ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [508]  69  Sace  bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ
tayome   āvuso   dhammā   katame  tayo  rāgo  doso  moho  ime
kho   āvuso   tayo   dhammā   imesaṃ   āvuso   tiṇṇaṃ  dhammānaṃ  ko
viseso   ko  adhippāyaso  1-  kiṃ  nānākaraṇanti  evaṃ  puṭṭhā  tumhe
bhikkhave   tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ  kinti  byākareyyāthāti .
Bhagavaṃmūlakā   no   bhante   dhammā   bhagavaṃnettikā   bhagavaṃpaṭisaraṇā  sādhu
vata   bhante   bhagavantaṃyeva  paṭibhātu  etassa  bhāsitassa  attho  bhagavato
sutvā  bhikkhū  dhāressantīti  .  tenahi  bhikkhave  suṇātha sādhukaṃ manasikarotha
bhāsissāmīti  .  evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sace   bhikkhave   aññatitthiyā   paribbājakā  evaṃ
puccheyyuṃ  tayome  āvuso  dhammā  katame  tayo  rāgo  doso  moho
ime   kho  āvuso  tayo  dhammā  imesaṃ  āvuso  tiṇṇaṃ  dhammānaṃ  ko
viseso   ko   adhippāyaso   kiṃ   nānākaraṇanti  evaṃ   puṭṭhā  tumhe
bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ    byākareyyātha
rāgo   kho   āvuso  appasāvajjo  dandhavirāgī   doso  mahāsāvajjo
khippavirāgī moho mahāsāvajjo  dandhavirāgīti.
@Footnote: 1 Po. adhippāyo. Ma. Yu. adhippāyāso.
     {508.1}  Ko  panāvuso  hetu  ko  paccayo yena anuppanno vā
rāgo   uppajjati   uppanno   vā   rāgo   bhiyyobhāvāya  vepullāya
saṃvattatīti    .   subhanimittantissa   vacanīyaṃ   tassa   subhanimittaṃ   ayoniso
manasikaroto  anuppanno  ceva  1-  rāgo  uppajjati  uppanno  ca  2-
rāgo  bhiyyobhāvāya  vepullāya  saṃvattati  ayaṃ  kho  āvuso  hetu  ayaṃ
paccayo   yena   anuppanno   vā   rāgo   uppajjati   uppanno  vā
rāgo bhiyyobhāvāya vepullāya saṃvattatīti.
     {508.2}  Ko  panāvuso  hetu  ko  paccayo yena anuppanno vā
doso   uppajjati   uppanno   vā   doso   bhiyyobhāvāya  vepullāya
saṃvattatīti   .   paṭighanimittantissa   vacanīyaṃ   tassa   paṭighanimittaṃ  ayoniso
manasikaroto  anuppanno  ceva  3-  doso  uppajjati  uppanno  ca  4-
doso  bhiyyobhāvāya  vepullāya  saṃvattati  ayaṃ  kho  āvuso  hetu  ayaṃ
paccayo  yena  anuppanno  vā  doso  uppajjati  uppanno  vā  doso
bhiyyobhāvāya vepullāya saṃvattatīti.
     {508.3} Ko panāvuso hetu ko paccayo yena anuppanno vā moho
uppajjati  uppanno  vā  moho  bhiyyobhāvāya  vepullāya  saṃvattatīti .
Ayoniso  manasikārotissa  vacanīyaṃ  tassa  ayoniso  manasikaroto anuppanno
ceva  5-  moho uppajjati uppanno ca 6- moho bhiyyobhāvāya vepullāya
saṃvattati  ayaṃ   kho  āvuso  hetu ayaṃ paccayo yena anuppanno vā moho
uppajjati uppanno vā moho bhiyyobhāvāya vepullāya saṃvattatīti.
     {508.4}    Ko    panāvuso    hetu    ko   paccayo   yena
anuppanno      vā      7-     rāgo     nuppajjati     uppanno
@Footnote:1-2-3-4-5-6 Po. Ma. vā. 7 Ma. ceva. ito paraṃ īdisameva.
Vā   rāgo   pahīyatīti   .   asubhanimittantissa  vacanīyaṃ  tassa  asubhanimittaṃ
yoniso   manasikaroto  anuppanno  ceva  rāgo  nuppajjati  uppanno  ca
rāgo  pahīyati  ayaṃ  kho  āvuso  hetu  ayaṃ  paccayo  yena  anuppanno
vā rāgo nuppajjati uppanno vā rāgo pahīyatīti.
     {508.5}  Ko  panāvuso  hetu  ko  paccayo yena anuppanno vā
doso    nuppajjati   uppanno   vā   doso   pahīyatīti   .   mettā
cetovimuttītissa  vacanīyaṃ  tassa  mettaṃ  cetovimuttiṃ  yoniso  manasikaroto
anuppanno  ceva  doso  nuppajjati  uppanno  ca  doso  pahīyati 1- ayaṃ
kho  āvuso  hetu  ayaṃ  paccayo  yena  anuppanno  vā doso nuppajjati
uppanno vā doso pahīyatīti.
     {508.6}   Ko  panāvuso  hetu  ko  paccayo  yena  anuppanno
vā   moho   nuppajjati   uppanno   vā  moho  pahīyatīti  .  yoniso
manasikārotissa   vacanīyaṃ   tassa   yoniso  manasikaroto  anuppanno  ceva
moho   nuppajjati   uppanno   ca   moho   pahīyati  ayaṃ  kho  āvuso
hetu   ayaṃ  paccayo  yena  anuppanno  vā  moho  nuppajjati  uppanno
vā moho pahīyatīti.



             The Pali Tipitaka in Roman Character Volume 20 page 256-258. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=508&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=508&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=508&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=508&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=508              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4862              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4862              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :