ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [513]   74   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  bhagavā gilānā vuṭṭhito hoti
aciravuṭṭhito   gelaññā   .   athakho   mahānāmo  sakko  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ    nisinno   kho   mahānāmo   sakko   bhagavantaṃ   etadavoca
dīgharattāhaṃ   bhante  bhagavatā  evaṃ  dhammaṃ  desitaṃ  ājānāmi  samāhitassa
ñāṇaṃ   no   asamāhitassāti   samādhi   nu   kho  bhante  pubbe  pacchā
ñāṇaṃ   udāhu   ñāṇaṃ   pubbe   pacchā  samādhīti  .  athakho  āyasmato
ānandassa   etadahosi   bhagavā   kho   gilānā   vuṭṭhito  aciravuṭṭhito

--------------------------------------------------------------------------------------------- page283.

Gelaññā ayañca mahānāmo sakko bhagavantaṃ atigambhīraṃ pañhaṃ pucchati yannūnāhaṃ manānāmaṃ sakkaṃ ekamantaṃ apanetvā dhammaṃ deseyyanti. {513.1} Athakho āyasmā ānando mahānāmaṃ sakkaṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā mahānāmaṃ sakkaṃ etadavoca sekhampi kho mahānāma sīlaṃ vuttaṃ bhagavatā asekhampi sīlaṃ vuttaṃ bhagavatā sekhopi samādhi vutto bhagavatā asekhopi samādhi vutto bhagavatā sekhāpi paññā vuttā bhagavatā asekhāpi paññā vuttā bhagavatā katamañca mahānāma sekhaṃ sīlaṃ idha mahānāma bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu idaṃ vuccati mahānāma sekhaṃ sīlaṃ katamo ca mahānāma sekho samādhi idha mahānāma bhikkhu vivicceva kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati mahānāma sekho samādhi katamā ca mahānāma sekhā paññā idha mahānāma bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ vuccati mahānāma sekhā paññā sa kho so mahānāma ariyasāvako evaṃ sīlasampanno evaṃ samādhisampanno evaṃ paññāsampanno āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho mahānāma sekhampi sīlaṃ vuttaṃ bhagavatā asekhampi sīlaṃ vuttaṃ bhagavatā sekhopi samādhi vutto bhagavatā asekhopi samādhi vutto bhagavatā sekhāpi paññā vuttā bhagavatā asekhāpi paññā vuttā bhagavatāti.


             The Pali Tipitaka in Roman Character Volume 20 page 282-283. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=513&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=513&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=513&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=513&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=513              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5221              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5221              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :