ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [55]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  sāvatthiyaṃ  ubho
mātāputtā   vassāvāsaṃ   upagamiṃsu   2-  bhikkhu  ca  bhikkhunī  ca  .  te
aññamaññassa   abhiṇhaṃ   dassanakāmā   ahesuṃ   mātāpi   puttassa  abhiṇhaṃ
dassanakāmā   ahosi   puttopi   mātaraṃ  abhiṇhaṃ  dassanakāmo  ahosi .
Tesaṃ   abhiṇhaṃ   dassanā   saṃsaggo   ahosi   saṃsagge   sati   vissāso
ahosi   vissāse   sati   otāro   ahosi   te  otiṇṇacittā  sikkhaṃ
@Footnote: 1 Po. Yu. pariccajanā .  2 Po. upagacchiṃsu.
Appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseviṃsu.
     {55.1}   Athakho   sambahulā   bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ
nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  idha  bhante sāvatthiyaṃ ubho
mātāputtā  vassāvāsaṃ  upagamiṃsu  bhikkhu  ca  bhikkhunī  ca  te  aññamaññassa
abhiṇhaṃ   dassanakāmā   ahesuṃ   mātāpi   puttassa   abhiṇhaṃ  dassanakāmā
ahosi   puttopi   mātaraṃ   abhiṇhaṃ   dassanakāmo   ahosi  tesaṃ  abhiṇhaṃ
dassanā  saṃsaggo  ahosi  saṃsagge  sati  vissāso  ahosi  vissāse  sati
otāro   ahosi   te   otiṇṇacittā   sikkhaṃ   appaccakkhāya  dubbalyaṃ
anāvikatvā methunaṃ dhammaṃ paṭiseviṃsūti
     {55.2}  kinnu  so  bhikkhave  moghapuriso  maññati  na mātā putte
sārajjati   putto   vā   pana  mātarīti  nāhaṃ  bhikkhave  aññaṃ  ekarūpaṃpi
samanupassāmi   evaṃ   rajanīyaṃ  evaṃ  kamanīyaṃ  evaṃ  madanīyaṃ  evaṃ  bandhanīyaṃ
evaṃ   mucchanīyaṃ   evaṃ  antarāyakaraṃ  anuttarassa  yogakkhemassa  adhigamāya
yathayidaṃ   bhikkhave   itthīrūpaṃ   itthīrūpe   bhikkhave  sattā  rattā  giddhā
gadhitā    1-   mucchitā   ajjhopannā   2-   te   dīgharattaṃ   socanti
itthīrūpavasānugā.
     {55.3}  Nāhaṃ  bhikkhave  aññaṃ  ekasaddaṃpi  ...  ekagandhaṃpi ...
Ekarasaṃpi   ...   ekaphoṭṭhabbaṃpi   samanupassāmi   evaṃ   rajanīyaṃ   evaṃ
kamanīyaṃ   evaṃ  madanīyaṃ  evaṃ  bandhanīyaṃ  evaṃ  mucchanīyaṃ  evaṃ  antarāyakaraṃ
anuttarassa      yogakkhemassa      adhigamāya      yathayidaṃ      bhikkhave
@Footnote: 1 Ma. gathitā. ito paraṃ evaṃ ñātabbaṃ .  2 Po. ajjhāpannā. aparaṃpi īdisameva.
Itthīphoṭṭhabbo  .  itthīphoṭṭhabbe  bhikkhave  sattā  rattā  giddhā gadhitā
mucchitā ajjhopannā te dīgharattaṃ socanti itthīphoṭṭhabbavasānugā.
     {55.4}  Itthī  bhikkhave  gacchantīpi  purisassa  cittaṃ  1- pariyādāya
tiṭṭhati   ṭhitāpi   .pe.   nisinnāpi   sayanāpi   nipannāpi  2-  hasantīpi
bhaṇantīpi    3-   gāyantīpi   rodantīpi   ugghāṭitāpi   matāpi   purisassa
cittaṃ  pariyādāya  tiṭṭhati  .  yañhi  taṃ  bhikkhave  sammā vadamāno vadeyya
samantapāso   mārassāti   mātugāmaññeva   sammā   vadamāno   vadeyya
samantapāso mārassāti.
         Sallape asihatthena              pisācenapi sallape
         āsīvisampi āsadde 4-       yena daṭṭho na jīvati
         natveva eko ekāya            mātugāmena sallape.
         Muṭṭhassatiṃ tā bandhanti         pekkhitena mhitena 5- ca
         athopi dunnivatthena             mañjunā bhaṇitena ca
         neso jano svāsaddo 6-    api ugghāṭito 7- mato.
         Pañca kāmaguṇā ete            itthīrūpasmi dassare
         rūpā saddā rasā gandhā        phoṭṭhabbā ca manoramā.
         Tesaṃ kāmoghavūḷhānaṃ            kāme aparijānataṃ
         kālaṃ gatiṃ bhavābhavaṃ                  saṃsārasmiṃ purakkhatā
@Footnote: 1 Yu. citaṃ .  2 Ma. Yu. ayaṃ pāṭho na dissati .  3 Po. bhāsantīpi.
@4 Ma. Yu. āsīde .  5 Ma. sitena ca .  6 Ma. svāsīsado. Yu. svāsīsadado.
@7 Ma. Yu. ugghātito.
         Ye ca kāme pariññāya       caranti akutobhayā
         te ve pāragatā 1- loke   ye pattā āsavakkhayanti.



             The Pali Tipitaka in Roman Character Volume 22 page 76-79. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=55&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=55&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=55&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=55&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=55              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=669              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=669              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :