ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [316]  45  Daḷiddiyaṃ  1- bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti evaṃ
bhante  .  yampi  bhikkhave  daḷiddo  2- assako anaddhiko 3- iṇaṃ ādiyati
iṇādānampi   bhikkhave   dukkhaṃ   lokasmiṃ  kāmabhoginoti  evaṃ  bhante .
Yampi   bhikkhave   daḷiddo   assako   anaddhiko   iṇaṃ  ādiyitvā  vaḍḍhiṃ
paṭissuṇāti   vaḍḍhipi   bhikkhave   dukkhā   lokasmiṃ   kāmabhoginoti   evaṃ
bhante  .  yampi  bhikkhave  daḷiddo  assako  anaddhiko  vaḍḍhiṃ paṭissuṇitvā
kālābhataṃ   vaḍḍhiṃ   na   deti  codentipi  naṃ  codanāpi  bhikkhave  dukkhā
lokasmiṃ   kāmabhoginoti   evaṃ   bhante   .   yampi   bhikkhave  daḷiddo
assako   anaddhiko   codiyamāno   na  deti  anucarantipi  naṃ  anucariyāpi
bhikkhave  dukkhā  lokasmiṃ  kāmabhoginoti  evaṃ  bhante  .  yampi  bhikkhave
daḷiddo   assako   anaddhiko   anucariyamāno   na   deti  bandhantipi  naṃ
bandhanampi bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti evaṃ bhante.
     {316.1}  Iti  kho  bhikkhave  daḷiddiyampi dukkhaṃ lokasmiṃ kāmabhogino
iṇādānampi   dukkhaṃ   lokasmiṃ   kāmabhogino   vaḍḍhipi   dukkhā   lokasmiṃ
kāmabhogino   codanāpi  dukkhā  lokasmiṃ  kāmabhogino  anucariyāpi  dukkhā
lokasmiṃ  kāmabhogino  bandhanampi  dukkhaṃ  lokasmiṃ  kāmabhogino evameva kho
@Footnote: 1 Ma. Yu. dāliddiyaṃ .  2 Ma. Yu. daliddo .  3 Po. Yu. anāḷiko. Ma. anāḷhiko.
Bhikkhave   yassa   kassaci   saddhā   natthi   kusalesu  dhammesu  hiri  natthi
kusalesu   dhammesu   ottappaṃ   natthi   kusalesu   dhammesu   viriyaṃ  natthi
kusalesu    dhammesu   paññā   natthi   kusalesu   dhammesu   ayaṃ   vuccati
bhikkhave ariyassa vinaye daḷiddo assako anaddhiko
     {316.2}  sakho  so  bhikkhave  daḷiddo  assako anaddhiko saddhāya
asati  kusalesu  dhammesu  hiriyā  asati  kusalesu  dhammesu  ottappe asati
kusalesu  dhammesu  viriye  asati  kusalesu  dhammesu  paññāya  asati kusalesu
dhammesu  kāyena  duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā duccaritaṃ
carati    idamassa    iṇādānamhi   vadāmi   so   tassa   kāyaduccaritassa
paṭicchādanahetu    pāpikaṃ   icchaṃ   paṇidahati   mā   maṃ   jaññūti   icchati
mā   maṃ   jaññūti   saṅkappeti   mā  maṃ  jaññūti  vācaṃ  bhāsati  mā  maṃ
jaññūti   kāyena   parakkamati   so   tassa   vacīduccaritassa  paṭichādanahetu
.pe.    so   tassa   manoduccaritassa   paṭicchādanahetu   pāpikaṃ   icchaṃ
paṇidahati    mā   maṃ   jaññūti   icchati   mā   maṃ   jaññūti   saṅkappeti
mā   maṃ   jaññūti   vācaṃ   bhāsati   mā  maṃ  jaññūti  kāyena  parakkamati
idamassa vaḍḍhiyā vadāmi
     {316.3}   tamenaṃ  pesalā  sabrahmacārī  evamāhaṃsu  ayañca  so
āyasmā    evaṃkārī    evaṃsamācāroti   idamassa   codanāya   vadāmi
tamenaṃ    araññagataṃ    vā    rukkhamūlagataṃ    vā    suññāgāragataṃ   vā
vippaṭisārasahagatā    pāpakā    akusalavitakkā    samudācaranti    idamassa
Anucariyāya   vadāmi   sakho   so   bhikkhave  daḷiddo  assako  anaddhiko
kāyena   duccaritaṃ   caritvā  vācāya  duccaritaṃ  caritvā  manasā  duccaritaṃ
caritvā    kāyassa    bhedā   parammaraṇā   nirayabandhane   vā   bajjhati
tiracchānayonibandhane  vā  nāhaṃ  bhikkhave  aññaṃ  ekaṃ  bandhanaṃ samanupassāmi
evaṃdāruṇaṃ   evaṃdukkhaṃ   1-   evaṃantarāyakaraṃ  anuttarassa  yogakkhemassa
adhigamāya yathayidaṃ bhikkhave nirayabandhanaṃ vā tiracchānayonibandhanaṃ vāti.
         Daḷiddiyaṃ dukkhaṃ loke           iṇādānañca vuccati
         daḷiddo iṇamādāya           bhuñjamāno vihaññati
         tato anucaranti naṃ               bandhanampi nigacchati
         etañhi bandhanaṃ dukkhaṃ         kāmalābhābhijappinaṃ.
         Tatheva ariyavinaye                  saddhā yassa na vijjati
         ahiriko anottappī           pāpakammaṃ vinibbayo 2-
         kāyaduccaritaṃ katvā             vacīduccaritāni ca
         manoduccaritaṃ katvā            mā maṃ jaññūti icchati
         so saṃsappati kāyena            vācāya uda cetasā
         pāpakammaṃ pavaḍḍhento      tattha tattha punappunaṃ.
         So pāpakammo dummedho     jānaṃ dukkaṭamattano
         daḷiddo iṇamādāya           bhuñjamāno vihaññati.
         Tato anucaranti naṃ               saṅkappā mānasā dukkhā
@Footnote: 1 Ma. Yu. evaṃ kaṭukaṃ .  2 Yu. pāpakammavinicchayo.
         Gāme vā yadivā raññe        yassa vippaṭisārajā.
         So pāpakammo dummedho     jānaṃ dukkaṭamattano
         yonimaññataraṃ gantvā        niraye vāpi bajjhati
         etañhi bandhanaṃ dukkhaṃ         yamhā dhīro pamuccati.
         Dhammaladdhehi bhogehi           dadaṃ cittaṃ pasādayaṃ
         ubhayattha kaṭaggāho            saddhassa gharamesino
         diṭṭhadhammahitatthāya             samparāya sukhāya ca
         evametaṃ gahaṭṭhānaṃ              cāgo puññaṃ pavaḍḍhati.
         Tatheva ariyavinaye                  saddhā yassa patiṭṭhitā
         hirimano ca ottappī          paññavā sīlasaṃvuto
         eso kho ariyavinaye             sukhaṃ jīvīti 1- vuccati.
         Nirāmisaṃ sukhaṃ laddhā              upekkhaṃ adhitiṭṭhati
         pañca nīvaraṇe hitvā          niccaṃ āraddhaviriyo
         jhānāni upasampajja          ekodi nipako sato
         etaṃ 2- ñatvā yathābhūtaṃ       sabbasaññojanakkhaye
         sabbaso anupādāya            sammā cittaṃ vimuccati.
         Tassa sammāvimuttassa         ñāṇaṃ ce hoti tādino
         akuppā me vimuttīti            bhavasaññojanakkhaye.
         Etaṃ kho paramaṃ ñāṇaṃ             etaṃ sukhamanuttaraṃ
         asokaṃ virajaṃ khemaṃ                  etaṃ āṇaṇyā muttamanti.
@Footnote: 1 Ma. Yu. sukhajīvīti .  2 Ma. Yu. evaṃ .  3 Ma. Yu. āṇaṇyamuttamanti.



             The Pali Tipitaka in Roman Character Volume 22 page 393-396. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=316&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=316&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=316&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=316&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=316              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2843              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2843              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :