ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [33]  Ekaṃ  samayaṃ  bhagavā  bhaddiye  viharati  jātiyāvane. Athakho
@Footnote: 1 Po. Ma. etthantare sīlānīti dissati.

--------------------------------------------------------------------------------------------- page39.

Uggaho meṇḍakanattā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho uggaho meṇḍakanattā bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya attacatuttho bhattanti . adhivāsesi bhagavā tuṇhībhāvena athakho uggaho meṇḍakanattā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. {33.1} Athakho bhagavā tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena uggahassa meṇḍakanattuno nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho uggaho meṇḍakanattā bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. {33.2} Athakho uggaho meṇḍakanattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi ekamantaṃ nisinno kho uggaho meṇḍakanattā bhagavantaṃ etadavoca imā me bhante kumāriyo patikulāni gamissanti ovadatu tāsaṃ bhante bhagavā anusāsatu tāsaṃ bhante bhagavā yaṃ tāsaṃ assa dīgharattaṃ hitāya sukhāyāti . athakho bhagavā tā kumāriyo etadavoca tasmā tiha kumāriyo evaṃ sikkhitabbaṃ yassa kho 1- mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṃ upādāya tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṃkārapaṭissāviniyo manāpacāriniyo piyavādiniyoti evaṃ hi 2- vo kumāriyo sikkhitabbaṃ. Tasmā @Footnote: 1 Po. Ma. vo. Yu. khosaddo natthi . 2 Po. sabbatthavāresu evañhi vo.

--------------------------------------------------------------------------------------------- page40.

Tiha kumāriyo evaṃ sikkhitabbaṃ ye te bhattu garuno bhavissanti mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkarissāma garukarissāma 1- mānessāma pūjessāma 2- abbhāgate ca āsanodakena paṭipūjessāmāti evaṃ hi vo kumāriyo sikkhitabbaṃ . tasmā tiha kumāriyo evaṃ sikkhitabbaṃ ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā tattha dakkhā bhavissāma analasā tatrupāyāya vīmaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātunti evaṃ hi vo kumāriyo sikkhitabbaṃ. {33.3} Tasmā tiha kumāriyo evaṃ sikkhitabbaṃ yo so bhattu abbhantaro antojano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānissāma akatañca akatato jānissāma gilānakānañca balābalaṃ jānissāma khādanīyaṃ bhojanīyaṃ cassa paccayaṃsena 3- vibhajissāmāti evaṃ hi vo kumāriyo sikkhitabbaṃ . tasmā tiha kumāriyo evaṃ sikkhitabbaṃ yaṃ bhattā āharissati dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādessāma tattha ca bhavissāma adhuttī athenī asoṇḍī avināsikāti 4- evaṃ hi vo kumāriyo sikkhitabbaṃ. {33.4} Imehi kho kumāriyo pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti. Yo naṃ bharati sabbadā niccaṃ ātāpi ussuko sabbakāmaharaṃ 5- posaṃ bhattāraṃ nātimaññati @Footnote: 1 Ma. garuṃ karisusāma . 2 Po. Yu. mānissāma pūjissāma . 3 Ma. paccaṃsenesaṃ @vibhajissāma . 4 Po. Ma. Yu. avināsikāyoti . 5 Yu. sabbakāmarahaṃ.

--------------------------------------------------------------------------------------------- page41.

Na cāpi sotthi bhattāraṃ issācārena 1- rosaye bhattu ca garuno sabbe paṭipūjeti paṇḍitā uṭṭhāyikā 2- analasā saṅgahitaparijjanā bhattu manāpaṃ carati saṃbhataṃ 3- anurakkhati. Yā evaṃ vattatī nārī bhattu chandavasānugā manāpā nāma te devā yattha sā upapajjatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 38-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=33&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=33&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=33&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=33&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=33              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=432              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=432              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :