ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [105]   Cattārīmāni   bhikkhave  ambāni  katamāni  cattāri  āmaṃ
pakkavaṇṇī   1-   pakkaṃ   āmavaṇṇī   āmaṃ   āmavaṇṇī   pakkaṃ  pakkavaṇṇī
imāni  kho  bhikkhave  cattāri ambāni. Evameva kho bhikkhave cattārome
ambūpamā  puggalā  santo  saṃvijjamānā  lokasmiṃ  katame  cattāro āmo
pakkavaṇṇī pakko āmavaṇṇī āmo āmavaṇṇī pakko pakkavaṇṇī.
     {105.1}  Kathañca  bhikkhave  puggalo  āmo  hoti  pakkavaṇṇī  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ   vilokitaṃ   sammiñjitaṃ   pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ  .  so
idaṃ    dukkhanti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānāti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānāti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
puggalo   āmo   hoti   pakkavaṇṇī   seyyathāpi   taṃ   bhikkhave   ambaṃ
āmaṃ pakkavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {105.2}  Kathañca  bhikkhave  puggalo  pakko  hoti  āmavaṇṇī  idha
bhikkhave   ekaccassa  puggalassa  na  pāsādikaṃ  hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ   vilokitaṃ   sammiñjitaṃ  pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ  so  idaṃ
dukkhanti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti  ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
@Footnote: 1 Po. Ma. Yu. pakkavaṇṇi.
Yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  puggalo  pakko  hoti  āmavaṇṇī
seyyathāpi    taṃ    bhikkhave    ambaṃ    pakkaṃ    āmavaṇṇī    tathūpamāhaṃ
bhikkhave imaṃ puggalaṃ vadāmi.
     {105.3}  Kathañca  bhikkhave  puggalo  āmo  hoti  āmavaṇṇī  idha
bhikkhave   ekaccassa  puggalassa  na  pāsādikaṃ  hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ     vilokitaṃ     sammiñjitaṃ    pasāritaṃ    saṅghāṭipattacīvaradhāraṇaṃ
so    idaṃ    dukkhanti    yathābhūtaṃ    nappajānāti   ayaṃ   dukkhasamudayoti
yathābhūtaṃ   nappajānāti   ayaṃ   dukkhanirodhoti   yathābhūtaṃ  nappajānāti  ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
puggalo   āmo   hoti  āmavaṇṇī  seyyathāpi  taṃ  bhikkhave  ambaṃ  āmaṃ
āmavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {105.4}  Kathañca  bhikkhave  puggalo  pakko  hoti  pakkavaṇṇī  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ   vilokitaṃ   sammiñjitaṃ  pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ  so  idaṃ
dukkhanti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti  ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  puggalo  pakko  hoti  pakkavaṇṇī
seyyathāpi   taṃ  bhikkhave  ambaṃ  pakkaṃ  pakkavaṇṇī  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ  vadāmi  .  ime  kho  bhikkhave  cattāro ambūpamā puggalā santo
Saṃvijjamānā lokasminti 1-.



             The Pali Tipitaka in Roman Character Volume 21 page 142-144. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=105&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=105&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=105&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=105&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=105              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8529              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8529              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :