ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [580]  141  Tayo  ca  bhikkhave  assakhaluṅke desessāmi tayo ca
purisakhaluṅke   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca katame
ca   bhikkhave   tayo   assakhaluṅkā  idha  bhikkhave  ekacco  assakhaluṅko
javasampanno    hoti    na   vaṇṇasampanno   na   ārohapariṇāhasampanno
idha   pana   bhikkhave   ekacco   assakhaluṅko   javasampanno   ca  hoti
vaṇṇasampanno    ca   na   ārohapariṇāhasampanno   idha   pana   bhikkhave
ekacco    assakhaluṅko   javasampanno   ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca
     {580.1}  ime  kho  bhikkhave  tayo assakhaluṅkā katame ca bhikkhave
tayo   purisakhaluṅkā   idha   bhikkhave  ekacco  purisakhaluṅko  javasampanno
hoti    na    vaṇṇasampanno    na   ārohapariṇāhasampanno   idha   pana
bhikkhave    ekacco   purisakhaluṅko  javasampanno  ca  hoti  vaṇṇasampanno
ca    na    ārohapariṇāhasampanno    idha    pana   bhikkhave   ekacco
Purisakhaluṅko     javasampanno     ca     hoti     vaṇṇasampanno     ca
ārohapariṇāhasampanno      ca     kathañca     bhikkhave     purisakhaluṅko
javasampanno    hoti    na   vaṇṇasampanno   na   ārohapariṇāhasampanno
idha   bhikkhave   bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ
dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    pajānāti   idamassa   javasmiṃ
vadāmi   abhidhamme   kho   pana   abhivinaye  pañhaṃ  puṭṭho  saṃsādeti  no
vissajjeti   idamassa   na   vaṇṇasmiṃ   vadāmi  na  kho  pana  lābhī  hoti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa
na    ārohapariṇāhasmiṃ    vadāmi   evaṃ   kho   bhikkhave   purisakhaluṅko
javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno
     {580.2}   kathañca   bhikkhave  purisakhaluṅko  javasampanno  ca  hoti
vaṇṇasampanno   ca   na   ārohapariṇāhasampanno   idha   bhikkhave   bhikkhu
idaṃ    dukkhanti    yathābhūtaṃ   pajānāti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti    yathābhūtaṃ   pajānāti   idamassa   javasmiṃ   vadāmi   abhidhamme
kho   pana   abhivinaye  pañhaṃ  puṭṭho  vissajjeti  no  saṃsādeti  idamassa
vaṇṇasmiṃ   vadāmi   na   kho   pana   lābhī  hoti  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ     idamassa     na     ārohapariṇāhasmiṃ
vadāmi   evaṃ   kho   bhikkhave   purisakhaluṅko   khavasampanno   ca   hoti
vaṇṇasampanno ca na ārohapariṇāhasampanno
     {580.3}     kathañca     bhikkhave    purisakhaluṅko    javasampanno
ca     hoti     vaṇṇasampanno     ca     ārohapariṇāhasampanno    ca
idha    bhikkhave    bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ   parānāti   .pe.
Ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ    pajānāti    idamassa
javasmiṃ   vadāmi  abhidhamme  kho  pana  abhivinaye  pañhaṃ  puṭṭho  vissajjeti
no   saṃsādeti   idamassa   vaṇṇasmiṃ   vadāmi   lābhī   kho   pana  hoti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa
ārohapariṇāhasmiṃ   vadāmi  evaṃ  kho  bhikkhave  purisakhaluṅko  javasampanno
ca   hoti   vaṇṇasampanno   ca   ārohapariṇāhasampanno   ca  ime  kho
bhikkhave tayo purisakhaluṅkāti.



             The Pali Tipitaka in Roman Character Volume 20 page 370-372. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=580&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=580&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=580&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=580&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=580              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6333              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6333              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :