ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [45]     Pañcime     bhikkhave    puññābhisandā    kusalābhisandā
sukhassāhārā   sovaggikā  2-  sukhavipākā  saggasaṃvattanikā  3-  iṭṭhāya
kantāya  manāpāya  hitāya  sukhāya  saṃvattanti  katame  pañca  yassa bhikkhave
bhikkhu   cīvaraṃ   paribhuñjamāno   appamāṇaṃ  cetosamādhiṃ  upasampajja  viharati
appamāṇo   tassa  puññābhisando  kusalābhisando  sukhassāhāro  sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya    saṃvattati    yassa   bhikkhave   bhikkhu   piṇḍapātaṃ   paribhuñjamāno
...  yassa  bhikkhave  bhikkhu  vihāraṃ  paribhuñjamāno ... Yassa bhikkhave bhikkhu
@Footnote: 1 Po. so aggadāyī .... Ma. yo aggadāyī ... .  2 Po. sovatthikā. sabbattha
@vāresu eseva nayo .  3 Po. sukhasaṃvattanikā.
Mañcapīṭhaṃ   paribhuñjamāno   ...   yassa   bhikkhave   bhikkhu   gilānapaccaya-
bhesajjaparikkhāraṃ    paribhuñjamāno   appamāṇaṃ   cetosamādhiṃ   upasampajja
viharati   appamāṇo   tassa   puññābhisando   kusalābhisando  sukhassāhāro
sovaggiko   sukhavipāko   saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya
hitāya sukhāya saṃvattati
     {45.1}   ime  kho  bhikkhave  pañca  puññābhisandā  kusalābhisandā
sukhassāhārā     sovaggikā    sukhavipākā    saggasaṃvattanikā    iṭṭhāya
kantāya   manāpāya   hitāya  sukhāya  saṃvattanti  imehi  ca  pana  bhikkhave
pañcahi        puññābhisandehi       kusalābhisandehi       samannāgatassa
ariyasāvakassa   na   sukaraṃ   puññassa   pamāṇaṃ   gahetuṃ   1-   ettako
puññābhisando       kusalābhisando       sukhassāhāro       sovaggiko
sukhavipāko    saggasaṃvattaniko    iṭṭhāya    kantāya   manāpāya   hitāya
sukhāya  saṃvattatīti  athakho  asaṅkheyyo  appameyyo  mahāpuññakkhandhotveva
saṅkhaṃ gacchati
     {45.2}  seyyathāpi  bhikkhave  mahāsamudde  na sukaraṃ udakassa pamāṇaṃ
gahetuṃ  ettakāni  udakāḷhakānīti  vā  2-  ettakāni udakāḷhakasatānīti
vā  ettakāni  udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti
vā  athakho  asaṅkheyyo  appameyyo  mahāudakakkhandhotveva  saṅkhaṃ gacchati
evameva   kho   bhikkhave  imehi  pañcahi  puññābhisandehi  kusalābhisandehi
samannāgatassa  ariyasāvakassa  na  sukaraṃ  puññassa  pamāṇaṃ  gahetuṃ  ettako
puññābhisando    kusalābhisando    sukhassāhāro   sovaggiko   sukhavipāko
@Footnote: 1 Po. gaṇetuṃ .  2 Yu. udakāḷhāni. Ma. vāsaddo na dissati.
Iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya saṃvattatīti athakho saggasaṃvattaniko
asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti.
               Mahodadhiṃ aparimitaṃ mahāsaraṃ
               bahubheravaṃ ratanagaṇānamālayaṃ
               najjo yathā macchagaṇasaṅghasevitā 1-
               puthū savantī 2- upayanti sāgaraṃ
               evaṃ naraṃ annadapānavatthadaṃ 3-
               seyyānisajjattharaṇassa dāyakaṃ
               puññassa dhārā upayanti paṇḍitaṃ
               najjo yathā vārivahāva sāgaranti.



             The Pali Tipitaka in Roman Character Volume 22 page 56-58. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=45&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=45&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=45&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=45&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=45              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=590              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=590              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :