ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [104]   Pañcahi   bhikkhave   dhammehi  samannāgato  bhikkhu  samaṇesu
samaṇasukhumālo    hoti    katamehi    pañcahi    idha    bhikkhave    bhikkhu
yācitova   bahulaṃ   cīvaraṃ   paribhuñjati   appaṃ   ayācito  yācitova  bahulaṃ
piṇḍapātaṃ    paribhuñjati   appaṃ   ayācito   yācitova   bahulaṃ   senāsanaṃ
paribhuñjati   appaṃ   ayācito  yācitova  bahulaṃ  gilānapaccayabhesajjaparikkhāraṃ
paribhuñjati   appaṃ   ayācito   yehi   kho   pana   sabrahmacārīhi   saddhiṃ
@Footnote: 1 Ma. ekakova.

--------------------------------------------------------------------------------------------- page148.

Viharati tyassa manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva [1]- upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tānissa na bahudeva uppajjanti appābādho hoti catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu samaṇesu samaṇasukhumālo hoti. {104.1} Yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti ahaṃ hi 2- bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjāmi appaṃ ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjāmi appaṃ ayācito yehi kho pana bhikkhūhi saddhiṃ viharāmi te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ @Footnote: 1 Po. bahulaṃ . 2 Po. Yu. hisaddo na dissati.

--------------------------------------------------------------------------------------------- page149.

Amanāpena manāpeneva bahulaṃ vacīkammena samudācaranti appaṃ amanāpena manāpeneva bahulaṃ manokammena samudācaranti appaṃ amanāpena manāpaṃyeva upahāraṃ upaharanti appaṃ amanāpaṃ yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā tāni me na bahudeva uppajjanti appābādhohamasmi catunnaṃ [1]- jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī āsavānaṃ khayā .pe. sacchikatvā upasampajja viharāmi . yaṃ hi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti mameva taṃ bhikkhave sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti.


             The Pali Tipitaka in Roman Character Volume 22 page 147-149. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=104&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=104&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=104&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=104&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1046              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1046              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :