ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [92]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame  cattāro  idha  bhikkhave  ekacco  puggalo  lābhī  hoti  ajjhattaṃ
cetosamathassa   na   lābhī   adhipaññādhammavipassanāya   idha   pana  bhikkhave
ekacco   puggalo   lābhī   hoti   adhipaññādhammavipassanāya   na   lābhī
ajjhattaṃ  cetosamathassa  idha  pana  bhikkhave  ekacco  puggalo  neva  2-
lābhī   hoti   ajjhattaṃ   cetosamathassa   na   3-  lābhī  adhipaññādhamma-
vipassanāya  idha  pana  bhikkhave  ekacco puggalo lābhī ceva hoti ajjhattaṃ
cetosamathassa   lābhī   ca   adhipaññādhammavipassanāya   ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
@Footnote: 1 Ma. Yu. puggalo. 2-3 Po. Ma. Yu. na ceva ... na ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page121.

[93] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.1} Tatra bhikkhave yvāyaṃ puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena ajjhattaṃ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.2} Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhamma- vipassanāya na lābhī ajjhattaṃ cetosamathassa tena bhikkhave puggalena adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo so aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa. {93.3} Tatra bhikkhave yvāyaṃ puggalo neva lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca

--------------------------------------------------------------------------------------------- page122.

Sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tassa 1- tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāṇiñca satiñca sampajaññañca kareyya evameva kho bhikkhave tena puggalena tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāṇī ca sati ca sampajaññañca karaṇīyaṃ so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {93.4} Tatra bhikkhave yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya tena bhikkhave puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ 2- āsavānaṃ khayāya yogo karaṇīyo . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti. [94] Cattārome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha bhikkhave ekacco puggalo lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī hoti adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassa idha pana bhikkhave ekacco puggalo neva lābhī hoti ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya idha pana bhikkhave ekacco puggalo lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipassanāya . tatra bhikkhave yvāyaṃ puggalo @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Ma. uttari.

--------------------------------------------------------------------------------------------- page123.

Lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaṃ puggalo lābhī adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso saṅkhārā daṭṭhabbā kathaṃ saṅkhārā sammasitabbā kathaṃ saṅkhārā vipassitabbāti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti 1- evaṃ kho āvuso saṅkhārā daṭṭhabbā evaṃ saṅkhārā sammasitabbā evaṃ saṅkhārā vipassitabbāti so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {94.1} Tatra bhikkhave yvāyaṃ puggalo lābhī adhipaññādhamma- vipassanāya na lābhī ajjhattaṃ cetosamathassa tena bhikkhave puggalena yvāyaṃ puggalo lābhī ajjhattaṃ cetosamathassa so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso cittaṃ saṇṭhapetabbaṃ kathaṃ cittaṃ sanniyādetabbaṃ 2- kathaṃ cittaṃ ekodikattabbaṃ kathaṃ cittaṃ samādahātabbanti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ evaṃ cittaṃ sanniyādetabbaṃ 3- evaṃ cittaṃ ekodikattabbaṃ evaṃ cittaṃ samādahātabbanti so aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa. {94.2} Tatra bhikkhave yvāyaṃ puggalo neva lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya tena bhikkhave puggalena yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa @Footnote: 1 Po. pātukaroti. 2-3 Ma. Yu. sannisādetabbaṃ.

--------------------------------------------------------------------------------------------- page124.

Lābhī ca adhipaññādhammavipassanāya so upasaṅkamitvā evamassa vacanīyo kathannu kho āvuso cittaṃ saṇṭhapetabbaṃ kathaṃ cittaṃ sanniyādetabbaṃ 1- kathaṃ cittaṃ ekodikattabbaṃ kathaṃ cittaṃ samādahātabbaṃ kathaṃ 2- saṅkhārā daṭṭhabbā kathaṃ saṅkhārā sammasitabbā kathaṃ saṅkhārā vipassitabbāti tassa so yathādiṭṭhaṃ yathāviditaṃ byākaroti evaṃ kho āvuso cittaṃ saṇṭhapetabbaṃ evaṃ cittaṃ sanniyādetabbaṃ evaṃ cittaṃ ekodikattabbaṃ evaṃ cittaṃ samādahātabbaṃ evaṃ 3- saṅkhārā daṭṭhabbā evaṃ saṅkhārā sammasitabbā evaṃ saṅkhārā vipassitabbāti so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya. {94.3} Tatra bhikkhave yvāyaṃ puggalo lābhī ceva ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya tena bhikkhave puggalena tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 21 page 120-124. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=92&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=92&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=92&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=92&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=92              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8465              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :