ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [5]   Yo   hi   koci   bhikkhave  bhikkhu  vā  bhikkhunī  vā  sikkhaṃ
paccakkhāya   hīnāyāvattati   tassa   diṭṭheva   dhamme   pañca  sahadhammikā
vādānupātā   1-   gārayhaṃ   ṭhānaṃ  āgacchanti  katame  pañca  saddhāpi
nāma   te   nāhosi   kusalesu   dhammesu   hirīpi   nāma  te  nāhosi
kusalesu   dhammesu   ottappaṃpi   nāma   te  nāhosi  kusalesu  dhammesu
viriyaṃpi   nāma   te   nāhosi   kusalesu   dhammesu  paññāpi  nāma  te
nāhosi   kusalesu   dhammesu  yo  hi  koci  bhikkhave  bhikkhu  vā  bhikkhunī
vā   sikkhaṃ   paccakkhāya   hīnāyāvattati   tassa   diṭṭheva  dhamme  ime
pañca sahadhammikā vādānupātā gārayhaṃ ṭhānaṃ āgacchanti.
     {5.1} Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā sahāpi dukkhena sahāpi
domanassena   assumukhopi   2-   rudamāno  paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati  tassa  diṭṭheva  dhamme  pañca  sahadhammikā pāsaṃsaṃ 3- ṭhānaṃ āgacchanti
@Footnote: 1 Po. Ma. vādānupātā gārayhā ṭhānā. Yu. vādānuvādā gārayhā ṭhānā.
@2 Ma. pisaddo natthi. ito paraṃ īdisameva .  3 Po. Ma. Yu. pāsaṃsā ṭhānā.
@ito paraṃ īdisameva.
Katame   pañca   saddhāpi   nāma   te   ahosi  kusalesu  dhammesu  hirīpi
nāma   te   ahosi   kusalesu   dhammesu  ottappaṃpi  nāma  te  ahosi
kusalesu    dhammesu   viriyaṃpi   nāma   te   ahosi   kusalesu   dhammesu
paññāpi   nāma   te  ahosi  kusalesu  dhammesu  yo  hi  koci  bhikkhave
bhikkhu  vā  bhikkhunī  vā  sahāpi  dukkhena  sahāpi  domanassena  assumukhopi
rudamāno    paripuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ   carati   tassa   diṭṭheva
dhamme ime pañca sahadhammikā pāsaṃsaṃ ṭhānaṃ āgacchantīti.



             The Pali Tipitaka in Roman Character Volume 22 page 4-5. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=5&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=5&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=5&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=5&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=5              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :