ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [459]  20  Tīhi  bhikkhave aṅgehi samannāgato pāpaṇiko nacirasseva
mahantattaṃ  1-  vepullattaṃ  pāpuṇāti  bhogesu  katamehi  tīhi  idha bhikkhave
pāpaṇiko   cakkhumā  ca  hoti  vidhūro  ca  nissayasampanno  ca  .  kathañca
bhikkhave   pāpaṇiko   cakkhumā   hoti   idha   bhikkhave   pāpaṇiko  paṇiyaṃ
jānāti  idaṃ  paṇiyaṃ  evaṃ  kītaṃ  evaṃ  vikkayamānaṃ  ettakaṃ  mūlaṃ  bhavissati
ettako   udayoti   evaṃ   kho  bhikkhave  pāpaṇiko  cakkhumā  hoti .
Kathañca   bhikkhave   pāpaṇiko   vidhūro   hoti   idha   bhikkhave  pāpaṇiko
kusalo   hoti  paṇiyaṃ  ketuñca  vikketuñca  evaṃ  kho  bhikkhave  pāpaṇiko
vidhūro   hoti  .  kathañca  bhikkhave  pāpaṇiko  nissayasampanno  hoti  idha
@Footnote: 1 Po. mahattaṃ vā vepullaṃ vā Ma. mahattaṃ vepullattaṃ Yu. mahantattaṃ vā vepullattaṃ
@vā. ito paraṃ īdisameva.
Bhikkhave   pāpaṇiko   1-   ye   te   gahapatī   vā  gahapatiputtā  vā
aḍḍhā   mahaddhanā   mahābhogā   te  naṃ  evaṃ  jānanti  ayaṃ  kho  bhavaṃ
pāpaṇiko   cakkhumā   ca   vidhūro   ca   paṭibalo   puttadārañca  posetuṃ
amhākañca  kālena  kālaṃ  anuppadātunti  te  naṃ  bhogehi  nipatanti  2-
ito   samma   pāpaṇika   bhoge   haritvā   3-   puttadārañca  posehi
amhākañca   kālena   kālaṃ  anuppadehīti  evaṃ  kho  bhikkhave  pāpaṇiko
nissayasampanno  hoti  .  imehi  kho  bhikkhave  tīhi  aṅgehi samannāgato
pāpaṇiko nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti bhogesu.
     {459.1}  Evameva  kho  bhikkhave  tīhi  dhammehi samannāgato bhikkhu
nacirasseva    mahantattaṃ    vepullattaṃ    pāpuṇāti    kusalesu   dhammesu
katamehi   tīhi   idha   bhikkhave   bhikkhu   cakkhumā   ca  hoti  vidhūro  ca
nissayasampanno     ca     .    kathañca    bhikkhave    bhikkhu    cakkhumā
hoti   idha   bhikkhave   bhikkhu   idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ...
Ayaṃ       dukkhanirodhagāminī      paṭipadāti      yathābhūtaṃ      pajānāti
evaṃ   kho   bhikkhave   bhikkhu   cakkhumā   hoti   .   kathañca   bhikkhave
bhikkhu     vidhūro     hoti    idha    bhikkhave    bhikkhu    āraddhaviriyo
viharati     akusalānaṃ     dhammānaṃ     pahānāya     kusalānaṃ    dhammānaṃ
upasampadāya        thāmavā        daḷhaparakkamo        anikkhittadhuro
kusalesu   dhammesu   evaṃ   kho   bhikkhave   bhikkhu   vidhūro   hoti  .
Kathañca    bhikkhave    bhikkhu    nissayasampanno    hoti    idha   bhikkhave
bhikkhu   ye   te   bhikkhū   bahussutā   āgatāgamā  dhammadharā  vinayadharā
mātikādharā    so    te   kālena   kālaṃ   upasaṅkamitvā   paripucchati
@Footnote: 1 Po. Ma. pāpaṇikaṃ .  2 Po. vikkīṇanti Yu. nimantanti .  3 Ma. Yu. karitvā.
Paripañhati    idaṃ   bhante   kathaṃ   imassa   ko   atthoti   tassa   te
āyasmanto        avivaṭañceva        vivaranti        anuttānīkatañca
uttānīkaronti     anekavihitesu     ca     kaṅkhāṭhāniyesu     dhammesu
kaṅkhaṃ    paṭivinodenti    evaṃ   kho   bhikkhave   bhikkhu   nissayasampanno
hoti   .   imehi   kho   bhikkhave   tīhi   dhammehi  samannāgato  bhikkhu
nacirasseva      mahantattaṃ      vepullattaṃ      pāpuṇāti      kusalesu
dhammesūti.
                    Rathakāravaggo dutiyo.
                        Tassuddānaṃ
         ñātako saraṇīyo bhikkhu        cakkavattī pacetano
         apaṇṇakattā devo ca        dve pāpaṇikena cāti.
                   ----------------



             The Pali Tipitaka in Roman Character Volume 20 page 146-148. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=459&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=459&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=459&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=459&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=459              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2165              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2165              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :