ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [500]  61  Athakho  saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
@Footnote: 1 Yu. so.
Vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  saṅgāravo
brāhmaṇo   bhagavantaṃ   etadavoca   mayamassu   bho   gotama   brāhmaṇā
nāma  yaññaṃ  yajāmapi  yajāpemapi  tatra  bho  gotama  yo  ceva yaññaṃ 1-
yajati   yo   ca   yajāpeti   sabbe   te   anekasārīrikaṃ   puññapaṭipadaṃ
paṭipannā    honti   yadidaṃ   yaññādhikaraṇaṃ   yo   panāyaṃ   bho   gotama
yassa    vā    tassa   vā   kulā   agārasmā   anagāriyaṃ   pabbajito
ekamattānaṃ      dameti      ekamattānaṃ      sameti     ekamattānaṃ
parinibbāpeti     evamassāyaṃ     ekasārīrikā     2-    puññapaṭipadā
hoti yadidaṃ pabbajjādhikaraṇanti.
     {500.1}   Tenahi   brāhmaṇa   taññevettha  paṭipucchissāmi  yathā
te   khameyya   tathā  naṃ  byākareyyāsi  taṃ  kiṃ  maññasi  brāhmaṇa  idha
tathāgato   loke   uppajjati   arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato    lokavidū    anuttaro   purisadammasārathi   satthā   devamanussānaṃ
buddho   bhagavā   so   evamāha  etthāyaṃ  maggo  ayaṃ  paṭipadā  yathā
paṭipanno   ahaṃ   anuttaraṃ   brahmacariyogadhaṃ   sayaṃ   abhiññā   sacchikatvā
pavedemi   etha   tumhepi   tathā   paṭipajjatha  yathā  paṭipannā  tumhepi
anuttaraṃ    brahmacariyogadhaṃ    sayaṃ    abhiññā    sacchikatvā   upasampajja
viharissathāti  iti  ayaṃ  ceva  satthā  dhammaṃ  deseti  pare  ca  tathattāya
paṭipajjanti   tāni   kho   pana   honti  anekānipi   satāni  anekānipi
sahassāni    anekānipi    satasahassāni    taṃ   kiṃ    maññasi   brāhmaṇa
iccāyaṃ    evaṃ    sante   ekasārīrikā   vā    puññapaṭipadā   hoti
anekasārīrikā vā yadidaṃ pabbajjādhikaraṇanti.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi 2 Ma. Yu. ekasārīrikaṃ puññapaṭipadaṃ paṭipanno hoti.
     {500.2}   Iccāyaṃpi   bho  gotama  evaṃ  sante  anekasārīrikā
puññapaṭipadā    hoti    yadidaṃ    pabbajjādhikaraṇanti   .   evaṃ   vutte
āyasmā   ānando   saṅgāravaṃ   brāhmaṇaṃ   etadavoca   imāsaṃ   te
brāhmaṇa    dvinnaṃ   paṭipadānaṃ   katamā   paṭipadā   khamati   appaṭṭhatarā
ca   appasamārambhatarā   ca   mahapphalatarā   ca   mahānisaṃsatarā  cāti .
Evaṃ   vutte   saṅgāravo   brāhmaṇo  āyasmantaṃ  ānandaṃ  etadavoca
seyyathāpi  bhavaṃ  gotamo  bhavañcānando  ete  me  pujjā  ete  me
pāsaṃsāti.
     {500.3}  Dutiyampi  kho  āyasmā  ānando  saṅgāravaṃ  brāhmaṇaṃ
etadavoca  na  kho  tyāhaṃ  brāhmaṇa evaṃ pucchāmi ke vā te pujjā ke
vā  te  pāsaṃsāti  evañca  kho  tyāhaṃ  brāhmaṇa  pucchāmi  imāsaṃ te
brāhmaṇa   dvinnaṃ   paṭipadānaṃ   katamā   paṭipadā  khamati  appaṭṭhatarā  ca
appasamārambhatarā   ca  mahapphalatarā  ca  mahānisaṃsatarā  cāti  .  dutiyampi
kho   saṅgāravo  brāhmaṇo  āyasmantaṃ  ānandaṃ  etadavoca  seyyathāpi
bhavaṃ gotamo bhavañcānando ete me pujjā ete me pāsaṃsāti.
     {500.4}  Tatiyampi  kho  āyasmā  ānando  saṅgāravaṃ  brāhmaṇaṃ
etadavoca   na   kho  tyāhaṃ  brāhmaṇa  pucchāmi  ke  vā  te  pujjā
ke   vā   te   pāsaṃsāti   evañca   kho  tyāhaṃ  brāhmaṇa  pucchāmi
imāsaṃ   te   brāhmaṇa   dvinnaṃ   paṭipadānaṃ   katamā   paṭipadā   khamati
appaṭṭhatarā   ca   appasamārambhatarā   ca  mahapphalatarā  ca  mahānisaṃsatarā
cāti   .   tatiyampi   kho   saṅgāravo  brāhmaṇo  āyasmantaṃ  ānandaṃ
etadavoca  seyyathāpi  bhavaṃ  gotamo bhavañcānando ete me pujjā ete
Me  pāsaṃsāti  .  athakho  bhagavato  etadahosi yāvatatiyampi kho saṅgāravo
brāhmaṇo    ānandena    sahadhammikaṃ   pañhaṃ   puṭṭho   saṃsādeti   no
vissajjeti   yannūnāhaṃ   parimoceyyanti   .   athakho   bhagavā  saṅgāravaṃ
brāhmaṇaṃ   etadavoca   kānujja   brāhmaṇa   rājantepure  rājaparisāyaṃ
sannisinnānaṃ   sannipatitānaṃ   antarākathā   udapādīti   .   ayaṃ   khvajja
bho    gotama   rājantepure   rājaparisāyaṃ   sannisinnānaṃ   sannipatitānaṃ
antarākathā    udapādi    pubbassudaṃ   appatarā   ceva   bhikkhū   ahesuṃ
bahutarā    ca    uttarimanussadhammā   iddhipāṭihāriyaṃ   dassesuṃ   etarahi
kho    bahutarā    ceva    bhikkhū    appatarā    ca   uttarimanussadhammā
iddhipāṭihāriyaṃ   dassentīti   ayaṃ   khvajja   bho   gotama  rājantepure
rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ  antarākathā udapādīti.
     {500.5}   Tīṇi   kho   imāni  brāhmaṇa  pāṭihāriyāni  katamāni
tīṇi    iddhipāṭihāriyaṃ    ādesanāpāṭihāriyaṃ    anusāsanīpāṭihāriyaṃ  .
Katamañca   brāhmaṇa  iddhipāṭihāriyaṃ  idha  brāhmaṇa  ekacco  anekavihitaṃ
iddhividhaṃ   paccanubhoti   ekopi   hutvā   bahudhā  hoti  bahudhāpi  hutvā
eko   hoti   āvibhāvaṃ   tirobhāvaṃ  tirokuḍḍaṃ  tiropākāraṃ  tiropabbataṃ
asajjamāno   gacchati   seyyathāpi   ākāse   paṭhaviyāpi   ummujjanimujjaṃ
karoti   seyyathāpi   udake   udakepi   abhijjamāne  gacchati  seyyathāpi
paṭhaviyā   ākāsepi   pallaṅkena   kamati  seyyathāpi  pakkhisakuṇo  imepi
candimasuriye   evaṃmahiddhike  evaṃmahānubhāve  pāṇinā  parimasati  parimajjati
yāvabrahmalokāpi    kāyena   vasaṃ   vatteti   idaṃ   vuccati   brāhmaṇa
Iddhipāṭihāriyaṃ.
     {500.6}    Katamañca    brāhmaṇa    ādesanāpāṭihāriyaṃ    idha
brāhmaṇa   ekacco   nimittena   ādisati  evampi  te  mano  itthampi
te   mano   itipi   te   cittanti  so  bahuñcepi  ādisati  tatheva  taṃ
hoti   no   aññathā   idha   pana   brāhmaṇa  ekacco  na  heva  kho
nimittena  ādisati  apica  kho  manussānaṃ  vā  amanussānaṃ  vā  devatānaṃ
vā   saddaṃ   sutvā   ādisati  evampi  te  mano  itthampi  te  mano
itipi   te   cittanti   so   bahuñcepi  ādisati  tatheva  taṃ  hoti  no
aññathā   idha   pana   brāhmaṇa   ekacco   na   heva  kho  nimittena
ādisati   napi   manussānaṃ   vā   amanussānaṃ  vā  devatānaṃ  vā  saddaṃ
sutvā   ādisati   apica   kho   vitakkayato  vicārayato  vitakkavicārasaddaṃ
sutvā   ādisati   evampi   te   mano   itthampi   te   mano  itipi
te   cittanti   so  bahuñcepi  ādisati  tatheva  taṃ  hoti  no  aññathā
idha   pana   brāhmaṇa  ekacco  na  heva  kho  nimittena  ādisati  napi
manussānaṃ   vā   amanussānaṃ  vā  devatānaṃ  vā  saddaṃ  sutvā  ādisati
napi   vitakkayato   vicārayato   vitakkavicārasaddaṃ   sutvā  ādisati  apica
kho   avitakkaṃ   avicāraṃ   samādhiṃ   samāpannassa  cetasā  ceto  paricca
pajānāti    yathā    imassa   bhoto   manosaṅkhārā   paṇihitā   imassa
cittassa   anantarā   amunnāma   vitakkaṃ   vitakkissatīti   so   bahuñcepi
ādisati   tatheva   taṃ   hoti   no   aññathā   idaṃ   vuccati  brāhmaṇa
ādesanāpāṭihāriyaṃ.
     {500.7}     Katamañca    brāhmaṇa    anusāsanīpāṭihāriyaṃ    idha
Brāhmaṇa   ekacco   evaṃ   anusāsati   evaṃ   vitakketha   mā  evaṃ
vitakkayittha   evaṃ   manasikarotha  mā  evaṃ  manasākattha  idaṃ  pajahatha  idaṃ
upasampajja   viharathāti   idaṃ   vuccati   brāhmaṇa  anusāsanīpāṭihāriyaṃ .
Imāni   kho   brāhmaṇa   tīṇi  pāṭihāriyāni  .  imesaṃ  te  brāhmaṇa
tiṇṇaṃ    pāṭihāriyānaṃ    katamaṃ    pāṭihāriyaṃ    khamati    abhikkantatarañca
paṇītatarañcāti.
     {500.8}   Tatra  bho  gotama  yamidaṃ  1-  pāṭihāriyaṃ  idhekacco
anekavihitaṃ   iddhividhaṃ   paccanubhoti    .pe.   yāvabrahmalokāpi  kāyena
vasaṃ  vattetīti  idaṃ  bho  gotama pāṭihāriyaṃ yo ca 2- naṃ karoti so ca 3-
naṃ  paṭisaṃvedeti  yo  ca  naṃ  karoti  tassa  4-  ceva  taṃ  hoti idaṃ me
bho   gotama   pāṭihāriyaṃ   māyāsahadhammarūpaṃ   viya   khāyati  yampidaṃ  bho
gotama   pāṭihāriyaṃ   idhekacco  nimittena  ādisati  evampi  te  mano
itthampi te mano itipi te cittanti
     {500.9}  so  bahuñcepi  ādisati  tatheva  taṃ  hoti  no aññathā
idha   pana   bho   gotama   ekacco  na  heva  kho  nimittena  ādisati
apica   kho   manussānaṃ   vā   amanussānaṃ   vā   devatānaṃ  vā  saddaṃ
sutvā   ādisati  ...  napi  manusasānaṃ  vā  amanussānaṃ  vā   devatānaṃ
vā    saddaṃ   sutvā   ādisati   apica   kho   vitakkayato   vicārayato
vitakkavicārasaddaṃ   sutvā   ādisati   ...   napi  vitakkayato  vicārayato
vitakkavicārasaddaṃ   sutvā   ādisati  apica  kho  avitakkaṃ  avicāraṃ  samādhiṃ
samāpannassa   cetasā   ceto   paricca  pajānāti  yathā  imassa  bhoto
manosaṅkhārā    paṇihitā    imassa    cittassa    anantarā    amunnāma
@Footnote: 1 Po. Ma. yadidaṃ  2-3 Ma. va.. ito paraṃ īdisameva .  4 Ma. tasseva.
Vitakkaṃ    vitakkissatīti   so   bahuñcepi   ādisati   tatheva   taṃ   hoti
no   aññathāti   idampi   bho   gotama  pāṭihāriyaṃ  yo  ca  naṃ  karoti
so  ca  naṃ  paṭisaṃvedeti  yo  ca  naṃ  karoti  tassa  ceva taṃ hoti idampi
me   bho   gotama   pāṭihāriyaṃ   māyāsahadhammarūpaṃ   viya   khāyati  yañca
kho   idaṃ   bho   gotama  pāṭihāriyaṃ  idhekacco  evaṃ  anusāsati  evaṃ
vitakketha    mā   evaṃ   vitakkayittha   evaṃ   manasikarotha   mā   evaṃ
manasākattha    idaṃ    pajahatha   idaṃ   upasampajja   viharathāti   idaṃ   me
bho    gotama    pāṭihāriyaṃ    khamati    imesaṃ    tiṇṇaṃ   pāṭihāriyānaṃ
abhikkantatarañca paṇītatarañca.
     {500.10}   Acchariyaṃ   bho   gotama   abbhutaṃ  bho  gotama  yāva
subhāsitañcidaṃ   bhotā   gotamena   imehi   ca   mayaṃ  tīhi  pāṭihāriyehi
samannāgataṃ    bhavantaṃ   gotamaṃ   dhārema   bhavañhi   gotamo   anekavihitaṃ
iddhividhaṃ   paccanubhoti   .pe.   yāvabrahmalokāpi  kāyena  vasaṃ  vatteti
bhavañhi   gotamo  avitakkaṃ  avicāraṃ  samādhiṃ  samāpannassa  cetasā  ceto
paricca    pajānāti    yathā   imassa   bhoto   manosaṅkhārā   paṇihitā
imassa     cittassa     anantarā    amunnāma    vitakkaṃ    vitakkissatīti
bhavañhi  gotamo  evaṃ  anusāsati  evaṃ  vitakketha  mā  evaṃ  vitakkayittha
evaṃ   manasikarotha   mā  evaṃ  manasākattha  idaṃ  pajahatha  idaṃ  upasampajja
viharathāti.
     {500.11}   Addhā  kho  tyāhaṃ  brāhmaṇa  āsajja  upanīyavācā
bhāsitā   apica   tyāhaṃ   byākarissāmi   ahañhi   brāhmaṇa  anekavihitaṃ
iddhividhaṃ   paccanubhomi   .pe.   yāvabrahmalokāpi  kāyena  vasaṃ  vattemi
Ahañhi   brāhmaṇa   avitakkaṃ   avicāraṃ   samādhiṃ   samāpannassa   cetasā
ceto   paricca   pajānāmi  yathā  imassa  bhoto  manosaṅkhārā  paṇihitā
imassa   cittassa   anantarā   amunnāma   vitakkaṃ   vitakkissatīti   ahañhi
brāhmaṇa   evaṃ   anusāsāmi   evaṃ  vitakketha   mā  evaṃ  vitakkayittha
evaṃ   manasikarotha   mā  evaṃ  manasākattha  idaṃ  pajahatha  idaṃ  upasampajja
viharathāti.
     {500.12}  Atthi  pana  bho  gotama  añño  ekabhikkhupi yo imehi
tīhi   pāṭihāriyehi   samannāgato   aññatra  bhotā  gotamenāti  .  na
kho   brāhmaṇa   ekaṃyeva   sataṃ   na   dve   satāni  na  tīṇiṃ  satāni
na   cattāri   satāni   na   pañca   satāni  athakho  bhiyyova  ye  bhikkhū
imehi   tīhi   pāṭihāriyehi   samannāgatāti   .  kahaṃ  pana  bho  gotama
etarahi  te  bhikkhū  viharantīti  .  imasmiṃyeva kho brāhmaṇa bhikkhusaṅgheti.
Abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   seyyathāpi   bho
gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
cakkhumanto  rūpāni  dakkhantīti  evamevaṃ  bhotā  gotamena anekapariyāyena
dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṃ gatanti.
                   Brāhmaṇavaggo paṭhamo.
                        Tassuddānaṃ
        dve janā brāhmaṇā ceva    paribbājakena nibbutaṃ
        palobhajappo tikaṇṇo        soṇi saṅgāravena cāti.
                     -------------



             The Pali Tipitaka in Roman Character Volume 20 page 214-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=500&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=500&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=500&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=500&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=500              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3830              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3830              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :