ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [519]  80  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho    āyasmā    ānando   bhagavantaṃ   etadavoca   tīṇīmāni   bhante
gandhajātāni   yesaṃ   anuvātaṃyeva  gandho  gacchati  no  paṭivātaṃ  katamāni
tīṇi   mūlagandho   sāragandho   pupphagandho   imāni   kho   bhante   tīṇi
gandhajātāni   yesaṃ   anuvātaṃyeva   gandho   gacchati  no  paṭivātaṃ  atthi
nu   kho   bhante   kiñci   gandhajātaṃ   yassa  anuvātampi  gandho  gacchati
paṭivātampi   gandho   gacchati   anuvātapaṭivātampi   gandho   gacchatīti  .
Atthānanda  gandhajātaṃ  yassa  anuvātampi  gandho  gacchati  paṭivātampi gandho
gacchati anuvātapaṭivātampi gandho gacchatīti.
     {519.1}  Katamaṃ  pana  taṃ  bhante  gandhajātaṃ yassa anuvātampi gandho
gacchati  paṭivātampi  gandho  gacchati  anuvātapaṭivātampi  gandho  gacchatīti .
Idhānanda  yasmiṃ  gāme  vā  nigame  vā  itthī vā puriso vā buddhaṃ saraṇaṃ
gato  hoti  dhammaṃ  saraṇaṃ  gato  hoti  saṅghaṃ saraṇaṃ gato hoti pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato  hoti  kāmesu  micchācārā
paṭivirato   hoti  musāvādā  paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā
paṭivirato   hoti  sīlavā  hoti  kalyāṇadhammo  vigatamalamaccherena  cetasā
agāraṃ   ajjhāvasati   muttacāgo   payatapāṇi   vossaggarato   yācayogo
dānasaṃvibhāgarato  tassa  disāsu  samaṇabrāhmaṇā  vaṇṇaṃ  bhāsanti asukasmiṃ 1-
nāma  gāme  vā  nigame  vā  itthī  vā  puriso  vā  buddhaṃ saraṇaṃ gato
@Footnote: 1 Po. amukamhi. Ma. amukasmiṃ.
Dhammaṃ    saraṇaṃ   gato   saṅghaṃ   saraṇaṃ   gato   pāṇātipātā   paṭivirato
adinnādānā   paṭivirato   kāmesu   micchācārā   paṭivirato  musāvādā
paṭivirato   surāmerayamajjapamādaṭṭhānā   paṭivirato   sīlavā  kalyāṇadhammo
vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati   muttacāgo  payatapāṇi
vossaggarato   yācayogo   dānasaṃvibhāgaratoti   devatāpissa   1-  vaṇṇaṃ
bhāsanti  asukasmiṃ  nāma  gāme  vā  nigame vā itthī vā puriso vā buddhaṃ
saraṇaṃ   gato   .pe.   yācayogo   dānasaṃvibhāgaratoti   idaṃ   kho   taṃ
ānanda    gandhajātaṃ   yassa   anuvātampi   gandho   gacchati   paṭivātampi
gandho gacchati anuvātapaṭivātampi gandho gacchatīti.
               Na pupphagandho paṭivātameti
               na candanaṃ tagaramallikā vā
               satañca gandho paṭivātameti
               sabbā disā sappuriso pavāyatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 290-291. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=519&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=519&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=519&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=519&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=519              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5312              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5312              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :