ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                     Mahāvaggo dutiyo
     [501]   62   Tīṇīmāni   bhikkhave  titthāyatanāni  yāni  paṇḍitehi
samanuyuñjiyamānāni     samanuggāhiyamānāni     samanubhāsiyamānāni    parampi
gantvā   akiriyāya   saṇṭhahanti   katamāni   tīṇi   santi  bhikkhave  eke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino   yaṅkiñcāyaṃ   purisapuggalo
paṭisaṃvedeti   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  sabbantaṃ  pubbe
katahetūti  santi  bhikkhave  eke  samaṇabrāhmaṇā  evaṃvādino evaṃdiṭṭhino
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā   sabbantaṃ  issaranimmānahetūti  santi  bhikkhave  eke  samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    yaṅkiñcāyaṃ    purisapuggalo    paṭisaṃvedeti
sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ ahetuappaccayāti.
     {501.1}   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   yaṅkiñcāyaṃ  purisapuggalo  paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ   vā  sabbantaṃ  pubbe  katahetūti  tyāhaṃ  upasaṅkamitvā  evaṃ
vadāmi  saccaṃ  kira  tumhe  āyasmanto evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ
purisapuggalo  paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  sabbantaṃ
Pubbe  katahetūti  .  te  ce  1-  me  evaṃ puṭṭhā āmāti paṭijānanti
tyāhaṃ   evaṃ  vadāmi  tenahāyasmanto  pāṇātipātino  bhavissanti  pubbe
katahetu   adinnādāyino   bhavissanti   pubbe   katahetu   abrahmacārino
bhavissanti   pubbe   katahetu   musāvādino   bhavissanti   pubbe  katahetu
pisuṇavācā   bhavissanti   pubbe   katahetu   pharusavācā  bhavissanti  pubbe
katahetu    samphappalāpino    bhavissanti   pubbe   katahetu   abhijjhāluno
bhavissanti   pubbe   katahetu   byāpannacittā  bhavissanti  pubbe  katahetu
micchādiṭṭhikā  bhavissanti  pubbe  katahetu  .  pubbe  kataṃ kho pana bhikkhave
sārato   paccāgacchataṃ   na  hoti  chando  vā  vāyāmo  vā  idaṃ  vā
karaṇīyaṃ   idaṃ   vā   akaraṇīyanti  iti  karaṇīyākaraṇīye  kho  pana  saccato
thetato   anupalabbhiyamāne   muṭṭhassatīnaṃ   anārakkhānaṃ   viharataṃ  na  hoti
paccattaṃ    sahadhammiko   samaṇavādo   ayaṃ   kho   me   bhikkhave   tesu
samaṇabrāhmaṇesu   evaṃvādīsu   evaṃdiṭṭhīsu   paṭhamo   sahadhammiko  niggaho
hoti.
     {501.2}   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   yaṅkiñcāyaṃ  purisapuggalo  paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ   vā   sabbantaṃ   issaranimmānahetūti   tyāhaṃ   upasaṅkamitvā
evaṃ   vadāmi  saccaṃ  kira  tumhe  āyasmanto  evaṃvādino  evaṃdiṭṭhino
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā  sabbantaṃ  issaranimmānahetūti  .  te ce 2- me evaṃ puṭṭhā āmāti
paṭijānanti    tyāhaṃ   evaṃ   vadāmi   tenahāyasmanto   pāṇātipātino
@Footnote: 1-2 Po. Ma. ca.
Bhavissanti     issaranimmānahetu     .pe.    micchādiṭṭhikā    bhavissanti
issaranimmānahetu   .   issaranimmānānaṃ   kho   pana   bhikkhave  sārato
paccāgacchataṃ  na  hoti  chando  vā  vāyāmo  vā  idaṃ  vā  karaṇīyaṃ idaṃ
vā   akaraṇīyanti   iti   karaṇīyākaraṇīye   kho   pana   saccato  thetato
anupalabbhiyamāne   muṭṭhassatīnaṃ   anārakkhānaṃ   viharataṃ   na  hoti  paccattaṃ
sahadhammiko   samaṇavādo   ayaṃ  kho  me  bhikkhave  tesu  samaṇabrāhmaṇesu
evaṃvādīsu evaṃdiṭṭhīsu dutiyo sahadhammiko niggaho hoti.
     {501.3}   Tatra  bhikkhave  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  yaṅkiñcāyaṃ  purisapuggalo  paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ   vā
adukkhamasukhaṃ   vā   sabbantaṃ   ahetuappaccayāti    tyāhaṃ   upasaṅkamitvā
evaṃ   vadāmi  saccaṃ  kira  tumhe  āyasmanto  evaṃvādino  evaṃdiṭṭhino
yaṅkiñcāyaṃ   purisapuggalo   paṭisaṃvedeti  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā  sabbantaṃ  ahetuappaccayāti  .  te  ce  me  evaṃ  puṭṭhā āmāti
paṭijānanti    tyāhaṃ   evaṃ   vadāmi   tenahāyasmanto   pāṇātipātino
bhavissanti     ahetuappaccayā     .pe.     micchādiṭṭhikā    bhavissanti
ahetuappaccayā  .  ahetu  1-  kho  pana  bhikkhave  sārato paccāgacchataṃ
na  hoti  chando  vā  vāyāmo  vā  idaṃ  vā karaṇīyaṃ idaṃ vā akaraṇīyanti
iti  karaṇīyākaraṇīye  kho  pana  saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ
anārakkhānaṃ    viharataṃ    na   hoti   paccattaṃ   sahadhammiko   samaṇavādo
ayaṃ   kho   me  bhikkhave  tesu  samaṇabrāhmaṇesu  evaṃvādīsu  evaṃdiṭṭhīsu
@Footnote: 1 Ma. ahetuappaccayaṃ. Yu. ahetuappaccayā.
Tatiyo sahadhammiko niggaho hoti.
     {501.4}  Imāni  kho  bhikkhave  tīṇi  titthāyatanāni yāni paṇḍitehi
samanuyuñjiyamānāni     samanuggāhiyamānāni     samanubhāsiyamānāni    parampi
gantvā  akiriyāya  saṇṭhahanti  .  ayaṃ kho pana bhikkhave mayā dhammo desito
aniggahito   asaṅkiliṭṭho  anupavajjo  appaṭikkuṭṭho  samaṇehi  brāhmaṇehi
viññūhi  katamo  ca  bhikkhave  mayā  dhammo  desito aniggahito asaṅkiliṭṭho
anupavajjo   appaṭikkuṭṭho   samaṇehi   brāhmaṇehi   viññūhi   imā   cha
dhātuyoti  bhikkhave  mayā  dhammo desito aniggahito asaṅkiliṭṭho anupavajjo
appaṭikkuṭṭho  samaṇehi  brāhmaṇehi  viññūhi  .  imāni  cha phassāyatanānīti
bhikkhave   mayā   dhammo   desito   aniggahito  asaṅkiliṭṭho  anupavajjo
appaṭikkuṭṭho    samaṇehi   brāhmaṇehi   viññūhi   .   ime   aṭṭhārasa
manopavicārāti   bhikkhave  mayā  dhammo  desito  aniggahito  asaṅkiliṭṭho
anupavajjo   appaṭikkuṭṭho   samaṇehi   brāhmaṇehi   viññūhi   .  imāni
cattāri   ariyasaccānīti   bhikkhave   mayā   dhammo   desito  aniggahito
asaṅkiliṭṭho     anupavajjo     appaṭikkuṭṭho    samaṇehi    brāhmaṇehi
viññūhi.
     {501.5}   Imā   cha  dhātuyoti  bhikkhave  mayā  dhammo  desito
aniggahito     asaṅkiliṭṭho     anupavajjo     appaṭikkuṭṭho    samaṇehi
brāhmaṇehi     viññūhīti     iti    kho    panetaṃ    vuttaṃ    kiñcetaṃ
paṭicca    vuttaṃ    chayimā    bhikkhave   dhātuyo   paṭhavīdhātu   āpodhātu
tejodhātu         vāyodhātu        ākāsadhātu        viññāṇadhātu
Imā   cha   dhātuyoti   bhikkhave   mayā   dhammo   desito   aniggahito
asaṅkiliṭṭho     anupavajjo     appaṭikkuṭṭho    samaṇehi    brāhmaṇehi
viññūhīti   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca   vuttaṃ  .  imāni  cha
phassāyatanānīti     bhikkhave    mayā    dhammo    desito    aniggahito
asaṅkiliṭṭho     anupavajjo     appaṭikkuṭṭho    samaṇehi    brāhmaṇehi
viññūhīti   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca  vuttaṃ  chayimāni
bhikkhave     phassāyatanāni    cakkhuṃ    phassāyatanaṃ    sotaṃ    phassāyatanaṃ
ghānaṃ    phassāyatanaṃ    jivhā   phassāyatanaṃ   kāyo   phassāyatanaṃ   mano
phassāyatanaṃ    imāni    cha    phassāyatanānīti   bhikkhave   mayā   dhammo
desito     aniggahito     asaṅkiliṭṭho     anupavajjo    appaṭikkuṭṭho
samaṇehi    brāhmaṇehi    viññūhīti    iti    yantaṃ    vuttaṃ    idametaṃ
paṭicca vuttaṃ.
     {501.6}  Ime  aṭṭhārasa  manopavicārāti  bhikkhave  mayā  dhammo
desito   aniggahito   asaṅkiliṭṭho   anupavajjo   appaṭikkuṭṭho  samaṇehi
brāhmaṇehi   viññūhīti   iti   kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
cakkhunā   rūpaṃ   disvā  somanassaṭṭhāniyaṃ  rūpaṃ  upavicarati  domanassaṭṭhāniyaṃ
rūpaṃ  upavicarati  upekkhāṭṭhāniyaṃ  rūpaṃ  upavicarati  sotena saddaṃ sutvā ...
Ghānena  gandhaṃ  ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ
phusitvā   ...  manasā  dhammaṃ  viññāya  somanassaṭṭhāniyaṃ  dhammaṃ  upavicarati
domanassaṭṭhāniyaṃ   dhammaṃ   upavicarati   upekkhāṭṭhāniyaṃ   dhammaṃ   upavicarati
ime  aṭṭhārasa  manopavicārāti  bhikkhave  mayā  dhammo desito aniggahito
asaṅkiliṭṭho   anupavajjo   appaṭikkuṭṭho   samaṇehi  brāhmaṇehi  viññūhīti
Iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {501.7}   Imāni  cattāri  ariyasaccānīti  bhikkhave  mayā  dhammo
desito   aniggahito   asaṅkiliṭṭho   anupavajjo   appaṭikkuṭṭho  samaṇehi
brāhmaṇehi   viññūhīti   iti   kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
channaṃ   bhikkhave   dhātūnaṃ   upādāya  gabbhassāvakkanti  hoti  okkantiyā
sati    nāmarūpaṃ    nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā   phasso
phassapaccayā   vedanā  vediyamānassa  kho  panāhaṃ  bhikkhave  idaṃ  dukkhanti
paññāpemi    ayaṃ    dukkhasamudayoti    paññāpemi    ayaṃ   dukkhanirodhoti
paññāpemi ayaṃ dukkhanirodhagāminī paṭipadāti paññāpemi
     {501.8}  katamañca  bhikkhave  dukkhaṃ  ariyasaccaṃ  jātipi dukkhā jarāpi
dukkhā   [1]-  maraṇampi  dukkhaṃ  sokaparidevadukkhadomanassupāyāsāpi  dukkhā
appiyehi  2-  sampayogo  dukkho  piyehi  vippayogo  dukkho  yampicchaṃ na
labhati   tampi   dukkhaṃ  saṅkhittena  pañcupādānakkhandhā  dukkhā  idaṃ  vuccati
bhikkhave dukkhaṃ ariyasaccaṃ
     {501.9}    katamañca    bhikkhave   dukkhasamudayo   3-   ariyasaccaṃ
avijjāpaccayā    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmarūpaṃ     nāmarūpapaccayā     saḷāyatanaṃ     saḷāyatanapaccayā    phasso
phassapaccayā     vedanā     vedanāpaccayā     taṇhā    taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ          sokaparidevadukkhadomanassupāyāsā          sambhavanti
evametassa   kevalassa   dukkhakkhandhassa   samudayo   hoti   idaṃ   vuccati
bhikkhave dukkhasamudayo 4- ariyasaccaṃ
     {501.10}  katamañca  bhikkhave  dukkhanirodho  5- ariyasaccaṃ avijjāya
@Footnote: 1 Po. Yu. byādhipi dukkhā. 2 Po. Ma. Yu. appiyehi ... dukkhoti ime pāṭhā
@natthi. 3-4 Po. Ma. Yu. dukkhasamudayaṃ. 5 Po. Ma. Yu. dukkhanirodhaṃ.
Tveva  asesavirāganirodhā  saṅkhāranirodho  saṅkhāranirodhā  viññāṇanirodho
viññāṇanirodhā     nāmarūpanirodho     nāmarūpanirodhā    saḷāyatananirodho
saḷāyatananirodhā  phassanirodho  phassanirodhā  vedanānirodho  vedanānirodhā
taṇhānirodho     taṇhānirodhā     upādānanirodho     upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā    nirujjhanti    evametassa    kevalassa
dukkhakkhandhassa nirodho hoti idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ
     {501.11}  katamañca  bhikkhave  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ
ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi   idaṃ   vuccati  bhikkhave  dukkhanirodhagāminī  paṭipadā  ariyasaccaṃ
imāni  cattāri  ariyasaccānīti  bhikkhave  mayā  dhammo  desito aniggahito
asaṅkiliṭṭho     anupavajjo     appaṭikkuṭṭho    samaṇehi    brāhmaṇehi
viññūhīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 20 page 222-228. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=501&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=501&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=501&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=501&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=501              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3965              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3965              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :