ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page202.

[157] Pañcannaṃ bhikkhave puggalānaṃ kathā dukkathā puggale 1- puggalaṃ upanidhāya katamesaṃ pañcannaṃ assaddhassa bhikkhave saddhākathā dukkathā dussīlassa sīlakathā dukkathā appassutassa bāhusaccakathā dukkathā maccharissa 2- cāgakathā dukkathā duppaññassa paññākathā dukkathā. {157.1} Kasmā ca bhikkhave assaddhassa saddhākathā dukkathā assaddho bhikkhave saddhākathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave saddhāsampadaṃ attani na samanupassati na ca labhati tatonidānaṃ pītipāmujjaṃ 3- tasmā assaddhassa saddhākathā dukkathā. {157.2} Kasmā ca bhikkhave dussīlassa sīlakathā dukkathā dussīlo bhikkhave sīlakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave sīlasampadaṃ attani na samanupassati na ca labhati tatonidānaṃ pītipāmujjaṃ tasmā dussīlassa sīlakathā dukkathā. {157.3} Kasmā ca bhikkhave appassutassa bāhusaccakathā dukkathā appassuto bhikkhave bāhusaccakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave sutasampadaṃ attani na samanupassati na ca labhati tatonidānaṃ pītipāmujjaṃ tasmā appassutassa bāhusaccakathā @Footnote: 1 Sī. Yu. puggalaṃ puggalaṃ. ito paraṃ īdīsameva . 2 Po. Yu. macchariyassa. ito @paraṃ evaṃ ñātabbaṃ . 3 Ma. pītipāmojjaṃ. sabbatthavāresu īdisameva.

--------------------------------------------------------------------------------------------- page203.

Kathā dukkathā. {157.4} Kasmā ca bhikkhave maccharissa cāgakathā dukkathā maccharī bhikkhave cāgakathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave cāgasampadaṃ attani na samanupassati na ca labhati tatonidānaṃ pītipāmujjaṃ tasmā maccharissa cāgakathā dukkathā. {157.5} Kasmā ca bhikkhave duppaññassa paññākathā dukkathā duppañño bhikkhave paññākathāya kacchamānāya abhisajjati kuppati byāpajjati patitthīyati kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave paññāsampadaṃ attani na samanupassati na ca labhati tatonidānaṃ pītipāmujjaṃ tasmā duppaññassa paññākathā dukkathā . imesaṃ kho bhikkhave pañcannaṃ puggalānaṃ kathā dukkathā puggale puggalaṃ upanidhāya. {157.6} Pañcannaṃ bhikkhave puggalānaṃ kathā sukathā puggale puggalaṃ upanidhāya katamesaṃ pañcannaṃ saddhassa bhikkhave saddhākathā sukathā sīlavato sīlakathā sukathā bahussutassa bāhusaccakathā sukathā cāgavato cāgakathā sukathā paññavato paññākathā sukathā. {157.7} Kasmā ca bhikkhave saddhassa saddhākathā sukathā saddho bhikkhave saddhākathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patittīyati na kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave saddhāsampadaṃ attani samanupassati labhati ca tatonidānaṃ

--------------------------------------------------------------------------------------------- page204.

Pītipāmujjaṃ tasmā saddhassa saddhākathā sukathā. {157.8} Kasmā ca bhikkhave sīlavato sīlakathā sukathā sīlavā bhikkhave sīlakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave sīlasampadaṃ attani samanupassati labhati ca tatonidānaṃ pītipāmujjaṃ tasmā sīlavato sīlakathā sukathā. {157.9} Kasmā ca bhikkhave bahussutassa bāhusaccakathā sukathā bahussuto bhikkhave bāhusaccakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave sutasampadaṃ attani samanupassati labhati ca tatonidānaṃ pītipāmujjaṃ tasmā bahussutassa bāhusaccakathā sukathā. {157.10} Kasmā ca bhikkhave cāgavato cāgakathā sukathā cāgavā bhikkhave cāgakathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave cāgasampadaṃ attani samanupassati labhati ca tatonidānaṃ pītipāmujjaṃ tasmā cāgavato cāgakathā sukathā. {157.11} Kasmā ca bhikkhave paññavato paññākathā sukathā paññavā bhikkhave paññākathāya kacchamānāya nābhisajjati na kuppati na byāpajjati na patitthīyati na kopañca dosañca appaccayañca pātukaroti taṃ kissa hetu tañhi so bhikkhave paññāsampadaṃ attani samanupassati labhati ca

--------------------------------------------------------------------------------------------- page205.

Tatonidānaṃ pītipāmujjaṃ tasmā paññavato paññākathā sukathā . imesaṃ kho bhikkhave pañcannaṃ puggalānaṃ kathā sukathā puggale puggalaṃ upanidhāyāti.


             The Pali Tipitaka in Roman Character Volume 22 page 202-205. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=157&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=157&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=157&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=157&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=157              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1334              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1334              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :