ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [508]  69  Sace  bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ
tayome   āvuso   dhammā   katame  tayo  rāgo  doso  moho  ime
kho   āvuso   tayo   dhammā   imesaṃ   āvuso   tiṇṇaṃ  dhammānaṃ  ko
viseso   ko  adhippāyaso  1-  kiṃ  nānākaraṇanti  evaṃ  puṭṭhā  tumhe
bhikkhave   tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ  kinti  byākareyyāthāti .
Bhagavaṃmūlakā   no   bhante   dhammā   bhagavaṃnettikā   bhagavaṃpaṭisaraṇā  sādhu
vata   bhante   bhagavantaṃyeva  paṭibhātu  etassa  bhāsitassa  attho  bhagavato
sutvā  bhikkhū  dhāressantīti  .  tenahi  bhikkhave  suṇātha sādhukaṃ manasikarotha
bhāsissāmīti  .  evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sace   bhikkhave   aññatitthiyā   paribbājakā  evaṃ
puccheyyuṃ  tayome  āvuso  dhammā  katame  tayo  rāgo  doso  moho
ime   kho  āvuso  tayo  dhammā  imesaṃ  āvuso  tiṇṇaṃ  dhammānaṃ  ko
viseso   ko   adhippāyaso   kiṃ   nānākaraṇanti  evaṃ   puṭṭhā  tumhe
bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ    byākareyyātha
rāgo   kho   āvuso  appasāvajjo  dandhavirāgī   doso  mahāsāvajjo
khippavirāgī moho mahāsāvajjo  dandhavirāgīti.
@Footnote: 1 Po. adhippāyo. Ma. Yu. adhippāyāso.

--------------------------------------------------------------------------------------------- page257.

{508.1} Ko panāvuso hetu ko paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatīti . subhanimittantissa vacanīyaṃ tassa subhanimittaṃ ayoniso manasikaroto anuppanno ceva 1- rāgo uppajjati uppanno ca 2- rāgo bhiyyobhāvāya vepullāya saṃvattati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā rāgo uppajjati uppanno vā rāgo bhiyyobhāvāya vepullāya saṃvattatīti. {508.2} Ko panāvuso hetu ko paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatīti . paṭighanimittantissa vacanīyaṃ tassa paṭighanimittaṃ ayoniso manasikaroto anuppanno ceva 3- doso uppajjati uppanno ca 4- doso bhiyyobhāvāya vepullāya saṃvattati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā doso uppajjati uppanno vā doso bhiyyobhāvāya vepullāya saṃvattatīti. {508.3} Ko panāvuso hetu ko paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatīti . Ayoniso manasikārotissa vacanīyaṃ tassa ayoniso manasikaroto anuppanno ceva 5- moho uppajjati uppanno ca 6- moho bhiyyobhāvāya vepullāya saṃvattati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā moho uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatīti. {508.4} Ko panāvuso hetu ko paccayo yena anuppanno vā 7- rāgo nuppajjati uppanno @Footnote:1-2-3-4-5-6 Po. Ma. vā. 7 Ma. ceva. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page258.

Vā rāgo pahīyatīti . asubhanimittantissa vacanīyaṃ tassa asubhanimittaṃ yoniso manasikaroto anuppanno ceva rāgo nuppajjati uppanno ca rāgo pahīyati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā rāgo nuppajjati uppanno vā rāgo pahīyatīti. {508.5} Ko panāvuso hetu ko paccayo yena anuppanno vā doso nuppajjati uppanno vā doso pahīyatīti . mettā cetovimuttītissa vacanīyaṃ tassa mettaṃ cetovimuttiṃ yoniso manasikaroto anuppanno ceva doso nuppajjati uppanno ca doso pahīyati 1- ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā doso nuppajjati uppanno vā doso pahīyatīti. {508.6} Ko panāvuso hetu ko paccayo yena anuppanno vā moho nuppajjati uppanno vā moho pahīyatīti . yoniso manasikārotissa vacanīyaṃ tassa yoniso manasikaroto anuppanno ceva moho nuppajjati uppanno ca moho pahīyati ayaṃ kho āvuso hetu ayaṃ paccayo yena anuppanno vā moho nuppajjati uppanno vā moho pahīyatīti.


             The Pali Tipitaka in Roman Character Volume 20 page 256-258. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=508&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=508&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=508&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=508&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=508              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4862              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4862              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :