ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [136]   Pañcahi  bhikkhave  aṅgehi  samannāgato  rañño  khattiyassa
muddhābhisittassa   jeṭṭho   putto   uparajjaṃ   pattheti   katamehi  pañcahi
idha   bhikkhave  rañño  khattiyassa  muddhābhisittassa  jeṭṭho  putto  ubhato
sujāto   hoti   mātito   ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā  akkhitto  anupakuṭṭho  jātivādena  abhirūpo  hoti  dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato   mātāpitūnaṃ  piyo
hoti   manāpo   balakāyassa   piyo   hoti   manāpo   paṇḍito   hoti
byatto medhāvī paṭibalo atītānāgatapaccuppanne atthe cintetuṃ
     {136.1}  tassa  evaṃ  hoti  ahaṃ khomhi ubhato sujāto mātito ca
pitito    ca   saṃsuddhagahaṇiko   yāva   sattamā   pitāmahayugā   akkhitto
anupakuṭṭho  jātivādena  kasmāhaṃ  uparajjaṃ  na pattheyyaṃ ahaṃ khomhi abhirūpo
dassanīyo   pāsādiko   paramāya   vaṇṇapokkharatāya  samannāgato  kasmāhaṃ
uparajjaṃ   na  pattheyyaṃ  ahaṃ  khomhi  mātāpitūnaṃ  piyo  manāpo  kasmāhaṃ
uparajjaṃ   na  pattheyyaṃ  ahaṃ  khomhi  balakāyassa  piyo  manāpo  kasmāhaṃ
Uparajjaṃ   na  pattheyyaṃ  ahaṃ  khomhi  paṇḍito  byatto  medhāvī  paṭibalo
atītānāgatapaccuppanne    atthe    cintetuṃ    kasmāhaṃ    uparajjaṃ   na
pattheyyanti   imehi  kho  bhikkhave  pañcahi  aṅgehi  samannāgato  rañño
khattiyassa muddhābhisittassa jeṭṭho putto uparajjaṃ pattheti
     {136.2}  evameva  kho  bhikkhave pañcahi dhammehi samannāgato bhikkhu
āsavānaṃ  khayaṃ  pattheti katamehi pañcahi idha bhikkhave bhikkhu sīlavā hoti .pe.
Sikkhati  sikkhāpadesu  bahussuto  hoti  .pe.  diṭṭhiyā  suppaṭividdhā  catūsu
satipaṭṭhānesu   supaṭṭhitacitto   hoti   āraddhaviriyo   viharati   akusalānaṃ
dhammānaṃ   pahānāya   .pe.   anikkhittadhuro   kusalesu  dhammesu  paññavā
hoti   udayatthagāminiyā   paññāya   samannāgato   ariyāya   nibbedhikāya
sammādukkhakkhayagāminiyā
     {136.3}  tassa  evaṃ  hoti  ahaṃ  khomhi  sīlavā  .pe. Sikkhāmi
sikkhāpadesu   kasmāhaṃ   āsavānaṃ   khayaṃ   na   pattheyyaṃ   ahaṃ   khomhi
bahussuto    sutadharo    sutasannicayo    .pe.    diṭṭhiyā   suppaṭividdhā
kasmāhaṃ   āsavānaṃ  khayaṃ  na  pattheyyaṃ  ahaṃ  khomhi  catūsu  satipaṭṭhānesu
supaṭṭhitacitto   kasmāhaṃ   āsavānaṃ   khayaṃ   na   pattheyyaṃ   ahaṃ  khomhi
āraddhaviriyo  viharāmi  akusalānaṃ  dhammānaṃ  pahānāya  .pe. Anikkhittadhuro
kusalesu   dhammesu   kasmāhaṃ   āsavānaṃ  khayaṃ  na  pattheyyaṃ  ahaṃ  khomhi
paññavā   .pe.   sammādukkhakkhayagāminiyā   kasmāhaṃ   āsavānaṃ  khayaṃ  na
pattheyyanti    imehi   kho   bhikkhave   pañcahi   dhammehi   samannāgato
bhikkhu āsavānaṃ khayaṃ patthetīti.



             The Pali Tipitaka in Roman Character Volume 22 page 173-174. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=136&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=136&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=136&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=136&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=136              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1186              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1186              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :