ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Sañcetaniyavaggo tatiyo
     [171]   Kāye  vā  bhikkhave  sati  kāyasañcetanāhetu  uppajjati
ajjhattaṃ    sukhadukkhaṃ   vācāya   vā   bhikkhave   sati   vacīsañcetanāhetu
uppajjati  ajjhattaṃ  sukhadukkhaṃ  mane  vā  bhikkhave  sati  manosañcetanāhetu
uppajjati   ajjhattaṃ   sukhadukkhaṃ   avijjāpaccayā   vā   sāmaṃ   vā   taṃ
bhikkhave   kāyasaṅkhāraṃ   abhisaṅkharoti  yaṃpaccayāssa  taṃ  uppajjati  ajjhattaṃ
sukhadukkhaṃ  pare  vāssa  taṃ  bhikkhave  kāyasaṅkhāraṃ abhisaṅkharonti yaṃpaccayāssa
taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave kāyasaṅkhāraṃ
abhisaṅkharoti     yaṃpaccayāssa     taṃ    uppajjati    ajjhattaṃ    sukhadukkhaṃ
asampajāno   vā   taṃ   bhikkhave  kāyasaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa
taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   sāmaṃ  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ
abhisaṅkharoti    yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   pare
vāssa  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharonti  yaṃpaccayāssa  taṃ  uppajjati
ajjhattaṃ   sukhadukkhaṃ  sampajāno  vā  taṃ  bhikkhave  vacīsaṅkhāraṃ  abhisaṅkharoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   asampajāno  vā  taṃ
@Footnote: 1 Ma.                    tassuddānaṃ
@        saṅkhittaṃ vittārāsubhaṃ            dve khamā ubhayena ca
@        moggallāno sārīputto     sasaṅkhāraṃ yuganaddhena cāti.
Bhikkhave   vacīsaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāssa  taṃ  uppajjati  ajjhattaṃ
sukhadukkhaṃ   sāmaṃ  vā  taṃ  bhikkhave  manosaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa
taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   pare  vāssa  bhikkhave  manosaṅkhāraṃ
abhisaṅkharonti   yaṃpaccayāssa   taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  sampajāno
vā   taṃ   bhikkhave  manosaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāssa  taṃ  uppajjati
ajjhattaṃ  sukhadukkhaṃ  asampajāno  vā  taṃ  bhikkhave  manosaṅkhāraṃ abhisaṅkharoti
yaṃpaccayāssa    taṃ    uppajjati    ajjhattaṃ   sukhadukkhaṃ   imesu   bhikkhave
dhammesu avijjā anupatitā.
     {171.1}  Avijjāyatveva  asesavirāganirodhā  so  kāyo na hoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  sā  vācā  na  hoti
yaṃpaccayāssa   taṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   so  mano  na  hoti
yaṃpaccayāssa   taṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  khettantaṃ  na  hoti  ...
Vatthuntaṃ  na  hoti  ...  āyatanantaṃ  na  hoti  ...  adhikaraṇantaṃ na hoti
yaṃpaccayāssa taṃ uppajjati ajjhattaṃ sukhadukkhanti.
     {171.2}  Cattārome  bhikkhave  attabhāvapaṭilābhā katame cattāro
atthi     bhikkhave     attabhāvapaṭilābho     yasmiṃ     attabhāvapaṭilābhe
attasañcetanā  kamati  no  parasañcetanā  atthi  bhikkhave attabhāvapaṭilābho
yasmiṃ    attabhāvapaṭilābhe   parasañcetanā   kamati   no   attasañcetanā
atthi  bhikkhave  attabhāvapaṭilābho  yasmiṃ  attabhāvapaṭilābhe  attasañcetanā
ca   kamati   parasañcetanā   ca   atthi  bhikkhave  attabhāvapaṭilābho  yasmiṃ
attabhāvapaṭilābhe    neva   attasañcetanā   kamati   no   parasañcetanā
ime  kho  bhikkhave  cattāro  attabhāvapaṭilābhāti. Evaṃ vutte āyasmā
Sārīputto    bhagavantaṃ   etadavoca   imassa   khvāhaṃ   bhante   bhagavatā
saṅkhittena   bhāsitassa  evaṃ  vitthārena  atthaṃ  ājānāmi  tatra  bhante
yvāyaṃ    attabhāvapaṭilābho    yasmiṃ   attabhāvapaṭilābhe   attasañcetanā
kamati   no   parasañcetanā   attasañcetanāhetu   tesaṃ  sattānaṃ  tamhā
kāyā   cuti   hoti   tatra   bhante   yvāyaṃ   attabhāvapaṭilābho  yasmiṃ
attabhāvapaṭilābhe     parasañcetanā     kamati     no    attasañcetanā
parasañcetanāhetu  tesaṃ  sattānaṃ  tamhā  kāyā  cuti  hoti  tatra bhante
yvāyaṃ    attabhāvapaṭilābho    yasmiṃ   attabhāvapaṭilābhe   attasañcetanā
ca   kamati   parasañcetanā   ca   attasañcetanācaparasañcetanācahetu  tesaṃ
sattānaṃ  tamhā  kāyā  cuti  hoti  tatra  bhante yvāyaṃ attabhāvapaṭilābho
yasmiṃ   attabhāvapaṭilābhe  neva  attasañcetanā  kamati  no  parasañcetanā
katame    tena    devā   daṭṭhabbāti   .   nevasaññānāsaññāyatanūpagā
sārīputta devā tena daṭṭhabbāti.
     {171.3} Ko nu kho bhante hetu ko paccayo yena midhekacce sattā
tamhā  kāyā  cutā  āgāmino  honti  āgantāro  itthattaṃ  ko  pana
bhante  hetu  ko  paccayo  yena  midhekacce  sattā  tamhā kāyā cutā
anāgāmino  honti  anāgantāro  itthattanti . Idha sārīputta ekaccassa
puggalassa    orambhāgiyāni    saññojanāni    appahīnāni   honti   so
diṭṭheva    dhamme    nevasaññānāsaññāyatanaṃ   upasampajja   viharati   so
tadassādeti   taṃ   nikāmeti   tena   ca   vittiṃ  āpajjati  tattha  ṭhito
Tadadhimutto    tabbahulavihārī   aparihīno   kālaṃ   kurumāno   nevasaññā-
nāsaññāyatanūpagānaṃ   devānaṃ   sahabyataṃ   upapajjati   so   tato  cuto
āgāmī   hoti   āgantā   itthattaṃ   idha   pana  sārīputta  ekaccassa
puggalassa   orambhāgiyāni   saññojanāni   pahīnāni  honti  so  diṭṭheva
dhamme      nevasaññānāsaññāyatanaṃ      upasampajja     viharati     so
tadassādeti   taṃ   nikāmeti   tena   ca   vittiṃ  āpajjati  tattha  ṭhito
tadadhimutto    tabbahulavihārī   aparihīno   kālaṃ   kurumāno   nevasaññā-
nāsaññāyatanūpagānaṃ   devānaṃ   sahabyataṃ   upapajjati   so   tato  cuto
anāgāmī  hoti  anāgantā  itthattaṃ  ayaṃ  kho sārīputta hetu ayaṃ paccayo
yena  midhekacce  sattā  tamhā kāyā cutā āgāmino honti āgantāro
itthattaṃ  ayaṃ  pana  sārīputta  hetu  ayaṃ  paccayo  yena midhekacce sattā
tamhā kāyā cutā anāgāmino honti anāgantāro itthattanti.
     [172]  Tatra  kho  āyasmā  sārīputto  bhikkhū āmantesi āvuso
bhikkhavoti   .   āvusoti   kho   te   bhikkhū   āyasmato  sārīputtassa
paccassosuṃ   .   āyasmā   sārīputto  etadavoca  aḍḍhamāsūpasampannena
me   āvuso   atthapaṭisambhidā   sacchikatā   odhiso   byañjanaso  tamahaṃ
anekapariyāyena  ācikkhāmi  desemi  (1)-  paññāpemi paṭṭhapemi vivarāmi
vibhajāmi   uttānīkaromi   yassa   kho   panassa   kaṅkhā  vā  vimati  vā
@Footnote: 1 Yu. pakāsemi.
So    maṃ   pañhena   ahaṃ   veyyākaraṇena   sammukhībhūto   no   satthā
yo    no    dhammānaṃ   sukusalo   aḍḍhamāsūpasampannena   me   āvuso
dhammapaṭisambhidā   sacchikatā   odhiso   byañjanaso  tamahaṃ  anekapariyāyena
ācikkhāmi   desemi   (1)-   paññāpemi   paṭṭhapemi  vivarāmi  vibhajāmi
uttānīkaromi   yassa   kho   panassa   kaṅkhā   vā  vimati  vā  so  maṃ
pañhena   ahaṃ   veyyākaraṇena   sammukhībhūto   no   satthā   yo   no
dhammānaṃ   sukusalo   aḍḍhamāsūpasampannena   me  āvuso  niruttipaṭisambhidā
sacchikatā    odhiso   byañjanaso   tamahaṃ   anekapariyāyena   ācikkhāmi
desemi   (1)-   paññāpemi  paṭṭhapemi  vivarāmi  vibhajāmi  uttānīkaromi
yassa   kho   panassa   kaṅkhā   vā   vimati  vā  so  maṃ  pañhena  ahaṃ
veyyākaraṇena   sammukhībhūto   no   satthā   yo  no  dhammānaṃ  sukusalo
aḍḍhāmāsūpasampannena    me    āvuso    paṭibhāṇapaṭisambhidā   sacchikatā
odhiso   byañjanaso  tamahaṃ  anekapariyāyena  ācikkhāmi  desemi  (1)-
paññāpemi   paṭṭhapemi   vivarāmi   vibhajāmi   uttānīkaromi   yassa   kho
panassa   kaṅkhā   vā  vimati  vā  so  maṃ  pañhena  ahaṃ  veyyākaraṇena
sammukhībhūto no satthā yo no dhammānaṃ sukusaloti.
     [173]   Athakho  āyasmā  mahākoṭṭhito  yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
@Footnote: 1 Ma. Yu. pakāsemi.
Nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ  etadavoca
channaṃ   āvuso   phassāyatanānaṃ   asesavirāganirodhā  atthaññaṃ  kiñcīti .
Mā  hevaṃ  āvuso  .  channaṃ  āvuso  phassāyatanānaṃ  asesavirāganirodhā
natthaññaṃ  kiñcīti  .  mā  hevaṃ  āvuso  .  channaṃ  āvuso phassāyatanānaṃ
asesavirāganirodhā  atthi  ca  natthi  caññaṃ  kiñcīti . Mā hevaṃ āvuso.
Channaṃ    āvuso    phassāyatanānaṃ    asesavirāganirodhā   nevatthi   no
natthaññaṃ 1- kiñcīti. Mā hevaṃ āvuso.
     {173.1}  Channaṃ  āvuso  phassāyatanānaṃ asesavirāganirodhā atthaññaṃ
kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ  āvusoti  vadesi  channaṃ āvuso
phassāyatanānaṃ   asesavirāganirodhā  natthaññaṃ  kiñcīti  iti  puṭṭho  samāno
mā  hevaṃ  āvusoti  vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atthi  ca  natthi  caññaṃ  kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ āvusoti
vadesi   channaṃ   āvuso  phassāyatanānaṃ  asesavirāganirodhā  nevatthi  no
natthaññaṃ   kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ  āvusoti  vadesi .
Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti.
     {173.2}  Channaṃ  āvuso  phassāyatanānaṃ asesavirāganirodhā atthaññaṃ
kiñcīti   iti  vadaṃ  apapañcaṃ  2-  papañceti  channaṃ  āvuso  phassāyatanānaṃ
asesavirāganirodhā   natthaññaṃ   kiñcīti  iti  vadaṃ  apapañcaṃ  3-  papañceti
channaṃ   āvuso  phassāyatanānaṃ  asesavirāganirodhā  atthi  ca  natthi  caññaṃ
kiñcīti   iti   vadaṃ   apapañcaṃ   papañceti   channaṃ  āvuso  phassāyatanānaṃ
@Footnote: 1 Yu. atthaññaṃ. 2-3 Ma. Yu. appapañcaṃ. ito paraṃ īdisameva.
Asesavirāganirodhā   nevatthi   no   natthaññaṃ  kiñcīti  iti  vadaṃ  apapañcaṃ
papañceti    yāvatā    āvuso   channaṃ   phassāyatanānaṃ   gati   tāvatā
papañcassa   gati   yāvatā   papañcassa  gati  tāvatā  channaṃ  phassāyatanānaṃ
gati   channaṃ   āvuso   phassāyatanānaṃ   asesavirāganirodhā  papañcanirodho
papañcavūpasamoti.
     [174]   Athakho   āyasmā  ānando  yenāyasmā  mahākoṭṭhito
tenupasaṅkami   upasaṅkamitvā   āyasmatā   mahākoṭṭhitena  saddhiṃ  sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho   āyasmā  ānando  āyasmantaṃ  mahākoṭṭhitaṃ  etadavoca
channaṃ   āvuso   phassāyatanānaṃ   asesavirāganirodhā  atthaññaṃ  kiñcīti .
Mā  hevaṃ  āvuso  .  channaṃ  āvuso  phassāyatanānaṃ  asesavirāganirodhā
natthaññaṃ  kiñcīti  .  mā  hevaṃ  āvuso  .  channaṃ  āvuso phassāyatanānaṃ
asesavirāganirodhā  atthi  ca  natthi  caññaṃ  kiñcīti . Mā hevaṃ āvuso.
Channaṃ    āvuso    phassāyatanānaṃ    asesavirāganirodhā   nevatthi   no
natthaññaṃ kiñcīti. Mā hevaṃ āvuso.
     {174.1}  Channaṃ  āvuso  phassāyatanānaṃ asesavirāganirodhā atthaññaṃ
kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ  āvusoti  vadesi  channaṃ āvuso
phassāyatanānaṃ   asesavirāganirodhā  natthaññaṃ  kiñcīti  iti  puṭṭho  samāno
mā  hevaṃ  āvusoti  vadesi channaṃ āvuso phassāyatanānaṃ asesavirāganirodhā
atthi  ca  natthi  caññaṃ  kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ āvusoti
Vadesi   channaṃ   āvuso  phassāyatanānaṃ  asesavirāganirodhā  nevatthi  no
natthaññaṃ   kiñcīti  iti  puṭṭho  samāno  mā  hevaṃ  āvusoti  vadesi .
Yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti.
     {174.2}  Channaṃ  āvuso  phassāyatanānaṃ asesavirāganirodhā atthaññaṃ
kiñcīti   iti   vadaṃ   apapañcaṃ   papañceti   channaṃ  āvuso  phassāyatanānaṃ
asesavirāganirodhā   natthaññaṃ   kiñcīti   iti   vadaṃ   apapañcaṃ   papañceti
channaṃ   āvuso  phassāyatanānaṃ  asesavirāganirodhā  atthi  ca  natthi  caññaṃ
kiñcīti   iti   vadaṃ   apapañcaṃ   papañceti   channaṃ  āvuso  phassāyatanānaṃ
asesavirāganirodhā   nevatthi   no   natthaññaṃ  kiñcīti  iti  vadaṃ  apapañcaṃ
papañceti    yāvatā    āvuso   channaṃ   phassāyatanānaṃ   gati   tāvatā
papañcassa   gati   yāvatā   papañcassa  gati  tāvatā  channaṃ  phassāyatanānaṃ
gati   channaṃ   āvuso   phassāyatanānaṃ   asesavirāganirodhā  papañcanirodho
papañcavūpasamoti.
     [175]   Athakho   āyasmā   upavāno   yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno  kho  āyasmā  upavāno  āyasmantaṃ  sārīputtaṃ  etadavoca kinnu
kho  āvuso  (1)-  vijjāyantakaro  hotīti  .  no  hīdaṃ  āvuso. Kiṃ
panāvuso  (2)-  caraṇenantakaro  hotīti  .  no  hīdaṃ  āvuso . Kinnu
@Footnote: 1-2 Ma. Yu. sārīputta.
Kho  āvuso  (1)-  vijjācaraṇenantakaro  hotīti  .  no hīdaṃ āvuso.
Kiṃ  panāvuso  (1)-  aññatra  vijjācaraṇenantakaro  hotīti  .  no  hīdaṃ
āvuso  .  kinnu  kho  āvuso  (1)-  vijjāyantakaro hotīti iti puṭṭho
samāno  no  hīdaṃ  āvusoti  vadesi  kiṃ  panāvuso  (1)- caraṇenantakaro
hotīti   iti   puṭṭho   samāno  no  hīdaṃ  āvusoti  vadesi  kinnu  kho
āvuso   (1)-  vijjācaraṇenantakaro  hotīti  iti  puṭṭho  samāno  no
hīdaṃ  āvusoti  vadesi  kiṃ  panāvuso  (1)-  aññatra vijjācaraṇenantakaro
hotīti   iti   puṭṭho  samāno  no  hīdaṃ  āvusoti  vadesi  .  yathākathaṃ
panāvuso antakaro hotīti.
     {175.1}  Vijjāya  ce āvuso antakaro abhavissa saupādānova 2-
samāno   antakaro   abhavissa  caraṇena  ce  āvuso  antakaro  abhavissa
saupādānova   samāno   antakaro  abhavissa  vijjācaraṇena  ce  āvuso
antakaro   abhavissa   saupādānova  samāno  antakaro  abhavissa  aññatra
vijjācaraṇena  ce  āvuso  antakaro  abhavissa puthujjano antakaro abhavissa
puthujjano  hi  āvuso  aññatra  vijjācaraṇena  caraṇavipanno  kho  āvuso
yathābhūtaṃ  na  jānāti  na  passati  caraṇasampanno  yathābhūtaṃ  jānāti  passati
yathābhūtaṃ jānaṃ passaṃ antakaro hotīti.
     [176]  Saddho  bhikkhave bhikkhu evaṃ sammā āyācamāno āyāceyya
tādiso      homi      yādisā     sārīputtamoggallānāti     esā
@Footnote: 1 Ma. Yu. sārīputta. 2 Yu. savupādāno.
Bhikkhave   tulā   etaṃ  pamāṇaṃ  mama  sāvakānaṃ  bhikkhūnaṃ  yadidaṃ  sārīputta-
moggallānā  1-  .  saddhā  bhikkhave  bhikkhunī evaṃ sammā āyācamānā
āyāceyya   tādisā   homi   yādisā  khemā  ca  bhikkhunī  uppalavaṇṇā
cāti   esā   bhikkhave   tulā   etaṃ  pamāṇaṃ  mama  sāvikānaṃ  bhikkhunīnaṃ
yadidaṃ  khemā  ca  bhikkhunī  uppalavaṇṇā  ca  2-. Saddho bhikkhave upāsako
evaṃ   sammā   āyācamāno   āyāceyya   tādiso   homi   yādiso
citto  ca  gahapati  hatthako  ca  āḷavakoti  esā  bhikkhave  tulā  etaṃ
pamāṇaṃ   mama   sāvakānaṃ   upāsakānaṃ  yadidaṃ  citto  ca  gahapati  hatthako
ca  āḷavako  3-  .  saddhā  bhikkhave upāsikā evaṃ sammā āyācamānā
āyāceyya    tādisā    homi   yādisā   khujjuttarā   ca   upāsikā
veḷukaṇṭakiyā  ca  nandamātāti  esā  bhikkhave  tulā  etaṃ  pamāṇaṃ  mama
sāvikānaṃ   upāsikānaṃ   yadidaṃ   khujjuttarā   ca  upāsikā  veḷukaṇṭakiyā
ca nandamātāti.
     [177]   Athakho   āyasmā   rāhulo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   rāhulaṃ   bhagavā  etadavoca  yā  ca  rāhula
ajjhattikā  paṭhavīdhātu  yā  ca  bāhirā  paṭhavīdhātu  paṭhavīdhātudevesā  4-
taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya      daṭṭhabbaṃ     evametaṃ     yathābhūtaṃ     sammappaññāya
disvā  paṭhavīdhātuyā  nibbindati  paṭhavīdhātuyā  cittaṃ  virājeti  .  yā  ca
@Footnote: 1 Yu. sārīputtamoggallānāti. 2 Yu. ... cāti. 3 Ma. Yu. āḷavakoti.
@4 Ma. Yu. paṭhavīdhāturevesā.
Rāhula  ajjhattikā  āpodhātu  yā  ca  bāhirā  āpodhātu  āpodhātu-
devesā  1-  taṃ  netaṃ  mama  nesohamasmi  na  meso attāti evametaṃ
yathābhūtaṃ    sammappaññāya   daṭṭhabbaṃ   evametaṃ   yathābhūtaṃ   sammappaññāya
disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti.
     {177.1}  Yā  ca  rāhula  ajjhattikā  tejodhātu  yā ca bāhirā
tejodhātu  tejodhātudevesā  taṃ  netaṃ mama nesohamasmi na meso attāti
evametaṃ    yathābhūtaṃ    sammappaññāya    daṭṭhabbaṃ    evametaṃ   yathābhūtaṃ
sammappaññāya     disvā     tejodhātuyā    nibbindati    tejodhātuyā
cittaṃ  virājeti  .  yā  ca  rāhula  ajjhattikā vāyodhātu yā ca bāhirā
vāyodhātu  vāyodhātudevesā  taṃ  netaṃ mama nesohamasmi na meso attāti
evametaṃ    yathābhūtaṃ    sammappaññāya    daṭṭhabbaṃ    evametaṃ   yathābhūtaṃ
sammappaññāya   disvā   vāyodhātuyā   nibbindati   vāyodhātuyā   cittaṃ
virājeti  .  yato  kho  rāhula  bhikkhu  imāsu  catūsu  dhātūsu  nevattānaṃ
nāttaniyaṃ  samanupassati  ayaṃ  vuccati  rāhula  bhikkhu  acchejji  taṇhaṃ vivaṭṭayi
saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti.
     [178]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   bhikkhu   aññataraṃ  santaṃ  cetovimuttiṃ
upasampajja   viharati   so  sakkāyanirodhaṃ  manasikaroti  tassa  sakkāyanirodhaṃ
manasikaroto   sakkāyanirodhe   cittaṃ   na   pakkhandati   na   pasīdati   na
santiṭṭhati   na   adhimuccati   tassa  kho  etaṃ  2-  bhikkhave  bhikkhuno  na
@Footnote: 1 Ma. Yu. āpodhāturevesā. ito paraṃ īdisameva. 2 Ma. evaṃ. ito paraṃ
@īdisameva.
Sakkāyanirodho  pāṭikaṅkho  seyyathāpi bhikkhave puriso lapagatena 1- hatthena
sākhaṃ   gaṇheyya   tassa  so  hattho  sajjeyyapi  gaṇheyyapi  bajjheyyapi
evameva   kho   bhikkhave  bhikkhu  aññataraṃ  santaṃ  cetovimuttiṃ  upasampajja
viharati   so  sakkāyanirodhaṃ  manasikaroti  tassa  sakkāyanirodhaṃ  manasikaroto
sakkāyanirodhe  cittaṃ  na  pakkhandati  na  pasīdati  na  santiṭṭhati  nādhimuccati
tassa kho etaṃ bhikkhave bhikkhuno na sakkāyanirodho pāṭikaṅkho.
     {178.1}   Idha  pana  bhikkhave  bhikkhu  aññataraṃ  santaṃ  cetovimuttiṃ
upasampajja   viharati   so  sakkāyanirodhaṃ  manasikaroti  tassa  sakkāyanirodhaṃ
manasikaroto    sakkāyanirodhe    cittaṃ    pakkhandati   pasīdati   santiṭṭhati
adhimuccati  tassa  kho  etaṃ  bhikkhave  bhikkhuno  sakkāyanirodho  pāṭikaṅkho
seyyathāpi   bhikkhave   puriso   suddhena  hatthena  sākhaṃ  gaṇheyya  tassa
so  hattho  neva  sajjeyya  na  gaṇheyya  na  bajjheyya  evameva  kho
bhikkhave   bhikkhu   aññataraṃ   santaṃ   cetovimuttiṃ  upasampajja  viharati  so
sakkāyanirodhaṃ     manasikaroti     tassa     sakkāyanirodhaṃ    manasikaroto
sakkāyanirodhe   cittaṃ   pakkhandati   pasīdati   santiṭṭhati   adhimuccati  tassa
kho etaṃ bhikkhave bhikkhuno sakkāyanirodho pāṭikaṅkho.
     {178.2}   Idha  pana  bhikkhave  bhikkhu  aññataraṃ  santaṃ  cetovimuttiṃ
upasampajja     viharati     so    avijjāppabhedaṃ    manasikaroti    tassa
avijjāppabhedaṃ    manasikaroto   avijjāppabhede   cittaṃ   na   pakkhandati
na   pasīdati   na   santiṭṭhati   nādhimuccati   tassa   kho   etaṃ  bhikkhave
bhikkhuno    na    avijjāppabhedo    pāṭikaṅkho    seyyathāpi   bhikkhave
@Footnote: 1 Ma. lepagatena. Yu. lasagatena.
Jambālī   anekavassagaṇikā   tassā   puriso   yāni   ceva   āyamukhāni
tāni   pidaheyya   yāni   ca   apāyamukhāni  tāni  vivareyya  devo  ca
na  sammā  dhāraṃ  anuppaveccheyya  evaṃ  hi  tassā  bhikkhave  jambāliyā
na   ālippabhedo   pāṭikaṅkho   evameva  kho  bhikkhave  bhikkhu  aññataraṃ
santaṃ   cetovimuttiṃ   upasampajja  viharati  so  avijjāppabhedaṃ  manasikaroti
tassa    avijjāppabhedaṃ    manasikaroto    avijjāppabhede    cittaṃ   na
pakkhandati   na   pasīdati   na   santiṭṭhati   nādhimuccati   tassa  kho  etaṃ
bhikkhave bhikkhuno na avijjāppabhedo pāṭikaṅkho.
     {178.3}   Idha  pana  bhikkhave  bhikkhu  aññataraṃ  santaṃ  cetovimuttiṃ
upasampajja  viharati  so  avijjāppabhedaṃ  manasikaroti  tassa  avijjāppabhedaṃ
manasikaroto    avijjāppabhede    cittaṃ   pakkhandati   pasīdati   santiṭṭhati
adhimuccati  tassa  kho  etaṃ  bhikkhave  bhikkhuno  avijjāppabhedo pāṭikaṅkho
seyyathāpi  bhikkhave  jambālī  anekavassagaṇikā  tassā  puriso  yāni ceva
āyamukhāni  tāni  vivareyya  yāni  ca  apāyamukhāni  tāni pidaheyya devo
ca  sammā  dhāraṃ  anuppaveccheyya  evaṃ  hi  tassā  bhikkhave  jambāliyā
ālippabhedo   pāṭikaṅkho  evameva  kho  bhikkhave  bhikkhu  aññataraṃ  santaṃ
cetovimuttiṃ   upasampajja   viharati  so  avijjāppabhedaṃ  manasikaroti  tassa
avijjāppabhedaṃ   manasikaroto   avijjāppabhede   cittaṃ  pakkhandati  pasīdati
santiṭṭhati  adhimuccati  tassa  kho  etaṃ  bhikkhave  bhikkhuno  avijjāppabhedo
Pāṭikaṅkho  .  ime  kho  bhikkhave  cattāro  puggalā santo saṃvijjamānā
lokasminti.
     [179]   Athakho   āyasmā   ānando   yenāyasmā  sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno  kho  āyasmā  ānando  āyasmantaṃ  sārīputtaṃ  etadavoca  ko
nu  kho  āvuso  sārīputta  hetu  ko  paccayo  yena  midhekacce sattā
diṭṭheva dhamme na parinibbāyantīti.
     {179.1}  Idhāvuso  ānanda  sattā  imā  hānabhāgiyā  saññāti
yathābhūtaṃ   nappajānanti   imā  ṭhitibhāgiyā  saññāti  yathābhūtaṃ  nappajānanti
imā  visesabhāgiyā  saññāti  yathābhūtaṃ  nappajānanti  imā  nibbedhabhāgiyā
saññāti  yathābhūtaṃ  nappajānanti  ayaṃ  kho āvuso ānanda hetu ayaṃ paccayo
yena midhekacce sattā diṭṭheva dhamme na parinibbāyantīti.
     {179.2}  Ko panāvuso sārīputta hetu ko paccayo yena midhekacce
sattā  diṭṭheva  dhamme  parinibbāyantīti  .  idhāvuso ānanda sattā imā
hānabhāgiyā   saññāti   yathābhūtaṃ   pajānanti   imā  ṭhitibhāgiyā  saññāti
yathābhūtaṃ   pajānanti   imā   visesabhāgiyā   saññāti  yathābhūtaṃ  pajānanti
imā   nibbedhabhāgiyā   saññāti   yathābhūtaṃ  pajānanti  ayaṃ  kho  āvuso
ānanda   hetu  ayaṃ  paccayo  yena  midhekacce  sattā  diṭṭheva  dhamme
parinibbāyantīti.
     [180]  Ekaṃ  samayaṃ  bhagavā  bhoganagare  viharati  ānandacetiye.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā  etadavoca  .  cattārome  bhikkhave
mahāpadese  desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca
     {180.1}  katame  ca  bhikkhave  cattāro  mahāpadesā idha bhikkhave
bhikkhu  evaṃ  vadeyya  sammukhā  metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ
ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa bhikkhave bhikkhuno bhāsitaṃ
neva    abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā   appaṭikkositvā
tāni    padabyañjanāni   sādhukaṃ   uggahetvā   sutte   otāretabbāni
vinaye    sandassetabbāni    tāni    ce    sutte    otāriyamānāni
vinaye   sandassiyamānāni   na   ceva   sutte   otaranti   na   vinaye
sandissanti   niṭṭhamettha   gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato
vacanaṃ    arahato   sammāsambuddhassa   imassa   ca   bhikkhuno   duggahitanti
iti hīdaṃ bhikkhave chaḍḍeyyātha
     {180.2}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  sammukhā metaṃ
āvuso  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ
satthusāsananti   tassa   bhikkhave   bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ
nappaṭikkositabbaṃ       anabhinanditvā       appaṭikkositvā       tāni
padabyañjanāni     sādhukaṃ     uggahetvā     sutte    otāretabbāni
vinaye    sandassetabbāni    tāni    ce    sutte    otāriyamānāni
Vinaye   sandassiyamānāni  sutte  ceva  otaranti  vinaye  ca  sandissanti
niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato   vacanaṃ   arahato
sammāsambuddhassa    imassa    ca   bhikkhuno   suggahitanti   idaṃ   bhikkhave
paṭhamaṃ mahāpadesaṃ dhāreyyātha.
     {180.3}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  saṅgho  viharati  sathero  sapāmokkho  tassa me saṅghassa sammukhā
sutaṃ   sammukhā   paṭiggahitaṃ   ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti
tassa   bhikkhave   bhikkhuno   bhāsitaṃ   neva  abhinanditabbaṃ  nappaṭikkositabbaṃ
anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā     sutte    otāretabbāni    vinaye    sandassetabbāni
tāni   ce   sutte  otāriyamānāni  vinaye  sandassiyamānāni  na  ceva
sutte   otaranti   na   vinaye  sandissanti  niṭṭhamettha  gantabbaṃ  addhā
idaṃ   na   ceva   tassa  bhagavato  vacanaṃ  arahato  sammāsambuddhassa  tassa
ca   saṅghassa   duggahitanti   iti   hīdaṃ   bhikkhave  chaḍḍeyyātha  idha  pana
bhikkhave   bhikkhu  evaṃ  vadeyya  amukasmiṃ  nāma  āvāse  saṅgho  viharati
sathero   sapāmokkho   tassa   me   saṅghassa   sammukhā   sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā     tāni     padabyañjanāni     sādhukaṃ     uggahetvā
sutte   otāretabbāni   vinaye   sandassetabbāni   tāni  ce  sutte
otāriyamānāni  vinaye  sandassiyamānāni  sutte  ceva  otaranti  vinaye
Ca   sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato
vacanaṃ    arahato    sammāsambuddhassa    tassa   ca   saṃghassa   suggahitanti
idaṃ bhikkhave dutiyaṃ mahāpadesaṃ dhāreyyātha.
     {180.4}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā  vinayadharā  mātikādharā  tesaṃ  me  therānaṃ sammukhā sutaṃ sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā    tāni   padabyañjanāni   sādhukaṃ   uggahetvā   sutte
otāretabbāni  vinaye  sandassetabbāni  tāni ce sutte otāriyamānāni
vinaye  sandassiyamānāni  na  ceva  sutte  otaranti  na vinaye sandissanti
niṭṭhamettha  gantabbaṃ  addhā  idaṃ  na  ceva  tassa  bhagavato  vacanaṃ arahato
sammāsambuddhassa   tesañca   therānaṃ   duggahitanti   iti   hīdaṃ   bhikkhave
chaḍḍeyyātha
     {180.5}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse   sambahulā   therā   bhikkhū   viharanti   bahussutā  āgatāgamā
dhammadharā  vinayadharā  mātikādharā  tesaṃ  me  therānaṃ sammukhā sutaṃ sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā    tāni   padabyañjanāni   sādhukaṃ   uggahetvā   sutte
otāretabbāni  vinaye  sandassetabbāni  tāni ce sutte otāriyamānāni
Vinaye   sandassiyamānāni  sutte  ceva  otaranti  vinaye  ca  sandissanti
niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa   bhagavato   vacanaṃ   arahato
sammāsambuddhassa   tesañca   therānaṃ   suggahitanti   idaṃ   bhikkhave  tatiyaṃ
mahāpadesaṃ dhāreyyātha.
     {180.6}  Idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  eko  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa   sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ   ayaṃ   dhammo  ayaṃ  vinayo  idaṃ  satthusāsananti  tassa  bhikkhave
bhikkhuno   bhāsitaṃ   neva   abhinanditabbaṃ   nappaṭikkositabbaṃ   anabhinanditvā
appaṭikkositvā     tāni     padabyañjanāni     sādhukaṃ     uggahetvā
sutte   otāretabbāni   vinaye   sandassetabbāni   tāni  ce  sutte
otāriyamānāni  vinaye  sandassiyamānāni  na  ceva  sutte  otaranti  na
vinaye    sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   na   ceva
tassa   bhagavato   vacanaṃ   arahato   sammāsambuddhassa   tassa  ca  therassa
duggahitanti iti hīdaṃ bhikkhave chaḍḍeyyātha
     {180.7}  idha  pana  bhikkhave  bhikkhu  evaṃ  vadeyya  amukasmiṃ nāma
āvāse  eko  thero  bhikkhu  viharati  bahussuto  āgatāgamo  dhammadharo
vinayadharo   mātikādharo   tassa   me   therassa  sammukhā   sutaṃ  sammukhā
paṭiggahitaṃ    ayaṃ   dhammo   ayaṃ   vinayo   idaṃ   satthusāsananti    tassa
bhikkhave    bhikkhuno    bhāsitaṃ    neva    abhinanditabbaṃ   nappaṭikkositabbaṃ
anabhinanditvā     appaṭikkositvā     tāni     padabyañjanāni    sādhukaṃ
uggahetvā  sutte  otāretabbāni  vinaye  sandassetabbāni  tāni  ce
sutte  otāriyamānāni  vinaye  sandassiyamānāni  sutte  ceva  otaranti
Vinaye    ca   sandissanti   niṭṭhamettha   gantabbaṃ   addhā   idaṃ   tassa
bhagavato    vacanaṃ    arahato    sammāsambuddhassa    tassa   ca   therassa
suggahitanti   idaṃ   bhikkhave   catutthaṃ   mahāpadesaṃ  dhāreyyātha  .  ime
kho bhikkhave cattāro mahāpadesāti.
                  Sañcetaniyavaggo tatiyo.
                         [1]-



             The Pali Tipitaka in Roman Character Volume 21 page 213-231. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=171&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=171&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=171&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=171&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=171              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9001              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9001              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :