[43] Athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca pañcime
gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ katame
pañca āyu gahapati iṭṭho kanto manāpo dullabho lokasmiṃ
vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ sukhaṃ iṭṭhaṃ
kantaṃ manāpaṃ dullabhaṃ lokasmiṃ yaso iṭṭho kanto manāpo dullabho
lokasmiṃ saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.
@Footnote: 1 Ma. vijahati.
{43.1} Ime kho gahapati pañca dhammā iṭṭhā kantā manāpā
dullabhā lokasmiṃ imesaṃ kho gahapati pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ
manāpānaṃ dullabhānaṃ lokasmiṃ na āyācanahetu vā na 1- patthanahetu 2-
vā paṭilābhaṃ vadāmi imesañce 3- gahapati pañcannaṃ dhammānaṃ iṭṭhānaṃ
kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ āyācanahetu vā patthanahetu
vā paṭilābho abhavissa ko idha kena hāyetha
{43.2} na kho gahapati arahati ariyasāvako āyukāmo āyuṃ āyācituṃ
vā abhinandituṃ vā āyussa vāpi hetu 4- āyukāmena gahapati ariyasāvakena
āyusaṃvattanikā paṭipadā paṭipajjitabbā āyusaṃvattanikā hissa paṭipadā
paṭipannā āyupaṭilābhāya saṃvattati so lābhī hoti āyussa dibbassa vā
mānusassa vā
{43.3} na kho gahapati arahati ariyasāvako vaṇṇakāmo vaṇṇaṃ
āyācituṃ vā abhinandituṃ vā vaṇṇassa vāpi hetu vaṇṇakāmena
gahapati ariyasāvakena vaṇṇasaṃvattanikā paṭipadā paṭipajjitabbā
vaṇṇasaṃvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya
saṃvattati so lābhī hoti vaṇṇassa dibbassa vā mānusassa vā
{43.4} na kho gahapati arahati ariyasāvako sukhakāmo sukhaṃ āyācituṃ
vā abhinandituṃ vā sukhassa vāpi hetu sukhakāmena gahapati ariyasāvakena
sukhasaṃvattanikā paṭipadā paṭipajjitabbā sukhasaṃvattanikā hissa paṭipadā
paṭipannā sukhapaṭilābhāya saṃvattati so lābhī hoti sukhassa dibbassa
vā mānusassa vā
{43.5} na kho gahapati arahati ariyasāvako yasakāmo
@Footnote: 1 Ma. nasaddo natthi . 2 Ma. Yu. patthanāhetu. ito paraṃ īdisameva.
@3 Ma. imesaṃ kho . 4 Po. Yu. hetuṃ. ito paraṃ īdisameva.
Yasaṃ āyācituṃ vā abhinandituṃ vā yasassa vāpi hetu yasakāmena gahapati
ariyasāvakena yasasaṃvattanikā paṭipadā paṭipajjitabbā yasasaṃvattanikā
hissa paṭipadā paṭipannā yasapaṭilābhāya saṃvattati so lābhī hoti
yasassa dibbassa vā mānusassa vā
{43.6} na kho gahapati arahati ariyasāvako saggakāmo saggaṃ āyācituṃ
vā abhinandituṃ vā saggānaṃ vāpi hetu saggakāmena gahapati ariyasāvakena
saggasaṃvattanikā paṭipadā paṭipajjitabbā saggasaṃvattanikā hissa paṭipadā
paṭipannā saggapaṭilābhāya saṃvattati so lābhī hoti saggānanti.
Āyuṃ vaṇṇaṃ yasaṃ kittiṃ saggaṃ uccākulīnataṃ
ratiyo patthayānena uḷārā aparāparā
appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā.
Appamatto ubho atthe adhiggaṇhāti paṇḍito
diṭṭhe dhamme ca yo attho yo cattho samparāyiko
atthābhisamayā dhīro paṇḍitoti pavuccatīti.
The Pali Tipitaka in Roman Character Volume 22 page 51-53.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=43&items=1&mode=bracket
Classified by content :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=43&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=22&item=43&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=22&item=43&items=1&mode=bracket
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=22&i=43
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=16&A=559
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=16&A=559
Contents of The Tipitaka Volume 22
http://www.84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com