ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [57]   Pañcimāni   bhikkhave   ṭhānāni   abhiṇhaṃ  paccavekkhitabbāni
itthiyā   vā   purisena   vā  gahaṭṭhena  vā  pabbajitena  vā  katamāni
pañca   jarādhammomhi   jaraṃ   anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā
vā  purisena  vā  gahaṭṭhena  vā  pabbajitena  vā  byādhidhammomhi byādhiṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā    pabbajitena    vā    maraṇadhammomhi    maraṇaṃ   anatītoti   abhiṇhaṃ
@Footnote: 1 Po. cassa.

--------------------------------------------------------------------------------------------- page82.

Paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.1} Kiñca 1- bhikkhave atthavasaṃ paṭicca jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ yobbane yobbanamado yena madena sattā 2- kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca jarādhammomhi jaraṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.2} Kiñca 1- bhikkhave atthavasaṃ paṭicca byādhidhammomhi byādhiṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ ārogye ārogyamado yena madena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo ārogye ārogyamado so sabbaso vā pahīyati tanu vā pana @Footnote: 1 Po. kañca. Yu. kathañca. aparaṃpi evaṃ ñātabbaṃ . 2 Ma. Yu. mattā. aparaṃpi @evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page83.

Hoti idaṃ kho bhikkhave atthavasaṃ paṭicca byādhidhammomhi byādhiṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.3} Kiñca bhikkhave atthavasaṃ paṭicca maraṇadhammomhi maraṇaṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ jīvite jīvitamado yena madena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo jīvite jīvitamado so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca maraṇadhammomhi maraṇaṃ anatītoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.4} Kiñca bhikkhave atthavasaṃ paṭicca sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ piyesu chandarāgo 1- yena rāgena sattā kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato yo piyesu [2]- chandarāgo so sabbaso vā pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca sabbehi me piyehi manāpehi nānābhāvo vinābhāvoti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.5} Kiñca bhikkhave atthavasaṃ paṭicca kammassakomhi kammadāyādo kammayoni kammabandhu @Footnote: 1 Ma. piyesu manāpesu yo chandarāgo . 2 Ma. manāpesu.

--------------------------------------------------------------------------------------------- page84.

Kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā atthi bhikkhave sattānaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato sabbaso vā duccaritaṃ pahīyati tanu vā pana hoti idaṃ kho bhikkhave atthavasaṃ paṭicca kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmīti abhiṇhaṃ paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā. {57.6} Sa 1- kho so bhikkhave ariyasāvako iti paṭisañcikkhati na kho ahaññeveko 2- jarādhammo jaraṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā jarādhammā jaraṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.7} Na kho ahaññeveko byādhidhammo byādhiṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā byādhidhammā byādhiṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato @Footnote: 1 Yu. sa ce so . 2 Ma. Yu. ahañceveko. aparaṃpi evaṃ īdisameva.

--------------------------------------------------------------------------------------------- page85.

Bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.8} Na kho ahaññeveko maraṇadhammo maraṇaṃ anatīto athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā maraṇadhammā maraṇaṃ anatītāti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.9} Na kho mayhevekassa sabbehi piyehi manāpehi nānābhāvo vinābhāvo athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbesaṃ sattānaṃ piyehi manāpehi nānābhāvo vinābhāvoti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī honti. {57.10} Na kho ahaññeveko kammassakomhi kammadāyādo kammayoni kammabandhu kammapaṭisaraṇo yaṃ kammaṃ karissāmi kalyāṇaṃ vā pāpakaṃ vā tassa dāyādo bhavissāmi athakho yāvatā sattānaṃ āgati gati cuti upapatti sabbe sattā kammassakā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā yaṃ kammaṃ karissanti kalyāṇaṃ vā pāpakaṃ vā tassa dāyādā bhavissantīti tassa taṇṭhānaṃ abhiṇhaṃ paccavekkhato maggo sañjāyati so taṃ maggaṃ āsevati bhāveti bahulīkaroti

--------------------------------------------------------------------------------------------- page86.

Tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantī hontīti. Byādhidhammā jarādhammā atho maraṇadhammino yathā dhammā tathā santā 1- jigucchanti puthujjanā. Ahañcetaṃ jiguccheyyaṃ evaṃdhammesu pāṇisu na metaṃ 2- paṭirūpassa mama evaṃ vihārino. Sohaṃ evaṃ viharanto ñatvā dhammaṃ nirūpadhiṃ ārogye yobbanasmiṃ 3- jīvitasmiñca yo mado 4- sabbe made abhibhosmi nekkhammaṃ daṭṭhu khemato. Tassa me ahu ussāho nibbānaṃ abhipassato nāhaṃ bhabbo etarahi kammāni paṭisevituṃ anivatti bhavissāmi brahmaceraparāyanoti 5-.


             The Pali Tipitaka in Roman Character Volume 22 page 81-86. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=57&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=57&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=57&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=57&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=691              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=691              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :