[200] Cattārīmāni bhikkhave jāyanti katamāni cattāri pemā
pemaṃ jāyati pemā doso jāyati dosā pemaṃ jāyati dosā doso jāyati.
{200.1} Kathañca bhikkhave pemā pemaṃ jāyati idha bhikkhave
puggalo puggalassa iṭṭho hoti kanto manāpo taṃ pare iṭṭhena
kantena manāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ
puggalo iṭṭho kanto manāpo taṃ pare iṭṭhena kantena manāpena
@Footnote: 1 Ma. Yu. evaṃ. 2 Ma. aṭṭhasataṃ taṇhāvicaritaṃ hoti. Yu. aṭṭhārasataṇhāvicaritāni
@sataṃ. 3 Ma. Yu. saritā.
Samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave pemā pemaṃ jāyati.
{200.2} Kathañca bhikkhave pemā doso jāyati idha bhikkhave
puggalo puggalassa iṭṭho hoti kanto manāpo taṃ pare aniṭṭhena
akantena amanāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ
puggalo iṭṭho kanto manāpo taṃ pare aniṭṭhena akantena
amanāpena samudācarantīti so tesu dosaṃ janeti evaṃ kho bhikkhave
pemā doso jāyati.
{200.3} Kathañca bhikkhave dosā pemaṃ jāyati idha bhikkhave puggalo
puggalassa aniṭṭho hoti akanto amanāpo taṃ pare aniṭṭhena
akantena amanāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ
puggalo aniṭṭho akanto amanāpo taṃ pare aniṭṭhena akantena
amanāpena samudācarantīti so tesu pemaṃ janeti evaṃ kho bhikkhave
dosā pemaṃ jāyati.
{200.4} Kathañca bhikkhave dosā doso jāyati idha bhikkhave
puggalo puggalassa aniṭṭho hoti akanto amanāpo taṃ pare iṭṭhena
kantena manāpena samudācaranti tassa evaṃ hoti yo kho myāyaṃ
puggalo aniṭṭho akanto amanāpo taṃ pare iṭṭhena kantena manāpena
samudācarantīti so tesu dosaṃ janeti evaṃ kho bhikkhave dosā doso
jāyati. Imāni kho bhikkhave cattāri [1]- jāyanti.
Yasmiṃ bhikkhave samaye bhikkhu vivicceva kāmehi .pe. paṭhamaṃ
jhānaṃ upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa
@Footnote: 1 Ma. Yu. pemāni.
Tasmiṃ samaye na hoti yo pissa pemā doso jāyati so pissa tasmiṃ
samaye na hoti yaṃ pissa dosā pemaṃ jāyati taṃ pissa tasmiṃ samaye na
hoti yo pissa dosā doso jāyati so pissa tasmiṃ samaye na hoti.
{200.5} Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā .pe.
Dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja
viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti
yo pissa pemā doso jāyati so pissa tasmiṃ samaye na hoti yaṃ
pissa dosā pemaṃ jāyati taṃ pissa tasmiṃ samaye na hoti yo pissa
dosā doso jāyati so pissa tasmiṃ samaye na hoti.
{200.6} Yasmiṃ bhikkhave samaye bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati yaṃ pissa pemā pemaṃ jāyati taṃ pissa pahīnaṃ hoti
ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yo
pissa pemā doso jāyati so pissa pahīno hoti ucchinnamūlo
tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo yaṃ pissa
dosā pemaṃ jāyati taṃ pissa pahīnaṃ hoti ucchinnamūlaṃ tālāvatthukataṃ
anabhāvaṃ kataṃ āyatiṃanuppādadhammaṃ yo pissa dosā doso
jāyati so pissa pahīno hoti ucchinnamūlo tālāvatthukato
anabhāvaṃ kato āyatiṃanuppādadhammo ayaṃ vuccati bhikkhave bhikkhu
na usseneti na paṭisseneti na dhūpāyati na pajjalati
Na pajjhāyati.
{200.7} Kathañca bhikkhave bhikkhu usseneti idha bhikkhave bhikkhu
rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ
rūpasmiṃ vā attānaṃ vedanaṃ attato samanupassati vedanāvantaṃ
vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ saññaṃ
attato samanupassati saññāvantaṃ vā attānaṃ attani
vā saññaṃ saññāya vā attānaṃ saṅkhāre attato samanupassati
saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ
viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani
vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ evaṃ kho bhikkhave bhikkhu
usseneti.
{200.8} Kathañca bhikkhave bhikkhu na usseneti idha bhikkhave
bhikkhu na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na
attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato
samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na
vedanāya vā attānaṃ na saññaṃ attato samanupassati na
saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā
attānaṃ na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā
attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ na
viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ
na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ evaṃ
kho bhikkhave bhikkhu na usseneti.
{200.9} Kathañca bhikkhave bhikkhu paṭisseneti
Idha bhikkhave bhikkhu akkosantaṃ paccakkosati rosantaṃ paṭirosati
bhaṇḍantaṃ paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu paṭisseneti .
Kathañca bhikkhave bhikkhu na paṭisseneti idha bhikkhave bhikkhu
akkosantaṃ na paccakkosati rosantaṃ na paṭirosati bhaṇḍantaṃ
na paṭibhaṇḍati evaṃ kho bhikkhave bhikkhu na paṭisseneti.
{200.10} Kathañca bhikkhave bhikkhu dhūpāyati asmīti bhikkhave
sati itthasmīti hoti evasmīti hoti aññathāsmīti hoti asasmīti
hoti satasmīti hoti santi hoti itthaṃ santi hoti evaṃ santi hoti
aññathā santi hoti api santi hoti api itthaṃ santi hoti api
evaṃ santi hoti api aññathā santi hoti bhavissanti hoti itthaṃ
bhavissanti hoti evaṃ bhavissanti hoti aññathā bhavissanti hoti
evaṃ kho bhikkhave bhikkhu dhūpāyati.
{200.11} Kathañca bhikkhave bhikkhu na dhūpāyati asmīti bhikkhave
asati itthasmīti na hoti evasmīti na hoti aññathāsmīti na hoti
asasmīti na hoti satasmīti na hoti santi na hoti itthaṃ santi na hoti
evaṃ santi na hoti aññathā santi na hoti api santi na hoti api
itthaṃ santi na hoti api evaṃ santi na hoti api aññathā santi na
hoti bhavissanti na hoti itthaṃ bhavissanti na hoti evaṃ bhavissanti
na hoti aññathā bhavissanti na hoti evaṃ kho bhikkhave bhikkhu na dhūpāyati.
{200.12} Kathañca bhikkhave bhikkhu pajjalati iminā asmīti bhikkhave sati iminā
Itthasmīti hoti iminā evasmīti hoti iminā aññathāsmīti hoti
iminā asasmīti hoti iminā satasmīti hoti iminā santi hoti
iminā itthaṃ santi hoti iminā evaṃ santi hoti iminā aññathā
santi hoti iminā api santi hoti iminā api itthaṃ santi hoti
iminā api evaṃ santi hoti iminā api aññathā santi hoti
iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti iminā
evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti evaṃ
kho bhikkhave bhikkhu pajjalati.
{200.13} Kathañca bhikkhave bhikkhu na pajjalati iminā asmīti
bhikkhave asati iminā itthasmīti na hoti iminā evasmīti na hoti
iminā aññathāsmīti na hoti iminā asasmīti na hoti iminā
satasmīti na hoti iminā santi na hoti iminā itthaṃ santi na hoti
iminā evaṃ santi na hoti iminā aññathā santi na hoti iminā
api santi na hoti iminā api itthaṃ santi na hoti iminā api evaṃ
santi na hoti iminā api aññathā santi na hoti iminā
bhavissanti na hoti iminā itthaṃ bhavissanti na hoti iminā evaṃ
bhavissanti na hoti iminā aññathā bhavissanti na hoti evaṃ kho
bhikkhave bhikkhu na pajjalati.
{200.14} Kathañca bhikkhave bhikkhu pajjhāyati 1- idha bhikkhave
bhikkhuno asmimāno pahīno na hoti ucchinnamūlo tālāvatthukato
anabhāvaṃ kato āyatiṃanuppādadhammo evaṃ kho bhikkhave
@Footnote: 1 Ma. Yu. sampajjhāyati. ito paraṃ īdisameva.
Bhikkhu pajjhāyati.
{200.15} Kathañca bhikkhave bhikkhu na pajjhāyati idha bhikkhave
bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ
kato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu na pajjhāyatīti.
Mahāvaggo pañcamo.
Catuttho paṇṇāsako samatto
[1]-
------------
@Footnote: 1 Ma. tassuddānaṃ
@ sotānugataṃ ṭhānaṃ bhaddiya sāmugiyavappasātthā ca
@ mallika attantāpo taṇhāpemena ca dasā teti.
The Pali Tipitaka in Roman Character Volume 21 page 290-296.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=200&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=200&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=21&item=200&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=21&item=200&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=21&i=200
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429
Contents of The Tipitaka Volume 21
http://www.84000.org/tipitaka/read/?index_21
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com