ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [103]  Pañcahi  bhikkhave  aṅgehi  samannāgato  mahācoro  sandhiṃpi
chindati  nillopaṃpi  harati  ekāgārikaṃpi  karoti  paripanthepi  tiṭṭhati katamehi
pañcahi  idha  bhikkhave  mahācoro  visamanissito  ca  hoti  gahananissito  ca
balavanissito ca bhogacāgī ca ekacārī ca.
     {103.1}   Kathañca   bhikkhave  mahācoro  visamanissito  hoti  idha
bhikkhave   mahācoro   nadīviduggaṃ   vā   nissito  hoti  pabbatavisamaṃ  vā
evaṃ kho bhikkhave mahācoro visamanissito hoti.
     {103.2}   Kathañca   bhikkhave  mahācoro  gahananissito  hoti  idha
bhikkhave    mahācoro    tiṇagahanaṃ    vā    nissito   hoti   rukkhagahanaṃ
vā   rodhaṃ  1-  vā  mahāvanasaṇḍaṃ  vā  evaṃ  kho  bhikkhave  mahācoro
gahananissito hoti.
     {103.3}    Kathañca   bhikkhave   mahācoro   balavanissito   hoti
idha   bhikkhave   mahācoro  rājānaṃ  vā  rājamahāmattānaṃ  vā  nissito
hoti   tassa   evaṃ  hoti  sace  maṃ  koci  kiñci  vakkhati  ime  [2]-
rājāno   vā  rājamahāmattā  vā  pariyodhāya  atthaṃ  bhaṇissantīti  sace
naṃ   koci  kiñci  āha  tyassa  3-  rājāno  vā  rājamahāmattā  vā
pariyodhāya   atthaṃ   bhaṇanti  evaṃ  kho  bhikkhave  mahācoro  balavanissito
hoti.
     {103.4}  Kathañca  bhikkhave  mahācoro  bhogacāgī hoti idha bhikkhave
mahācoro  aḍḍho  hoti  mahaddhano  mahābhogo  tassa  evaṃ  hoti  sace
maṃ    koci   kiñci   vakkhati   ito   bhogena   paṭisantharissāmīti   sace
@Footnote: 1 Sī. godhaṃ vā .  2 Ma. me .  3 Po. Ma. Yu. tyāssa. īdisaṭṭhāne īdisameva.
Naṃ  koci  kiñci  āha  tato  1-  bhogena  paṭisantharati  evaṃ kho bhikkhave
mahācoro bhogacāgī hoti.
     {103.5}  Kathañca  bhikkhave  mahācoro  ekacārī hoti idha bhikkhave
mahācoro  ekako  niggahaṇāni  2-  kattā  hoti  taṃ kissa hetu mā me
guyhamantā   bahiddhā   sambhedaṃ  agamaṃsūti  evaṃ  kho  bhikkhave  mahācoro
ekacārī  hoti  .  imehi kho bhikkhave pañcahaṅgehi samannāgato mahācoro
sandhiṃpi chindati nillopaṃpi harati ekāgārikaṃpi karoti paripanthepi tiṭṭhati.
     {103.6}   Evameva  kho  bhikkhave  pañcahi  dhammehi  samannāgato
pāpabhikkhu  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti  sānuvajjo
viññūnaṃ   3-   bahuñca   apuññaṃ   pasavati   katamehi  pañcahi  idha  bhikkhave
pāpabhikkhu   visamanissito   ca   hoti   gahananissito   ca  balavanissito  ca
bhogacāgī ca ekacārī ca.
     {103.7}  Kathañca  bhikkhave  pāpabhikkhu visamanissito hoti idha bhikkhave
pāpabhikkhu   visamena  kāyakammena  samannāgato  hoti  visamena  vacīkammena
samannāgato   hoti  visamena  manokammena  samannāgato  hoti  evaṃ  kho
bhikkhave pāpabhikkhu visamanissito hoti.
     {103.8}   Kathañca   bhikkhave   pāpabhikkhu  gahananissito  hoti  idha
bhikkhave    pāpabhikkhu    micchādiṭṭhiko   hoti   antaggāhikāya   diṭṭhiyā
samannāgato evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti.
     {103.9}   Kathañca   bhikkhave   pāpabhikkhu  balavanissito  hoti  idha
bhikkhave    pāpabhikkhu   rājānaṃ   vā   rājamahāmattānaṃ   vā   nissito
hoti  tassa  evaṃ  hoti  sace  maṃ koci kiñci vakkhati ime [4]- rājāno
@Footnote: 1 Po. ito .  2 Ma. ekakova gahaṇāni .  3 Po. sānuvajjo ca viññūnaṃ.
@ito paraṃ adisameva .  4 Ma. me.
Vā   rājamahāmattā  vā  pariyodhāya  atthaṃ  bhaṇissantīti  sace  naṃ  koci
kiñci   āha   tyassa   rājāno   vā  rājamahāmattā  vā  pariyodhāya
atthaṃ bhaṇanti evaṃ kho bhikkhave pāpabhikkhu balavanissito hoti.
     {103.10}  Kathañca  bhikkhave  pāpabhikkhu  bhogacāgī hoti idha bhikkhave
pāpabhikkhu   lābhī  hoti  cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
tassa  evaṃ  hoti  sace  koci  kiñci vakkhati ito lābhena paṭisanthirassāmīti
sace  naṃ   koci  kiñci  āha  tato  lābhena paṭisantharati evaṃ kho bhikkhave
pāpabhikkhu bhogacāgī hoti.
     {103.11}  Kathañca  bhikkhave  pāpabhikkhu  ekacārī hoti idha bhikkhave
pāpabhikkhu   ekako   1-   paccantimesu  janapadesu  nivāsaṃ  kappeti  so
tattha   kulāni  upasaṅkamanto  lābhaṃ  labhati  evaṃ  kho  bhikkhave  pāpabhikkhu
ekacārī hoti.
     {103.12}   Imehi   kho  bhikkhave  pañcahi  dhammehi  samannāgato
pāpabhikkhu  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti  sānuvajjo
viññūnaṃ bahuñca apuññaṃ pasavatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 145-147. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=103&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=103&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=103&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=103&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=103              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1041              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1041              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :