Vaggāsaṅgahitā suttantā
[388] 117 Cha bhikkhave dhamme appahāya abhabbo kāye kāyānupassī
viharituṃ katame cha kammārāmataṃ bhassārāmataṃ niddārāmataṃ
saṅgaṇikārāmataṃ indriyesu aguttadvārataṃ bhojane amattaññutaṃ
ime kho bhikkhave cha dhamme appahāya abhabbo kāye kāyānupassī
viharituṃ.
[389] 118 Cha bhikkhave dhamme pahāya bhabbo kāye kāyānupassī
viharituṃ katame cha kammārāmataṃ bhassārāmataṃ niddārāmataṃ saṅgaṇikārāmataṃ
indriyesu aguttadvārataṃ bhojane amattaññutaṃ ime
kho bhikkhave cha dhamme pahāya bhabbo kāye kāyānupassī viharitunti.
[390] 119 Cha bhikkhave dhamme appahāya abhabbo ajjhattaṃ kāye
kāyānupassī viharituṃ .pe. Bahiddhā kāye ajjhattabahiddhā kāye
[391] 120 Cha bhikkhave dhamme appahāya abhabbo vedanāsu
vedanānupassī viharituṃ .pe. ajjhattaṃ vedanāsu bahiddhā vedanāsu
ajjhattabahiddhā vedanāsu
[392] 121 Cha bhikkhave dhamme appahāya abhabbo citte cittānupassī
viharituṃ .pe. Ajjhattaṃ citte bahiddhā citte ajjhattabahiddhā citte
[393] 122 Cha bhikkhave dhamme appahāya abhabbo dhammesu
dhammānupassī viharituṃ .pe. ajjhattaṃ dhammesu bahiddhā dhammesu
Ajjhattabahiddhā dhammesu dhammānupassī viharituṃ katame cha kammārāmataṃ
bhassārāmataṃ niddārāmataṃ saṅgaṇikārāmataṃ indriyesu aguttadvārataṃ
bhojane amattaññutaṃ ime kho bhikkhave cha dhamme appahāya abhabbo
ajjhattabahiddhā dhammesu dhammānupassī viharituṃ.
[394] 123 Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā
dhammesu dhammānupassī viharituṃ katame cha kammārāmataṃ .pe. bhojane
amattaññutaṃ ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā
dhammesu dhammānupassī viharitunti.
[395] 124 Chahi bhikkhave dhammehi samannāgato tapusso gahapati
tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati katamehi
chahi buddhe aveccappasādena dhamme aveccappasādena saṅghe
aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā
imehi kho bhikkhave chahi dhammehi samannāgato tapusso gahapati
tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatīti.
[396] 125 Chahi bhikkhave dhammehi samannāgato bhalliko gahapati ..
Sudatto gahapati anāthapiṇḍiko .. citto gahapati macchikāsaṇḍiko ..
Hatthako āḷavako .. mahānāmo sakko .. Uggo gahapati vesāliko ..
Uggato gahapati .. sūro ambaṭṭho .. Jīvako komārabhacco .. Nakulapitā
gahapati .. tavakaṇṇiko gahapati .. Pūraṇo gahapati .. Isidatto gahapati ..
Sandhāno gahapati .. Vijayo 1- gahapati .. Vajjiyamahito 2- gahapati .. Meṇḍako
@Footnote: 1 Ma. vicayo . 2 Ma. vijayamāhito.
Gahapati .. vāseṭṭho upāsako .. Ariṭṭho upāsako .. Sādatto 1-
upāsako .. tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyati
katamehi chahi buddhe aveccappasādena dhamme aveccappasādena saṅghe
aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā
imehi kho bhikkhave chahi dhammehi samannāgato sādatto 1- upāsako
tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā ariyatīti.
[397] 126 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā
katame cha dassanānuttariyaṃ savanānuttariyaṃ lābhānuttariyaṃ
sikkhānuttariyaṃ pāricariyānuttariyaṃ anussatānuttariyaṃ rāgassa
bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.
[398] 127 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā
katame cha buddhānussati dhammānussati saṅghānussati sīlānussati
cāgānussati devatānussati rāgassa bhikkhave abhiññāya ime
cha dhammā bhāvetabbāti.
[399] 128 Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā
katame cha aniccasaññā anicce dukkhasaññā dukkhe anattasaññā
pahānasaññā virāgasaññā nirodhasaññā rāgassa bhikkhave
abhiññāya ime cha dhammā bhāvetabbāti.
[400] 129 Rāgassa bhikkhave pariññāya .pe. Parikkhayāya pahānāya
khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime 2- cha
@Footnote: 1 Ma. Yu. sāraggo . 2 Ma. Yu. ayaṃ pāṭho natthi.
Dhammā bhāvetabbā .pe.
[401] 130 Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa
issāya macchariyassa māyāya sātheyyassa thambhassa sārambhassa mānassa
atimānassa madassa pamādassa abhiññāya pariññāya parikkhayāya
pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya .pe.
Ime kho bhikkhave cha dhammā bhāvetabbāti . idamavoca bhagavā .
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Chakkanipāto niṭṭhito.
The Pali Tipitaka in Roman Character Volume 22 page 500-503.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=388&items=14
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=388&items=14&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=22&item=388&items=14
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=22&item=388&items=14
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=22&i=388
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=16&A=3536
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3536
Contents of The Tipitaka Volume 22
http://www.84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com