ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [85]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame    cattāro   tamo   tamaparāyano   tamo   jotiparāyano   joti

--------------------------------------------------------------------------------------------- page110.

Tamaparāyano joti jotiparāyano. {85.1} Kathañca bhikkhave puggalo tamo hoti tamaparāyano idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā nalābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo tamo hoti tamaparāyano. {85.2} Kathañca bhikkhave puggalo tamo hoti jotiparāyano idha bhikkhave ekacco puggalo nīcakule paccājāto hoti caṇḍālakule vā veṇakule vā nesādakule vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā nalābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā

--------------------------------------------------------------------------------------------- page111.

Vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo tamo hoti jotiparāyano. {85.3} Kathañca bhikkhave puggalo joti hoti tamaparāyano idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho bhikkhave puggalo joti hoti tamaparāyano. {85.4} Kathañca bhikkhave puggalo joti hoti jotiparāyano idha bhikkhave ekacco puggalo ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena sucaritaṃ

--------------------------------------------------------------------------------------------- page112.

Carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho bhikkhave puggalo joti hoti jotiparāyano . ime kho bhikkhave cattāro puggalā santo saṃvijjamānā lokasminti.


             The Pali Tipitaka in Roman Character Volume 21 page 109-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=85&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=85&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=85&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=85&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8373              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8373              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :