ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                      Catutthapaṇṇāsako
                     indriyavaggo paṭhamo
     [151]   Cattārīmāni   bhikkhave   indriyāni   katamāni   cattāri
saddhindriyaṃ  viriyindriyaṃ  samādhindriyaṃ paññindriyaṃ 1- imāni kho bhikkhave
cattāri indriyānīti.
     [152]  Cattārīmāni  bhikkhave  balāni  katamāni  cattāri  saddhābalaṃ
viriyabalaṃ   samādhibalaṃ   paññābalaṃ   2-   imāni   kho   bhikkhave  cattāri
balānīti.
     [153]  Cattārīmāni  bhikkhave  balāni  katamāni  cattāri  paññābalaṃ
viriyabalaṃ   anavajjabalaṃ   saṅgāhakabalaṃ   3-  imāni  kho  bhikkhave  cattāri
balānīti.
     [154]   Cattārīmāni   bhikkhave  balāni  katamāni  cattāri  satibalaṃ
samādhibalaṃ   anavajjabalaṃ   saṅgāhakabalaṃ   imāni   kho   bhikkhave   cattāri
balānīti.
     [155]  Cattārīmāni  bhikkhave  balāni katamāni cattāri paṭisaṅkhānabalaṃ
bhāvanābalaṃ   anavajjabalaṃ   saṅgāhakabalaṃ   imāni   kho   bhikkhave  cattāri
balānīti.
     [156]   Cattārīmāni   bhikkhave   kappassa  asaṅkheyyāni  katamāni
cattāri  yadā  bhikkhave  kappo  saṃvaṭṭo  4-  tiṭṭhati  5-  taṃ  na  sukaraṃ
@Footnote: 1 Ma. Yu. satindriyaṃ. 2 Ma. Yu. satibalaṃ. 3 Ma. saṅgahabalaṃ. Yu. saṅgāhabalaṃ.
@Yu. saṃvaṭṭati. 5 Ma. Yu. ayaṃ pāṭho natthi.
Saṅkhātuṃ   ettakāni   vassānīti   vā   ettakāni   vassasatānīti   vā
ettakāni  vassasahassānīti  vā  ettakāni  vassasatasahassānīti  vā  yadā
bhikkhave  kappo  saṃvaṭṭaṭṭhāyī  1-  tiṭṭhati  taṃ  na sukaraṃ saṅkhātuṃ ettakāni
vassānīti   vā  ettakāni  vassasatānīti  vā  ettakāni  vassasahassānīti
vā  ettakāni  vassasatasahassānīti  vā  yadā  bhikkhave kappo vivaṭṭo 2-
tiṭṭhati   taṃ   na   sukaraṃ  saṅkhātuṃ  ettakāni  vassānīti  vā  ettakāni
vassasatānīti    vā    ettakāni    vassasahassānīti    vā   ettakāni
vassasatasahassānīti   vā  yadā  bhikkhave  kappo  vivaṭṭaṭṭhāyī  3-  tiṭṭhati
taṃ  na  sukaraṃ  saṅkhātuṃ  ettakāni  vassānīti  vā  ettakāni vassasatānīti
vā   ettakāni   vassasahassānīti   vā   ettakāni   vassasatasahassānīti
vā imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti.
     [157]  Dveme  bhikkhave  rogā  katame  dve  kāyiko ca rogo
cetasiko  ca  rogo  dissanti  bhikkhave  sattā  kāyikena  rogena ekaṃpi
vassaṃ   arogaṃ  4-  paṭijānamānā  dvepi  vassāni  arogaṃ  paṭijānamānā
tīṇipi    vassāni   arogaṃ   paṭijānamānā   cattāripi   vassāni   arogaṃ
paṭijānamānā   pañcapi   vassāni   arogaṃ   paṭijānamānā  dasapi  vassāni
arogaṃ   paṭijānamānā   vīsaṃpi   vassāni   arogaṃ   paṭijānamānā   tiṃsaṃpi
vassāni  arogaṃ  paṭijānamānā  cattāḷīsaṃpi  vassāni  arogaṃ  paṭijānamānā
paññāsaṃpi   vassāni   arogaṃ   paṭijānamānā  vassasataṃpi  bhiyyopi   arogaṃ
@Footnote: 1 Ma. Yu. saṃvaṭṭo. 2 Ma. Yu. vivaṭṭati. 3 Ma. Yu. vivaṭṭo. 4 Ma. Yu.
@ ārogyaṃ. ito paraṃ īdisameva.
Paṭijānamānā  .  te  bhikkhave  sattā dullabhā 1- lokasmiṃ ye cetasikena
rogena muhuttampi arogaṃ paṭijānanti aññatra khīṇāsavehi.
     {157.1}   Cattārome   bhikkhave   pabbajitassa   rogā   katame
cattāro   idha   bhikkhave   bhikkhu   mahiccho  hoti  vighātavā  asantuṭṭho
itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
so   mahiccho   samāno   vighātavā   asantuṭṭho   itarītaracīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārena     pāpikaṃ     icchaṃ     paṇidahati
anavaññapaṭilābhāya    2-    lābhasakkārasilokapaṭilābhāya    so   uṭṭhahati
ghaṭati      vāyamati     anavaññapaṭilābhāya     lābhasakkārasilokapaṭilābhāya
so  saṅkhāya  kulāni  upasaṅkamati  saṅkhāya  nisīdati  saṅkhāya  dhammaṃ  bhāsati
saṅkhāya   uccārapassāvaṃ   sandhāreti   ime   kho   bhikkhave  cattāro
pabbajitassa rogā.
     {157.2}  Tasmātiha  bhikkhave  evaṃ  sikkhitabbaṃ na mahicchā bhavissāma
vighātacittā   3-   asantuṭṭhā   itarītaracīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārena   na   pāpikaṃ   icchaṃ  paṇidahissāma  anavaññapaṭilābhāya
lābhasakkārasilokapaṭilābhāya    na    uṭṭhahissāma    na   ghaṭayissāma   na
vāyamissāma        anavaññapaṭilābhāya        lābhasakkārasilokapaṭilābhāya
khamā   bhavissāma  sītassa  uṇhassa  jighacchāya  pipāsāya  ḍaṃsamakasavātātapa-
siriṃsapasamphassānaṃ    duruttānaṃ    durāgatānaṃ    vacanapathānaṃ    uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātikā   bhavissāmāti   evaṃ  hi  vo
@Footnote: 1 Po. Ma. sdullabhā. 2 Po. anavajjaññapaṭilābhāya. ito paraṃ īdisameva.
@3 Ma. Yu. vighātavanto.
Bhikkhave sikkhitabbanti.
     [158]  Tatra  kho  āyasmā  sārīputto  bhikkhū āmantesi āvuso
bhikkhavoti   .   āvusoti   kho   te   bhikkhū   āyasmato  sārīputtassa
paccassosuṃ  .  āyasmā  sārīputto  etadavoca  yo  hi  koci  āvuso
bhikkhu  vā  bhikkhunī  vā  cattāro  dhamme  attani  samanupassati  niṭṭhamettha
gantabbaṃ   parihāyāmi   kusalehi   dhammehi   parihānametaṃ   vuttaṃ  bhagavatā
katame    cattāro   rāgavepullataṃ   1-   dosavepullataṃ   mohavepullataṃ
gambhīresu   kho   panassa   ṭhānāṭhānesu   paññācakkhuṃ   nakkamati  yo  hi
koci   āvuso  bhikkhu  vā  bhikkhunī  vā  ime  cattāro  dhamme  attani
samanupassati    niṭṭhamettha    gantabbaṃ    parihāyāmi    kusalehi   dhammehi
parihānametaṃ   vuttaṃ  bhagavatā  yo  hi  koci  āvuso  bhikkhu  vā  bhikkhunī
vā   cattāro   dhamme   attani   samanupassati   niṭṭhamettha  gantabbaṃ  na
parihāyāmi   kusalehi   dhammehi   aparihānametaṃ   vuttaṃ   bhagavatā  katame
cattāro   rāgatanuttaṃ   dosatanuttaṃ   mohatanuttaṃ   gambhīresu  kho  panassa
ṭhānāṭhānesu   paññācakkhuṃ   kamati   yo   hi  koci  āvuso  bhikkhu  vā
bhikkhunī   vā   ime   cattāro   dhamme  attani  samanupassati  niṭṭhamettha
gantabbaṃ    na    parihāyāmi   kusalehi   dhammehi   aparihānametaṃ   vuttaṃ
bhagavatāti.
     [159]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
@Footnote: 1 Ma. rāgavepullattaṃ ... mohavepullattaṃ.
Ghositārāme   .   athakho  aññatarā  bhikkhunī  aññataraṃ  purisaṃ  āmantesi
ehi    tvaṃ   ambho   purisa   yena   ayyo   ānando   tenupasaṅkama
upasaṅkamitvā   mama   vacanena  ayyassa  ānandassa  pāde  sirasā  vanda
itthannāmā  bhante  bhikkhunī  ābādhikinī  dukkhitā  bāḷhagilānā  sā  1-
ayyassa  2-  ānandassa  pāde  sirasā  vandatīti  evañca  vadehi  sādhu
kira   bhante   ayyo  ānando  yena  bhikkhunūpassayo  yena  sā  bhikkhunī
tenupasaṅkamatu  anukampaṃ  upādāyāti  .  evaṃ  ayyeti  kho  so  puriso
tassā   bhikkhuniyā   paṭissuṇitvā   yenāyasmā   ānando   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   so  puriso  āyasmantaṃ  ānandaṃ  etadavoca
itthannāmā   bhante   bhikkhunī   ābādhikinī   dukkhitā  bāḷhagilānā  sā
ayyassa  ānandassa  pāde  sirasā  vandati evañca vadeti sādhu kira bhante
ayyo  3-  ānando  yena  bhikkhunūpassayo  yena sā bhikkhunī tenupasaṅkamatu
anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
     {159.1}  Athakho  āyasmā  ānando pubbaṇhasamayaṃ 4- nivāsetvā
pattacīvaramādāya   yena   bhikkhunūpassayo   tenupasaṅkami   .  addasā  kho
sā   bhikkhunī   āyasmantaṃ   ānandaṃ   dūratova  āgacchantaṃ  disvā  sasīsaṃ
pārupitvā   mañcake  nipajji  .  athakho  āyasmā  ānando  yena  sā
bhikkhunī    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi  .
@Footnote: 1 Yu. ayaṃ pāṭho natthi .  2 Ma. āyasmato. ito paraṃ īdisameva.
@3 Po. Ma. āyasmā .   4 Ma. Yu. ayaṃ pāṭho natthi.
Nisajja   kho  āyasmā  ānando  taṃ  bhikkhuniṃ  etadavoca  āhārasambhūto
ayaṃ  bhagini  kāyo  āhāraṃ  nissāya  āhāro  pahātabbo  taṇhāsambhūto
ayaṃ   bhagini   kāyo   taṇhaṃ   nissāya   taṇhā  pahātabbā  mānasambhūto
ayaṃ   bhagini   kāyo   mānaṃ   nissāya  māno  pahātabbo  methunasambhūto
ayaṃ   bhagini   kāyo  methuno  pahātabbo  1-  methuno  2-  setughāto
vutto bhagavatā.
     {159.2}   Āhārasambhūto   ayaṃ  bhagini  kāyo  āhāraṃ  nissāya
āhāro   pahātabboti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
idha   bhagini   bhikkhu   paṭisaṅkhā   yoniso   āhāraṃ   āhāreti   neva
davāya   na   madāya   na   maṇḍanāya   na   vibhūsanāya  yāvadeva  imassa
kāyassa    ṭhitiyā   yāpanāya   vihiṃsūparatiyā   brahmacariyānuggahāya   iti
purāṇañca  vedanaṃ  paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi  yātrā
ca  me  bhavissati  anavajjatā  ca  phāsuvihāro  cāti  so aparena samayena
āhāraṃ   nissāya   āhāraṃ   pajahati  āhārasambhūto  ayaṃ  bhagini  kāyo
āhāraṃ   nissāya   āhāro   pahātabboti   iti  yantaṃ  vuttaṃ  idametaṃ
paṭicca vuttaṃ.
     {159.3}   Taṇhāsambhūto   ayaṃ   bhagini   kāyo   taṇhaṃ  nissāya
taṇhā    pahātabbāti    iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca
vuttaṃ   idha   bhagini   bhikkhu   suṇāti   itthannāmo  kira  bhikkhu  āsavānaṃ
khayā   anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
sacchikatvā   upasampajja  viharatīti  tassa  evaṃ  hoti  kadāssu  3-  nāma
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. methune ca. Yu. methuno ca.
@3 Ma. Yu. kudāssu nāma.
Ahaṃpi  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva dhamme
sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissāmīti  so  aparena  samayena
taṇhaṃ   nissāya   taṇhaṃ   pajahati  taṇhāsambhūto  ayaṃ  bhagini  kāyo  taṇhaṃ
nissāya taṇhā pahātabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {159.4}  Mānasambhūto  ayaṃ  bhagini  kāyo  mānaṃ  nissāya  māno
pahātabboti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  idha  bhagini
bhikkhu   suṇāti   itthannāmo   kira   bhikkhu   āsavānaṃ   khayā   anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharatīti   tassa   evaṃ   hoti   so   hi  nāma  āyasmā
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissati   kimaṅgaṃ   panāhanti
so   aparena   samayena  mānaṃ  nissāya  mānaṃ  pajahati  mānasambhūto  ayaṃ
bhagini   kāyo   mānaṃ   nissāya   māno  pahātabboti  iti  yantaṃ  vuttaṃ
idametaṃ paṭicca vuttaṃ.
     {159.5}   Methunasambhūto  ayaṃ  bhagini  kāyo  methuno  pahātabbo
methuno   setughāto  vutto  bhagavatāti  .  athakho  sā  bhikkhunī  mañcakā
vuṭṭhahitvā    ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   āyasmato   ānandassa
pādesu   sirasā   nipatitvā   āyasmantaṃ   ānandaṃ  etadavoca  accayo
maṃ   bhante  accagamā  yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yāhaṃ  evamakāsiṃ
tassā   me   bhante   ayyo  ānando  accayaṃ  accayato  paṭiggaṇhātu
Āyatiṃ  saṃvarāyāti  .  taggha  taṃ  1-  bhagini  accayo  accagamā yathābālaṃ
yathāmūḷhaṃ   yathāakusalaṃ   yā  tvaṃ  evamakāsi  yato  ca  kho  tvaṃ  bhagini
accayaṃ   accayato  disvā  yathādhammaṃ  paṭikarosi  tante  mayaṃ  paṭiggaṇhāma
vuḍḍhihesā   bhagini   ariyassa  vinaye  yā  2-  accayaṃ  accayato  disvā
yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.
     [160]  Sugato  vā  bhikkhave  loke  tiṭṭhamāno  sugatavinayo  vā
tadassa    bahujanahitāya   bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya  devamanussānaṃ  katamo  ca  bhikkhave  sugato  idha  bhikkhave tathāgato
loke   uppajjati   arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato
lokavidū   anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavā
ayaṃ bhikkhave sugato.
     {160.1} Katamo ca bhikkhave sugatavinayo so dhammaṃ deseti ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ  pakāseti  ayaṃ  bhikkhave  sugatavinayo  .  evaṃ  3-
sugato   vā   bhikkhave   loke   tiṭṭhamāno   sugatavinayo   vā  tadassa
bahujanahitāya     bahujanasukhāya     lokānukampāya     atthāya     hitāya
sukhāya devamanussānaṃ 4-.
     Cattārome  bhikkhave  dhammā  saddhammassa  sammosāya  antaradhānāya
saṃvattanti   katame   cattāro   idha   bhikkhave   bhikkhū  duggahitaṃ  suttantaṃ
pariyāpuṇanti    dunnikkhittehi    padabyañjanehi    dunnikkhittassa   bhikkhave
@Footnote: 1 Yu. tvaṃ. 2 Po. Ma. Yu. yo. 3 Yu. evaṃsaddo natthi. 4 Po. Ma.
@ devamanussānanti.
Padabyañjanassa   atthopi   dunnayo   hoti   ayaṃ  bhikkhave  paṭhamo  dhammo
saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.2}  Puna  caparaṃ  bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi
dhammehi    samannāgatā   akkhamā   appadakkhiṇaggāhino   anusāsaniṃ   ayaṃ
bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.3}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā  vinayadharā  mātikādharā  te  na  sakkaccaṃ  suttantaṃ paraṃ vācenti
tesaṃ  accayena  chinnamūlako  suttanto  hoti  appaṭissaraṇo  ayaṃ  bhikkhave
tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {160.4}   Puna  caparaṃ  bhikkhave  therā  bhikkhū  bāhullikā  honti
sāthalikā   okkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya    tesaṃ   pacchimā   janatā   diṭṭhānugatiṃ   āpajjati   sāpi
hoti  bāhullikā  sāthalikā  okkamane  pubbaṅgamā  paviveke nikkhittadhurā
na  viriyaṃ  ārabhati  appattassa  pattiyā  anadhigatassa  adhigamāya asacchikatassa
sacchikiriyāya   ayaṃ   bhikkhave   catuttho   dhammo   saddhammassa  sammosāya
antaradhānāya  saṃvattati  .  ime  kho  bhikkhave cattāro dhammā saddhammassa
sammosāya antaradhānāya saṃvattanti 1-.
     {160.5}   Cattārome   bhikkhave   dhammā   saddhammassa   ṭhitiyā
asammosāya    anantaradhānāya    saṃvattanti    katame    cattāro   idha
bhikkhave     bhikkhū    suggahitaṃ    suttantaṃ    pariyāpuṇanti    sunikkhittehi
padabyañjanehi     sunikkhittassa     bhikkhave     padabyañjanassa    atthopi
@Footnote: 1 Po. Ma. Yu. saṃvattantīti.
Sunayo  hoti  ayaṃ  bhikkhave  paṭhamo  dhammo  saddhammassa ṭhitiyā asammosāya
anantaradhānāya saṃvattati.
     {160.6}  Puna  caparaṃ  bhikkhave  bhikkhū suvacā honti sovacassakaraṇehi
dhammehi   samannāgatā   khamā   padakkhiṇaggāhino  anusāsaniṃ  ayaṃ  bhikkhave
dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
     {160.7}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā   vinayadharā  mātikādharā  te  sakkaccaṃ  suttantaṃ  paraṃ  vācenti
tesaṃ   accayena   acchinnamūlako   suttanto   hoti   sappaṭissaraṇo  ayaṃ
bhikkhave   tatiyo   dhammo   saddhammassaṭhitiyā  asammosāya  anantaradhānāya
saṃvattati.
     {160.8}  Puna  caparaṃ  bhikkhave  therā bhikkhū na bāhullikā honti na
sāthalikā    okkamane    nikkhittadhurā    paviveke   pubbaṅgamā   viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   tesaṃ   pacchimā  janatā  diṭṭhānugatiṃ  āpajjati  sāpi  hoti
na  bāhullikā  na  sāthalikā  okkamane  nikkhittadhurā paviveke pubbaṅgamā
viriyaṃ   ārabhati   appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāya    ayaṃ    bhikkhave   catuttho   dhammo   saddhammassa   ṭhitiyā
asammosāya   anantaradhānāya  saṃvattati  .  ime  kho  bhikkhave  cattāro
dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.
                    Indriyavaggo paṭhamo
                         [1]-
                     ------------
@Footnote: 1 Ma.   indriyāni saddhā paññā     satisaṅkhānapañcamaṃ
@       kappo rogo parihāni              bhikkhunī sugatena cāti.



             The Pali Tipitaka in Roman Character Volume 21 page 190-199. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=151&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=151&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=151&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=151&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=151              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8828              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :