ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [582]  143  Tayo  ca  bhikkhave  bhadde assājāniye desessāmi
tayo    ca   bhadde   purisājāniye   taṃ   suṇātha   sādhukaṃ   manasikarotha
bhāsissāmīti  .  evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā  etadavoca  katame  ca  bhikkhave  tayo  bhaddā  assājāniyā  idha
bhikkhave   ekacco  bhaddo  assājāniyo  .pe.  javasampanno  ca  hoti
vaṇṇasampanno   ca   ārohapariṇāhasampanno   ca   ime   kho   bhikkhave
tayo    bhaddā   assājāniyā   katame   ca   bhikkhave   tayo   bhaddā
purisājāniyā   idha   bhikkhave   ekacco   bhaddo  purisājāniyo  .pe.
Javasampanno    ca    hoti   vaṇṇasampanno   ca   ārohapariṇāhasampanno
ca  .pe.  kathañca  bhikkhave  bhaddo  purisājāniyo  javasampanno  ca  hoti
vaṇṇasampanno   ca   ārohapariṇāhasampanno   ca   idha   bhikkhave   bhikkhu
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
Sayaṃ    abhiññā    sacchikatvā    upasampajja   viharati   idamassa   javasmiṃ
vadāmi   abhidhamme   kho   pana  abhivinaye  pañhaṃ  puṭṭho  vissajjeti  no
saṃsādeti    idamassa    vaṇṇasmiṃ    vadāmi    lābhī   kho   pana   hoti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa
ārohapariṇāhasmiṃ   vadāmi   evaṃ   kho   bhikkhave  bhaddo  purisājāniyo
javasampanno    ca    hoti   vaṇṇasampanno   ca   ārohapariṇāhasampanno
ca ime kho bhikkhave tayo bhaddā purisājāniyāti.



             The Pali Tipitaka in Roman Character Volume 20 page 374-375. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=582&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=582&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=582&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=582&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=582              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6341              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6341              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :