhikkhave   asaṭho   amāyāvī   sādhūti
bhāsitaṃ    abhinandeyya    anumodeyya    sādhūti    bhāsitaṃ   abhinanditvā
anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.2} Yattha pīti nirujjhati ye ca pītiṃ nirodhetvā nirodhetvā viharanti
addhā  te  āyasmanto  nicchātā  nibbutā  tiṇṇā pāragatā tadaṅgenāti
vadāmi  kattha  pīti  nirujjhati  ke  ca  pītiṃ nirodhetvā nirodhetvā viharanti
ahametaṃ na jānāmi ahametaṃ na passāmīti iti yo evaṃ vadeyya  so evamassa
vacanīyo  idhāvuso  bhikkhu  pītiyā  ca  virāgā .pe. Tatiyajjhānaṃ upasampajja
Viharati  ettha  pīti  nirujjhati  te ca pītiṃ nirodhetvā nirodhetvā viharantīti
addhā  bhikkhave  asaṭho  amāyāvī  sādhūti  bhāsitaṃ abhinandeyya anumodeyya
sādhūti    bhāsitaṃ    abhinanditvā   anumoditvā   namassamāno   pañjaliko
payirupāseyya.
     {237.3}  Yattha upekkhāsukhaṃ nirujjhati ye ca upekkhāsukhaṃ nirodhetvā
nirodhetvā  viharanti  addhā  te  āyasmanto  nicchātā  nibbutā tiṇṇā
pāragatā   tadaṅgenāti   vadāmi   kattha   upekkhāsukhaṃ  nirujjhati  ke  ca
upekkhāsukhaṃ   nirodhetvā   nirodhetvā   viharanti  ahametaṃ  na  jānāmi
ahametaṃ  na  passāmīti  iti  yo  evaṃ  vadeyya  so  evamassa  vacanīyo
idhāvuso   bhikkhu   sukhassa   ca  pahānā  .pe.  catutthajjhānaṃ  upasampajja
viharati   ettha  upekkhāsukhaṃ  nirujjhati  te  ca  upekkhāsukhaṃ  nirodhetvā
nirodhetvā  viharantīti  addhā  bhikkhave  asaṭho  amāyāvī  sādhūti  bhāsitaṃ
abhinandeyya   anumodeyya   sādhūti   bhāsitaṃ   abhinanditvā   anumoditvā
namassamāno pañjaliko payirupāseyya.
     {237.4}  Yattha  rūpasaññā  nirujjhanti  ye ca rūpasaññā nirodhetvā
nirodhetvā   viharanti   addhā   te   āyasmanto   nicchātā  nibbutā
tiṇṇā   pāragatā   tadaṅgenāti   vadāmi   kattha   rūpasaññā   nirujjhanti
ke  ca  rūpasaññā  nirodhetvā  nirodhetvā  viharanti  ahametaṃ na jānāmi
ahametaṃ  na  passāmīti  iti  yo  evaṃ  vadeyya  so  evamassa  vacanīyo
idhāvuso    bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ
atthaṅgamā     nānattasaññānaṃ     amanasikārā    ananto    ākāsoti
Ākāsānañcāyatanaṃ   upasampajja   viharati   ettha   rūpasaññā   nirujjhanti
te   ca  rūpasaññā  nirodhetvā  nirodhetvā  viharantīti  addhā  bhikkhave
asaṭho  amāyāvī  sādhūti  bhāsitaṃ  abhinandeyya  anumodeyya  sādhūti bhāsitaṃ
abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.5}   Yattha   ākāsānañcāyatanasaññā   nirujjhati   ye   ca
ākāsānañcāyatanasaññaṃ   nirodhetvā   nirodhetvā  viharanti  addhā  te
āyasmanto   nicchātā   nibbutā  tiṇṇā  pāragatā  tadaṅgenāti  vadāmi
kattha   ākāsānañcāyatanasaññā  nirujjhati  ke  ca  ākāsānañcāyatanasaññaṃ
nirodhetvā  nirodhetvā  viharanti  ahametaṃ na jānāmi ahametaṃ na passāmīti
iti  yo  evaṃ  vadeyya  so  evamassa  vacanīyo  idhāvuso bhikkhu sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja   viharati   ettha   ākāsānañcāyatanasaññā  nirujjhati  te  ca
ākāsānañcāyatanasaññaṃ    nirodhetvā   nirodhetvā   viharantīti   addhā
bhikkhave  asaṭho  amāyāvī  sādhūti  bhāsitaṃ  abhinandeyya anumodeyya sādhūti
bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.6}    Yattha    viññāṇañcāyatanasaññā   nirujjhati   ye   ca
viññāṇañcāyatanasaññaṃ       nirodhetvā       nirodhetvā      viharanti
addhā    te    āyasmanto   nicchātā   nibbutā   tiṇṇā   pāragatā
tadaṅgenāti     vadāmi     kattha     viññāṇañcāyatanasaññā     nirujjhati
ke    ca    viññāṇañcāyatanasaññaṃ   nirodhetvā   nirodhetvā   viharanti
Ahametaṃ  na  jānāmi  ahametaṃ  na  passāmīti  iti  yo  evaṃ vadeyya so
evamassa    vacanīyo    idhāvuso    bhikkhu    sabbaso   viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanaṃ  upasampajja  viharati  ettha
viññāṇañcāyatanasaññā     nirujjhati     te    ca    viññāṇañcāyatanasaññaṃ
nirodhetvā   nirodhetvā   viharantīti  addhā  bhikkhave  asaṭho  amāyāvī
sādhūti   bhāsitaṃ   abhinandeyya   anumodeyya  sādhūti  bhāsitaṃ  abhinanditvā
anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.7}    Yattha    ākiñcaññāyatanasaññā   nirujjhati   ye   ca
ākiñcaññāyatanasaññaṃ    nirodhetvā    nirodhetvā    viharanti    addhā
te   āyasmanto   nicchātā   nibbutā   tiṇṇā  pāragatā  tadaṅgenāti
vadāmi     kattha     ākiñcaññāyatanasaññā     nirujjhati     ke     ca
ākiñcaññāyatanasaññaṃ       nirodhetvā       nirodhetvā      viharanti
ahametaṃ   na   jānāmi  ahametaṃ  na  passāmīti  iti  yo  evaṃ  vadeyya
so   evamassa   vacanīyo   idhāvuso   bhikkhu   sabbaso  ākiñcaññāyatanaṃ
samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja    viharati    ettha
ākiñcaññāyatanasaññā     nirujjhati     te    ca    ākiñcaññāyatanasaññaṃ
nirodhetvā   nirodhetvā   viharantīti  addhā  bhikkhave  asaṭho  amāyāvī
sādhūti   bhāsitaṃ   abhinandeyya   anumodeyya  sādhūti  bhāsitaṃ  abhinanditvā
anumoditvā namassamāno pañjaliko payirupāseyya.
     {237.8}   Yattha   nevasaññānāsaññāyatanasaññā  nirujjhati  ye  ca
nevasaññānāsaññāyatanasaññaṃ   nirodhetvā   nirodhetvā   viharanti  addhā
Te   āyasmanto   nicchātā   nibbutā   tiṇṇā  pāragatā  tadaṅgenāti
vadāmi    kattha    nevasaññānāsaññāyatanasaññā    nirujjhati    ke    ca
nevasaññānāsaññāyatanasaññaṃ     nirodhetvā     nirodhetvā     viharanti
ahametaṃ  na  jānāmi  ahametaṃ  na  passāmīti  iti  yo  evaṃ vadeyya so
evamassa   vacanīyo   idhāvuso   bhikkhu   sabbaso  nevasaññānāsaññāyatanaṃ
samatikkamma     saññāvedayitanirodhaṃ     upasampajja     viharati     ettha
nevasaññānāsaññāyatanasaññā     nirujjhati     te     ca    nevasaññā-
nāsaññāyatanasaññaṃ    nirodhetvā    nirodhetvā    viharantīti    addhā
bhikkhave   asaṭho   amāyāvī   sādhūti   bhāsitaṃ  abhinandeyya  anumodeyya
sādhūti    bhāsitaṃ    abhinanditvā   anumoditvā   namassamāno   pañjaliko
payirupāseyya. Imā kho bhikkhave nava anupubbavihārasamāpattiyoti.
     [238]  34  Ekaṃ  samayaṃ  āyasmā  sārīputto  rājagahe  viharati
veḷuvane   kalandakanivāpe   tatra   kho   āyasmā   sārīputto   bhikkhū
āmantesi   sukhamidaṃ   āvuso   nibbānaṃ  sukhamidaṃ  āvuso  nibbānanti .
Evaṃ   vutte   āyasmā   udāyī  āyasmantaṃ  sārīputtaṃ  etadavoca  kiṃ
panettha  āvuso  sārīputta  sukhaṃ  yadettha  natthi  vedayitanti . Etadeva
khvettha  āvuso  sukhaṃ  yadettha  natthi  vedayitaṃ  pañcime āvuso kāmaguṇā
katame   pañca   cakkhuviññeyyā   rūpā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā   rajaniyā   sotaviññeyyā   saddā  .pe.  ghānaviññeyyā
gandhā    .pe.    jivhāviññeyyā    rasā    .pe.   kāyaviññeyyā
Phoṭṭhabbā   iṭṭhā   kantā   manāpā   piyarūpā  kāmūpasañhitā  rajaniyā
ime  kho  āvuso  pañca  kāmaguṇā. Yaṃ kho āvuso ime pañca kāmaguṇe
paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccatāvuso kāmasukhaṃ.
     {238.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja  viharati  tassa  ce  āvuso  bhikkhuno  iminā vihārena viharato
kāmasahagatā   saññāmanasikārā   samudācaranti   svāssa   hoti  ābādho
seyyathāpi   āvuso   sukhino   dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya
evamevassa   te   kāmasahagatā   saññāmanasikārā  samudācaranti  svāssa
hoti  ābādho  yo  kho  panāvuso  ābādho  dukkhametaṃ  vuttaṃ  bhagavatā
imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.2}  Puna  caparaṃ  āvuso  bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyajjhānaṃ   upasampajja   viharati   tassa   ce  āvuso  bhikkhuno  iminā
vihārena    viharato    vitakkasahagatā    saññāmanasikārā    samudācaranti
svāssa  hoti  ābādho  seyyathāpi  āvuso  sukhino  dukkhaṃ  uppajjeyya
yāvadeva   ābādhāya   evamevassa  te  vitakkasahagatā  saññāmanasikārā
samudācaranti   svāssa   hoti   ābādho  yo  kho  panāvuso  ābādho
dukkhametaṃ   vuttaṃ   bhagavatā   imināpi   kho   etaṃ  āvuso  pariyāyena
veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.3} Puna caparaṃ āvuso bhikkhu pītiyā ca virāgā .pe. Tatiyajjhānaṃ
upasampajja   viharati   tassa   ce   āvuso   bhikkhuno  iminā  vihārena
Viharato    pītisahagatā   saññāmanasikārā   samudācaranti   svāssa   hoti
ābādho   seyyathāpi   āvuso   sukhino   dukkhaṃ  uppajjeyya  yāvadeva
ābādhāya   evamevassa   te  pītisahagatā  saññāmanasikārā  samudācaranti
svāssa   hoti   ābādho   yo   kho   panāvuso  ābādho  dukkhametaṃ
vuttaṃ   bhagavatā   imināpi   kho   etaṃ   āvuso  pariyāyena  veditabbaṃ
yathāsukhaṃ nibbānaṃ.
     {238.4}  Puna  caparaṃ  āvuso  bhikkhu  sukhassa  ca  pahānā  .pe.
Catutthajjhānaṃ   upasampajja   viharati   tassa  ce  āvuso  bhikkhuno  iminā
vihārena    viharato    upekkhāsahagatā   saññāmanasikārā   samudācaranti
svāssa  hoti  ābādho  seyyathāpi  āvuso  sukhino  dukkhaṃ  uppajjeyya
yāvadeva  ābādhāya  evamevassa  te  upekkhāsahagatā  saññāmanasikārā
samudācaranti   svāssa   hoti   ābādho  yo  kho  panāvuso  ābādho
dukkhametaṃ   vuttaṃ   bhagavatā   imināpi   kho   etaṃ  āvuso  pariyāyena
veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.5}  Puna  caparaṃ  āvuso  bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja  viharati  tassa  ce  āvuso
bhikkhuno  iminā  vihārena  viharato rūpasahagatā saññāmanasikārā samudācaranti
svāssa  hoti  ābādho  seyyathāpi  āvuso  sukhino  dukkhaṃ  uppajjeyya
yāvadeva   ābādhāya   evamevassa   te   rūpasahagatā  saññāmanasikārā
Samudācaranti   svāssa   hoti   ābādho  yo  kho  panāvuso  ābādho
dukkhametaṃ   vuttaṃ   bhagavatā   imināpi   kho   etaṃ  āvuso  pariyāyena
veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.6}  Puna  caparaṃ  āvuso  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ   upasampajja   viharati
tassa ce āvuso bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā
saññāmanasikārā   samudācaranti   svāssa   hoti   ābādho   seyyathāpi
āvuso   sukhino   dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya  evamevassa
te   ākāsānañcāyatanasahagatā   saññāmanasikārā   samudācaranti  svāssa
hoti  ābādho  yo  kho  panāvuso  ābādho  dukkhametaṃ  vuttaṃ  bhagavatā
imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.7}   Puna   caparaṃ  āvuso  bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanaṃ   upasampajja  viharati  tassa
ce  āvuso  bhikkhuno  iminā  vihārena  viharato  viññāṇañcāyatanasahagatā
saññāmanasikārā   samudācaranti   svāssa   hoti   ābādho   seyyathāpi
āvuso   sukhino   dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya  evamevassa
te    viññāṇañcāyatanasahagatā   saññāmanasikārā   samudācaranti   svāssa
hoti  ābādho  yo  kho  panāvuso  ābādho  dukkhametaṃ  vuttaṃ  bhagavatā
imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.8} Puna caparaṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma
Nevasaññānāsaññāyatanaṃ    upasampajja    viharati    tassa   ce   āvuso
bhikkhuno     iminā     vihārena     viharato    ākiñcaññāyatanasahagatā
saññāmanasikārā   samudācaranti   svāssa   hoti   ābādho   seyyathāpi
āvuso  sukhino  dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya evamevassa te
ākiñcaññāyatanasahagatā     saññāmanasikārā     samudācaranti     svāssa
hoti  ābādho  yo  kho  panāvuso  ābādho  dukkhametaṃ  vuttaṃ  bhagavatā
imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānaṃ.
     {238.9}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma   saññāvedayitanirodhaṃ   upasampajja   viharati   paññāyapassa  1-
disvā  āsavā  parikkhīṇā  honti  imināpi  kho  etaṃ āvuso pariyāyena
veditabbaṃ yathāsukhaṃ nibbānanti.
     [239]  35  Seyyathāpi  bhikkhave gāvī pabbateyyā bālā abyattā
akkhettaññū  akusalā  visame  pabbate  carituṃ  tassā  evamassa  yannūnāhaṃ
agatapubbañceva   disaṃ   gaccheyyaṃ   akhāditapubbāni   ca  tiṇāni  khādeyyaṃ
apītapubbāni   ca  pānīyāni  piveyyanti  sā  purimaṃ  pādaṃ  na  suppatiṭṭhitaṃ
patiṭṭhāpetvā   pacchimaṃ  pādaṃ  uddhareyya  sā  na  ceva  agatapubbaṃ  disaṃ
gaccheyya   na  ca  akhāditapubbāni  tiṇāni  khādeyya  na  ca  apītapubbāni
ca  pānīyāni  piveyya  yasmiṃpassā  2-  dese  ṭhitāya evamassa yannūnāhaṃ
agatapubbañceva   disaṃ   gaccheyyaṃ   akhāditapubbāni   ca  tiṇāni  khādeyyaṃ
@Footnote: 1 Ma. paññāya cassa. evamuparipi .   2 Ma. yasmiṃ cassā. evamuparipi.
Apītapubbāni   ca   pānīyāni   piveyyanti   tañca   padesaṃ  na  sotthinā
paccāgaccheyya  taṃ  kissa  hetu  tathāhi  sā  bhikkhave  gāvī  pabbateyyā
bālā    abyattā    akkhettaññū   akusalā   visame   pabbate   carituṃ
evameva  kho  bhikkhave  idhekacco  bhikkhu  bālo  abyatto  akkhettaññū
akusalo  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ
vivekajaṃ   pītisukhaṃ   paṭhamajjhānaṃ   upasampajja  viharituṃ  1-  so  taṃ  nimittaṃ
na āsevati na bhāveti na bahulīkaroti na svādhiṭṭhitaṃ adhiṭṭhāti
     {239.1}   tassa  evaṃ  hoti  yannūnāhaṃ  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ  dutiyajjhānaṃ  upasampajja  vihareyyanti  so na sakkoti vitakkavicārānaṃ
vūpasamā  .pe.  dutiyajjhānaṃ  upasampajja  viharituṃ  tassa evaṃ hoti yannūnāhaṃ
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamajjhānaṃ  upasampajja  vihareyyanti  so  na  sakkoti  vivicceva
kāmehi   .pe.   paṭhamajjhānaṃ   upasampajja  viharituṃ  ayaṃ  vuccati  bhikkhave
bhikkhu  ubhato  bhaṭṭho  ubhato  parihīno  seyyathāpi  sā  gāvī pabbateyyā
bālā abyattā akkhettaññū akusalā visame pabbate carituṃ.
     {239.2}  Seyyathāpi  bhikkhave  gāvī  pabbateyyā paṇḍitā byattā
khettaññū kusalā visame pabbate carituṃ tassā evamassa yannūnāhaṃ agatapubbañceva
disaṃ   gaccheyyaṃ   akhāditapubbāni   ca   tiṇāni   khādeyyaṃ   apītapubbāni
@Footnote: 1 Ma. viharati. evamuparipi.
Ca   pāṇīyāni   piveyyanti  sā  purimaṃ  pādaṃ  suppatiṭṭhitaṃ  patiṭṭhāpetvā
pacchimaṃ  pādaṃ  uddhareyya  sā  agatapubbañceva disaṃ gaccheyya akhāditapubbāni
ca   tiṇāni   khādeyya   apītapubbāni  ca  pānīyāni  piveyya  yasmiṃpassā
dese   ṭhitāya   evamassa   yannūnāhaṃ   agatapubbañceva   disaṃ  gaccheyyaṃ
akhāditapubbāni    ca   tiṇāni   khādeyyaṃ   apītapubbāni   ca   pānīyāni
piveyyanti  tañca  padesaṃ  sotthinā  paccāgaccheyya  taṃ  kissa  hetu tathā
hi  sā  bhikkhave  gāvī  pabbateyyā  paṇḍitā  byattā  khettaññū  kusalā
visame  pabbate  carituṃ  evameva  kho  bhikkhave  idhekacco  bhikkhu paṇḍito
byatto  khettaññū  kusalo  vivicceva  kāmehi  vivicca  akusalehi  dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharituṃ
     {239.3}  so  taṃ  nimittaṃ  āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ
adhiṭṭhāti    tassa   evaṃ   hoti   yannūnāhaṃ   vitakkavicārānaṃ   vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ    dutiyajjhānaṃ    upasampajja    vihareyyanti    so    dutiyajjhānaṃ
anabhihisamāno  1-  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyajjhānaṃ upasampajja
viharati   so   taṃ   nimittaṃ   āsevati   bhāveti  bahulīkaroti  svādhiṭṭhitaṃ
adhiṭṭhāti   tassa  evaṃ  hoti  yannūnāhaṃ  pītiyā  ca  virāgā  upekkhako
ca  vihareyyaṃ  sato  ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeyyaṃ  yantaṃ
ariyā    ācikkhanti    upekkhako    satimā    sukhavihārīti   tatiyajjhānaṃ
upasampajja   vihareyyanti   so   tatiyajjhānaṃ   anabhihisamāno   pītiyā  ca
@Footnote: 1 Ma. anabhihiṃsamāno. evamuparipi.
Virāgā   .pe.   tatiyajjhānaṃ   upasampajja   viharati   so   taṃ   nimittaṃ
āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti
     {239.4}  tassa  evaṃ  hoti  yannūnāhaṃ  sukhassa ca pahānā dukkhassa
ca    pahānā   pubbeva   somanassadomanassānaṃ   atthaṅgamā   adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ    catutthajjhānaṃ    upasampajja    vihareyyanti    so
catutthajjhānaṃ   anabhihisamāno   sukhassa   ca   pahānā  .pe.  catutthajjhānaṃ
upasampajja  viharati  so  taṃ  nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ
adhiṭṭhāti   tassa  evaṃ  hoti  yannūnāhaṃ  sabbaso  rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti     ākāsānañcāyatanaṃ     upasampajja    vihareyyanti    so
ākāsānañcāyatanaṃ    anabhihisamāno    sabbaso   rūpasaññānaṃ   samatikkamma
.pe.    ākāsānañcāyatanaṃ    upasampajja   viharati   so   taṃ   nimittaṃ
āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti
     {239.5}  tassa  evaṃ  hoti  yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
vihareyyanti     so     viññāṇañcāyatanaṃ     anabhihisamāno     sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ    upasampajja    viharati   so   taṃ   nimittaṃ   āsevati
bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti
     {239.6}  tassa  evaṃ  hoti  yannūnāhaṃ  sabbaso  viññāṇañcāyatanaṃ
samatikkamma      natthi      kiñcīti      ākiñcaññāyatanaṃ     upasampajja
vihareyyanti         so        ākiñcaññāyatanaṃ        anabhihisamāno
Sabbaso       viññāṇañcāyatanaṃ      samatikkamma      natthi      kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati   so   taṃ   nimittaṃ   āsevati
bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti
     {239.7}  tassa  evaṃ  hoti  yannūnāhaṃ  sabbaso  ākiñcaññāyatanaṃ
samatikkamma    nevasaññānāsaññāyatanaṃ    upasampajja    vihareyyanti   so
nevasaññānāsaññāyatanaṃ     anabhihisamāno     sabbaso    ākiñcaññāyatanaṃ
samatikkamma   nevasaññānāsaññāyatanaṃ   upasampajja  viharati  so  taṃ  nimittaṃ
āsevati   bhāveti  bahulīkaroti  svādhiṭṭhitaṃ  adhiṭṭhāti  tassa  evaṃ  hoti
yannūnāhaṃ       sabbaso       nevasaññānāsaññāyatanaṃ       samatikkamma
saññāvedayitanirodhaṃ   upasampajja   vihareyyanti   so   saññāvedayitanirodhaṃ
anabhihisamāno      sabbaso      nevasaññānāsaññāyatanaṃ      samatikkamma
saññāvedayitanirodhaṃ upasampajja viharati.
     {239.8}  Yato  kho  bhikkhave bhikkhu taṃ tadeva samāpattiṃ samāpajjatipi
vuṭṭhātipi   tassa  mudu  cittaṃ  hoti  kammaññaṃ  mudunā  cittena  kammaññena
appamāṇo    samādhi   hoti   subhāvito   so   appamāṇena   samādhinā
subhāvitena   yaṃ   yasseva   1-   abhiññāsacchikaraṇīyassa   dhammassa   cittaṃ
abhininnāmeti     abhiññāsacchikiriyāya     tatra    tatreva    sakkhibhabbataṃ
pāpuṇāti  sati  sati  āyatane  so  sace  ākaṅkhati  anekavihitaṃ  iddhividhaṃ
paccanubhaveyyaṃ   ekopi   hutvā   bahudhā  assaṃ  bahudhāpi  hutvā  eko
assaṃ   .pe.   yāva   brahmalokāpi   kāyena  vasaṃ  vatteyyanti  tatra
tatreva  sakkhibhabbataṃ  pāpuṇāti  sati  sati  āyatane  so  sace  ākaṅkhati
@Footnote: 1 Ma. yassa yassa.
Dibbāya   sotadhātuyā  .pe.  sati  sati  āyatane  so  sace  ākaṅkhati
parasattānaṃ   parapuggalānaṃ   cetasā   ceto   paricca  pajāneyyaṃ  sarāgaṃ
vā  cittaṃ  sarāgaṃ  cittanti  pajāneyyaṃ  vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti
pajāneyyaṃ   sadosaṃ   vā   cittaṃ   sadosaṃ  cittanti  pajāneyyaṃ  vītadosaṃ
vā   cittaṃ   vītadosaṃ   cittanti   pajāneyyaṃ  samohaṃ  vā  cittaṃ  samohaṃ
cittanti   pajāneyyaṃ   vītamohaṃ  vā  cittaṃ  vītamohaṃ  cittanti  pajāneyyaṃ
saṅkhittaṃ   vā  cittaṃ  vikkhittaṃ  vā  cittaṃ  mahaggataṃ  vā  cittaṃ  amahaggataṃ
vā   cittaṃ   sauttaraṃ   vā   cittaṃ  anuttaraṃ  vā  cittaṃ  asamāhitaṃ  vā
cittaṃ   samāhitaṃ   vā   cittaṃ   vimuttaṃ   vā  cittaṃ  avimuttaṃ  vā  cittaṃ
avimuttaṃ   cittanti   pajāneyyanti   tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti
sati sati āyatane
     {239.9}    so    sace   ākaṅkhati   anekavihitaṃ   pubbenivāsaṃ
anussareyyaṃ   seyyathīdaṃ   ekampi   jātiṃ   dvepi  jātiyo  .pe.  iti
sākāraṃ    sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussareyyanti   tatra
tatreva  sakkhibhabbataṃ  pāpuṇāti  sati  sati  āyatane  so  sace  ākaṅkhati
dibbena   cakkhunā   visuddhena   atikkantamānusakena  .pe.  yathākammūpage
satte    pajāneyyanti   tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti   sati
sati  āyatane  so  sace  ākaṅkhati  āsavānaṃ  khayā  .pe.  sacchikatvā
upasampajja   vihareyyanti   tatra   tatreva   sakkhibhabbataṃ   pāpuṇāti  sati
sati āyataneti.
     [240]   36  Paṭhamampāhaṃ  bhikkhave  jhānaṃ  nissāya  āsavānaṃ  khayaṃ
Vadāmi   dutiyampāhaṃ   bhikkhave   jhānaṃ   nissāya   āsavānaṃ  khayaṃ  vadāmi
tatiyampāhaṃ    bhikkhave    jhānaṃ    nissāya    āsavānaṃ    khayaṃ   vadāmi
catutthampāhaṃ    bhikkhave    jhānaṃ    nissāya    āsavānaṃ   khayaṃ   vadāmi
ākāsānañcāyatanampāhaṃ    bhikkhave   nissāya   āsavānaṃ   khayaṃ   vadāmi
.pe.       nevasaññānāsaññāyatanampāhaṃ       bhikkhave       nissāya
āsavānaṃ khayaṃ vadāmi. [1]-
     {240.1}  Paṭhamampāhaṃ  bhikkhave  jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti
iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ idha bhikkhave bhikkhu vivicceva
kāmehi  .pe.  paṭhamajjhānaṃ  upasampajja  viharati  so  yadeva  tattha  hoti
rūpagataṃ   vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   te   dhamme
aniccato  dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato
palokato   suññato   anattato   samanupassati   so  tehi  dhammehi  cittaṃ
patiṭṭhāpeti  2-  so  tehi  dhammehi  cittaṃ  patiṭṭhāpetvā  3- amatāya
dhātuyā  cittaṃ  upasaṃharati  etaṃ  santaṃ  etaṃ  paṇītaṃ yadidaṃ sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo   virāgo   nirodho   nibbānanti   so
tattha  ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti  no  ce  āsavānaṃ  khayaṃ pāpuṇāti
teneva    dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ
saṃyojanānaṃ   parikkhayā  opapātiko  hoti  tatthaparinibbāyī  anāvattidhammo
tasmā lokā
     {240.2}  seyyathāpi  bhikkhave  issāso  vā issāsantevāsī vā
tiṇapurisarūpake  vā  mattikāpuñje  vā  yoggaṃ karitvā so aparena samayena
dūrepātī  ca  hoti  akkhaṇavedhī  ca  mahato  ca kāyassa padālitā evameva
@Footnote: 1 Ma. saññāvedayitanirodhampāhaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.
@2 Ma. paṭivāpeti. 3 Ma. paṭivāpetvā. evamuparipi.
Kho   bhikkhave   bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ  upasampajja
viharati    so   yadeva   tattha   hoti   rūpagataṃ   vedanāgataṃ   saññāgataṃ
saṅkhāragataṃ    viññāṇagataṃ   te   dhamme   aniccato   dukkhato   rogato
gaṇḍato    sallato   aghato   ābādhato   parato   palokato   suññato
anattato   samanupassati   so   tehi   dhammehi   cittaṃ  patiṭṭhāpeti  so
tehi   dhammehi  cittaṃ  patiṭṭhāpetvā  amatāya  dhātuyā  cittaṃ  upasaṃharati
etaṃ   santaṃ   etaṃ   paṇītaṃ  yadidaṃ  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānanti  so  tattha  ṭhito  āsavānaṃ
khayaṃ  pāpuṇāti  no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva  dhammarāgena
tāya    dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā
opapātiko    hoti   tatthaparinibbāyī   anāvattidhammo   tasmā   lokā
paṭhamampāhaṃ   bhikkhave   jhānaṃ   nissāya   āsavānaṃ   khayaṃ   vadāmīti  iti
yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {240.3}  Dutiyampāhaṃ  bhikkhave  jhānaṃ  nissāya  .pe.  tatiyampāhaṃ
bhikkhave   jhānaṃ   nissāya   .pe.  catutthampāhaṃ  bhikkhave  jhānaṃ  nissāya
āsavānaṃ   khayaṃ  vadāmīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
idha   bhikkhave  bhikkhu  sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthajjhānaṃ   upasampajja   viharati   so   yadeva   tattha   hoti  rūpagataṃ
vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   te  dhamme  aniccato
Dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato  palokato
suññato   anattato   samanupassati  so  tehi  dhammehi  cittaṃ  patiṭṭhāpeti
so   tehi   dhammehi   cittaṃ   patiṭṭhāpetvā   amatāya  dhātuyā  cittaṃ
upasaṃharati    etaṃ    santaṃ    etaṃ    paṇītaṃ   yadidaṃ   sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo   virāgo   nirodho   nibbānanti   so
tattha  ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti  no  ce  āsavānaṃ  khayaṃ pāpuṇāti
teneva    dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ
saṃyojanānaṃ   parikkhayā  opapātiko  hoti  tatthaparinibbāyī  anāvattidhammo
tasmā lokā
     {240.4}  seyyathāpi  bhikkhave  issāso  vā issāsantevāsī vā
tiṇapurisarūpake  vā  mattikāpuñje  vā  yoggaṃ karitvā so aparena samayena
dūrepātī  ca  hoti  akkhaṇavedhī  ca  mahato  ca kāyassa padālitā evameva
kho  bhikkhave  bhikkhu  sukhassa  ca  pahānā  .pe.  catutthajjhānaṃ  upasampajja
viharati  so  yadeva  tattha  hoti  rūpagataṃ  vedanāgataṃ .pe. Anāvattidhammo
tasmā   lokā   catutthampāhaṃ   bhikkhave   jhānaṃ  nissāya  āsavānaṃ  khayaṃ
vadāmīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {240.5}    Ākāsānañcāyatanampāhaṃ   bhikkhave   jhānaṃ   nissāya
āsavānaṃ  khayaṃ  vadāmīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ paṭicca vuttaṃ idha
bhikkhave   bhikkhu  sabbaso  rūpasaññānaṃ  samatikkamā  paṭighasaññānaṃ  atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   so   yadeva   tattha   hoti  vedanāgataṃ  saññāgataṃ
Saṅkhāragataṃ  viññāṇagataṃ  te  dhamme  aniccato  dukkhato  rogato  gaṇḍato
sallato   aghato   ābādhato   parato   palokato   suññato   anattato
samanupassati    so   tehi   dhammehi   cittaṃ   patiṭṭhāpeti   so   tehi
dhammehi   cittaṃ  patiṭṭhāpetvā  amatāya  dhātuyā  cittaṃ  upasaṃharati  etaṃ
santaṃ    etaṃ    paṇītaṃ    yadidaṃ   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānanti  so  tattha  ṭhito  āsavānaṃ
khayaṃ  pāpuṇāti  no  ce  āsavānaṃ  khayaṃ  pāpuṇāti  teneva  dhammarāgena
tāya    dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā
opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā
     {240.6}  seyyathāpi  bhikkhave  issāso  vā issāsantevāsī vā
tiṇapurisarūpake  vā  mattikāpuñje  vā  yoggaṃ karitvā so aparena samayena
dūrepātī  ca  hoti  akkhaṇavedhī ca mahato ca kāyassa padālitā evameva kho
bhikkhave
bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ   atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja  viharati  so  yadeva  tattha  hoti  vedanāgataṃ  saññāgataṃ .pe.
Anāvattidhammo    tasmā    lokā    ākāsānañcāyatanampāhaṃ   bhikkhave
nissāya  āsavānaṃ  khayaṃ  vadāmīti  iti  yantaṃ  vuttaṃ idametaṃ paṭicca vuttaṃ.
Viññāṇañcāyatanampāhaṃ   bhikkhave   nissāya   .pe.  ākiñcaññāyatanampāhaṃ
bhikkhave    nissāya    āsavānaṃ    khayaṃ   vadāmīti   iti   kho   panetaṃ
Vuttaṃ    kiñcetaṃ    paṭicca    vuttaṃ    idha   bhikkhave   bhikkhu   sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja   viharati   so   yadeva   tattha   hoti  vedanāgataṃ  saññāgataṃ
saṅkhāragataṃ    viññāṇagataṃ   te   dhamme   aniccato   dukkhato   rogato
gaṇḍato    sallato   aghato   ābādhato   parato   palokato   suññato
anattato   samanupassati   so   tehi   dhammehi   cittaṃ  patiṭṭhāpeti  so
tehi   dhammehi  cittaṃ  patiṭṭhāpetvā  amatāya  dhātuyā  cittaṃ  upasaṃharati
etaṃ   santaṃ   etaṃ   paṇītaṃ  yadidaṃ  sabbasaṅkhārasamatho  sabbūpadhipaṭinissaggo
taṇhakkhayo virāgo nirodho nibbānanti
     {240.7}  so  tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ
khayaṃ   pāpuṇāti   teneva   dhammarāgena   tāya   dhammanandiyā   pañcannaṃ
orambhāgiyānaṃ     saññojanānaṃ     parikkhayā     opapātiko     hoti
tatthaparinibbāyī     anāvattidhammo     tasmā     lokā     seyyathāpi
bhikkhave   issāso   vā   issāsantevāsī   vā   tiṇapurisarūpake   vā
mattikāpuñje   vā   yoggaṃ   karitvā  so  aparena  samayena  dūrepātī
ca   hoti  akkhaṇavedhī  ca  mahato  ca  kāyassa  padālitā  evameva  kho
bhikkhave   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi  kiñcīti
ākiñcaññāyatanaṃ    upasampajja    viharati    so   yadeva   tattha   hoti
vedanāgataṃ     saññāgataṃ     saṅkhāragataṃ    viññāṇagataṃ    te    dhamme
aniccato   dukkhato   rogato   gaṇḍato   sallato   aghato   ābādhato
parato    palokato    suññato    anattato    samanupassati   so   tehi
Dhammehi   cittaṃ   patiṭṭhāpeti  so  tehi  dhammehi  cittaṃ  patiṭṭhāpetvā
amatāya   dhātuyā   cittaṃ   upasaṃharati   etaṃ   santaṃ  etaṃ  paṇītaṃ  yadidaṃ
sabbasaṅkhārasamatho      sabbūpadhipaṭinissaggo      taṇhakkhayo      virāgo
nirodho  nibbānanti  so  tattha  ṭhito  āsavānaṃ  khayaṃ  pāpuṇāti  no ce
āsavānaṃ   khayaṃ   pāpuṇāti   teneva   dhammarāgena   tāya  dhammanandiyā
pañcannaṃ    orambhāgiyānaṃ   saṃyojanānaṃ   parikkhayā   opapātiko   hoti
tatthaparinibbāyī   anāvattidhammo   tasmā   lokā   ākiñcaññāyatanampāhaṃ
bhikkhave   nissāya   āsavānaṃ   khayaṃ  vadāmīti  iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ
     {240.8}   iti   kho  bhikkhave  yāvatā  saññāsamāpatti  tāvatā
aññāpaṭivedho  yāni  ca  kho  imāni  bhikkhave  nissāya  dve āyatanāni
nevasaññānāsaññāyatanasamāpatti      ca      saññāvedayitanirodho     ca
jhāyīhete  bhikkhave  bhikkhūhi  1-  samāpattikusalehi  samāpattivuṭṭhānakusalehi
samāpajjitvā vuṭṭhahitvā sammadakkhātabbānīti 2- vadāmīti.
     [241]   37  Ekaṃ  samayaṃ  āyasmā  ānando  kosambiyaṃ  viharati
ghositārāme  .  tatra  kho  āyasmā  ānando bhikkhū āmantesi āvuso
bhikkhaveti  .  āvusoti  kho  te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā   ānando   etadavoca   acchariyaṃ   āvuso   abbhutaṃ  āvuso
yāvañcidaṃ   tena   bhagavatā   jānatā  passatā  arahatā  sammāsambuddhena
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 Ma. sammā akkhātabbānīti.
[1]-   Okāsādhigamo   anubuddho   sattānaṃ   visuddhiyā  sokaparidevānaṃ
samatikkamāya     dukkhadomanassānaṃ    atthaṅgamāya    ñāyassa    adhigamāya
nibbānassa  sacchikiriyāya  tadeva nāma cakkhuṃ bhavissati te rūpā tañcāyatanaṃ no
paṭisaṃvedissati   tadeva   nāma   sotaṃ   bhavissati  te  saddā  tañcāyatanaṃ
no  paṭisaṃvedissati  tadeva  nāma  ghānaṃ  bhavissati  te  gandhā  tañcāyatanaṃ
no  paṭisaṃvedissati  sā  ca  nāma  jivhā  bhavissati  te  rasā tañcāyatanaṃ
no  paṭisaṃvedissati  so  ca  nāma kāyo bhavissati te phoṭṭhabbā tañcāyatanaṃ
no   paṭisaṃvedissatīti   .   evaṃ   vutte  āyasmā  udāyi  āyasmantaṃ
ānandaṃ  etadavoca  saññī  meva  nu  kho  āvuso  ānanda tadāyatanaṃ no
paṭisaṃvedeti   udāhu   asaññīti  .  saññī  meva  kho  āvuso  tadāyatanaṃ
paṭisaṃvedeti   no   asaññīti   .   kiṃsaññī   panāvuso   tadāyatanaṃ   no
paṭisaṃvedetīti.
     {241.1}   Idhāvuso   bhikkhu   sabbaso   rūpasaññānaṃ   samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati   evaṃsaññīpi   kho
āvuso  tadāyatanaṃ  no  paṭisaṃvedeti  puna  caparaṃ  āvuso  bhikkhu  sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja  viharati  evaṃsaññīpi  kho  āvuso  tadāyatanaṃ  no  paṭisaṃvedeti
puna    caparaṃ   āvuso   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi    kiñcīti    ākiñcaññāyatanaṃ    upasampajja    viharati   evaṃsaññīpi
@Footnote: 1 Ma. sambādhe.
Kho āvuso tadāyatanaṃ no paṭisaṃvedeti.
     {241.2}  Ekamidāhaṃ  āvuso  samayaṃ  sākete viharāmi añjanavane
migadāye  athakho  āvuso  jaṭilabhāgikā  1-  bhikkhunī  yenāhaṃ tenupasaṅkami
upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi  ekamantaṃ  ṭhitā  kho
āvuso  jaṭilabhāgikā  1-  bhikkhunī  maṃ  etadavoca  yāyaṃ  bhante  ānanda
samādhi   na   cābhinato  na  cāpanato  na  sasaṅkhāraniggayhavāritavato  2-
vimuttattā   ṭhito   ṭhitattā  santusito  santusitattā  no  paritassati  ayaṃ
bhante  ānanda  samādhi  kiṃphalo  vutto  bhagavatāti  evaṃ  vutte tāhaṃ 3-
āvuso  jaṭilabhāgikaṃ  bhikkhuniṃ  etadavocaṃ  yāyaṃ  bhagini  samādhi  na cābhinato
na   cāpanato   na  sasaṅkhāraniggayhavāritavato  vimuttattā  ṭhito  ṭhitattā
santusito   santusitattā   no   paritassati   ayaṃ   bhagini   samādhi  añño
phalo   vutto   bhagavatāti   evaṃsaññīpi   kho   āvuso   tadāyatanaṃ  no
paṭisaṃvedetīti.
     [242]  38  Athakho  dve  lokāyatikā  brāhmaṇā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ  nisinnā
kho    te   brāhmaṇā   bhagavantaṃ   etadavocuṃ   pūraṇo   bho   gotama
kassapo     sabbaññū    sabbadassāvī    aparisesañāṇadassanaṃ    paṭijānāti
carato  ca  me  tiṭṭhato  ca  me  4-  suttassa ca jāgarassa ca satataṃ samitaṃ
@Footnote: 1 Sī. Yu. jaṭilabhāgiyā. A. jaṭilagāhiyā. Ma. jaṭilavāsikā.
@2 Ma. sasaṅkhāraniggayhavāritagato. 3 Ma. sohaṃ. 4 Ma. ayaṃ pāṭho natthi.
Ñāṇadassanaṃ   paccupaṭṭhitanti   so   evamāha   ahaṃ   anantena   ñāṇena
anantaṃ  lokaṃ  jānaṃ  passaṃ  viharāmīti  ayampi  hi  1-  bho gotama nigaṇṭho
nāṭaputto        sabbaññū       sabbadassāvī       aparisesañāṇadassanaṃ
paṭijānāti  carato  ca  me  tiṭṭhato  ca  me  2-  suttassa  ca jāgarassa
ca    satataṃ   samitaṃ   ñāṇadassanaṃ   paccupaṭṭhitanti   so   evamāha   ahaṃ
anantena   ñāṇena   anantaṃ   lokaṃ  jānaṃ  passaṃ  viharāmīti  imesaṃ  bho
gotama    ubhinnaṃ    ñāṇavādānaṃ    ubhinnaṃ   aññamaññaṃ   vipaccanīkavādānaṃ
ko saccaṃ [3]- ko musāti.
     {242.1}  Alaṃ  brāhmaṇā  tiṭṭhatetaṃ  imesaṃ  ubhinnaṃ  ñāṇavādānaṃ
ubhinnaṃ  aññamaññaṃ  vipaccanīkavādānaṃ  ko  saccaṃ  [3]-  ko musā dhammaṃ vo
brāhmaṇā  desissāmi  taṃ  suṇātha  sādhukaṃ  manasi  karotha  bhāsissāmīti .
Evaṃ  bhoti  kho  te  brāhmaṇā  bhagavato paccassosuṃ. Bhagavā etadavoca
seyyathāpi  brāhmaṇā  cattāro  purisā  catuddisā ṭhitā purisagatiyā 4- ca
javena  samannāgatā  paramena  ca  padavītihārena  [5]-  evarūpena javena
samannāgatā   assu   seyyathāpi   nāma   daḷhadhammo  dhanuggaho  sikkhito
katahattho  katūpāsano  lahukena  asanena  appakasirena  tiriyaṃ tālacchātiṃ 6-
atipāteyya  evarūpena  ca padavītihārena seyyathāpi nāma puratthimā samuddā
pacchimo  samuddo  atha  puratthimāya  disāya  ṭhito  puriso evaṃ vadeyya ahaṃ
gamanena  lokassa  antaṃ  pāpuṇissāmīti  so  aññatreva  asitakhāyitasāyitā
aññatra     uccārapassāvakammā     aññatra     niddākilamathapaṭivinodanā
@Footnote: 1 Ma. hisaddo natthi .  2 Ma. mesaddo natthi .  3 Ma. āha.
@4 Ma. paramena javena .  5 Ma. te .   6 Ma. tālacchāyaṃ.
Vassasatāyuko    vassasatajīvī    vassasataṃ   gantvā   appatvāva   lokassa
antamantarā   kālaṃ   kareyya   atha   pacchimāya   disāya   .pe.   atha
dakkhiṇāya   disāya   ṭhito  puriso  evaṃ  vadeyya  ahaṃ  gamanena  lokassa
antaṃ    pāpuṇissāmīti    so   aññatreva   asitakhāyitasāyitā   aññatra
uccārapassāvakammā    aññatra    niddākilamathapaṭivinodanā   vassasatāyuko
vassasatajīvī    vassasataṃ    gantvā    appatvāva   lokassa   antamantarā
kālaṃ  kareyya  taṃ  kissahetu  nāhaṃ  brāhmaṇā  evarūpāya  sandhāvanikāya
lokassa   antaṃ  ñāteyyaṃ  diṭṭheyyaṃ  1-  patteyyanti  vadāmi  na  cāhaṃ
brāhmaṇā appatvāva lokassa antaṃ dukkhassa antakiriyaṃ vadāmi.
     {242.2}  Pañcime  brāhmaṇā  kāmaguṇā  ariyassa  vinaye lokoti
vuccati   .  katame  pañca  cakkhuviññeyyā  rūpā  iṭṭhā  kantā  manāpā
piyarūpā    kāmūpasañhitā    rajaniyā    sotaviññeyyā   saddā   .pe.
Ghānaviññeyyā     gandhā    jivhāviññeyyā    rasā    kāyaviññeyyā
phoṭṭhabbā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā  rajaniyā .
Ime kho brāhmaṇā pañca kāmaguṇā ariyassa vinaye lokoti vuccati.
     {242.3}  Idha  brāhmaṇā  bhikkhu vivicceva kāmehi vivicca akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamajjhānaṃ  upasampajja
viharati   ayaṃ   vuccati   brāhmaṇā   bhikkhu  lokassa  antamagamā  lokassa
ante   viharati   tamaññe   evamāhaṃsu   ayampi  lokapariyāpanno  ayampi
anissaṭo   lokamhāti   ahampi   hi   2-   brāhmaṇā   evaṃ   vadāmi
@Footnote: 1 Ma. daṭṭheyyaṃ .   2 Sī. Ma. Yu. hisaddo natthi.
Ayampi lokapariyāpanno ayampi anissaṭo lokamhāti.
     {242.4}  Puna  caparaṃ brāhmaṇā bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyajjhānaṃ   tatiyajjhānaṃ   catutthajjhānaṃ   upasampajja   viharati  ayaṃ  vuccati
brāhmaṇā   bhikkhu  lokassa  antamagamā  lokassa  ante  viharati  tamaññe
evamāhaṃsu    ayampi   lokapariyāpanno   ayampi   anissaṭo   lokamhāti
ahampi  hi  1-  brāhmaṇā  evaṃ  vadāmi  ayampi  lokapariyāpanno ayampi
anissaṭo lokamhāti.
     {242.5}  Puna  caparaṃ brāhmaṇā bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati   ayaṃ   vuccati
brāhmaṇā   bhikkhu  lokassa  antamagamā  lokassa  ante  viharati  tamaññe
evamāhaṃsu    ayampi   lokapariyāpanno   ayampi   anissaṭo   lokamhāti
ahampi   hi   1-   brāhmaṇā   evaṃ   vadāmi  ayampi  lokapariyāpanno
ayampi anissaṭo lokamhāti.
     {242.6}  Puna  caparaṃ  brāhmaṇā  bhikkhu sabbaso ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati   .pe.   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi  kiñcīti
ākiñcaññāyatanaṃ     upasampajja    viharati    sabbaso    ākiñcaññāyatanaṃ
samatikkamma   nevasaññānāsaññāyatanaṃ   upasampajja   viharati   ayaṃ   vuccati
@Footnote: 1 Ma. Sī. Yu. hisaddo natthi.
Brāhmaṇā    bhikkhu    lokassa   antamagamā   lokassa   ante   viharati
tamaññe    evamāhaṃsu    ayampi    lokapariyāpanno   ayampi   anissaṭo
lokamhāti  ahampi  hi  brāhmaṇā  evaṃ  vadāmi  ayampi  lokapariyāpanno
ayampi anissaṭo lokamhāti.
     {242.7}  Puna caparaṃ brāhmaṇā bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati  brāhmaṇā  bhikkhu lokassa
antamagamā lokassa ante viharati tiṇṇo loke visattikanti.
     [243]   39   Bhūtapubbaṃ   bhikkhave  devāsurasaṅgāmo  samupabyūḷho
ahosi  tasmiṃ  kho  pana  bhikkhave  saṅgāme  asurā  jiniṃsu  devā  [1]-
parājiyiṃsu  2-  parājitā  ca  bhikkhave devā apassiṃsveva uttarābhimukhā 3-
abhibhayiṃsu   4-  asurā  athakho  bhikkhave  devānaṃ  etadahosi  abhibhayanteva
kho asurā yannūna mayaṃ dutiyampi asurehi saṅgāmeyyāmāti.
     {243.1} Dutiyampi kho bhikkhave devā asurehi saṅgāmesuṃ dutiyampi kho
bhikkhave  asurā  5-  jiniṃsu  devā  parājiyiṃsu  parājitā ca bhikkhave devā
apassiṃsveva   uttarābhimukhā   abhibhayiṃsu   asurā  athakho  bhikkhave  devānaṃ
etadahosi   abhibhayanteva   kho   asurā   yannūna  mayaṃ  tatiyampi  asurehi
saṅgāmeyyāmāti.
     {243.2}  Tatiyampi  kho  bhikkhave devā asurehi saṅgāmesuṃ tatiyampi
@Footnote: 1 Yu. bhītā .  2 Ma. parājayiṃs. evamuparipi .   3 Ma. apayiṃsuyeva uttarenābhimukhā.
@evamuparipi .  4 Ma. abhiyiṃsu. evamuparipi .  5 Ma. asurāva. evamuparipi.
Kho   bhikkhave   asurā   jiniṃsu  devā  parājiyiṃsu  parājitā  ca  bhikkhave
devā   bhītā   devapureyeva   pavisiṃsu   devapuragatānañca   pana  bhikkhave
devānaṃ   etadahosi   bhīruttāṇagatena  kho  dāni  mayaṃ  etarahi  attanā
viharāma    akaraṇīyā    asurehīti    asurānampi    bhikkhave   etadahosi
bhīruttāṇagatena   kho  dāni  devā  etarahi  attanā  viharanti  akaraṇīyā
amhehīti.
     {243.3}  Bhūtapubbaṃ  bhikkhave  devāsurasaṅgāmo  samupabyūḷho ahosi
tasmiṃ  kho  ca  bhikkhave  saṅgāme devā jiniṃsu asurā parājiyiṃsu parājitā ca
bhikkhave  asurā  apassiṃsveva  dakkhiṇena  1-  mukhā  abhibhayiṃsu devā athakho
bhikkhave  asurānaṃ  etadahosi  abhibhayanteva  kho  devā yannūna mayaṃ dutiyampi
devehi saṅgāmeyyāmāti.
     {243.4}  Dutiyampi  kho  bhikkhave asurā devehi saṅgāmesuṃ dutiyampi
kho  bhikkhave  devā  jiniṃsu  asurā  parājiyiṃsu  parājitā ca bhikkhave asurā
apassiṃsveva  dakkhiṇena  1-  mukhā  abhibhayiṃsu  devā athakho bhikkhave asurānaṃ
etadahosi   abhibhayanteva   kho   devā   yannūna  mayaṃ  tatiyampi  devehi
saṅgāmeyyāmāti.
     {243.5}  Tatiyampi  kho  bhikkhave asurā devehi saṅgāmesuṃ tatiyampi
kho  bhikkhave  devā  jiniṃsu  asurā  parājiyiṃsu  parājitā ca bhikkhave asurā
bhītā  asurapureyeva  2-  pavisiṃsu  asurapuragatānañca  pana  bhikkhave  asurānaṃ
etadahosi   bhīruttāṇagatena   kho  dāni  mayaṃ  etarahi  attanā  viharāma
@Footnote: 1 Ma. dakkhiṇenābhimukhā .  2 Ma. asurapuraṃ-yeva.
Akaraṇīyā   devehīti   devānampi   bhikkhave   etadahosi  bhīruttāṇagatena
kho dāni asurā etarahi attanā viharanti akaraṇīyā amhehīti.
     {243.6}  Evameva kho bhikkhave yasmiṃ samaye bhikkhu vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamajjhānaṃ
upasampajja   viharati   tasmiṃ   bhikkhave   samaye   bhikkhussa   evaṃ   hoti
bhīruttāṇagatena   kho   dānāhaṃ   etarahi   attanā   viharāmi  akaraṇīyo
mārassāti   mārassāpi   bhikkhave  pāpimato  evaṃ  hoti  bhīruttāṇagatena
kho   dāni   bhikkhu   etarahi  attanā  viharati  akaraṇīyo  mayhanti  yasmiṃ
bhikkhave   samaye   bhikkhu   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyajjhānaṃ
tatiyajjhānaṃ   catutthajjhānaṃ   upasampajja   viharati   tasmiṃ   bhikkhave  samaye
bhikkhussa   evaṃ   hoti   bhīruttāṇagatena  kho  dānāhaṃ  etarahi  attanā
viharāmi   akaraṇīyo   mārassāti   mārassāpi   bhikkhave  pāpimato  evaṃ
hoti   bhīruttāṇagatena   kho   dāni   bhikkhu   etarahi   attanā  viharati
akaraṇīyo mayhanti
     {243.7}   yasmiṃ   bhikkhave   samaye   bhikkhu  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
vuccati  bhikkhave  bhikkhu  antamakāsi  māraṃ  apadaṃ  bandhitvā  1-  māracakkhuṃ
adassanaṃ   gato  pāpimato  [2]-  yasmiṃ  bhikkhave  samaye  bhikkhu  sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja    viharati    .pe.   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
@Footnote: 1 Ma. vadhitvā .   2 Ma. tiṇṇo loke visattikanti.
Natthi   kiñcīti   ākiñcaññāyatanaṃ   upasampajja   viharati   .pe.  sabbaso
ākiñcaññāyatanaṃ     samatikkamma     nevasaññānāsaññāyatanaṃ    upasampajja
viharati     .pe.     sabbaso     nevasaññānāsaññāyatanaṃ    samatikkamma
saññāvedayitanirodhaṃ   upasampajja   viharati   paññāyapassa   disvā  āsavā
parikkhīṇā   honti   ayaṃ  vuccati  bhikkhave  bhikkhu  antamakāsi  māraṃ  apadaṃ
bandhitvā 1- māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikanti.
     [244]  40  Yasmiṃ bhikkhave samaye āraññakassa nāgassa gocarapasutassa
hatthīpi    hatthiniyopi    hatthikaḷabhāpi    hatthicchāpāpi    purato   purato
gantvā   tiṇaggāni  chindanti  tena  bhikkhave  āraññako  nāgo  aṭṭiyati
harāyati  jigucchati  yasmiṃ  bhikkhave  samaye āraññakassa nāgassa gocarapasutassa
hatthīpi     hatthiniyopi     hatthikaḷabhāpi    hatthicchāpāpi    obhaggobhaggaṃ
sākhābhaṅgaṃ  khādanti  tena  bhikkhave  āraññako  nāgo  aṭṭiyati  harāyati
jigucchati    yasmiṃ    bhikkhave   samaye   āraññakassa   nāgassa   ogāhaṃ
otiṇṇassa    hatthīpi   hatthiniyopi   hatthikaḷabhāpi   hatthicchāpāpi   purato
purato  gantvā  soṇḍāya  udakaṃ  āloḷenti  tena  bhikkhave  āraññako
nāgo   aṭṭiyati   harāyati  jigucchati  yasmiṃ  bhikkhave  samaye  āraññakassa
nāgassa    ogāhaṃ   otiṇṇassa   2-   hatthiniyo   kāyaṃ   upaghaṃsantiyo
gacchanti tena bhikkhave āraññako nāgo aṭṭiyati harāyati jigucchati
     {244.1} tasmiṃ bhikkhave samaye āraññakassa nāgassa evaṃ hoti ahaṃ kho
etarahi   ākiṇṇo  viharāmi  hatthīhi  hatthinīhi  hatthikaḷabhehi  hatthicchāpehi
@Footnote: 1 Ma. vadhitvā .  2 Ma. ogāhā uttiṇṇassa. evamuparipi.
Chinnaggāni   ceva   tiṇāni   khādāmi   obhaggobhaggañca  me  sākhābhaṅgaṃ
khāditaṃ   āvilāni   ca   pānīyāni   pivāmi   ogāhāpi  ca  uttiṇṇassa
hatthiniyo   kāyaṃ   upaghaṃsantiyo   gacchanti   yannūnāhaṃ   eko   gaṇasmā
vūpakaṭṭho  vihareyyanti  so  aparena  samayena  eko  gaṇasmā  vūpakaṭṭho
viharati    acchinnaggāni   ceva   tiṇāni   khādati   na   obhaggobhaggañca
sākhābhaṅgaṃ  khādati  1-  anāvilāni  ca  pānīyāni  pivati  ogāhāpi  2-
cassa uttiṇṇassa hatthiniyo kāyaṃ na upaghaṃsantiyo gacchanti
     {244.2} tasmiṃ bhikkhave samaye āraññakassa nāgassa evaṃ hoti ahaṃ kho
pubbe   ākiṇṇo   vihāsiṃ   hatthīhi  hatthinīhi  hatthikaḷabhehi  hatthicchāpehi
chinnaggāni  ceva  tiṇāni  khādiṃ  obhaggobhaggañca me sākhābhaṅgaṃ khāditaṃ 3-
āvilāni  ca  pānīyāni  apāsi  4-  ogāhā ca me uttiṇṇassa hatthiniyo
kāyaṃ  upaghaṃsantiyo  agamaṃsu  somhi  5-  etarahi  eko gaṇasmā vūpakaṭṭho
viharāmi    acchinnaggāni    ceva    tiṇāni   khādāmi   obhaggobhaggañca
me  sākhābhaṅgaṃ  khāditaṃ  6-  anāvilāni  ca pānīyāni pivāmi ogāhāpi ca
me   uttiṇṇassa   na   hatthiniyo   kāyaṃ   upaghaṃsantiyo   gacchantīti  so
soṇḍāya    sākhābhaṅgaṃ   bhañjitvā   sākhābhaṅgena   kāyaṃ   parimajjitvā
attamano kaṇḍuṃ 7- saṃhanati.
     {244.3}  Evameva  kho  bhikkhave  yasmiṃ  samaye  bhikkhu  ākiṇṇo
viharati   bhikkhūhi  bhikkhunīhi  upāsakehi  upāsikāhi  raññā  rājamahāmattehi
titthiyehi    titthiyasāvakehi   tasmiṃ   samaye   bhikkhave   bhikkhussa   evaṃ
hoti    ahaṃ    kho   etarahi   ākiṇṇo   viharāmi   bhikkhūhi   bhikkhunīhi
@Footnote: 1 Ma. obhaggobhaggañcassa sākhābhaṅgaṃ na khādanti .   2 Ma. pisaddo natthi.
@3 Ma. khādanti .   4 Ma. apāyiṃ .   5 Ma. sohaṃ .  6 Ma. na khādanti.
@7 Ma. soṇḍaṃ. evamuparipi.
Upāsakehi     upāsikāhi     raññā     rājamahāmattehi     titthiyehi
titthiyasāvakehi   yannūnāhaṃ   eko  gaṇasmā  vūpakaṭṭho  vihareyyanti  so
vivittaṃ   senāsanaṃ  bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ  giriguhaṃ  susānaṃ
vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   so   araññagato   vā  rukkhamūlagato
vā  suññāgāragato  vā  nisīdati  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ paṇidhāya
parimukhaṃ   satiṃ   upaṭṭhapetvā   so  abhijjhaṃ  loke  pahāya  vigatābhijjhena
cetasā   viharati   abhijjhāya   cittaṃ   parisodheti  byāpādapadosaṃ  pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ   parisodheti   thīnamiddhaṃ   pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato   sampajāno   thīnamiddhā   cittaṃ  parisodheti  uddhaccakukkuccaṃ  pahāya
anuddhato    viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ
parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati
     {244.4}  akathaṃkathī  kusalesu  dhammesu  vicikicchāya  cittaṃ parisodheti
so  ime  pañca  nīvaraṇe  pahāya cetasā upakkilese paññāya dubbalīkaraṇe
vivicceva  kāmehi  vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ
paṭhamajjhānaṃ  upasampajja  viharati  so  attamano  kaṇḍuṃ saṃhanati vitakkavicārānaṃ
vūpasamā   .pe.  dutiyajjhānaṃ  tatiyajjhānaṃ  catutthajjhānaṃ  upasampajja  viharati
so    attamano    kaṇḍuṃ    saṃhanati   sabbaso   rūpasaññānaṃ   samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   so   attamano
Kaṇḍuṃ    saṃhanati    sabbaso    ākāsānañcāyatanaṃ    samatikkamma   anantaṃ
viññāṇanti    viññāṇañcāyatanaṃ    upasampajja   viharati   .pe.   sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ     upasampajja    viharati   sabbaso   nevasaññā-
nāsaññāyatanaṃ      samatikkamma       saññāvedayitanirodhaṃ     upasampajja
viharati   paññāyapassa  disvā  āsavā   parikkhīṇā  honti  so  attamano
kaṇḍuṃ saṃhanatīti.
     [245]  41  Ekaṃ  samayaṃ  bhagavā mallakesu viharati uruvelakappaṃ nāma
mallānaṃ    nigamo    .    athakho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   uruvelakappaṃ   piṇḍāya   pāvisi  uruvelakappe  piṇḍāya
caritvā     pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ
āmantesi  idheva  tāva  tvaṃ  ānanda hohi yāvāhaṃ mahāvanaṃ ajjhogāhāmi
divā  vihārāyāti  .  evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paccassosi   .   athakho   bhagavā   mahāvanaṃ  ajjhogāhetvā  aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi.
     {245.1}  Athakho  tapusso gahapati yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ  nisinno  kho  tapusso  gahapati  āyasmantaṃ  ānandaṃ  etadavoca
mayaṃ  bhante  ānanda  gihī  kāmabhogino kāmārāmā kāmaratā kāmasammuditā
tesaṃ   no  bhante  amhākaṃ  gihīnaṃ  kāmabhogīnaṃ  kāmārāmānaṃ  kāmaratānaṃ
Kāmasammuditānaṃ    papāto    viya   khāyati   yadidaṃ   nekkhammaṃ   sutametaṃ
bhante    imasmiṃ   dhammavinaye   daharānaṃ   daharānaṃ   bhikkhūnaṃ   nekkhamme
cittaṃ    pakkhandati    pasīdati    santiṭṭhati    vimuccati    etaṃ   santanti
passato   tayidaṃ   bhante   imasmiṃ   dhammavinaye   bhikkhūnaṃ   bahunā  janena
visabhāgo yadidaṃ nekkhammanti.
     {245.2}  Atthi  kho  etaṃ  gahapati  kathāpābhataṃ  bhagavantaṃ dassanāya
āyāma   gahapati  yena  bhagavā  tenupasaṅkamissāma  upasaṅkamitvā  bhagavato
etamatthaṃ ārocessāma yathā no bhagavā byākarissati tathā karissāmāti 1-.
Evaṃ bhanteti kho tapusso gahapati āyasmato ānandassa paccassosi.
     {245.3}  Athakho  āyasmā ānando tapussena gahapatinā saddhiṃ yena
bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ nisīdi
ekamantaṃ   nisinno   kho  āyasmā  ānando  bhagavantaṃ  etadavoca  ayaṃ
bhante  tapusso  gahapati  evamāha  mayaṃ  bhante  ānanda  gihī kāmabhogino
kāmārāmā   kāmaratā  kāmasammuditā  tesaṃ  no  bhante  amhākaṃ  gihīnaṃ
kāmabhogīnaṃ   kāmārāmānaṃ   kāmaratānaṃ   kāmasammuditānaṃ   papāto   viya
khāyati   yadidaṃ   nekkhammaṃ   sutametaṃ  bhante  imasmiṃ  dhammavinaye  daharānaṃ
daharānaṃ    bhikkhūnaṃ    nekkhamme   cittaṃ   pakkhandati   pasīdati   santiṭṭhati
vimuccati   etaṃ   santanti   passato   tayidaṃ   bhante  dhammavinaye  bhikkhūnaṃ
bahunā janena visabhāgo yadidaṃ nekkhammanti.
     {245.4}  Evametaṃ  ānanda evametaṃ ānanda mayhampi kho ānanda
pubbeva  sambodhā  anabhisambuddhassa  bodhisattasseva  sato  etadahosi sādhu
@Footnote: 1 Ma. dhāressāmīti.
Nekkhammaṃ   sādhu   pavivekoti   tassa   mayhaṃ  ānanda  nekkhamme  cittaṃ
na   pakkhandati   nappasīdati   na   santiṭṭhati   na  vimuccati  etaṃ  santanti
passato   tassa   mayhaṃ   ānanda   etadahosi   ko   nu   kho   hetu
ko   paccayo   yena   me   nekkhamme  cittaṃ  na  pakkhandati  nappasīdati
na   santiṭṭhati   na   vimuccati   etaṃ   santanti   passato   tassa  mayhaṃ
ānanda   etadahosi   kāmesu   kho   me  ādīnavo  adiṭṭho  so  ca
me   abahulīkato   nekkhamme   ca   ānisaṃso   anadhigato  so  ca  me
anāsevito   tasmā   me   nekkhamme   cittaṃ  na  pakkhandati  nappasīdati
na santiṭṭhati na vimuccati etaṃ santanti passato
     {245.5}  tassa  mayhaṃ  ānanda  etadahosi  sace kho ahaṃ kāmesu
ādīnavaṃ   disvā   taṃ   bahulīkareyyaṃ   1-  nekkhamme  ānisaṃsaṃ  adhigamma
tamāseveyyaṃ  ṭhānaṃ  kho  panetaṃ vijjati yaṃ me nekkhamme cittaṃ pakkhandeyya
pasīdeyya  santiṭṭheyya  vimucceyya  etaṃ  santanti  passato  so  kho ahaṃ
ānanda   aparena   samayena   kāmesu   ādīnavaṃ  disvā  taṃ  bahulamakāsiṃ
nekkhamme  ānisaṃsaṃ  adhigamma  tamāseviṃ  tassa  mayhaṃ  ānanda  nekkhamme
cittaṃ  pakkhandati  pasīdati  santiṭṭhati  vimuccati  etaṃ  santanti  passato  so
kho  ahaṃ  ānanda  vivicceva  kāmehi  vivicca  akusalehi  dhammehi savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharāmi  tassa  mayhaṃ
ānanda    iminā   vihārena   viharato   kāmasahagatā   saññāmanasikārā
samudācaranti  svāssa  me  hoti  ābādho seyyathāpi ānanda sukhino dukkhaṃ
@Footnote: 1 Ma. bahulaṃ kareyyaṃ. evamuparipi.
Uppajjeyya    yāvadeva    ābādhāya    evamassa   me   kāmasahagatā
saññāmanasikārā samudācaranti svāssa me hoti ābādho.
     {245.6}  Tassa  mayhaṃ  ānanda etadahosi yannūnāhaṃ vitakkavicārānaṃ
vūpasamā   .pe.   dutiyajjhānaṃ   upasampajja   vihareyyanti   tassa   mayhaṃ
ānanda   avitakke   cittaṃ   na   pakkhandati  nappasīdati  na  santiṭṭhati  na
vimuccati   etaṃ   santanti   passato   tassa   mayhaṃ  ānanda  etadahosi
ko  nu  kho  hetu  ko  paccayo  yena  me  avitakke cittaṃ na pakkhandati
nappasīdati    na    santiṭṭhati   na   vimuccati   etaṃ   santanti   passato
tassa   mayhaṃ  ānanda  etadahosi  vitakke  kho  me  ādīnavo  adiṭṭho
so  ca  me  abahulīkato  avitakke  ca  ānisaṃso  anadhigato  so  ca me
anāsevito   tasmā   me   avitakke   cittaṃ   na  pakkhandati  nappasīdati
na santiṭṭhati na vimuccati etaṃ santanti passato
     {245.7}  tassa  mayhaṃ  ānanda  etadahosi  sace kho ahaṃ vitakke
ādīnavaṃ  disvā  taṃ  bahulīkareyyaṃ  avitakke  ānisaṃsaṃ adhigamma tamāseveyyaṃ
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me  avitakke  cittaṃ pakkhandeyya pasīdeyya
santiṭṭheyya  vimucceyya  etaṃ  santanti  passato  so  kho  ahaṃ  ānanda
aparena   samayena   vitakke   ādīnavaṃ  disvā  taṃ  bahulamakāsiṃ  avitakke
ānisaṃsaṃ   adhigamma   tamāseviṃ   tassa   mayhaṃ   ānanda  avitakke  cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati   etaṃ   santanti  passato  so
kho  ahaṃ  ānanda  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyajjhānaṃ upasampajja
Viharāmi    tassa    mayhaṃ    ānanda    iminā    vihārena    viharato
vitakkasahagatā     saññāmanasikārā     samudācaranti     svāssa     me
hoti    ābādho   seyyathāpi   ānanda   sukhino   dukkhaṃ   uppajjeyya
yāvadeva   ābādhāya   evamevassa  me  vitakkasahagatā  saññāmanasikārā
samudācaranti svāssa me hoti ābādho.
     {245.8}  Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ pītiyā ca virāgā
upekkhako  ca  vihareyyaṃ  sato  ca sampajāno sukhañca kāyena paṭisaṃvedeyyaṃ
yantaṃ   ariyā   ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyajjhānaṃ
upasampajja   vihareyyanti   tassa   mayhaṃ   ānanda   nippītike  cittaṃ  na
pakkhandati   nappasīdati  na  santiṭṭhati  na  vimuccati  etaṃ  santanti  passato
tassa  mayhaṃ  ānanda  etadahosi  ko  nu  kho hetu ko paccayo yena me
nippītike   cittaṃ   na   pakkhandati   nappasīdati  na  santiṭṭhati  na  vimuccati
etaṃ santanti passato
     {245.9}   tassa   mayhaṃ   ānanda  etadahosi  pītiyā  kho  me
ādīnavo   adiṭṭho   so   ca  me  abahulīkato  nippītike  ca  ānisaṃso
anadhigato   so   ca  me  anāsevito  tasmā  me  nippītike  cittaṃ  na
pakkhandati    nappasīdati   na   santiṭṭhati   na   vimuccati   etaṃ   santanti
passato   tassa   mayhaṃ   ānanda   etadahosi   sace  kho  ahaṃ  pītiyā
ādīnavaṃ    disvā    taṃ    bahulīkareyyaṃ   nippītike   ānisaṃsaṃ   adhigamma
tamāseveyyaṃ   ṭhānaṃ   kho   panetaṃ   vijjati   yaṃ  me  nippītike  cittaṃ
pakkhandeyya   pasīdeyya  santiṭṭheyya  vimucceyya  etaṃ  santanti  passato
So   kho   ahaṃ  ānanda  aparena  samayena  pītiyā  ādīnavaṃ  disvā  taṃ
bahulamakāsiṃ    nippītike    ānisaṃsaṃ   adhigamma   tamāseviṃ   tassa   mayhaṃ
ānanda   nippītike   cittaṃ   pakkhandati  pasīdati  santiṭṭhati  vimuccati  etaṃ
santanti   passato   so  kho  ahaṃ  ānanda  pītiyā  ca  virāgā  .pe.
Tatiyajjhānaṃ    upasampajja    viharāmi    tassa   mayhaṃ   ānanda   iminā
vihārena   viharato   pītisahagatā   saññāmanasikārā  samudācaranti  svāssa
me   hoti   ābādho   seyyathāpi  ānanda  sukhino  dukkhaṃ  uppajjeyya
yāvadeva   ābādhāya   evamevassa   me   pītisahagatā  saññāmanasikārā
samudācaranti svāssa me hoti ābādho.
     {245.10}  Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sukhassa ca
pahānā   dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ  atthaṅgamā
adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthajjhānaṃ   upasampajja  vihareyyanti
tassa   mayhaṃ   ānanda   adukkhamasukhe  cittaṃ  na  pakkhandati  nappasīdati  na
santiṭṭhati   na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi   ko   nu  kho  hetu  ko  paccayo  yena  me  adukkhamasukhe
cittaṃ   na   pakkhandati   nappasīdati   na   santiṭṭhati   na   vimuccati  etaṃ
santanti   passato   tassa   mayhaṃ   ānanda   etadahosi   upekkhāsukhe
kho   me  ādīnavo  adiṭṭho  so  ca  me  abahulīkato  adukkhamasukhe  ca
ānisaṃso  anadhigato  so  ca  me  anāsevito  tasmā  me  adukkhamasukhe
cittaṃ    na    pakkhandati    nappasīdati    na    santiṭṭhati   na   vimuccati
Etaṃ   santanti   passato   tassa   mayhaṃ   ānanda   etadahosi   sace
kho   ahaṃ   upekkhāsukhe  ādīnavaṃ  disvā  taṃ  bahulīkareyyaṃ  adukkhamasukhe
ānisaṃsaṃ   adhigamma   tamāseveyyaṃ   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  me
adukkhamasukhe   cittaṃ   pakkhandeyya   pasīdeyya   santiṭṭheyya   vimucceyya
etaṃ   santanti   passato   so   kho   ahaṃ  ānanda  aparena  samayena
upekkhāsukhe   ādīnavaṃ   disvā   taṃ   bahulamakāsiṃ  adukkhamasukhe  ānisaṃsaṃ
adhigamma   tamāseviṃ   tassa  mayhaṃ  ānanda  adukkhamasukhe  cittaṃ  pakkhandati
pasīdati   santiṭṭhati   vimuccati   etaṃ   santanti   passato  so  kho  ahaṃ
ānanda   aparena   samayena   sukhassa   ca  pahānā  .pe.  catutthajjhānaṃ
upasampajja   viharati   tassa   mayhaṃ   ānanda  iminā  vihārena  viharato
upekkhāsahagatā   saññāmanasikārā   samudācaranti   svāssa   me   hoti
ābādho   seyyathāpi   ānanda   sukhino   dukkhaṃ  uppajjeyya  yāvadeva
ābādhāya    evamevassa    me    upekkhāsahagatā    saññāmanasikārā
samudācaranti svāssa me hoti ābādho.
     {245.11}   Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
vihareyyanti   tassa   mayhaṃ   ānanda   ākāsānañcāyatane   cittaṃ   na
pakkhandati    nappasīdati   na   santiṭṭhati   na   vimuccati   etaṃ   santanti
passato  tassa  mayhaṃ  ānanda  etadahosi  ko  nu  kho hetu ko paccayo
Yena   me   ākāsānañcāyatane   cittaṃ   na   pakkhandati  nappasīdati  na
santiṭṭhati   na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi  rūpesu  kho  me  ādīnavo  adiṭṭho  so  ca  me abahulīkato
ākāsānañcāyatane   ca  ānisaṃso  anadhigato  so  ca  me  anāsevito
tasmā   me   ākāsānañcāyatane   cittaṃ   na  pakkhandati  nappasīdati  na
santiṭṭhati   na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi   sace   kho   ahaṃ  rūpesu  ādīnavaṃ  disvā  taṃ  bahulīkareyyaṃ
ākāsānañcāyatane    ānisaṃsaṃ    adhigamma   tamāseveyyaṃ   ṭhānaṃ   kho
panetaṃ    vijjati   yaṃ   me   ākāsānañcāyatane   cittaṃ   pakkhandeyya
pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato
     {245.12} so kho ahaṃ ānanda aparena samayena rūpesu ādīnavaṃ disvā
taṃ   bahulamakāsiṃ   ākāsānañcāyatane  ānisaṃsaṃ  adhigamma  tamāseviṃ  tassa
mayhaṃ   ānanda   ākāsānañcāyatane  cittaṃ  pakkhandati  pasīdati  santiṭṭhati
vimuccati  etaṃ  santanti  passato  so  kho ahaṃ ānanda sabbaso rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto   ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharāmi   tassa
mayhaṃ   ānanda   iminā  vihārena  viharato  rūpasahagatā  saññāmanasikārā
samudācaranti   svāssa  me  hoti  ābādho  seyyathāpi  ānanda  sukhino
dukkhaṃ   uppajjeyya   yāvadeva  ābādhāya  evamevassa  me  rūpasahagatā
saññāmanasikārā samudācaranti svāssa me hoti ābādho.
     {245.13}   Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja    vihareyyanti    tassa   mayhaṃ   ānanda   viññāṇañcāyatane
cittaṃ   na   pakkhandati   nappasīdati   na   santiṭṭhati   na   vimuccati  etaṃ
santanti  passato  tassa  mayhaṃ  ānanda  etadahosi  ko  nu kho hetu ko
paccayo   yena   me   viññāṇañcāyatane  cittaṃ  na  pakkhandati  nappasīdati
na  santiṭṭhati  na  vimuccati  etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi   ākāsānañcāyatane   kho  me  ādīnavo  adiṭṭho  so  ca
me   abahulīkato   viññāṇañcāyatane   ca   ānisaṃso  anadhigato  so  ca
me   anāsevito   tasmā   me  viññāṇañcāyatane  cittaṃ  na  pakkhandati
nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato
     {245.14}   tassa   mayhaṃ   ānanda  etadahosi  sace  kho  ahaṃ
ākāsānañcāyatane      ādīnavaṃ      disvā      taṃ     bahulīkareyyaṃ
viññāṇañcāyatane    ānisaṃsaṃ    adhigamma    tamāseveyyaṃ    ṭhānaṃ   kho
panetaṃ    vijjati    yaṃ    me   viññāṇañcāyatane   cittaṃ   pakkhandeyya
pasīdeyya   santiṭṭheyya   vimucceyya  etaṃ  santanti  passato   so  kho
ahaṃ    ānanda    aparena    samayena    ākāsānañcāyatane   ādīnavaṃ
disvā     taṃ    bahulamakāsiṃ    viññāṇañcāyatane    ānisaṃsaṃ    adhigamma
tamāseviṃ   tassa   mayhaṃ   ānanda   viññāṇañcāyatane   cittaṃ  pakkhandati
pasīdati  santiṭṭhati  vimuccati  etaṃ  santanti  passato  so  kho ahaṃ ānanda
sabbaso     ākāsānañcāyatanaṃ     samatikkamma     anantaṃ    viññāṇanti
Viññāṇañcāyatanaṃ   upasampajja   viharāmi   tassa   mayhaṃ   ānanda  iminā
vihārena     viharato     ākāsānañcāyatanasahagatā     saññāmanasikārā
samudācaranti    savāssa   me   hoti   ābādho   seyyathāpi   ānanda
sukhino   dukkhaṃ   uppajjeyya   yāvadeva   ābādhāya   evamevassa  me
ākāsānañcāyatanasahagatā         saññāmanasikārā         samudācaranti
svāssa me hoti ābādho.
     {245.15}   Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja    vihareyyanti    tassa   mayhaṃ   ānanda   ākiñcaññāyatane
cittaṃ  na  pakkhandati  nappasīdati  na  santiṭṭhati  na  vimuccati  etaṃ  santanti
passato  tassa  mayhaṃ  ānanda  etadahosi  ko  nu  kho hetu ko paccayo
yena  me  ākiñcaññāyatane  cittaṃ  na  pakkhandati  nappasīdati  na santiṭṭhati
na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda  etadahosi
viññāṇañcāyatane  kho  me  ādīnavo  adiṭṭho  so  ca  me  abahulīkato
ākiñcaññāyatane   ca   ānisaṃso   anadhigato  so  ca  me  anāsevito
tasmā   me   āciñcaññāyatane   cittaṃ   na   pakkhandati   nappasīdati  na
santiṭṭhati   na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi   sace   kho   ahaṃ   viññāṇañcāyatane   ādīnavaṃ  disvā  taṃ
bahulīkareyyaṃ   ākiñcaññāyatane   ānisaṃsaṃ   adhigamma  tamāseveyyaṃ  ṭhānaṃ
Kho   panetaṃ   vijjati   yaṃ   me   ākiñcaññāyatane  cittaṃ  pakkhandeyya
pasīdeyya   santiṭṭheyya   vimucceyya   etaṃ  santanti  passato  so  kho
ahaṃ   ānanda   aparena  samayena  viññāṇañcāyatane  ādīnavaṃ  disvā  taṃ
bahulamakāsiṃ    ākiñcaññāyatane    ānisaṃsaṃ   adhigamma   tamāseviṃ   tassa
mayhaṃ     ānanda     ākiñcaññāyatane    cittaṃ    pakkhandati    pasīdati
santiṭṭhati  vimuccati  etaṃ  santanti  passato  so  kho ahaṃ ānanda sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja   viharāmi   tassa   mayhaṃ  ānanda  iminā  vihārena  viharato
viññāṇañcāyatanasahagatā     saññāmanasikārā     samudācaranti     svāssa
me   hoti   ābādho   seyyathāpi  ānanda  sukhino  dukkhaṃ  uppajjeyya
yāvadeva    ābādhāya    evamevassa    me    viññāṇañcāyatanasahagatā
saññāmanasikārā samudācaranti svāssa me hoti ābādho.
     {245.16}   Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sabbaso
ākiñcaññāyatanaṃ           samatikkamma          nevasaññānāsaññāyatanaṃ
upasampajja   vihareyyanti   tassa  mayhaṃ  ānanda  nevasaññānāsaññāyatane
cittaṃ  na  pakkhandati  nappasīdati  na  santiṭṭhati  na  vimuccati  etaṃ  santanti
passato  tassa  mayhaṃ  ānanda  etadahosi  ko  nu  kho hetu ko paccayo
yena   me   nevasaññānāsaññāyatane   cittaṃ   na   pakkhandati  nappasīdati
na   santiṭṭhati   na   vimuccati   etaṃ   santanti   passato   tassa  mayhaṃ
ānanda     etadahosi    ākiñcaññāyatane    kho    me    ādīnavo
adiṭṭho     so    ca    me    abahulīkato    nevasaññānāsaññāyatane
Ca   ānisaṃso   anadhigato   so   ca   me   anāsevito   tasmā  me
nevasaññānāsaññāyatane      cittaṃ      na     pakkhandati     nappasīdati
na   santiṭṭhati   na   vimuccati   etaṃ   santanti   passato   tassa  mayhaṃ
ānanda    etadahosi   sace   kho   ahaṃ   ākiñcaññāyatane   ādīnavaṃ
disvā     taṃ     bahulīkareyyaṃ     nevasaññānāsaññāyatane     ānisaṃsaṃ
adhigamma   tamāseveyyaṃ  ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me  nevasaññā-
nāsaññāyatane     cittaṃ     pakkhandeyya     pasīdeyya    santiṭṭheyya
vimucceyya   etaṃ   santanti   passato  so  kho  ahaṃ  ānanda  aparena
samayena     ākiñcaññāyatane    ādīnavaṃ    disvā    taṃ    bahulamakāsiṃ
nevasaññānāsaññāyatane     ānisaṃsaṃ     adhigamma     tamāseviṃ    tassa
mayhaṃ      ānanda     nevasaññānāsaññāyatane     cittaṃ     pakkhandati
pasīdati     santiṭṭhati    vimuccati    etaṃ    santanti    passato    so
kho     ahaṃ     ānanda     sabbaso    ākiñcaññāyatanaṃ    samatikkamma
nevasaññānāsaññāyatanaṃ      upasampajja     viharāmi     tassa     mayhaṃ
ānanda     iminā     vihārena     viharato    ākiñcaññāyatanasahagatā
saññāmanasikārā    samudācaranti    svāssa    me    hoti    ābādho
seyyathāpi   ānanda   sukhino   dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya
evamevassa      me      ākiñcaññāyatanasahagatā      saññāmanasikārā
samudācaranti svāssa me hoti ābādho.
     {245.17}  Tassa  mayhaṃ  ānanda  etadahosi yannūnāhaṃ nevasaññā-
nāsaññāyatanaṃ   samatikkamma   saññāvedayitanirodhaṃ  upasampajja  vihareyyanti
Tassa    mayhaṃ    ānanda   saññāvedayitanirodhe   cittaṃ   na   pakkhandati
nappasīdati   na   santiṭṭhati   na   vimuccati  etaṃ  santanti  passato  tassa
mayhaṃ  ānanda  etadahosi  ko  nu  kho  hetu  ko  paccayo  yena  me
saññāvedayitanirodhe   cittaṃ   na   pakkhandati   nappasīdati   na   santiṭṭhati
na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda  etadahosi
nevasaññānāsaññāyatane   kho   me   ādīnavo   adiṭṭho  so  ca  me
abahulīkato   saññāvedayitanirodhe   ca  ānisaṃso  anadhigato  so  ca  me
anāsevito   tasmā   me   saññāvedayitanirodhe   cittaṃ   na  pakkhandati
nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato
     {245.18}   tassa   mayhaṃ   ānanda  etadahosi  sace  kho  ahaṃ
nevasaññānāsaññāyatane     ādīnavaṃ     disvā     taṃ     bahulīkareyyaṃ
saññāvedayitanirodhe    ānisaṃsaṃ    adhigamma   tamāseveyyaṃ   ṭhānaṃ   kho
panetaṃ    vijjati   yaṃ   me   saññāvedayitanirodhe   cittaṃ   pakkhandeyya
pasīdeyya   santiṭṭheyya   vimucceyya   etaṃ  santanti  passato  so  kho
ahaṃ    ānanda   aparena   samayena   nevasaññānāsaññāyatane   ādīnavaṃ
disvā    taṃ    bahulamakāsiṃ    saññāvedayitanirodhe    ānisaṃsaṃ   adhigamma
tamāseviṃ     tassa    mayhaṃ    ānanda    saññāvedayitanirodhe    cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati   etaṃ   santanti  passato  so
kho    ahaṃ    ānanda    sabbaso   nevasaññānāsaññāyatanaṃ   samatikkamma
saññāvedayitanirodhaṃ   upasampajja   viharāmi   paññāya   ca   me   disvā
āsavā parikkhayaṃ agamaṃsu.
     {245.19}  Yāvakīvañcāhaṃ ānanda imā nava anupubbavihārasamāpattiyo
na  evaṃ  anulomapaṭilomaṃ  samāpajjimpi  vuṭṭhahimpi  neva  tāvāhaṃ  ānanda
sadevake   loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya   anuttaraṃ   sammāsambodhiṃ   abhisambuddho  paccaññāsiṃ  yato
ca   kho   ahaṃ   ānanda   imā   nava   anupubbavihārasamāpattiyo  evaṃ
anulomapaṭilomaṃ    samāpajjimpi   vuṭṭhahimpi   athāhaṃ   ānanda   sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
anuttaraṃ    sammāsambodhiṃ    abhisambuddho    paccaññāsiṃ    ñāṇañca   pana
me   dassanaṃ   udapādi   akuppā   me   cetovimutti  ayamantimā  jāti
natthidāni punabbhavoti.
                       Mahāvaggo catuttho.
                          Tassuddānaṃ
       dve vihāre 1- ca nibbānaṃ           gāvī jhānena pañcamaṃ
       ānando brāhmaṇo devā 2-   nāgena tapussena cāti.
                       --------------
                     Pañcālavaggo 3- pañcamo
     [246]   42  Ekaṃ  samayaṃ  āyasmā  ānando  kosambiyaṃ  viharati
ghositārāme   .   athakho   āyasmā   udāyi   yenāyasmā  ānando
tenupasaṅkami    upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
@Footnote: 1 Ma. vihārā .   2 Ma. brāhmaṇā devo .   3 Ma. sāmaññavaggo.
Nisinno  kho  āyasmā  udāyi  āyasmantaṃ  ānandaṃ  etadavoca  vuttamidaṃ
āvuso pañcālacaṇḍena devaputtena
       sambādhe gataṃ okāsaṃ             avidā bhūrimedhaso
       yo jhānamanubujjhi buddho       paṭilīnanisabho munīti.
     Katamo   āvuso   sambādho   katamo   sambādhe   okāsādhigamo
vutto   bhagavatāti   .   pañcime   āvuso  kāmaguṇā  sambādho  vutto
bhagavatā   katame   pañca   cakkhuviññeyyā  rūpā  iṭṭhā  kantā  manāpā
piyarūpā    kāmūpasañhitā    rajaniyā    sotaviññeyyā   saddā   .pe.
Ghānaviññeyyā  gandhā  .pe.  jivhāviññeyyā rasā .pe. Kāyaviññeyyā
phoṭṭhabbā   iṭṭhā   kantā   manāpā   piyarūpā  kāmūpasañhitā  rajaniyā
ime kho āvuso pañca kāmaguṇā sambādho vutto bhagavatā.
     {246.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja  viharati  ettāvatāpi  kho  āvuso  sambādhe  okāsādhigamo
vutto   bhagavatā  pariyāyena  tatrapatthi  sambādho  kiñca  tattha  sambādho
yadeva tattha vitakkavicārā aniruddhā honti ayamettha sambādho.
     {246.2}  Puna  caparaṃ  āvuso  bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyajjhānaṃ     upasampajja    viharati    ettāvatāpi    kho    āvuso
sambādhe    okāsādhigamo    vutto   bhagavatā   pariyāyena   tatrapatthi
sambādho    kiñca   tattha   sambādho   yadeva   tattha   pīti   aniruddhā
Hoti ayamettha sambādho.
     {246.3} Puna caparaṃ āvuso bhikkhu pītiyā ca virāgā .pe. Tatiyajjhānaṃ
upasampajja  viharati  ettāvatāpi  kho  āvuso  sambādhe  okāsādhigamo
vutto   bhagavatā  pariyāyena  tatrapatthi  sambādho  kiñca  tattha  sambādho
yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti ayamettha sambādho.
     {246.4}  Puna  caparaṃ  āvuso  bhikkhu  sukhassa  ca  pahānā  .pe.
Catutthajjhānaṃ   upasampajja   viharati  ettāvatāpi  kho  āvuso  sambādhe
okāsādhigamo    vutto    bhagavatā   pariyāyena   tatrapatthi   sambādho
kiñca   tattha   sambādho   yadeva   tattha   rūpasaññā   aniruddhā   hoti
ayamettha sambādho.
     {246.5}  Puna  caparaṃ  āvuso  bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati  ettāvatāpi  kho
āvuso  sambādhe  okāsādhigamo  vutto  bhagavatā  pariyāyena  tatrapatthi
sambādho   kiñca  tattha  sambādho  yadeva  tattha  ākāsānañcāyatanasaññā
aniruddhā hoti ayamettha sambādho.
     {246.6}  Puna  caparaṃ  āvuso  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ   upasampajja   viharati
ettāvatāpi   kho   āvuso  sambādhe  okāsādhigamo  vutto  bhagavatā
Pariyāyena   tatrapatthi   sambādho   kiñca  tattha  sambādho  yadeva  tattha
viññāṇañcāyatanasaññā aniruddhā hoti ayamettha sambādho.
     {246.7}   Puna   caparaṃ  āvuso  bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanaṃ    upasampajja   viharati
ettāvatāpi   kho   āvuso  sambādhe  okāsādhigamo  vutto  bhagavatā
pariyāyena   tatrapatthi   sambādho   kiñca  tattha  sambādho  yadeva  tattha
ākiñcaññāyatanasaññā aniruddhā hoti ayamettha sambādho.
     {246.8}   Puna   caparaṃ  āvuso  bhikkhu  sabbaso  ākiñcaññāyatanaṃ
samatikkamma   nevasaññānāsaññāyatanaṃ   upasampajja   viharati   ettāvatāpi
kho  āvuso  sambādhe  okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi
sambādho  kiñca  tattha  sambādho  yadeva tattha nevasaññānāsaññāyatanasaññā
aniruddhā hoti ayamettha sambādho.
     {246.9}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso  sambādhe
okāsādhigamo vutto bhagavatā nippariyāyenāti.
     [247]  43  Kāyasakkhi  kāyasakkhīti  āvuso  vuccati  kittāvatā nu
kho āvuso kāyasakkhi vutto bhagavatāti.
     {247.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja viharati yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati
Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
     {247.2}  Puna  caparaṃ  āvuso  bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyajjhānaṃ   .pe.   tatiyajjhānaṃ  .pe.  catutthajjhānaṃ  upasampajja  viharati
yathā   yathā   ca   tadāyatanaṃ  tathā  tathā  naṃ  kāyena  phusitvā  viharati
ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.
     {247.3}  Puna  caparaṃ  āvuso  bhikkhu sabbaso rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati   yathā   yathā  ca
tadāyatanaṃ   tathā  tathā  naṃ  kāyena  phusitvā  viharati  ettāvatāpi  kho
āvuso kāyasakkhi vutto bhagavatā pariyāyena .pe.
     {247.4}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā   āsavā   parikkhīṇā   honti   yathā  yathā  ca  tadāyatanaṃ  tathā
tathā  naṃ  kāyena  phusitvā  viharati  ettāvatāpi  kho  āvuso kāyasakkhi
vutto bhagavatā nippariyāyenāti.
     [248]   44   Paññāvimutto   paññāvimuttoti   āvuso   vuccati
kittāvatā nu kho āvuso paññāvimutto vutto bhagavatāti.
     {248.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   paññāya   pana   1-  pajānāti  ettāvatāpi  kho
āvuso paññāvimutto vutto bhagavatā pariyāyena .pe.
@Footnote: 1 Ma. ca naṃ. evamuparipi.
     {248.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā   āsavā  parikkhīṇā  hoti  paññāya  pana  pajānāti  ettāvatāpi
kho āvuso paññāvimutto vutto bhagavatā nippariyāyenāti.
     [249]  45  Ubhatobhāgavimutto  ubhatobhāgavimuttoti  āvuso vuccati
kittāvatā nu kho āvuso ubhatobhāgavimutto vutto bhagavatāti.
     {249.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati  yathā  yathā  ca  tadāyatanaṃ  tathā  tathā  naṃ  kāyena
phusitvā   viharati   paññāya   pana  pajānāti  ettāvatāpi  kho  āvuso
ubhatobhāgavimutto vutto bhagavatā pariyāyena .pe.
     {249.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  yathā  yathā  ca  tadāyatanaṃ  tathā tathā
naṃ   kāyena   phusitvā   viharati   paññāya  pana  pajānāti  ettāvatāpi
kho āvuso ubhatobhāgavimutto vutto bhagavatā nippariyāyenāti.
     [250]  46  Sandiṭṭhiko  dhammo  sandiṭṭhiko dhammoti āvuso vuccati
kittāvatā nu kho āvuso sandiṭṭhiko dhammo vutto bhagavatāti.
     {250.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhiko  dhammo
vutto bhagavatā pariyāyena .pe.
     {250.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso sandiṭṭhiko
dhammo vutto bhagavatā nippariyāyenāti.
     [251]   47   Sandiṭṭhikaṃ  nibbānaṃ  sandiṭṭhikaṃ  nibbānanti  āvuso
vuccati kittāvatā nu kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatāti.
     {251.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi   kho   āvuso   sandiṭṭhikaṃ  nibbānaṃ
vuttaṃ bhagavatā pariyāyena .pe.
     {251.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā  āsavā  parikkhīṇā  honti  ettāvatāpi  kho  āvuso  sandiṭṭhikaṃ
nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
     [252] 48 Nibbānaṃ nibbānanti āvuso vuccati .pe.
     [253] 49 Parinibbānaṃ parinibbānanti .pe.
     [254] 50 Tadaṅganibbānaṃ tadaṅganibbānanti āvuso vuccati .pe.
     [255]  51  Diṭṭhadhammanibbānaṃ  diṭṭhadhammanibbānanti  āvuso  vuccati
kittāvatā nu kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatāti.
     Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ  upasampajja
viharati   ettāvatāpi   kho   āvuso   diṭṭhadhammanibbānaṃ  vuttaṃ  bhagavatā
Pariyāyena .pe.
     {255.1}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā    āsavā    parikkhīṇā   honti   ettāvatāpi   kho   āvuso
diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.
                    Pañcālavaggo pañcamo.
                        Tassuddānaṃ
         pañcālo kāmahesañca 1-     ubho 2- sandiṭṭhikā dve
         nibbānaṃ parinibbānaṃ             tadaṅgadiṭṭhadhammikena cāti.
                Navakanipāte paṇṇāsako samatto.
                     ------------
@Footnote: 1 Ma. samubādho kāyasakkhipaññā .  2 Ma. ubhatobhāgo.
                  Paṇṇāsakāsaṅgahitā vaggā
                     khemavaggo paṭhamo
     [256]  52  Khemaṃ  khemanti  āvuso  vuccati  kittāvatā  nu  kho
āvuso khemaṃ vuttaṃ bhagavatāti.
     {256.1} Idhāvuso bhikkhu vivicceva kāmehi .pe. Paṭhamajjhānaṃ upasampajja
viharati ettāvatāpi kho āvuso khemaṃ vuttaṃ bhagavatā pariyāyena .pe.
     {256.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ    upasampajja    viharati    paññāyapassa
disvā   āsavā   parikkhīṇā   honti  ettāvatāpi  kho  āvuso  khemaṃ
vuttaṃ bhagavatā nippariyāyenāti.
     [257] 53 Khemappatto khemappattoti āvuso vuccati .pe.
     [258] 54 Amataṃ amatanti āvuso vuccati.
     [259] 55 Amatappatto amatappattoti āvuso vuccati.
     [260] 56 Abhayaṃ abhayanti āvuso vuccati.
     [261] 57 Abhayappatto abhayappattoti āvuso vuccati.
     [262] 58 Passaddhi passaddhīti āvuso vuccati.
     [263] 59 Anupubbapassaddhi anupubbapassaddhīti āvuso vuccati.
     [264] 60 Nirodho nirodhoti āvuso vuccati.
     [265]   61   Anupubbanirodho   anupubbanirodhoti  āvuso  vuccati
Kittāvatā nu kho āvuso anupubbanirodho vutto bhagavatāti.
     {265.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja   viharati   ettāvatāpi  kho  āvuso  anupubbanirodho  vutto
bhagavatā pariyāyena .pe.
     {265.2}  Puna  caparaṃ  āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma   saññāvedayitanirodhaṃ   upasampajja  viharati  paññāyapassa  disvā
āsavā   parikkhīṇā   honti  ettāvatāpi  kho  āvuso  anupubbanirodho
vutto bhagavatā nippariyāyenāti.
     [266]   62   Nava  bhikkhave  dhamme  appahāya  abhabbo  arahattaṃ
sacchikātuṃ   .   katame   nava   rāgaṃ  dosaṃ  mohaṃ  kodhaṃ  upanāhaṃ  makkhaṃ
palāsaṃ   issaṃ   macchariyaṃ  .  ime  kho  bhikkhave  nava  dhamme  appahāya
abhabbo arahattaṃ sacchikātuṃ.
     {266.1}  Nava  bhikkhave  dhamme  pahāya bhabbo arahattaṃ sacchikātuṃ.
Katame  nava  rāgaṃ  dosaṃ  mohaṃ  kodhaṃ upanāhaṃ makkhaṃ palāsaṃ issaṃ macchariyaṃ.
Ime kho bhikkhave nava dhamme pahāya bhabbo arahattaṃ sacchikātunti.
                     Khemavaggo paṭhamo.
                        Tassuddānaṃ
         khemo ca amataṃ ceva             abhayapassaddhiyena ca
         nirodho anupubbo ceva     dhammaṃ pahāya bhabbena cāti.
                    ---------------
                   Satipaṭṭhānavaggo dutiyo
     [267]  63  Pañcimāni  bhikkhave  sikkhādubbalyāni . Katamāni pañca
pāṇātipāto     adinnādānaṃ     kāmesu    micchācāro    musāvādo
surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañca sikkhādubbalyāni.
     {267.1}  Imesaṃ  kho  bhikkhave  pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro  satipaṭṭhānā  bhāvetabbā  .  katame cattāro idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ   vedanāsu  .pe.  citte  .pe.  dhammesu  dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ  kho  bhikkhave  pañcannaṃ  sikkhādubbalyānaṃ  pahānāya  ime cattāro
satipaṭṭhānā bhāvetabbāti.
     [268]   64   Pañcimāni   bhikkhave  nīvaraṇāni  .  katamāni  pañca
kāmacchandanīvaraṇaṃ    byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ   uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ. Imāni kho bhikkhave pañca nīvaraṇāni.
     {268.1}   Imesaṃ   kho   bhikkhave  pañcannaṃ  nīvaraṇānaṃ  pahānāya
cattāro  satipaṭṭhānā  bhāvetabbā  .  katame cattāro idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ   vedanāsu  .pe.  citte  .pe.  dhammesu  dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ   kho   bhikkhave   pañcannaṃ   nīvaraṇānaṃ  pahānāya  ime  cattāro
satipaṭṭhānā bhāvetabbāti.
     [269]   65   Pañcime   bhikkhave   kāmaguṇā   .  katame  pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   sotaviññeyyā   saddā  .pe.  ghānaviññeyyā  gandhā  .pe.
Jivhāviññeyyārasā   .pe.   kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā
manāpā   piyarūpā  kāmūpasañhitā  rajaniyā  .  ime  kho  bhikkhave  pañca
kāmaguṇā.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  kāmaguṇānaṃ  pahānāya  .pe.  ime
cattāro satipaṭṭhānā bhāvetabbāti.
     [270]  66  Pañcime  bhikkhave  upādānakkhandhā  .  katame  pañca
rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho   viññāṇūpādānakkhandho   .   ime   kho  bhikkhave
pañcupādānakkhandhā.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  upādānakkhandhānaṃ  pahānāya  .pe.
Ime cattāro satipaṭṭhānā bhāvetabbāti.
     [271]   67   Pañcimāni  bhikkhave  orambhāgiyāni  saṃyojanāni .
Katamāni   pañca   sakkāyadiṭṭhi   vicikicchā  sīlabbataparāmāso  kāmacchando
byāpādo. Imāni kho bhikkhave pañca orambhāgiyāni saṃyojanāni.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  orambhāgiyānaṃ  saṃyojanānaṃ pahānāya
.pe. Ime cattāro satipaṭṭhānā bhāvetabbāti.
     [272]   68  Pañcimā  bhikkhave  gatiyo  .  katamā  pañca  nirayo
Tiracchānayoni  pittivisayo  manussā  devā  .  imā  kho  bhikkhave  pañca
gatiyo.
     Imāsaṃ   kho   bhikkhave  pañcannaṃ  gatīnaṃ  pahānāya  ime  cattāro
satipaṭṭhānā bhāvetabbāti.
     [273]   69   Pañcimāni  bhikkhave  macchariyāni  .  katamāni  pañca
āvāsamacchariyaṃ   kulamacchariyaṃ   lābhamacchariyaṃ   vaṇṇamacchariyaṃ  dhammamacchariyaṃ .
Imāni kho bhikkhave pañca macchariyāni.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  macchariyānaṃ  pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
     [274]   70   Pañcimāni  bhikkhave  uddhambhāgiyāni  saṃyojanāni .
Katamāni   pañca   rūparāgo   arūparāgo   māno   uddhaccaṃ  avijjā .
Imāni kho bhikkhave pañcuddhambhāgiyāni saṃyojanāni.
     Imesaṃ    kho    bhikkhave   pañcannaṃ   uddhambhāgiyānaṃ   saṃyojanānaṃ
pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti.
     [275]  71  Pañcime  bhikkhave  cetokhīlā  .  katame  pañca  idha
bhikkhave   bhikkhu   satthari   kaṅkhati   vicikicchati   nādhimuccati  na  sampasīdati
yo  so  bhikkhave  bhikkhu  satthari  kaṅkhati  vicikicchati nādhimuccati na sampasīdati
tassa    cittaṃ    na    namati    ātappāya    anuyogāya    sātaccāya
padhānāya   yassa   cittaṃ   na   namati  ātappāya  anuyogāya  sātaccāya
Padhānāya  ayaṃ  paṭhamo  cetokhīlo  .  puna  caparaṃ  bhikkhave  bhikkhu  dhamme
kaṅkhati   .pe.   saṅghe   kaṅkhati  sikkhāya  kaṅkhati  sabrahmacārīsu  kupito
hoti   anattamano   āhatacitto   khīlajāto   yo   so  bhikkhave  bhikkhu
sabrahmacārīsu   kupito   hoti   anattamano  āhatacitto  khīlajāto  tassa
cittaṃ  na  namati  ātappāya  anuyogāya  sātaccāya  padhānāya  yassa cittaṃ
na   namati   ātappāya   anuyogāya  sātaccāya  padhānāya  ayaṃ  pañcamo
cetokhīlo.
     Imesaṃ  kho  bhikkhave  pañcannaṃ  cetokhīlānaṃ pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
     [276]  72  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti avītacchando 1- avītapemo
avītapipāso    avītapariḷāho   avītataṇho   yo   so   bhikkhave   bhikkhu
kāmesu    avītarāgo    hoti   avītacchando   avītapemo   avītapipāso
avītapariḷāho   avītataṇho  tassa  cittaṃ  na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   yassa   cittaṃ   na  namati  ātappāya  anuyogāya
sātaccāya   padhānāya   ayaṃ   paṭhamo  cetaso  vinibandho  .  puna  caparaṃ
bhikkhave  bhikkhu  kāye  avītarāgo  hoti  rūpe  avītarāgo hoti yāvadatthaṃ
udarāvadehakaṃ    bhuñjitvā    seyyasukhaṃ    passasukhaṃ   middhasukhaṃ   anuyutto
viharati    aññataraṃ   devanikāyaṃ   paṇidhāya   brahmacariyaṃ   carati   imināhaṃ
sīlena  vā  vatena  vā  tapena vā brahmacariyena vā devo vā bhavissāmi
@Footnote: 1 Ma. avigata .... evamuparipi.
Devaññataro   vāti   yo   so   bhikkhave   bhikkhu   aññataraṃ  devanikāyaṃ
paṇidhāya   brahmacariyaṃ   carati   imināhaṃ  sīlena  vā  vatena  vā  tapena
vā  brahmacariyena  vā  devo  vā  bhavissāmi  devaññataro  vāti  tassa
cittaṃ   na   namati   ātappāya   anuyogāya   sātaccāya  padhānāya  ayaṃ
pañcamo cetaso vinibandho. Ime kho bhikkhave pañca cetaso vinibandhā.
     {276.1}  Imesaṃ  kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
cattāro  satipaṭṭhānā  bhāvetabbā  .  katame cattāro idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ    vedanāsu   .pe.   cittesu   dhammesu   dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Imesaṃ  kho  bhikkhave  pañcannaṃ  cetaso vinibandhānaṃ pahānāya ime cattāro
satipaṭṭhānā bhāvetabbāti.
                   Satipaṭṭhānavaggo dutiyo.
                        Tassuddānaṃ
         sikkhā nīvāraṇā kāmā     khandhā ca orambhāgiyā
         gati macchariyañceva             uddhambhāgiyānaṃ aṭṭhamaṃ
         cetokhīlavinibandhoti 1-.
                    ---------------
                   Sammappadhānavaggo dutiyo
     [277]  73  Pañcimāni  bhikkhave  sikkhādubbalyāni . Katamāni pañca
@Footnote: 1 Ma.    sikkhānīvāraṇākāmā            khandhā ca orambhāgiyā gati
@        maccheraṃ uddhambhāgiyā aṭṭhamaṃ    cetokhīlā vinibandhāti.
Pāṇātipāto  .pe.  surāmerayamajjapamādaṭṭhānaṃ  .  imāni  kho  bhikkhave
pañca sikkhādubbalyāni.
     {277.1}  Imesaṃ  kho  bhikkhave  pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro  sammappadhānā  bhāvetabbā . Katame cattāro idha bhikkhave bhikkhu
anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya  chandaṃ  janeti
vāyamati    viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ
uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati    .   imesaṃ   kho   bhikkhave   pañcannaṃ
sikkhādubbalyānaṃ     pahānāya     ime     cattāro     sammappadhānā
bhāvetabbā.
(yāvatā sammappadhānavasena vitthārenti 1-).
     [278]  74  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti  .pe.  ime kho bhikkhave
pañca cetaso vinibandhā.
     {278.1}  Ime  kho  bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
cattāro  sammappadhānā  bhāvetabbā . Katame cattāro idha bhikkhave bhikkhu
anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya  chandaṃ  janeti
@Footnote: 1 Ma. (yathā satipaṭṭhānavagge tathā sammappadhānavasena vitthāretabbā .)
Vāyamati    viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya  .pe.  anuppannānaṃ  kusalānaṃ
dhammā  uppādāya  ...  uppannānaṃ  kusalānaṃ  dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya   vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati
viriyaṃ  ārabhati  cittaṃ  paggaṇhāti  padahati  .  imesaṃ  kho bhikkhave pañcannaṃ
cetaso    vinibandhānaṃ    pahānāya    ime    cattāro   sammappadhānā
bhāvetabbāti.
                   Sammappadhānavaggo tatiyo.
                     ------------
                   Iddhipādavaggo catuttho
     [279]  75  Pañcimāni  bhikkhave  sikkhādubbalyāni . Katamāni pañca
pāṇātipāto  .pe.  surāmerayamajjapamādaṭṭhānaṃ  .  imāni  kho  bhikkhave
pañca sikkhādubbalyāni.
     {279.1}  Imesaṃ  kho  bhikkhave  pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro  iddhipādā  bhāvetabbā  .  katame  cattāro idha bhikkhave bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   viriyasamādhipadhāna-
saṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  cittasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ     bhāveti     vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   imesaṃ  kho  bhikkhave  pañcannaṃ  sikkhādubbalyānaṃ  pahānāya
ime        cattāro       iddhipādā       bhāvetabbāti      .
(dvipadasesā iddhipādavasena vitthāretabbā 1-)
@Footnote: 1 Ma. (yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbā).
     [280]  76  Pañcime  bhikkhave  cetaso  vinibandhā . Katame pañca
idha  bhikkhave  bhikkhu  kāmesu  avītarāgo  hoti  .pe.  ime kho bhikkhave
pañca cetaso vinibandhā.
     {280.1}  Imesaṃ  kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya
ime  cattāro  iddhipādā  bhāvetabbā  .  katame cattāro idha bhikkhave
bhikkhu   chandasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  viriyasamādhi
cittasamādhi   vīmaṃsāsamādhi   padhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti .
Imesaṃ   kho   bhikkhave   pañcannaṃ   cetaso  vinibandhānaṃ  pahānāya  ime
cattāro iddhipādā bhāvetabbāti.
                  Iddhipādavaggo catuttho.
         Cattāro satipaṭṭhānā      padhānā caturo pade
         cattāro iddhipādāpi      purimehetehi yojayeti 1-.
                   ----------------
                      Vaggo pañcamo
     [281]  77  Rāgassa  bhikkhave  abhiññāya nava dhammā bhāvetabbā.
Katame    nava    asubhasaññā    maraṇasaññā    āhāre    paṭikkūlasaññā
sabbaloke   anabhiratasaññā  2-  aniccasaññā  anicce  dukkhasaññā  dukkhe
anattasaññā   pahānasaññā   virāgasaññā  .  rāgassa  bhikkhave  abhiññāya
ime nava dhammā bhāvetabbāti.
     [282]  78  Rāgassa  bhikkhave  abhiññāya nava dhammā bhāvetabbā.
@Footnote: 1 Ma. yatheva satipaṭṭhānā         padhānā caturopi ca
@     cattāro iddhipādā ca      tatheva sampayojayeti.
@2 Ma. anabhiratisaññā.
Katame    nava    paṭhamajjhānaṃ    dutiyajjhānaṃ    tatiyajjhānaṃ    catutthajjhānaṃ
ākāsānañcāyatanaṃ          viññāṇañcāyatanaṃ          ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ       saññāvedayitanirodho      .      rāgassa
bhikkhave abhiññāya ime nava dhammā bhāvetabbā.
     [283]   79   Rāgassa  bhikkhave  pariññāya  parikkhayāya  pahānāya
khayāya   vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  nava
dhammā   bhāvetabbā  .  dosassa  mohassa  kodhassa  upanāhassa  makkhassa
palāsassa  issāya  macchariyassa  māyāya  sātheyyassa  thambhassa  sārambhassa
mānassa   atimānassa   madassa  pamādassa  abhiññāya  pariññāya  parikkhayāya
pahānāya  khayāya  vayāya  virāgāya  nirodhāya  cāgāya paṭinissaggāya ime
nava  dhammā  bhāvetabbāti  .  idamavoca  bhagavā  .  attamanā  te bhikkhū
bhagavato bhāsitaṃ abhinandunti  1-.
                    Navakanipāto samatto.
                    --------------
@Footnote: 1 Ma. idamavoca .pe. abhinandunti ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 23 page 1-487. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=1&items=283              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=1&items=283&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=1&items=283              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=1&items=283              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3547              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3547              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :