ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [43]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ    kho    anāthapiṇḍikaṃ    gahapatiṃ   bhagavā   etadavoca   pañcime
gahapati   dhammā   iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ  katame
pañca    āyu   gahapati   iṭṭho   kanto   manāpo   dullabho   lokasmiṃ
vaṇṇo    iṭṭho    kanto   manāpo   dullabho   lokasmiṃ   sukhaṃ   iṭṭhaṃ
kantaṃ   manāpaṃ   dullabhaṃ  lokasmiṃ  yaso  iṭṭho  kanto  manāpo  dullabho
lokasmiṃ saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.
@Footnote: 1 Ma. vijahati.
     {43.1}  Ime  kho  gahapati  pañca  dhammā  iṭṭhā  kantā manāpā
dullabhā  lokasmiṃ  imesaṃ  kho  gahapati  pañcannaṃ  dhammānaṃ  iṭṭhānaṃ kantānaṃ
manāpānaṃ  dullabhānaṃ  lokasmiṃ  na  āyācanahetu  vā na 1- patthanahetu 2-
vā  paṭilābhaṃ  vadāmi  imesañce  3-  gahapati  pañcannaṃ  dhammānaṃ  iṭṭhānaṃ
kantānaṃ   manāpānaṃ   dullabhānaṃ   lokasmiṃ  āyācanahetu  vā  patthanahetu
vā paṭilābho abhavissa ko idha kena hāyetha
     {43.2}  na kho gahapati arahati ariyasāvako āyukāmo āyuṃ āyācituṃ
vā  abhinandituṃ  vā āyussa vāpi hetu 4- āyukāmena gahapati ariyasāvakena
āyusaṃvattanikā   paṭipadā   paṭipajjitabbā   āyusaṃvattanikā  hissa  paṭipadā
paṭipannā  āyupaṭilābhāya  saṃvattati  so  lābhī  hoti  āyussa dibbassa vā
mānusassa vā
     {43.3}   na  kho  gahapati  arahati  ariyasāvako  vaṇṇakāmo  vaṇṇaṃ
āyācituṃ   vā   abhinandituṃ   vā   vaṇṇassa   vāpi   hetu  vaṇṇakāmena
gahapati     ariyasāvakena     vaṇṇasaṃvattanikā    paṭipadā    paṭipajjitabbā
vaṇṇasaṃvattanikā      hissa     paṭipadā     paṭipannā     vaṇṇapaṭilābhāya
saṃvattati so lābhī hoti vaṇṇassa dibbassa vā mānusassa vā
     {43.4}  na  kho  gahapati arahati ariyasāvako sukhakāmo sukhaṃ āyācituṃ
vā  abhinandituṃ  vā  sukhassa  vāpi  hetu  sukhakāmena  gahapati ariyasāvakena
sukhasaṃvattanikā   paṭipadā   paṭipajjitabbā   sukhasaṃvattanikā   hissa   paṭipadā
paṭipannā   sukhapaṭilābhāya   saṃvattati   so   lābhī  hoti  sukhassa  dibbassa
vā mānusassa vā
     {43.5}    na   kho   gahapati   arahati   ariyasāvako   yasakāmo
@Footnote: 1 Ma. nasaddo natthi .  2 Ma. Yu. patthanāhetu. ito paraṃ īdisameva.
@3 Ma. imesaṃ kho .  4 Po. Yu. hetuṃ. ito paraṃ īdisameva.
Yasaṃ  āyācituṃ  vā  abhinandituṃ  vā  yasassa  vāpi  hetu yasakāmena gahapati
ariyasāvakena    yasasaṃvattanikā    paṭipadā   paṭipajjitabbā   yasasaṃvattanikā
hissa   paṭipadā   paṭipannā   yasapaṭilābhāya   saṃvattati   so  lābhī  hoti
yasassa dibbassa vā mānusassa vā
     {43.6}  na kho gahapati arahati ariyasāvako saggakāmo saggaṃ āyācituṃ
vā  abhinandituṃ  vā  saggānaṃ  vāpi  hetu saggakāmena gahapati ariyasāvakena
saggasaṃvattanikā   paṭipadā   paṭipajjitabbā   saggasaṃvattanikā  hissa  paṭipadā
paṭipannā saggapaṭilābhāya saṃvattati so lābhī hoti saggānanti.
         Āyuṃ vaṇṇaṃ yasaṃ kittiṃ             saggaṃ uccākulīnataṃ
         ratiyo patthayānena               uḷārā aparāparā
         appamādaṃ pasaṃsanti              puññakiriyāsu paṇḍitā.
         Appamatto ubho atthe        adhiggaṇhāti paṇḍito
         diṭṭhe dhamme ca yo attho      yo cattho samparāyiko
         atthābhisamayā dhīro               paṇḍitoti pavuccatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 51-53. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=43&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=43&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=43&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=43&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=43              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=559              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=559              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :