ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [30]   Ekaṃ   samayaṃ  bhagavā  kosalesu  cārikaṃ  caramāno  mahatā
bhikkhusaṅghena   saddhiṃ   yena  icchānaṅgalaṃ  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari  tatra  sudaṃ  bhagavā  icchānaṅgale  viharati  icchānaṅgalavanasaṇḍe.
Assosuṃ   kho   icchānaṅgalakā   brāhmaṇagahapatikā   samaṇo   khalu   bho
gotamo    sakyaputto   sakyakulā   pabbajito   icchānaṅgalaṃ   anuppatto
icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
     {30.1}  Taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā  2-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ
@Footnote: 1 Po. asītapitakhāyitasāyitaṃ sammā .... Yu. asītapitakhāyitasāyitasammāpariṇāmaṃ.
@2 Ma. bhagavāti.
Parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu   kho   pana  tathārūpānaṃ  arahataṃ
dassanaṃ    hotīti    athakho   icchānaṅgalakā   brāhmaṇagahapatikā   tassā
rattiyā  accayena  pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍo
tenupasaṅkamiṃsu       upasaṅkamitvā       bahidvārakoṭṭhake       aṭṭhaṃsu
uccāsaddā   mahāsaddā   tena   kho  pana  samayena  āyasmā  nāgito
bhagavato  upaṭṭhāko  hoti  athakho  bhagavā  āyasmantaṃ  nāgitaṃ  āmantesi
ke  pana  te  1-  nāgita  uccāsaddā  mahāsaddā kevaṭā maññe macche
vilopentīti   .  ete  bhante  icchānaṅgalakā  brāhmaṇagahapatikā  pahūtaṃ
khādanīyaṃ   bhojanīyaṃ   ādāya  bahidvārakoṭṭhake  ṭhitā  bhagavantañceva  2-
uddissa bhikkhusaṅghañcāti.
     {30.2} Māhaṃ nāgita yasena samāgamaṃ mā ca mayā yaso yo kho nāgita
nayimassa    nekkhammasukhassa    pavivekasukhassa   upasamasukhassa   sambodhasukhassa
nikāmalābhī    assa   akicchalābhī   akasiralābhī   yassāhaṃ   nekkhammasukhassa
pavivekasukhassa    upasamasukhassa    sambodhasukhassa    nikāmalābhī   akicchalābhī
akasiralābhī so 3- miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.
     {30.3}   Adhivāsetudāni   bhante   bhagavā   adhivāsetu   sugato
adhivāsanakālodāni   bhante   bhagavato   yena   yenevadāni  bhante  4-
bhagavā   gamissati   tanninnāva  bhavissanti  5-  brāhmaṇagahapatikā  negamā
ceva   jānapadā   ca  seyyathāpi  bhante  thullaphusitake  deve  vassante
yathāninnaṃ   udakāni  pavattanti  evameva  kho  bhante  yena  yenevadāni
bhagavā    gamissati   tanninnāva   bhavissanti   brāhmaṇagahapatikā   negamā
@Footnote: 1 Ma. kho. .  2 Ma. bhagavantaññeva. Yu. bhagavantaṃ yeva .  3 Ma. Yu. so taṃ. aparaṃpi
@īdisameva. 4 Ma. Yu. ayaṃ pāṭho natthi .  5 Ma. gamissanti.
Ceva   jānapadā   ca   taṃ   kissa   hetu   tathā   hi  bhante  bhagavato
sīlapaññāṇanti.
     {30.4}  Māhaṃ  nāgita  yasena  samāgamaṃ  mā  ca  mayā  yaso yo
kho    nāgita    nayimassa   nekkhammasukhassa   pavivekasukhassa   upasamasukhassa
sambodhasukhassa    nikāmalābhī    assa   akicchalābhī   akasiralābhī   yassāhaṃ
nekkhammasukhassa   pavivekasukhassa   upasamasukhassa   sambodhasukhassa   nikāmalābhī
akicchalābhī   akasiralābhī   so   miḷhasukhaṃ   middhasukhaṃ   lābhasakkārasilokasukhaṃ
sādiyeyya  .  asitapītakhāyitasāyitassa  kho  nāgita  uccārapassāvo eso
tassa   nissando   piyānaṃ   kho  nāgita  vipariṇāmaññathābhāvā  uppajjanti
sokaparidevadukkhadomanassupāyāsā       eso      tassa      nissando
asubhanimittānuyogaṃ    anuyuttassa    kho    nāgita    asubhanimitte    1-
pāṭikkūlyatā   saṇṭhāti   eso   tassa   nissando   chasu   kho  nāgita
phassāyatanesu     aniccānupassino    viharato    phasse    pāṭikkūlyatā
saṇṭhāti   eso  tassa  nissando  pañcasu  kho  nāgita  upādānakkhandhesu
udayabbayānupassino    viharato    upādāne    pāṭikkūlyatā    saṇṭhāti
eso tassa nissandoti.
                     Pañcaṅgikavaggo tatiyo.
                         Tassuddānaṃ
         dvegāravūpakkilesā 2-      dussīlānuggahena ca
         vimutti samādhaṅgikā             caṅkamo nāgitena cāti.
@Footnote: 1 Ma. Yu. subhanimitte.
@2 Po.   dve agāravā jātarūpā    upakkilesā dussīlānuggahena ca
@        vimuttisamādhipañcaṅgikā      caṅkamā nāgītena cāti.
@  Ma.    dve agāravupakkilesā       dussīlānuggahitena ca
@        ................       caṅkamaṃ .............



             The Pali Tipitaka in Roman Character Volume 22 page 31-33. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=30&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=30&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=30&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=30&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=30              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=277              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=277              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :