ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                    Puggalavaggo  tatiyo
     [460]   21   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  athakho  āyasmā ca saviṭṭho 1- āyasmā ca
mahākoṭṭhito    yenāyasmā   sārīputto   tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmatā     sārīputtena     saddhiṃ    sammodiṃsu    sammodanīyaṃ    kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnaṃ   kho
āyasmantaṃ  saviṭṭhaṃ  2-  āyasmā  sārīputto  etadavoca tayome āvuso
saviṭṭha   puggalā   santo  saṃvijjamānā  lokasmiṃ  katame  tayo  kāyasakkhi
diṭṭhippatto   3-   saddhāvimutto   ime   kho  āvuso  tayo  puggalā
@Footnote: 1-2 Ma. samiddho-samiddhaṃ. itoparaṃ īdisameva .  3 diṭṭhappatto itipi.

--------------------------------------------------------------------------------------------- page149.

Santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti. {460.1} Tayome āvuso sārīputta puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo saddhāvimutto ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu imassāvuso puggalassa saddhindriyaṃ adhimattanti. {460.2} Athakho āyasmā sārīputto āyasmantaṃ mahākoṭṭhitaṃ etadavoca tayome āvuso koṭṭhita puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti . tayome āvuso sārīputta puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo kāyasakkhi ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu imassāvuso puggalassa samādhindriyaṃ adhimattanti . athakho āyasmā mahākoṭṭhito āyasmantaṃ sārīputtaṃ etadavoca tayome āvuso sārīputta puggalā santo saṃvijjamānā lokasmiṃ katame tayo

--------------------------------------------------------------------------------------------- page150.

Kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti . tayome āvuso koṭṭhita puggalā santo saṃvijjamānā lokasmiṃ katame tayo kāyasakkhi diṭṭhippatto saddhāvimutto ime kho āvuso tayo puggalā santo saṃvijjamānā lokasmiṃ imesaṃ āvuso tiṇṇaṃ puggalānaṃ yvāyaṃ puggalo diṭṭhippatto ayaṃ me puggalo khamati imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro ca taṃ kissa hetu imassāvuso puggalassa paññindriyaṃ adhimattanti. {460.3} Athakho āyasmā sārīputto āyasmantaṃ ca saviṭṭhaṃ āyasmantaṃ ca mahākoṭṭhitaṃ etadavoca byākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭibhāṇaṃ āyāmāvuso yena bhagavā tenupasaṅkamissāma upasaṅkamitvā bhagavato etamatthaṃ ārocessāma yathā no bhagavā byākarissati tathā naṃ dhāressāmāti 1-. Evamāvusoti kho āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito āyasmato sārīputtassa paccassosuṃ . athakho āyasmā ca sārīputto āyasmā ca saviṭṭho āyasmā ca mahākoṭṭhito yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinno kho āyasmā sārīputto yāvatako ahosi āyasmatā ca saviṭṭhena āyasmatā ca mahākoṭṭhitena saddhiṃ kathāsallāpo taṃ @Footnote: 1 Po. jānissāmāti.

--------------------------------------------------------------------------------------------- page151.

Sabbaṃ bhagavato ārocesi. {460.4} Nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti ṭhānaṃ hetaṃ sārīputta vijjati yvāyaṃ puggalo saddhāvimutto svāyaṃ arahattāya paṭipanno yvāyaṃ puggalo kāyasakkhi svāyaṃ sakadāgāmī vā anāgāmī vā yocāyaṃ puggalo diṭṭhippatto sopassa sakadāgāmī vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti ṭhānaṃ hetaṃ sārīputta vijjati yvāyaṃ puggalo kāyasakkhi svāyaṃ arahattāya paṭipanno yvāyaṃ puggalo saddhāvimutto svāyaṃ sakadāgāmī vā anāgāmī vā yocāyaṃ puggalo diṭṭhippatto sopassa sakadāgāmī vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti ṭhānaṃ hetaṃ sārīputta vijjati yvāyaṃ puggalo diṭṭhippatto svāyaṃ arahattāya paṭipanno yvāyaṃ puggalo saddhāvimutto svāyaṃ sakadāgāmī vā anāgāmī vā yocāyaṃ puggalo kāyasakkhi sopassa sakadāgāmī vā anāgāmī vā . nakhvettha sārīputta sukaraṃ ekaṃsena byākātuṃ ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti.


             The Pali Tipitaka in Roman Character Volume 20 page 148-151. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=460&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=460&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=460&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=460&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=460              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2202              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2202              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :