ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [497]   58   Athakho   vacchagotto   paribbājako  yena  bhagavā

--------------------------------------------------------------------------------------------- page205.

Tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca sutammetaṃ bho gotama samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ nāññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ nāññesaṃ dinnaṃ mahapphalaṃ mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti ye te bho gotama evamāhaṃsu samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ nāññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ nāññesaṃ dinnaṃ mahapphalaṃ mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti kacci te bhoto gotamassa vuttavādino na ca bhavantaṃ gotamaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotamanti. {497.1} Ye te vaccha evamāhaṃsu samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ .pe. nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti na me te vuttavādino abbhācikkhanti ca pana maṃ te asatā abhūtena yo kho vaccha paraṃ dānaṃ dadantaṃ vāreti so tiṇṇaṃ anutarāyakaro hoti tiṇṇaṃ pāripanthiko katamesaṃ tiṇṇaṃ dāyakasusa

--------------------------------------------------------------------------------------------- page206.

Puññantarāyakaro hoti paṭiggāhakānaṃ lābhantarāyakaro hoti pubbeva kho panassa attā khato ca hoti upahato ca yo kho vaccha paraṃ dānaṃ dadantaṃ vāreti so imesaṃ tiṇṇaṃ antarāyakaro hoti tiṇṇaṃ pāripanthiko. {497.2} Ahaṃ kho pana vaccha evaṃ vadāmi yepi te candanikāya vā oliggalle vā pāṇā tatrapi yo thālidhovanaṃ vā sarāvadhovanaṃ vā chaḍḍeti ye tattha pāṇā te tena 1- yāpentūti tatonidānaṃ ahaṃ vaccha puññassa āgamaṃ vadāmi ko pana vādo manussabhūte . apicāhaṃ vaccha sīlavato dinnaṃ mahapphalaṃ vadāmi no tathā dussīle 2- so ca hoti pañcaṅgavippahīno pañcaṅgasamannāgato katamāni pañcaṅgāni pahīnāni honti kāmacchando pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhaccakukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti imāni pañcaṅgāni pahīnāni honti katamehi pañcaṅgehi samannāgato hoti asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi paccaṅgehi samannāgato hoti iti pañcaṅgavippahīne pañcaṅgasamannāgate dinnaṃ mahapphalanti vadāmīti. Iti kaṇhāsu setāsu rohiṇīsu harīsu vā kammāsāsu sarūpāsu gosu pārevatāsu vā @Footnote: 1 Yu. yena . 2 Ma. dussīlassa.

--------------------------------------------------------------------------------------------- page207.

Yāsukāsuci 1- etāsu danto jāyati puṅgavo dhorayho balasampanno kalyāṇajavanikkamo tameva bhāre yuñjanti nāssa vaṇṇaṃ parikkhare evameva manussesu yasmiṃkasmiñci jātiyaṃ 2- khattiye brāhmaṇe vesse sudde caṇḍālapukkuse yāsukāsuci etāsu danto jāyati subbato dhammaṭṭho sīlasampanno saccavādī hirīmano pahīnajātimaraṇo brahmacariyassa kevalī pannabhāro visaṃyutto katakicco anāsavo pāragū sabbadhammānaṃ anupādāya nibbuto tasmiṃ ve 3- viraje khette vipulā hoti dakkhiṇā. Bālā ca avijānantā dummedhā assutāvino bahiddhā dadanti dānāni 4- nahi sante upāsare. Ye ca sante upāsenti sappaññe dhīrasammate saddhā ca nesaṃ sugate mūlajātā patiṭṭhitā devalokañca te yanti kule vā idha jāyare anupubbena nibbānaṃ adhigacchanti paṇḍitāti.


             The Pali Tipitaka in Roman Character Volume 20 page 204-207. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=497&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=497&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=497&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=497&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=497              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3643              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :